Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1939
________________ आगम (०५) व्याख्याप्रज्ञष्ठिः अभयदेवीया वृत्तिः २ ॥ ९६७ ॥ “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३५], वर्ग [-], अंतर् शतक [१], उद्देशक [१], मूलं [८५६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः अनंता वा दावरजुम्मकलियोगेसु नव वा संखेज्जा वा असंखेजा वा अनंता वा उवव० कलियोगकडजुम्मे |चत्तारि वा संखेला वा असंखेजा वा अनंता वा उवव० कलियोगतेयोगेसु सप्त वा संखेजा वा असंखेजा वा अनंता वा उवव० कलियोगदावरजुम्मेसु छ वा संखे० असंखेजा वा अनंता वा उवघ० कलियोगकलियोगएगिंदिया णं भंते! कओ उवच०१, उबवाओ तहेव परिमाणं पंच वा संखेज्जा वा असंखेजा वा अनंता वा उववांति सेसं तहेव जाव अनंतखुत्तो । सेवं भंते! सेवं भंते! ति ॥ (सूत्रं ८५६ ) ।। ३५ ।। पणतीसइमे पदमो उद्देसो ॥ 'जुम्मकडजुम्मदिय'त्ति, ये एकेन्द्रियाश्चतुष्कापहारे चतुष्पर्यवसिता यदपहारसमयाश्चतुष्पर्यवसानास्ते कृतयुग्मकृतयुग्मै केन्द्रिया इत्येवं सर्वत्रेति । 'जहा उप्पलुद्देसए त्ति उत्पलोद्देशकः - एकादशशते प्रथमः, इह च यत्र कचि| त्पदे उत्पलोद्देशकातिदेशः क्रियते तत्तत एवावधार्य, 'संवेहो न भन्नहत्ति, उत्पलोद्देशके उत्पलजीवस्योत्पादो विव|क्षितस्तत्र च पृथिवीकायिकादिकायान्तरापेक्षया संवेधः संभवति इह त्वेकेन्द्रियाणां कृतयुग्मकृतयुग्मविशेषणानामुत्पादोऽधिकृतस्ते च वस्तुतोऽनन्ता एवोत्पद्यन्ते तेषां चोद्वृत्तेरसम्भवात्संबेधो न संभवति, यश्च षोडशादीनामेकेन्द्रियेषूत्पा| दोऽभिहितोऽसौ जसकायिकेभ्यो ये तेषूत्पद्यन्ते तदपेक्ष एव न पुनः पारमार्थिकः अनन्तानां प्रतिसमयं तेषूत्पादादिति ॥ पश्चत्रिंशशते प्रथमः ॥ ३५॥१ ॥ अथ द्वितीयस्तत्र च अत्र ३५ - शतके प्रथम अन्तरशतके प्रथम उद्देशकः परिसमाप्तं अथ ३५ - शतके प्रथम अन्तरशतके २ ११ उद्देशका: आरब्धाः For Parts Only ~ 1938~ ३५ शतके उद्दे. १ एकेन्द्रियाः सू. ८५६ ॥ ९६७ ॥

Loading...

Page Navigation
1 ... 1937 1938 1939 1940 1941 1942 1943 1944 1945 1946 1947 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967