Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 166
________________ द्रीया प्रत्याख्या नाध्य १० प्रत्याख्यानानि आवश्यक- अगुढचिंधं करेति, जाव ण मुयामि ताव न जेमेमित्ति, जाव वा गंठिंण मुयामि, जाव घरं ण पविसामि, जाव सेओ ण हारिभ- णस्सति जाव वा एवतिया उस्सासा पाणियमंचिताए वा जाव एत्तिया थिबुगा उस्साबिंदूथिबुगा वा, जाव एस दीवगो जलति ताव अहं ण भुंजामित्ति, न केवलं भत्ते अण्णेसुवि अभिग्गहविसेसेसु संकेतं भवति, एवं ताव सावयस्स, ॥८४५॥ साधुस्सवि पुण्णे पच्चक्खाणे किं अपच्चक्खाणी अच्छउ ? तम्हा तेणवि कातवं सङ्केतमिति । व्याख्यातं सङ्केतद्वारं, साम्प्रतमद्धाद्वारप्रतिपिपादयिषयाहअद्धा पच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमडपोरिसीए मुहुत्तमासद्धमासहिं ॥ १५७९ ॥ ___ अद्धा-काले प्रत्याख्यानं यत् कालप्रमाणच्छेदेन भवति, पुरिमार्द्धपौरुषीभ्यां मुहूर्तमासार्द्धमासैरिति गाथासलेपार्थः |॥ १५७९ ॥ अवयवत्थो पुण अद्धा णाम कालो कालो जस्स परिमाणं तं कालेणावबद्धं कालियपच्चक्खाणं, तंजथाणमोक्कार पोरिसि पुरिमडएकासणग अद्धमासमासं, चशब्देन दोण्णि दिवसा मासा वा जाव छम्मासित्ति पञ्चक्खाणं, एतं अद्धापच्चक्खाणं । गतमद्धाप्रत्याख्यानं, इदानीं उपसंहरन्नाह-[ग्रं० २१५००] अङ्गुष्ठचिहं करोति यावन्न मुञ्चामि तावन्न जेमामि यावदा प्रन्थि न मुञ्चामि यावदा गृहं न प्रविशामि यावद्वा स्वेदो न नश्यति यावद्वा एतावन्त उच्छ्वासाः पानीयमञ्जिकायां वा यावदेतावन्तः स्तिबुका अवश्यायबिन्दवो वा यावदेष दीपको बलति तावदहं न भुजे, न केवलं भक्तेऽन्येष्वपि अभिग्रहविशेषेषु संकेतं भवति, एवं तावत् श्रावकस्य, साधोरपि पूर्णे प्रत्याख्याने किमप्रत्याख्यानी तिष्ठतु ? तस्मात् तेनापि कर्त्तव्यं संकेतमिति । २ अवयवार्थः पुनः अद्धा नाम कालः, कालो यस्य परिमाणं तत् कालेनावबद्ध कालिकं प्रत्याख्यान, तद्यथा-नमस्कारसहितं पौरुषी पूर्वाधंकाशनार्धमासमासानि चशब्देन द्वी दिवसौ Diमासी वा यावत् षण्मासाः इति प्रत्याख्यानं, एतदद्धाप्रत्याख्यानं SROSAROSAROO | ॥८४५॥ Jain Education a l For Personal & Private Use Only inelibrary.org

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208