Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 174
________________ आवश्यकहारिभ द्रीया ॥८४९॥ SAARASSA 8 यास्यतीति । अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेह प्रतन्यते, गतो नामनिष्पन्नो ६प्रत्याख्या निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा-सूत्रानुगमो नाध्य० १० प्रत्यानियुक्त्यनुगमश्च, तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्य ख्यानानि नुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः,5 तद्यथा-'उद्देसे णिद्देसे य' इत्यादि, 'किं कतिविध'मित्यादि, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपच्च सूत्रादयो ब्रजन्ति, तथा चोक्तं-"सुत्तं सुत्ताणुगमो सुत्तालावयगतोय णिक्खेवो। सुत्तप्फासियनिज्जुत्तिणया य समगं तु वच्चंति ॥१॥” अत्राक्षेपपरिहारौ न्यक्षेण सामायिकाध्ययने निरूपितावेव नेह वितन्येते इत्यलं विस्तरेण । तत्रेदं सूत्र सूरे उग्गए णमोकारसहितं पचक्खाति चउविहंपि आहारं असणं पाणं खाइमं साइमं, अण्णत्थ अणाभोगेणं सहसाकारेणं वोसिरामि। ___ अस्य व्याख्या-तल्लक्षणं-'संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ॥१॥ तत्रास्खलितपदोच्चारणं संहिता निर्दिष्टैव, अधुना पदानि-सूर्ये उद्गते नमस्कारसहितं प्रत्याख्याति, चतुर्विधमपि ॥८४९॥ आहारं अशनं पानं खादिम स्वादिम, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति । अधुना पदार्थ उच्यते-तत्र अशुभोजने' सूत्रं सूत्रानुगमः सूत्रालापकगतश्च निक्षेपः । सूत्रस्पर्शिकनियुक्तिर्नयाश्च युगपदेव व्रजन्ति ॥॥ in Educa For Personal & Private Use Only Plainelibrary.org

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208