Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 171
________________ अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहोतं जाणणु भासणासुद्धं ॥२४९॥(भा०) कंतारे दुन्भिक्खे आयंके वा महई समुप्पन्ने । जं पालियं न भग्गं तं जाणणु पालणासुद्धं ॥ २५०॥ (भा० ) रागेण व दोसेण व परिणामेण व न दृसियं जं तु।तं खलु पच्चक्खाणं भावविसुद्धं मुणेयव्वं ॥२५१॥ (भा०) एएहिं छहिं ठाणेहिं पच्चकखाणं न दूसियं जं तु । तं सुद्धं नायव्वं तप्पडिवक्खे असुद्धं तु॥२५२॥ (भा०) थंभा कोहा अणाभोगा अणापुच्छा असंतई। परिणामओ असुद्धो अवाउ जम्हा विउ पमाणं ॥ २५३ ॥ (भा०) पञ्चकखाणं समत्तं | कृतिकर्मणः-वन्दनकस्येत्यर्थः विशुद्धिं-निरवद्यकरणक्रियां प्रयुङ्क्ते यः सः प्रत्याख्यानकाले अन्यूनातिरिक्तां विशुद्धिं मनोवाक्कायगुप्तः सन् प्रत्याख्यातृपरिणामत्वात् प्रत्याख्यानं जानीहि विनयतो-विनयेन शुद्धमिति गाथार्थः ॥ २४८॥ अधुनाऽनुभाषणशुद्ध प्रतिपादयन्नाह-कृतकृतिकर्मा प्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनं, लघुतरेण शब्देन भणतीत्यर्थः, कथमनुभाषते?-अक्षरपदव्यञ्जनैः परिशुद्धं, अनेनानुभाषणायनमाह, वरं गुरू भणति वोसिरति, इमोवि भणति-वोसिरामो'त्ति, सेसं गुरुभणितसरिसं भाणितबं । किंभूतः सन् ?, कृतप्राञ्जलिरभिमुखस्तज्जानीह्यनुभाषणाशुद्धमिति गाथार्थ: ॥ २४९ ॥ साम्प्रतमनुपालनाशुद्धमाह-कान्तारे-अरण्ये दुर्भिक्षे-कालविभ्रमे आतङ्के वा-ज्वरादी महति समुत्पन्ने सति यत् पालितं यन्न भग्नं तज्जानीह्यनुपालनाशुद्धमिति । एत्थ उग्गमदोसा सोलस उप्पादणाएवि दोसा सोलस एसणादोसा . .परं गुरुर्भणति-व्युत्सृजति, अयमपि भणति व्युत्सृजाम इति, शेषं गुरुभणितसदृशं भणितज्यं । २ अन्रोद्गमदोषाः षोडश उत्पादनाया अपि दोषाः षोडश एषणादोषा RCMOCCASSESCAM Jain Education a l For Personal & Private Use Only Amlanelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208