Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1933
________________ आगम (०५) “भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१,२-१२], उद्देशक [२-११], मूलं [८५२-८५४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: CCARE ३५ शतके महायुग्मा व्याख्या- स्थान प्राप्तास्ते तुल्यस्थितयः आयुष्कोदयवैषम्येणोत्पत्तिस्थानप्राप्तिकालवैषम्यात् विग्रहेऽपि च बन्धकत्वाद् विमात्रवि- प्रज्ञप्तिः शेषाधिकं कर्म प्रकुर्वन्ति, विषमस्थितिकसम्बन्धि त्वन्तिमभयमनन्तरोपपन्नकानां न संभवत्यनन्तरोपपन्नकत्वे विष- अभयदेवी- मस्थितेरभावात् , एतच्च गमनिकामात्रमेवेति, शेष सूत्रसिद्धं, नबरं 'सेटिसर्य'ति ऋग्वायतश्रेणीप्रधानं शतं श्रेणी-1 या वृत्तिः शतमिति ॥ चतुस्त्रिंशं शतं वृत्तितः समाप्तम् ॥ ३४ ॥ यद्गीर्दीपशिखेव खण्डिततमा गम्भीरगेहोपमग्रन्थार्थप्रचयप्रकाशनपरा सदृष्टिमोदावहा । तेषां ज्ञप्तिषिनिर्जितामरगुरुप्रज्ञाश्रियां श्रेयसा, सूरीणामनुभावतः शतमिदं व्याख्यातमेवं मया ॥१॥ चतुर्विंशशते एकेन्द्रियाः श्रेणीप्रक्रमेण प्रायः प्ररूपिताः, पञ्चत्रिंशे तु त एव राशिप्रक्रमेण प्ररूप्यन्ते इत्येवंसम्बन्ध8 स्यास्य द्वादशावान्तरशतस्येदमादिसूत्रम्___ कह णं भंते! महाजुम्मा पन्नत्ता? गोयमा! सोलस महाजुम्मा पंतं०-कडजुम्मकडजुम्मे १ कहजुम्मतेभोगे हैं २कडजुम्मदावरजुम्मे ३ कडजुम्मकलियोगे ४ तेओगकडजुम्मे ५ तेओगतेओगे ६ तेओगदावरजुम्मे ७ तेओ-2 गकलिओए ८दावरजुम्मकडजुम्मे ९ दावरजुम्मतेओए १० दावरजुम्मदावरजुम्मे ११ दावरजुम्मकलियोगे 8 १२ कलिओगकडजुम्मे १३ कलियोगतेओगे १४ कलियोगदाचरजुम्मे १५ कलियोगकलिओगे १६, से केणढणं भंते! एवं बुच्चइ सोलस महाजुम्मा प० सं०-कहजुम्मकडजुम्मे जाव कलियोगकलियोगे?, गोयमा! जे । ASSESBECAUSERNAL ॥९६४ ॥ FaPranaamvam ucom अत्र चतुस्त्रिंशत्-शतके १-१२ अन्तर्-शतकानि सउद्देशका: परिसमाप्ता: अथ पञ्चत्रिंशक-शतकं आरभ्यते | अथ पञ्चविंशके शतके प्रथम-अंतरशतकं आरब्धः, तद् अन्तर्गत् उद्देशका: १ से ११ अपि वर्तते ~1932~

Loading...

Page Navigation
1 ... 1931 1932 1933 1934 1935 1936 1937 1938 1939 1940 1941 1942 1943 1944 1945 1946 1947 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967