Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1962
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [४१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१-१९६], मूलं [८६७-८६८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: मम् 'उपजीवन्ति आश्रयन्ति विदधतीत्यर्थः, इह च सर्वेषामेवात्मायशसैवोत्पत्तिः उत्पत्ती सर्वेपामध्यविरतत्वादिति । Cil इह च शतपरिमाणमिदम्-आद्यानि द्वात्रिंशच्छतान्यविद्यमानावान्तरशतानि ३२ त्रयस्त्रिंशादिषु तु सप्तसु प्रत्येकमवान्तरशतानि द्वादश ८४ चत्वारिंशे त्वेकविंशतिः २१ एकचत्वारिंशे तु नास्त्यवान्तरशतम् १, एतेषां च सर्वेषां मीलनेऽष्टत्रिंशदधिकं शतानां शतं भवति, । एवमुद्देवाकपरिमाणमपि सर्व शाखमवलोक्यावसेयं, तच्चैकोनविंशतिशतानि पश्च-| विंशत्यधिकानि ॥ इह शतेषु कियत्स्वपि वृत्तिका, विहितवानहमस्मि सुशङ्कितः। विवृतिचूर्णिगिरां विरहाद्विहक, कथम| शमियय॑थवा पथि? ॥१॥ एकचत्वारिंशं शतं वृत्तितः परिसमाप्तम् ॥४१॥ अथ भगवत्या व्याख्याप्रज्ञप्त्याः परिमाणाभिधित्सया गाथामाहचुलसीयसयसहस्सा पदाण पवरवरणाणदंसीहि । भावाभावमणता पन्नत्ता एत्थमंगंमि ॥१॥ 'चुलसी'त्यादि, चतुरशीतिः शतसहस्राणि पदानामत्राने इति सम्बन्धः, पदानि च विशिष्टसम्प्रदायगम्यानि, प्रव-18) राणां वरं यज्ज्ञानं तेन पश्यन्तीत्येवंशीला ये ते प्रवरज्ञानदर्शिनस्तैः केवलिभिरित्यर्थः प्रज्ञप्तानीति योगः, इदमस्या सूत्रस्य स्वरूपमुक्तमधार्थस्वरूपमाह-'भावाभावमणंत'त्ति 'भावा-जीवादयः पदार्थाः अभावाश्च-त पवान्यापेक्षया भावाभावाः, अथवा भावा-विधयोऽभावा-निषेधाः प्राकृतत्वाञ्चेत्धंनिर्देशः 'अनन्ताः' अपरिमाणाः अथवा भावाभावै १ यद्यपि संग्रहणीगाथानुसारियन्त्रकानुसारेण प्रयोविंशवधिकमेकोनविर्श शतमुद्देशकानां भवति पर बादाम्तराभिप्रायेण विंशतिसमें शतके द्वादशोदेशकाः | यतस्तत्र न प्रस्तुत्वाचनायामिव परः पृष्ध्युद्देशकः पृथ्यवायुखरूपानिधायों किंतु शकत्रयमेव मिझ, अब तु प्रयाभिधाम्यपि पृथ्व्युपलक्षणत्वात् पृव्युदेशकनयाभिधाग्यप्येक एवेति । BASA5- सूत्रकार रचित उपसंहार-गाथा: एवं तस्या अभयदेवसूरि-रचिता वृत्तयः ~ 1961~

Loading...

Page Navigation
1 ... 1960 1961 1962 1963 1964 1965 1966 1967