Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1953
________________ आगम (०५) “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः) शतक [४०], वर्ग [-], अंतर् शतक [२-२१], उद्देशक [१-११] मूलं [ ८६५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः भणियाण एवं भवसिद्धीपहिवि सत्त सम्राणि कायद्याणि, नवरं सप्तसुवि सपसु सवपाणा जाव णो तिणट्टे समट्ठे, सेसं तं चैव । सेवं भंते ! २ ॥ भवसिद्धियसया सम्मन्ता ॥ चोदसमं सयं सम्मत्तं ॥ १४ ॥ अभवसिद्धियकडजुम्म २ सन्निपंचिदिया णं भंते! कओ उववज्जन्ति ?, उबवाओ तहेव अणुत्तरविमाणवज्जो परिमाणं अवहारो उच्चत्तं बंधो वेदो वेदणं उदओ उदीरणाय जहा कण्हलेस्ससए कण्हलेस्सा वा जाव सुक्कलेस्सा वा नो | सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी नो नाणी अन्नाणी एवं जहा कण्हलेस्ससए नवरं नो चिरया अविरया नो विरया२ संचिणा ठिती य जहा ओहिउद्देसए समुग्धाया आदिलगा पंच उषणा तहेव अणुत्तरविमाणवज्जं सङ्घपाणा णो तिणडे समट्ठे सेसं जहा कण्हलेस्ससए जाव अनंतखुत्तो, एवं सोलससुवि | जुम्मेसु । सेवं भंते! २ त्ति । पदमसमयअभवसिद्धियकडजुम्म २ सन्निपचिंदिया णं भंते । कओ उववज्जन्ति ?, जहा सन्नीणं पढमसमयउद्देसए तहेव नवरं सम्मतं सम्मामिच्छन्तं नाणं च सवत्थ नत्थि सेसं तहेव । सेवं भंते! २ ति ॥ एवं एत्थवि एक्कारस उद्देसगा कायदा पढमतइयपंचमा एकगमा सेसा अट्ठवि एकगमा । सेवं भंते! २ति ॥ पढमं अभवसिद्धियमहाजुम्मसयं सम्मत्तं ॥ चत्तालीसमसए पन्नरसमं सर्व सम्मतं ॥ ॥ ४०।१५ ॥ कण्हलेस अभवसिद्धियकडजुम्म २सन्निपंचिंदिया णं भंते! कओ उववज्जन्ति ?, जहा एएसिं चैव ओहियस तहा कण्हलेस्ससपि नवरं ते णं भंते! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा, ठिती संचिणा य जहा कण्हलेस्सासए सेसं तं चैव । सेवं भंते! २त्ति ॥ वितियं अभवसिद्धियमहाजुम्मसयं ॥ व्याख्या प्रज्ञधिः अभयदेवीया वृत्तिः २४ ॥ ९७४ ॥ Ja Eucation Internationa For Park Use Only ~ 1952~ ४० शतके सू. ८६५ ॥ ९७४ ॥

Loading...

Page Navigation
1 ... 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967