________________
आगम
(०५)
प्रत
सूत्रांक [ ३४०
-३४१]
दीप
अनुक्रम [४१३
४१४]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:)
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [८], मूलं [ ३४०-३४१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
व्याख्या
प्रज्ञष्ठिः अभयदेवी- ५ या वृत्तिः १
॥३८६ ॥
यः पूर्वस्मिन् भवे उपशान्तमोहत्वं लब्धवान् वर्त्तमाने च क्षीणमोहत्वं प्राप्तः स पूर्व बद्धवान् वर्त्तमाने च बध्नाति शैलेव्यवस्थायां पुनर्न भम्रस्यतीति २, तृतीयः पूर्वजन्मनि उपशान्तमोहत्वे बद्धवान् तत्प्रतिपतितो न पनाति अनागते चोपशान्तमोहत्वं प्रतिपत्स्यते तदा भम्स्यतीति ३, चतुर्थस्तु शैलेशी पूर्वकाले बद्धवान् शैलेश्यां च स याति न च पुनर्भन्त्स्यतीति ४, पञ्चमस्तु पूर्वजन्मनि नोपशान्तमोहत्वं लब्धवानिति न वद्धवान् अधुना लब्धमिति बध्नाति पुनरप्येष्यत्काले उपशान्तमोहाद्यवस्थायां भन्त्स्यतीति पञ्चमः ५, षष्ठः पुनः क्षीणमोहत्यादि न लब्धवानिति न पूर्व बद्धवान् | अधुना तु क्षीणमोहत्वं लब्धमिति बनाति शैलेश्यवस्थायां पुनर्न भन्त्स्यतीति षष्ठः ६, सक्षमः पुनर्भव्यस्य स ह्यनादी कालेन बद्धवान् अधुनाऽपि कश्चिन्न बनाति कालान्तरे तु भन्त्स्यतीति ७, अष्टमस्त्वभव्यस्य ८, स च प्रतीत एव । "गहनागरिस'मित्यादि, एकस्मिन्नेव भवे ऐर्यापथिककर्मपुद्गलानां ग्रहणरूपो य आकर्षोऽसौ ग्रहणाकर्षतं प्रतीत्यास्त्येकः कश्चिज्जीवः प्रथमवैकल्पिकः, तथाहि —उपशान्तमोहादिर्यदा ऐर्यापथिकं कर्म ना बनाति तदाऽतीतसमयापेक्षया बद्धवान् वर्त्तमानसमयापेक्षया च बध्नाति अनागतसमयापेक्षया तु भन्त्स्यतीति १, द्वितीयस्तु केवळी, सातीतकाले बद्धवान् वर्त्तमाने च बध्नाति शैलेश्यावस्थायां पुनर्न भन्त्स्यतीति २, तृतीयस्तूपशान्तमोहत्वे बद्धवान् तत्प्रतिपतितस्तु न विभाति पुनस्तत्रैव भने उपशमश्रेण प्रतिपन्नो मन्त्स्यतीसि, एकभवे चोपशमश्रेणी द्विर्वारं प्राप्यत एवेति चतुर्थः पुनः | सयोगित्वे बद्धवान् शैलेश्यवस्थायां न बध्नाति न च सरस्वतीति ४, पञ्चमः पुनरायुषः पूर्वभागे उपशान्तमोहत्वादि न लब्धमिति न मद्धवान् अधुना तु लब्धमिति ब्रन्नाति तदद्धाया एवं चैष्यत्समयेष्ठ पुनर्भन्तस्ातीति ५, परतु नास्त्येव,
बन्धः एवं बन्धस्य भेदा:
For Parts Only
~777~
८ शतके उद्देशः ८ व्यवहारा
सू. ३४० ईर्यापथिक बन्धः सू ३४१
॥१८६॥