Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1961
________________ आगम (०५) “भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:) शतक [४१], वर्ग [-], अंतर् शतक [-], उद्देशक [१-१९६], मूलं [ ८६७-८६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीबा वृत्तिः २ ४ ॥ ९७८ ॥ उद्देसगा काया । सेवं भंते । २त्ति ॥ ४१।१६८ ॥ सुक्कपस्वियरा सीजुम्मकडजुम्मनेरया णं भंते! कओ उववजंति ?, एवं एत्थचि भवसिद्धियसरिसा अट्ठावीसं उद्देसमा भवंति एवं एए सधेवि छन्नयं उद्देसगसयं भवन्ति रासीजुम्मसमं ॥ ४१११९६ ।। जाप सुकलेस्सा सुकपक्खिपरासीजुम्मक लियोगवेमाणिया जाव जइ सकिरिया तेणेव भवग्गणेणं सिज्झति जाव अंत करेंति, गो इणट्ठे समट्ठे, सेवं भंते ! २त्ति । (सूत्रं ८६७ ) भगवं गोयमे समणं भगवं महावीरं तिक्खुत्तो आवाहिणपयाहिणं करेह २ त्ता वंदति नम॑सति वंदिता नमसित्ता एवं वयासी- एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेयं भंते । इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छियपडिच्छियमेयं भंते! सबै णं एसमट्ठे जे णं तुज्झे वदहत्तिकट्टु, अपूतिवयणा खलु अरिहंता भंगवंतो, समणं भगवं महावीरं वंदति नम॑सति वंदित्ता नमसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरह || ( सूत्रं ८६८ ) रासीजुम्मसमं सम्मतं ॥ ४१ सतं । सवाए भगवईए अडतीसं सतं स्याणं १३८ उद्देसगाणं १९२५ ॥ ॥ इति श्रीमती भगवती समाप्ता ॥ 'रासम्म त युग्मशब्दो युगलवाचकोऽप्यस्त्यतोऽसाविह राशिशब्देन विशेष्यते ततो राशिरूपाणि युग्मानि न तु द्वितयरूपाणीति राशियुग्मानि, 'रासीजुम्मकडजुम्मनेरइय'त्ति राशियुग्मानां भेदभूतेन कृतयुग्मेन ये प्रमितास्ते राशियुग्मकृतयुग्मास्ते च ते नैरविकाश्चेति समासोऽतस्ते । 'अणुसमय मित्यादि, पदत्रयमेकार्थम् । 'आयजसेणं'ति आत्मनः सम्बन्धि यशो यशोहेतुत्वाद्यशः- संयमः आत्मयशस्तेन, 'आयजसं उवजीवंति'त्ति 'आत्मयशः' आत्मसंय Education Internation For Parts Only ४१ शतके १ से १९६ उदेशकाः वर्तते तद् अन्तर्गत अत्र उद्देशक: १४१.. समाप्तः, उद्देशका: १४२१९६ आरब्धाः एवं समाप्ताः, शतकं एकचत्वारिंशतं परिसमाप्तं ~1960~ ४१ शतके सू० ८६७ समाप्तिः सू. ८६८ ॥ ९७८ ॥ wor

Loading...

Page Navigation
1 ... 1959 1960 1961 1962 1963 1964 1965 1966 1967