Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1943
________________ आगम (०५) “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [३५], वर्ग [-], अंतर् शतक [१], उद्देशक [२-११], मूलं [८५७-८५८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्या- शास्था इति प्रथमचरमसमयास्ते च ते कृतयुग्मकृतयुग्मै केन्द्रियाश्चेति विग्रहः ॥ ८ ॥ नवमे तु 'पढमअचरमसम- 4 प्रज्ञप्तिः पकडजुम्म २एगिंदिय'ति, प्रथमास्तथैव अचरमसमयास्त्वे केन्द्रियोत्पादापेक्षया प्रथमसमयवर्त्तिन इह विवक्षिताश्चरमअभयदेवी है त्वनिषेधस्य तेषु विद्यमानत्वात्, अन्यथा हि द्वितीयोदेशको कानामवगाहनादीनां यदिह समत्वमुक्तं तन्न स्यात् ततः या वृत्तिः २ कर्म्मधारयः, शेषं तु तथैव ॥ ९ ॥ दशमे तु 'चरमर समय कडजुम्म २एगिंदिय'त्ति, चरमाश्च ते विवक्षितसङ्ख्या॥ ९६९ ॥ ५ नुभूतेश्वरमसमयवर्त्तित्वात् चरमसमयाश्च प्रागुक्तस्वरूपा इति चरमचरमसमयाः शेषं प्राग्वत् ॥ १० ॥ एकादशे तु'चरमसमयकडजुम्म २एगिंदिय'त्ति, घरमास्तथैव अचरमसमयाश्च प्रागुक्तयुक्तेरेकेन्द्रियोत्पादापेक्षया प्रथमसमयविर्त्तिनो ये ते चरमाचरमसमयास्ते च ते कृतयुग्मकृतयुग्मै केन्द्रियाश्चेति विग्रहः, उद्देशकानां स्वरूपनिर्धारणायाह- 'पढमो तइओ पंचमो य सरिसगमय'त्ति, कथम्?, यतः प्रथमापेक्षया द्वितीये यानि नानात्वान्यवगाहनादीनि दश भवन्ति नान्येष्विति, 'सेसा अट्ट सरिसगमगत्ति, द्वितीयचतुर्थषष्ठादयः परस्परेण सदृशगमाः- पूर्वोक्तेभ्यो विलक्षणगमाद्वितीयसमानगमा इत्यर्थः, विशेषं त्वाह- 'नवरं चउत्थे' इत्यादि । कृष्णलेश्याशते कण्ह लेस्सकड जुम्मे र एगिंदिया णं भंते! कओ उबवजंति ?, गोयमा ! उबवाओ तहेव एवं जहा ओहिउद्देसए नवरं इमं नाणसं ते णं भंते! जीवा कण्हलेस्सा ?, हंता कण्हलेस्सा, ते णं भंते ! कण्हलेस्सकडजुम्म २एगिंदियेति कालओ केवचिरं होइ ?, गोयमा ! जहनेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं, एवं ठितीएवि, सेसं तहेव जाव अनंतखुत्तो, एवं सोलसवि जुम्मा भाणियन्त्रा । सेवं भंते! २ति ॥२१॥ पढमसमय Eucation Internation अत्र ३५ - शतके प्रथमं अन्तरशतकं (स- उद्देशका:) परिसमाप्तं अथ ३५ शतके २-१२- अन्तरशतकानि (स- उद्देशका:) आरब्धानि For Pasta Use Only ~ 1942 ~ ३५ शतके उद्दे. ११-१२ कृष्णलेइयैकेन्द्रियादि सू ८५९ ॥ ९६९ ॥

Loading...

Page Navigation
1 ... 1941 1942 1943 1944 1945 1946 1947 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967