Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1963
________________ आगम (०५) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥९७९॥ विषयभूतैरनन्तानि भावाभावानन्तानि चतुरशीतिः शतसहस्राणि प्रज्ञप्तानि 'अत्र' प्रत्यक्षे पञ्चमे इत्यर्थः 'अङ्गे प्रवचन- अन्त्यमंगपरमपुरुषावयव इति गाथार्थः ॥१॥ लादि सू. अथान्त्यमङ्गलार्थ संघं समुद्ररूपकेण स्तुवन्नाह ८६२ | तवनियमविणयवेलो जयति सदा नाणविमल विपुलजलो । हेतुसतविपुलवेगो संघसमुह गुणविसालो ॥२॥ 'तये'त्यादि गाथा, तपोनियमविनया एव बेला-जलवृत्तिरवसरवृद्धिसाधाद्यस्य स तथा 'जयति' जेतव्यजयेन ||3|| विजयते 'सदा सर्वदा ज्ञानमेव विमलं निर्मलं-विपुलं-विस्तीर्ण जलं यस्य स तथा अस्ति (अस्ताप) स्वसाधारस तथा, हेतुशतानि-इष्टानिष्टार्थसाधननिराकरणयोर्लिङ्गशतानि तान्येव विपुलो-महान् वेग:-कलोलाव दिरयो यस्य विवक्षितार्थक्षेपसाधनसाधर्म्यात्स तथा 'संघसमुद्रः' जिनप्रवचनोदधिर्गाम्भीर्यसाधात् , अथवा साधर्म्य साक्षादेवाह-गुणैः गाम्भीर्यादिभिर्विशालो विस्तीर्णस्तद्बहुत्वाद्यः स तश्रेति गाथार्थः ॥२॥ णमो गोयमाईणं गणहराणं, णमो भगवईए विवाहपन्नत्तीए, णमो दुवालसंगस्स गणिपिडगस्स ॥ [कुसुम]|| कुम्मसुसंठियचलणा, अमलियकोरंटबॅटसंकासा । सुयदेवया भगवई मम मतितिमिरं पणासेउ ॥१॥ पन्नत्तीए आइमाणं अट्ठण्हं सयाणं दो दो उद्देसगा उद्दिसिजन्ति णवरं चउत्थे सए पढमदिवसे अट्ठ बिति-14 यदिवसे दो उद्देसगा उद्दिसिजंति, नवरं नवमाओ सताओ आरद्धं जावइयं जावइयं एति तावतियं २ एग दिवसेणं उद्दिसिज्जति उक्कोसेणं सतंपि एगदिवसेणं मज्झिमेणं दोहिं दिवसेहिं सतं जहन्नेणं तिहिं दिव-|| सूत्रकार रचित उपसंहार-गाथा: एवं तस्या अभयदेवसूरि-रचिता वृत्तयः ~ 1962 ~

Loading...

Page Navigation
1 ... 1961 1962 1963 1964 1965 1966 1967