Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1952
________________ आगम (०५) “भगवती”- अंगसूत्र-५ ( मूलं + वृत्तिः) शतक [४०], वर्ग [-], अंतर् शतक [२-२१], उद्देशक [१-११], मूलं [८६५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः उद्देसएस, सेसं तं चैव । सेवं भंते! सेवं भंते! ति ॥ तइयं सयं सम्मतं ॥ ३ ॥ एवं काउलेस्ससयपि, नवरं संविद्वणा जह० एवं समयं उक्कोसेणं तिन्नि सागरोवमाई पलिओवमस्स असंखेज्जइ भागमन्भहियाई, एवं ठितीएबि, एवं तिसुवि उद्देसएस, सेसं तं चैव । सेवं भंते! २ त्ति ४ ॥ उत्थं सयं ॥ एवं तेउलेस्सेसुवि सयं, नवरं संचिणा जह० एकं समयं उक्कोसेणं दो सागरोवमाई पछिओवमस्स असंखेज्जइ भागमन्महियाई एवं ठितीएवि नवरं नोसन्नोवउत्ता वा, एवं तिसुवि उद्देसएस सेसं तं चैव । सेवं भंते १२ ति ॥ पंचमं सयं ॥ ५ ॥ जहा तेउलेस्सासतं तहा पम्हलेस्सासपि नवरं संचिट्ठणा जहन्त्रेणं एवं समयं उक्कोसेणं दस सागरोवमाई अंतोमुहुत्तमम्भहियाई, एवं ठितीएवि, नवरं अंतोमुत्तं न भन्नति सेसं तं चेव, एवं एएस पंचसु ससु जहा कण्हलेस्सासए गमओ तहा नेयहो जाव अनंतखुत्तो । सेवं भंते ! २ति ॥ ४० छ सयं सम्मतं ॥ ६ ॥ सुकलेस्ससयं जहा ओहियसयं नवरं संचिगुणाठिती य जहा कण्हलेस्ससए सेसं तहेव जाव अणंतखुत्तो । सेवं भंते । २ ति । सत्तमं सर्प सम्मत्तं । भवसिद्धियकडजुम्म२सन्निपंचिंदिया णं भंते! कओ उववज्जन्ति ?, जहा पढमं सन्निसतं तहा णेयचं भवसिद्धियाभिलावेणं नवरं सवपाणा ?, णो तिणट्टे समहे, सेसं तहेब, सेवं भंते १२ ति ॥ अट्टमं सयं । कण्हलेस्स भवसिद्धीपकडजुम्म २सन्निपंचिंदिया णं भंते! कओ उचवजन्ति ?, एवं एएणं अभिलावेणं जहा ओहियकण्हलेस्ससयं । सेवं भंते । २ ति ॥ नवमं सयं ॥ एवं नीललेरसभवसिद्धीएवि सयं । सेवं भंते! २ ॥ दसमं सयं ॥ एवं जहा ओहियाणि संनिपचिंदियाणं सत्त समाणि Eucation International For Palsta Use Only ~1951~

Loading...

Page Navigation
1 ... 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967