Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1954
________________ आगम (०५) “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः) शतक [४०], वर्ग [-], अंतर् शतक [२-२१], उद्देशक [१-११], मूलं [८६५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥ ४०-सते सोलसमं संमत्तं ॥ १६ ॥ एवं छहिवि लेस्साहि छ सया कायद्दा जहा कण्हलेस्ससयं नवरं | संचिणा ठिती य जहेब ओहियसए तहेब भाणियवा, नवरं सुकलेस्साए उक्कोसेणं एकतीसं सागरोवमाई अंतोमुत्तमम्भहियाई, ठिती एवं चैव नवरं अंतोमुहुत्तं नस्थि जहन्नगं तहेब सवत्थ सम्मत्तनाणाणि नत्थ विरई विरयाविरई अणुत्तरविमाणोवचत्ति एयाणि नत्थि, सहपाणा० णो तिणद्वे समट्ठे । सेवं भंते! सेवं भंतेति । एवं एयाणि सत्त अभवसिद्धियमहाजुम्मसया भवन्ति । सेवं भंते । सेवं भंतेत्ति ॥ एवं एयाणि एकवीसं सन्निमहाजुम्मस्याणि । सवाणिवि एक्कासीतिमहाजुम्मसया सम्मत्ता ॥ ( सूत्रं ८६५ ) । चत्तालीसतिमं सयं सम्मतं ॥ ४० ॥ 'उक्कोसेणं तेत्तीसं सागरोवमाई अंतोमुहुत्तमम्भहियाई ति इदं कृष्णलेश्यावस्थानं सप्तमपृथिव्युत्कृष्टस्थिति पूर्वभवपर्यन्तवर्त्तिनं च कृष्णलेश्यापरिणाममाश्रित्येति । नीललेश्याशते – 'उकोसेणं दस सागरोवमाई पलिओ मस्स असंखेज्जइ भागमम्भहियाई 'ति, पञ्चमपृथिव्या उपरितनप्रस्तदे दश सागरोपमाणि पल्योपमासङ्ख्येयभागाधिकान्यायुः | संभवन्ति, नीललेश्या च तत्र स्यादत उक्तम्- 'उकोसेणमित्यादि, यच्चेह प्राक्तनभवान्तिमान्तर्मुहूर्त्त तत्वल्योपमासवेयभागे प्रविष्टमिति न भेदेनोक्तं, एवमन्यत्रापि 'तिसु उद्देसएसु'त्ति प्रथमतृतीयपञ्चमेष्विति । कापोतले - श्याशते - 'उकोसेणं तिन्नि सागरोवमाई पलिओवमस्स असंखेज्जइ भागमन्महियाई'ति यदुक्तं तत्तृतीयपृ| थिव्या उपरितनप्रस्तटस्थितिमाश्रित्येति । तेजोलेश्याशते - 'दो सागरोवमाई' इत्यादि यदुक्तं तदीशान देवपरमायुरा Eucation International For Penal Use Only ~ 1953 ~

Loading...

Page Navigation
1 ... 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967