Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
दमविहमेयं पञ्चक्खाणं गुरूवएसेणं । कयपच्चक्खाणविहिं इत्तो वुच्छ समासेणं ॥ १५८० ॥ आह जह जीवघाए पचक्खाए न कारए अन्नं । भंगभयाऽसणदाणे धुव कारवणे य नणु दोसे ॥ १५८१॥ नो कयपञ्चक्खाणो, आयरियाईण दिज्ज असणाई । न य विरईपालणाओ वेयावच्चं पहाणयरं ॥१५८२॥ नो तिविहंतिविहेणं पञ्चक्खइ अन्नदाणकारवणं । सुद्धस्स तओ मुणिणो न होइ तभंगहे उत्ति ॥ १५८३ ॥ मयमेवणुपालणियं दाणुवएसो य नेह पडिसिहो । ता दिज उवइसिज्ज व जहा समाहीइ अन्नेसिं ॥१५८४॥ कयपच्चक्खाणोऽवि य आयरियगिलाणबालवुड्डाणं । दिजासणाइ संते लाभे कयवीरियायारो ॥१५८५॥
भणितं दशविधमेतत् प्रत्याख्यानं गुरूपदेशेन, कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिस्तं 'अतः' ऊर्ध्व वक्ष्ये 'समासेन' सङ्केपेणेति गाथार्थः ॥ १५८०॥ प्रत्याख्यानाधिकार एवाह परः, किमाह ?-यथा जीवघाते-प्राणातिपाते 8 प्रत्याख्याते सत्यसौ प्रत्याख्याता न कारयत्यन्यमिति-न कारयति जीवघातं अन्यप्राणिनमिति, कुतः ?-भङ्गभयात्प्रत्याख्यानभङ्गभयादित्यर्थ, भावार्थः-अश्यत इत्यशनम्-ओदनादि तस्य दानम्-अशनदानं तस्मिन्नशनदाने,अशनशब्दः पानाद्युपलक्षणार्थः, ततश्चैतदुक्तं भवति-कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिदाने ध्रुवं कारणमिति-अवश्यं भुजिक्रियाकारणं, अशनादिलाभे सति भोक्तुर्भुजिक्रियासद्भावात् , ततः किमिति चेत्, ननु दोषः-प्रत्याख्यानभङ्गदोष इति गाथार्थः ॥ १५८१॥ अत:-'नो कयपच्चक्खाणो आयरियाईण दिज असणाई' यतश्चैवमतः न कृतप्रत्याख्यानः पुमानाचार्यादिभ्य आदिशब्दादुपाध्यायतपस्विशैक्षकग्लानवृद्धादिपरिग्रहः दद्यात्, किम् ? -अशनादि, स्यादेतद्-ददतो वैयावृत्य
daln Education
a
For Personal & Private Use Only
2Panelibrary.org

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208