Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 1966
________________ आगम (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 44 शास्त्रार्थनिर्णयसुसौरभलम्पटस्य, विद्धन्मधुब्रतगणस्य सय सेव्यः । श्रीनिर्वृताख्यकुलसन्नदपद्मकल्पः, श्रीद्रोणसूरिरनवद्ययशःपरागः ॥९॥ शोधितवान् वृत्तिमिमां युक्तो विदुषां महासमूहेन । शास्त्रार्थनिष्कनिकषणकषपट्टककल्पबुद्धीनाम् ॥ १० ॥ विशोधिता तावदियं सुधीभिस्तथाऽपि दोषाः किल संभवन्ति ।। मन्मोहतस्तांश्च विहाय सनिस्तद्राह्यमाप्ताभिमतं यदस्याम् ॥ ११॥ यदवाप्तं मया पुण्यं, वृत्ताविह शुभाशयात् । मोहाद्वृत्तिजमन्यच्च, तेनागो मे विशुस्यतात् ॥१२॥ प्रथमादर्श लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः । कुर्वद्भिः श्रुतभक्ति दक्षैरधिकं विनीतैश्च ॥ १३ ॥ अस्याः करणव्याख्याश्रुतिलेखनपूजनादिषु यथार्हम् । दाधिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान् ॥ १४ ॥ अष्टाविंशतियुक्त वर्षसहस्र शतेन चाभ्यधिके । अणहिलपाटकनगरे कृतेयमच्छुसधनिवसती ॥ १५ ॥ अष्टादश सहस्राणि, षट् शतान्यथ षोडश। इत्येवमानमेतस्याः, श्लोकमानेन निश्चितम् ॥१६॥ अङ्कतोऽपि १८६१६॥ इति श्रीमदभयदेवसूरिविरचिता श्रीपञ्चमाङ्गविशेषवृत्तिः परिसमाता ॥ %C4OCASSESCARDS SARERatininemarana weredturary.com वृत्तिकार-रचिता प्रशस्ति-गाथा: पञ्चम-अङ्गसूत्र श्री 'भगवती' मूलं एवम् अभयदेवसूरि-रचिता वृत्ति: परिसमाप्ता मुनि दीपरत्नसागरेण पुन: संकलित आगम-५. अंगसूत्र-५ 'भगवती' परिसमाप्त: ~ 1965~

Loading...

Page Navigation
1 ... 1964 1965 1966 1967