Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1931
________________ आगम (०५) “भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१,२-१२], उद्देशक [२-११], मूलं [८५२-८५४] मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: BEWS व्याख्या- भवसिहियअपनत्तमुहुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए एवं एएणं अभिलावणं जहेव ||३४ शतके प्रज्ञप्तिः ६ ओहिओ उद्देसओ जाच लोयचरमंतेत्ति, सवत्थ कण्हलेस्सेसु भवसिद्धिएसु उवबाएयचो । कहिन्नं भंते ! परंप-४ एकेन्द्रियअभयदेवी है रोववन्नकण्हलेस्स भवसिद्धियपज्जत्तवायरपुढविकाइयाणं ठाणा प० एवं एएणं अभिलावेणं जहेब ओहिओ शतानि१२ यावृत्तिः२/ का उद्देसओ जाव तुल्लट्ठिइयत्ति, एवं एएणं अभिलावेणं कण्हलेस्सभवसिद्धियएगिदिएहिवि तहेव एक्कारस-IPILE ॥९६३॥ उद्देसगसंजुत्तं सतं, छटुं सतं सम्मत्तं ॥ नीललेस्सभवसिद्धियएगिदिएसु सयं सत्तमं सम्मत्तं । एवं काउले- 8 *सभवसिद्धियएगिदियेहिदि सयं अहम सयं । जहा भवसिद्धिएहिं चत्तारि सयाणि एवं अभवसिद्धिएहिविर चत्तारि सयाणि भाणियवाणि, नवरं चरमअचरमवजा नव उद्देसगा भाणियबा, सेसं तं चेच, एवं एयाई वारस एगिदियसेढीसयाई । सेवं भंते !२त्ति जाच विहरइ ।। (सून ८५४) एगिदियसेढीसयाई सम्मत्ताई। एगिदियसेढिसयं चउतीसइमं सम्मत्तं ॥ ३४ ॥ 'दुयाभेदो'त्ति, अनन्तरोपपनैकेन्द्रियाधिकारादनन्तरोपपन्नानां च पर्याप्तकत्वाभावादपर्याप्तकानां सतां सूक्ष्मा बादरा ति द्विपदो भेदः, 'उववाएणं सबलोए समुग्घाएणं सवलोएत्ति, कथम्, 'उपपातेन' उपपाताभिमुख्येनापान्त-13 दरालगतिवृत्त्येत्यर्थः समुद्घातेन-मारणान्तिकेनेति, ते हि ताभ्यामतिबहुत्वात्सर्वलोकमपि व्याप्य वर्तन्ते, इह चैर्वभूतया , Oil स्थापनया भावना कार्या- अत्र च प्रथमवक्र यदैवक संहरन्ति तदैव तद्वक्रदेशमन्ये पूरयन्ति, एवं द्वितीयवक्र-1 " ||| संहरणेऽपि अवकोत्पत्तावपि प्रवाहतो भावनीयम्, अनन्तरोपपन्नकत्वं चेह भाविभवापेक्षं ग्राह्यमपान्तराले ||8| ~1930~

Loading...

Page Navigation
1 ... 1929 1930 1931 1932 1933 1934 1935 1936 1937 1938 1939 1940 1941 1942 1943 1944 1945 1946 1947 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967