Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 178
________________ आवश्यकहारिभ ६प्रत्याख्या नाध्य० १० प्रत्या ख्यानानि द्रीया ॥८५१॥ फासियं पालियं चेव, सोहियं तीरियं तहा। किहिअमाराहिअंचेव, एरिसयंमी पयइयव्वं ॥१५९३ ॥ | स्पृष्ट-प्रत्याख्यानग्रहणकाले विधिना प्राप्त पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं शोभितं-गुर्वादिप्रदानशेषभोजनासेवनेन तीरितं-पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन कीर्तितं-भोजनवेलायाममुकं मया प्रत्याख्यातं तत् पूर्णमधुना भोक्ष्य इत्युच्चारणेन आराधितं-तथैव एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नीतं यस्मादेवंभूतमेव तदाज्ञापालनादप्रमादाच्च महत्कर्मक्षयकारणं तस्माद् ईदृशि प्रयतितव्यमिति एवंभूत एव प्रत्याख्याने यत्नः कार्य इति गाथार्थः॥ १५९३ ॥ साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाहपञ्चक्खाणंमि कए आसवदाराई हुंति पिहियाइं । आसववुच्छेएणं तण्हावुच्छेअणं होइ ॥ १५९४ ॥ तण्हावोच्छेदेण य अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो पच्चक्खाणं हवइ सुद्धं ।। १५९५॥ तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु । तत्तो केवलनाणं तओ अ मुक्खो सयासुक्खो ॥ १५९६ ॥ | प्रत्याख्याने कृते-सम्यगनिवृत्तौ कृतायां किम् ?-आश्रवद्वाराणि भवन्ति पिहितानि-तविषयप्रतिबद्धानि कर्मबन्धद्वाराणि भवन्ति स्थगितानि, तत्रावृत्तेः, आश्रवव्यवच्छेदेन च कर्मबन्धद्वारस्थगनेन च संवरणेनेत्यर्थः, किं ?-तृड्व्यवच्छेदनं भवति-तद्विषयाभिलाषनिवृत्तिर्भवतीति गाथार्थः ॥ १५९४ ॥ तृइव्यवच्छेदेन च तद्विषयाभिलाषनिवृत्तौ च | अतुल:-अनन्यसदृशः उपशमो-मध्यस्थपरिणामो भवति मनुष्याणां-जायते पुरुषाणां, पुरुषप्रणीतः पुरुषप्रधानश्च धर्म इति ख्यापनार्थ मनुष्यग्रहणम् , अन्यथा स्त्रीणामपि भवत्येव, अतुलोपशमेन पुनः-अनन्यसदृशमध्यस्थपरिणामेन पुनः CHECCCCCCOCCASSOCCANAMANCHAR ॥८५१॥ dain Education na For Personal & Private Use Only inelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208