Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1932
________________ आगम (०५) “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [३४], वर्ग [-], अंतर् शतक [१,२-१२], उद्देशक [२-११], मूलं [८५२-८५४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः तस्य साक्षादभावात्, मारणान्तिकसमुद्घातश्च प्राक्तनभवापेक्षयाऽनन्तरोपपद्मकावस्थायां तस्यासम्भवादिति । 'सहाणेणं लोगस्स असंखेजड़भागे'त्ति, रत्नप्रभादिपृथिवीनां विमानानां च लोकस्या संख्येय भागवर्त्तित्वात् पृथिव्यादीनां च पृथिवी कायिकानां स्वस्थानत्वादिति, 'सहाणाई सबेसिं जहा ठाणपए तेसिं पजत्तगाणं बायराणं'ति, इह तेषा| मिति पृथिवीकायिकादीनां, स्वस्थानानि चैवं बादरपृथिवीकायिकानां 'अट्ठसु पुढवीसु तंजहा - रयणप्पभाए' इत्यादि, वादराष्कायिकानां तु 'सत्तसु घणोदहीसु' इत्यादि, वादरतेजस्कायिकानां तु 'अंतोमणुस्सखेत्ते इत्यादि, बादरवायुका यि कानां पुनः 'सत्तसु घणवायवलएसु' इत्यादि, बादरवनस्पतीनां तु 'सत्तसु घणोदहीसु' इत्यादि । 'उबवायसमुग्धायसडाणाणि जहा तेसिं चेव अपज्जत्तगाणं वायराणंति, इह 'तेसिं चेव'त्ति पृथिवीकायिकादीनां तानि चैवं-' जत्थेव बायपुढविकाइयाणं पज्जत्तगाणं ठाणा तत्थेव वायरपुढविकाइयाणं अपजत्तगाणं ठाणा पन्नत्ता उववाएणं सक्लोए समुग्धा| एणं सबलोए सङ्काणेणं लोगस्स असंखेज्जइभागे इत्यादि, समुद्घातसूत्रे - 'दोन्नि समुग्धाय'त्ति, अनन्तरोपपन्नत्वेन मारणान्तिकादिसमुद्घातानामसम्भवादिति ॥ 'अनंतशेववन्नगएगिंदिया णं भंते! किं तुलहिईए' इत्यादी, 'जे ते समाज्या समोववन्नगा ते णं तुल्लहिया तुल्लविसेसाहियं कम्मं पकरेति'त्ति ये समायुषः अनन्तरोपपन्नकत्वपर्यायमाश्रित्य समयमात्रस्थितिकास्तत्परतः परम्परोपपन्न कव्यपदेशात् समोपपन्नकाः एकत्रैव समये उत्पत्तिस्थानं प्राप्तास्ते तुल्यस्थितयः समोपपन्नकत्वेन समयोगत्वात् तुल्यविशेषाधिकं कर्म प्रकुर्वन्ति 'तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुइया बेमायविसेसाहियं कम्मं पकरेंति त्ति ये तु समायुषस्तथैव विषमोपपन्नका विग्रहगत्या समयादिभेदेनोत्पत्ति Education International For Pale Only ~ 1931~ www.junctary org

Loading...

Page Navigation
1 ... 1930 1931 1932 1933 1934 1935 1936 1937 1938 1939 1940 1941 1942 1943 1944 1945 1946 1947 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967