Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक
हारिभ
द्रीया
॥८५२॥
सहितं गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतु:, इह च सूत्रं 'सूरे उग्गए णमोक्कारसहितं पच्चक्खाइ' इत्यादि सागारं व्याख्यातमेव, षट् चेति पौरुष्यां तु, इह च पौरुषी नाम - प्रत्याख्यान विशेषस्तस्यां पटू आकारा भवन्ति, इह चेदं सूत्रम् -
पोरुसिं पचखाति, उग्गते सूरे चउव्विपि आहारं असणं ४ अण्णत्थऽणा भोगेणं सहसाकारेणं पच्छन्नकालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिबत्तियागारेणं वोसिरह ।
अनाभोगसहसाकारसंगतिः पूर्ववत्, प्रच्छन्नकालादीनां विदं स्वरूपं पच्छण्णातो दिसा उ रएण रेणुणा पचएण वा अण्णएण वा अंतरिते सूरोण दीसति, पोरुसी पुण्णत्तिकातुं पारितो, पच्छा णातं ताहे ठाइतबं ण भग्गं, जति भुंजति तो भग्गं, एवं सधेहिवि, दिसामोहेण कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिमं दिसं जाणति, एवं सो दिसामोहेण - अइरुग्गदंपि सूरं दहुं उस्सूरीभूतंति मण्णति णाते ठाति, साधुणी भांति - उग्घाडपोरुसी ताव सो पजिमितो, पारित्ता मिणति अन्नो वा मिणइ, तेणं से भुञ्जंतस्स कहितं ण पूरितंति, ताहे ठाइदबं, समाधी णाम तेण य पोरुसी
१ प्रच्छन्ना दिशो रजसा रेणुना पर्वतेन वाअन्येन वाऽन्तरिते सूर्यो न दृश्यते, पौरुषी पूर्णेतिकृत्वा पारितवान् पश्चात् ज्ञातं तदा स्थातव्यं, न भ यदि भुङ्गे तदा भग्नं, सर्वैरप्येवं, दिग्मोहेन कस्यचित् पुरुषस्य कस्मिन्नपि क्षेत्रे दिग्मोहो भवति, स पूर्वी पश्चिमां दिशं जानाति, एवं स दिग्मोहेन अचिरोद्रत मषि सूर्य दृष्ट्वा उत्सूर्यभूतमिति मन्यते ज्ञाते तिष्ठति, साधवो भणन्ति उद्घाटा पौरुपी तावत् स प्रजिमितः पारयित्वा मिनोति अन्यो वा मिनोति, तेन तस्मै भुञ्जानाय कथितं न पूरितमिति, तदा स्थातव्यं । समाधिर्नाम तेन च पौरुषी
Jain Educationonal
For Personal & Private Use Only
६प्रत्याख्या नाध्य०
१० प्रत्या ख्यानानि
॥८५२ ॥
inelibrary.org

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208