Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
18 कापडियत्तणेण पविसति, ताणं तदिवसं पगतं, कप्पडिओ य मग्गति, तीए य वहितबगं खजगादि, ताधे णियगपति द वाहेति, अण्णातचज्जाए ताधे पुणरवि गंतु महता रिद्धीए आगतो सयणाण समं मिलितो, परोवदेसेण वयस्साण सर्व कधेति,
ताए अप्पा मारितो। मोसुवतेसे परिवायगो मणुस्सं भणति-कि किलिस्ससि ?, अहं ते जदि रुच्चति णिसण्णो चेव दवं । विढवावेमि, जाहि किराडयं उच्छिण्णं मग्गाहि, पच्छा कालुद्देसेहिं मग्गेज्जासि, जाधे य वाउलो जणदाणगहणेण ताधे 8 दि भणिज्जासि, सो तधेव भणति, जाधे विसंवदति ताधे ममं सक्खि उद्दिसेजत्ति, एवं करणे ऊ हारितो जितो(नोदवावितो य, कूडलेहकरणे भइरधी अण्णे य उदाहरणा । उक्तं सातिचारं द्वितीयाणुव्रतं, अधुना तृतीयं प्रतिपादयन्नाह
थूलगअदत्तादाणं समणो०, से अदिन्नादाणे दुविहे पन्नत्ते, तंजहा-सचित्तादत्तादाणे अचित्तादत्तादाणे अ । थूलादत्तादाणवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियब्वा, तंजहा-तेनाहडे तक्करपओगे विरुद्धरज्जाइक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववहारे ३॥
SANSKASHOCALCALCOHOCOLA
कार्पटिकत्वेन प्रविशति, तयोस्तद्दिवसे प्रकृतं, कार्पटिकश्च मार्गयति, तस्याश्च वहनीयं खाद्यकादि, तदा निजकपतिं वाहयति, अज्ञातचर्यया तदा पुनरपि गत्वा महत्या क्या भागतः स्वजनैः समं मिलति, परोपदेशेन वयस्यानां कथयति सर्व, तयाऽऽस्मा मारितः । मृषोपदेशे परिवाजको मनुष्य भणतिकिंक्लाम्यसि', अहं ते यदि रोचते निषण्ण एव द्रव्यमुपार्जयामि, याहि किराटकं (द्रव्यसमूह) उद्यतकं मार्गय, पश्चात् कालोद्देशे मार्यसे, यदा च व्याकुलो जनदानग्रहणेन तदा भणेः, स तथैव भणति, यदा विसंवदति तदा मां साक्षिणमुद्दिशेरिति, एवं करणेऽपि पराजितो जितो न दापितच, कूटलेखकरणे | भगिरथी अन्ये चोदाहरणानि
Jain Education
For Personal & Private Use Only
A
lbrary.org

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208