Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
SOSORROSAROSANSAR
न प्रमाणं निश्चयनयदर्शनेनेति गाथार्थः॥ २५३ ॥ थंभेण एसो माणिजति अहंपि पच्चक्खामि तो माणिज्जामि, कोण पडिचोदणाइ अंबाडिओ णेच्छति जेमेतुं कोहेण अब्भत्तहँ करेति, अणाभोगेण ण याणति किं मम पञ्चक्खाणंति जिमिएण |संभरितं भग्गं पञ्चक्खाणं, अणापुच्छा णाम अणापुच्छाए चेव भुंजति मा वारिजिहामि जहा तुमे अब्भत्तट्ठो पञ्चक्खादोत्ति, अहवा जेमेमि तो भणिहामि वीसरितंति, 'असंततित्ति णत्थि एत्थ किंचि भोत्तवं वरं पच्चक्खातंति परिणामतोऽशुद्धोत्ति दारं । सो पुववण्णितो इहलोगजसकित्तिमादि, अहवा एसेव थंभादि अवाउत्ति, अहं पच्चक्खामि, मा णिच्छुभीहामित्ति, अहवा एए ण पच्चक्खाति । एवं ण कप्पति विदू णाम जाणगो तस्स सुद्धं भवति सो अण्णधा ण करेति जम्हा, | कम्हा ?, जाणगो, तम्हा विदू पमाणं, जाणंतो सुहं परिहरतित्ति भणितं होति, सो पमाणं, तस्य शुद्धं भवतीत्यर्थः । 'पच्चक्खाणं समत्तं' मूलद्वारगाथायां प्रत्याख्यानमिति द्वारं व्याख्यातं । शेषाणि तु प्रत्याख्यात्रादीनि पञ्च द्वाराणि नामनिष्पन्ननिक्षेपान्तर्गतान्यपि सूत्रानुगमोपरि व्याख्यास्यामः, किमिति?, अत्रोच्यते, येन प्रत्याख्यानं सूत्रानुगमेन परमार्थतः समाप्ति
स्तम्भेष मान्यते अहमपि प्रत्याख्यामि ततो मानयिष्ये, क्रोधेन प्रतिनोदनया निर्भसिंतो नेच्छति जिमितुं क्रोधेनाभक्तार्थ करोति, अनाभोगेन न | जानाति किं मम प्रत्याख्यानमिति जिमितेन स्मृतं भग्नं प्रत्याख्यानं, अनापृच्छा नाम अनापृच्छयैव भुनक्ति मा वारिषि यथा त्वयाऽभक्कार्थः प्रत्याण्यात इति,
अथवा जेमामि ततो भणिष्यामि विस्मृतमिति, असदिति नास्त्यत्र किञ्चिद् भोक्तव्यं बरं प्रत्याख्यातमिति परिणामतोऽशुद्ध इति द्वारं । स पूर्ववर्णित इहलोकयश:| कीर्तिवर्णादि, अथवैष एव स्तम्भादिरपाय इति, अहं प्रत्याख्यामि मा निश्चिकाशिपमिति, अथवैते न प्रत्याख्यान्ति, एवं न कल्पते, चितुर्नाम ज्ञायकः तस्य शुद्ध | भवति, सोऽन्यथा न करोति यस्मात्, कस्मात् , ज्ञायकः, तस्माद्विदः प्रंमाणं, जानानः सुखं परिहरतीति भणितं भवति, स प्रमाण ।
Jain Educon
For Personal & Private Use Only
nelibrary.org

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208