Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1955
________________ आगम (०५) “भगवती”- अंगसूत्र-५ ( मूलं + वृत्ति:) शतक [४०], वर्ग [-], अंतर् शतक [२-२१], उद्देशक [१-११] मूलं [ ८६५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या प्रज्ञष्ठिः अभयदेवीया वृतिः २ ॥ ९७५ ॥ श्रित्येत्यवसेयं, पद्मलेश्याशते - 'उक्कोसेणं दस सागरोवमाई' इत्यादि तु यदुक्तं तद्ब्रह्मलोकदेवायुराश्रित्येति मन्तव्यं, तत्र हि पद्मलेश्यैतावच्चायुर्भवति, अन्तर्मुहूर्त्त च प्राक्तनभवाव सानवर्त्तीति, शुक्ललेश्याशते - 'संचिडणा ठिई य जहा कण्हलेस्ससए'ति त्रयस्त्रिंशत्सागरोपमाणि सान्तर्मुहर्त्तानि शुक्लेश्याऽवस्थानमित्यर्थः, एतच्च पूर्वभवान्त्यान्तर्मुहूर्त्तमनुत्त रायुश्चाश्रित्येत्यवसेयं स्थितिस्तु त्रयस्त्रिंशत्सागरोपमाणीति, 'नवरं सुकलेस्साए उक्कोसेणं एकतीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई ति यदुक्तं तदुपरितनयैवेयकमाश्रित्येति मन्तव्यं, तत्र हि देवानामेतावदेवायुः शुक्ललेश्या च भवति, अभव्याश्चोत्कर्षतस्तत्रैव देवतयोत्पद्यन्ते न तु परतोऽपि, अन्तर्मुहूर्त्त च पूर्वभवावसानसम्बन्धीति । एकचत्वारिंशे शते - कइ णं भंते! रासीजुम्मा पन्नत्ता, गोयमा ! चत्तारि रासीजुम्मा पन्नत्ता, तंजहा - कडजुम्मे जाब कलियोगे, से केणट्टेणं भंते! एवं बुच्चइ चत्तारि रासीजुम्मा पन्नन्ता, तंजहा- जाव कलियोगे ?, गोयमा ! जेणं रासी चकरणं अवहारेणं अवहीरमाणे चउपञ्जवसिए सेतं रासीजुम्मकडजुम्मे, एवं जाव जेणं रासी चकरणं अवहारेणं एगपज्जवसिए सेत्तं रासीजुम्म कलियोगे, से तेणद्वेणं जाब कलियोगे । रासीजुम्मकडजुम्मनेरइया णं भंते! कओ उववज्जन्ति ?, उववाओ जहा वक्कतीए, ते णं भंते । जीवा एगसमएणं केवइया उबवज्जन्ति ?, गोपमा ! चत्तारि वा अह वा वारस वा सोलस वा संखेज्जा वा असंखेजा वा उबव०, ते णं भंते! जीवा किं संतरं ववज्जन्ति निरंतरं उववज्जन्ति ?, गोधमा ! संतरंपि उववज्जन्ति निरंतरंपि उवनजंति, सं तरं ववज्रमाणा जहन्नेणं एवं समयं उक्कोसेणं असंखेजा समया अंतरं कट्टु उववज्जन्ति, निरंतरं उबवज्ज Education International For Parts Only ४१ शतके सू ८६७ ~ 1954 ~ ।। ९७५ ।। *** अत्र मूल-संपादने सूत्रक्रम सूचने एका स्खलना दृश्यते - सू. ८६६ स्थाने ८६७ मुद्रितं (यहां सूत्रक्रम ८६६ लिखना भूल गये है, सिधा ८६७ लिखा है अत्र ४० शतके २-२१ अन्तरशतकानि (स- उद्देशका: १-११) परिसमाप्तानि, तत्समाप्ते चत्वारिंशम् शतकं अपि समाप्तं अथ एकचत्वारिंशम् शतकं आरभ्यते

Loading...

Page Navigation
1 ... 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967