Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1936
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३५], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: C AKACEAESCRECOR | जघन्यत एकोनविंशतिः, तत्र हि चतुष्कापहारे त्रयोऽवशिष्यन्ते तत्समयाश्चत्वार एवेति २, एवं राशिभेदसूत्राणि तद्विद वरणसूत्रेभ्योऽवसेयानि, इह च सर्वत्राप्यपहारकसमयापेक्षमाद्यं पदं अपह्रियमाण द्रव्यापेक्षं तु द्वितीयमिति, इह च तृती यादारभ्योदाहरणानि-कृतयुग्मद्वापरे राशावष्टादशादयः, कृतयुग्मकल्योजे सप्तदशादयः त्र्योजःकृतयुग्मे द्वादशादयः, एषां हि चतुष्कापहारे चतुरात्वात्तत्समयानां च त्रित्वादिति, योजन्योजराशौ तु पञ्चदशादयः व्योजद्वापरे तु चतुर्द-18 है शादयः त्र्योजकल्योजे त्रयोदशादयः द्वापरकृतयुग्मेऽष्टादयः द्वापरयोजराशावेकादशादयः द्वापरद्वापरे दशादयः द्वाप रकल्योजे नवादयः कल्योजकृतयुग्मे चतुरादयः कल्योजत्र्योजराशी सप्तादयः कल्योजद्वापरे षडादयः कल्योजक४ स्योजे तु पश्चादय इति ।। - कडजुम्मकडजुम्मएगिदिया णं भंते ! को उववजति किं नेरहिएहिंतो जहा उप्पलु देसए तहा उवचाओ। ते गं भंते! जीवा एगसमएणं केवइया उववर्जति?, गोयमा! सोलस वा संखेजा वा असंखेज्जा वा अणता वा उववजंति, ते णं भंते! जीवा समए समए पुच्छा, गोयमा! ते णं अणंता समए समए अवहीरमाणा २ अणंताहिं उस्सप्पिणीअवसप्पिणीहिं अवहीरंति णो चेव णं अवहरिया सिया, उच्चत्तं जहा उप्पलुद्देसए ते णं भंते! जीवा नाणावरणिजस्स कम्मरस किं बंधगा अबंधगा?, गोयमा! बंधगा नो अबंधगा एवं सवेसिं आउयवजाणं, आउयस्स बंधगा वा अबंधगा वा, ते ण भंते! जीवा माणावरणिज्जस्स पुच्छा, गोयमा वे दगा नो अवेद्गा, एवं सबेसिं, ते णं भंते! जीवा किं सातावेदगा असातावेदगा! पुच्छा, गोयमा Review ~ 1935~

Loading...

Page Navigation
1 ... 1934 1935 1936 1937 1938 1939 1940 1941 1942 1943 1944 1945 1946 1947 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967