Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1942
________________ आगम (०५) "भगवती"- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३५], वर्ग [-], अंतर्-शतक [१], उद्देशक [२-११], मूलं [८५७-८५८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: AACHARGACASACSC | पूर्ववत्, एते च यथा सामान्येनैकेन्द्रियास्त या भवन्तीत्यत एवो कम्-'एसो जहा पदमुद्देसो'इत्यादीति ॥ चतुर्थे तु'चरमसमयकडजुम्मरएगिदिय'त्ति, इह चरमसमयशब्देनैकेन्द्रियाणां मरणसमयो विवक्षितः स च परभवायुषः प्रथमसमय एव तत्र च वर्तमानाश्चरमसमयाः सङ्ख्यया च कृतयुग्मकृतयुग्मा ये एकेन्द्रियास्ते तथा 'एवं जहा पढमसम| यउद्देसओ'त्ति यथा प्रथमसमय एकेन्द्रियोद्देशकस्तथा चरमसमयएकेन्द्रियोदेशकोऽपि याच्या, तत्र हि औधिकोदे|शकापेक्षया दश नानात्वान्युक्तानि इहापि तानि तथैव समानस्वरूपत्वात्, प्रथमसमयचरमसमयानां यः पुनरिह विशेपस्त दर्शयितुमाह-'नवरं देवा न उववजंती'त्यादि, देवोत्पादेनैवैकेन्द्रियेषु तेजोलेश्या भवति न चेह देवोत्पादः सम्भवतीति तेजोलेश्या एकेन्द्रिया न पृच्छयन्त इति ॥ ३५१४ ॥ पंचमे तु-'अचरमसमयकडजुम्मरएगिदिय'त्ति | न विद्यते चरमसमय उक्तलक्षणो येषां तेऽचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति समासः ॥५॥ षष्ठे तु-'पढमपढमसमयकडजुम्मरएगिदिय'त्ति, एकेन्द्रियोत्पादस्य प्रथमसमययोगाचे प्रथमाः प्रथमश्च समय: कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामेकेन्द्रियाणां ते प्रथमप्रथमसमयकृतयुग्मकृतयुग्मकेन्द्रियाः ॥६॥ सप्तमे तु-'पढमअपढमसमयकडजुम्मरएगिदिय'त्ति, प्रथमास्तथैव येऽप्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामे के न्द्रियाणां ते प्रधमाप्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः, इह चैकेन्द्रियत्वोसादप्रथमसनयवर्तित्वे तेषां यद्विवक्षितसयानुभूतेरप्रथ४ मसमयवर्तित्वं तत्माग्भवसम्बन्धिनी तामाश्रित्येत्यवसेयम् , एवमुत्तरत्रापीति ॥ अष्टमे तु-'पढमचरमसमयकड जुम्मरएगिदिय'त्ति, प्रथमाश्च ते विवक्षितसङ्ख्यानुभूतेः प्रथमसमयवर्तित्वात् चरमसमयाश्च-मरणसमयवर्तिनः परि ~ 1941~

Loading...

Page Navigation
1 ... 1940 1941 1942 1943 1944 1945 1946 1947 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967