Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 164
________________ प्रत्याख्या नाध्य०. १० प्रत्याख्यानानि आवश्यक- लहति, पडिणीएण वा पडिसिद्धं होजा, दुभिक्खं वा वट्टइ हिंडंतस्सविण लब्भति, अथवा जाणति जथा ण जीवाहारिभ मित्ति ताथे णिरागारं पच्चक्खाति । व्याख्यातमनाकारद्वारम् , अधुना कृतपरिमाणद्वारमधिकृत्याहद्रीया दत्तीहि उ कवलेहि व घरेहिं भिक्खाहिं अहव व्वेहिं । जो भत्तपरिचायं करेइ परिमाणकडमेयं ॥ १५७६ ॥ ॥८४४॥ | दत्तीभिर्वा कवलैर्वा गृहैर्भिक्षाभिरथवा द्रव्यैः-ओदनादिभिराहारायामितमानैर्यो भक्तपरित्यागं करोति 'परिमाणकडमेत' ति कृतपरिमाणमेतदिति गाथासमासार्थः ॥ १५७६ ॥ अवयवत्थो पुण दत्तीहिं अज मए एगा दत्ती दो वा ३-४-५ दूदत्ती, किं वा दत्तीए परिमाणं?, वच्चगंपि(सित्थगंपि)एक्कसिं छुब्भति एगा दत्ती, डोवलियंपि जतियाओ वारातो पप्फोडेति तावतियाओ ताओ दत्तीओ, एवं कवले एक्केण २ जाव बत्तीस दोहि ऊणिया कवलेहिं, घरेहिं एगादिएहिं २ ३ ४। भिक्खाओ एगादियाओ २ ३ ४, दवं अमुगं ओदणे खजगविही वा आयंबिलं वा अमुगं वा कुसणं एवमादिविभासा । गतं कृतपरिणामद्वार, अधुना निरवशेषद्वारावयवार्थ अभिधातुकाम आहसव्वं असणं सव्वं पाणगं सव्वखजभुजविहं । वोसिरइ सव्वभावेण एवं भणियं निरवसेसं ॥ १५७७॥ १ लभते, प्रत्यनीकेन वा प्रतिषिद्धं भवेत् , दुर्भिक्षं वा वर्त्तते हिंडमानेनापि न लभ्यते, अथवा जानाति यथा न जीविष्यामीति तदा निराकार प्रत्याख्याति । २ अवयवार्थः पुनर्दत्तिभिः अद्य मया एका दत्तिर्द्व वा ३४५ दत्तयः, किं वा दत्तेः परिमाणं ?, सिक्थकमप्येकशः क्षिपति एका दत्तिः दर्तमपि यावतो वारान् प्रस्फोटयति तावत्यस्ता दत्तयः, एवं कवले एकेन यावत् द्वात्रिंशता द्वाभ्यामूना कवलाम्यां, गृहरेकादिभिः भिक्षा एकादिकाः २ ३ ४, द्रव्यममुकमोदनः खाचकविधिर्वा भाचामाम्लं वा अमुकं वा द्विदलं एवमादि विभाषा। ॥८४४॥ dan Education For Personal & Private Use Only wwjainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208