Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1935
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३५], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अपहारसमया दावरजुम्मा सेत्तं दावरजुम्मकलियोए ४ अज्ञप्तिःजे रासी चउकएणं अवहारेणं अबहीरमाणे चउपजवसिए जेणं तस्स रासिस्स अवहारसमया कलियोगा महायुग्मा अभयदेवी-द्र सेत्तं कलिओगकडजुम्मे १ जे णं रासी चक्कएणं अवहारेणं अवहीरमाणे तिपजवसिए जेणं तस्स रासिस्स 8 सू०८५५ या वृत्तिा है अवहारसमया कलियोगा सेत्तं कलियोगतेयोए २ जे णं रासी चक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए ॥९६५॥ जे णं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगदावरजुम्मे ३ जे णं रासी चउक्कएणं अवहारेणं । अवहीरमाणे एगपज्जवसिए जे णं तस्स रासिस्स अवहारसमया कलियोगा सेत्तं कलियोगकलिओगे ४,8 से तेणटेणं जाव कलिओगकलिओगे ॥ (सूत्रं ८५५)॥ | 'कह गं भंते 'इत्यादि, इह युग्मशब्देन राशिविशेषा उच्यन्ते ते च क्षुल्लका अपि भवन्ति यथा प्राक् प्ररूपिताः अत४ स्तब्यवच्छेदाय विशेषणमुच्यते महान्ति च तानि युग्मानि च महायुग्मानि, 'कडजुम्मकडजुम्मे'त्ति यो राशिः सामयि-5|| त केन चतुष्कापहारेणापहियमाणश्चतुष्पर्यवसितो भवति अपहारसमया अपि चतुष्कापहारेण चतुष्पर्यवसिता एव असौर राशिः कृतयुग्मकृतयुग्म इत्यभिधीयते, अपहियमाणद्रव्यापेक्षया तत्समयापेक्षया चेति द्विधा कृतयुग्मत्वात्, एवमन्यत्रापि, 18|| शब्दार्थो योजनीयः, स च किल जघन्यतः षोडशात्मकः, एषां हि चतुष्कापहारतश्चतुरनत्वात् , समयानां च चतुःसङ्ख्यत्वादिदिति १, 'काजुम्मतेओए'त्ति, यो राशिः प्रतिसमय चतुष्कापहारेणापहियमाणस्त्रिपर्यवसानो भवति तत्समयाश्चतु पर्यवसिता एवासावपहियमाणापेक्षया योजः अपहारसमयापेक्षया तु कृतयुग्म एवेति कृतयुग्मन्योज इत्युच्यते, तञ्च ASHAGANAGAR ~ 1934 ~

Loading...

Page Navigation
1 ... 1933 1934 1935 1936 1937 1938 1939 1940 1941 1942 1943 1944 1945 1946 1947 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967