Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1918
________________ आगम (०५) “भगवती”- अंगसूत्र-५ (मूलं + वृत्ति:) शतक [३४], वर्ग [-], अंतर् शतक [१], उद्देशक [१], मूलं [ ८५० ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः सेदीए उबवजमाणे दुसमइएणं विग्गण' मित्यादि, यदा तु मरणस्थानादुत्पत्तिस्थानमधस्तने उपरितने वा प्रतरे विश्रे व्यां स्यात्तदा द्विवकाश्रेणिः स्यात् समयत्रयेण चोत्पत्तिस्थानावाप्तिः स्यादित्यत उच्यते- 'दुओकाए' इत्यादि, 'एवं आउकाइएसुवि चत्तारि आलावगा' इत्येतस्य विवरणं 'सुडुमेही' त्यादि । वादरस्तेजस्कायिकसूत्रे रत्नप्रभाप्रक्रमेऽपि यदुक्तं 'जे भविए मणुस्सखेत्ते 'ति तद्वादरतेजसामन्य त्रोत्पादासम्भवादिति । 'वीससु ठाणेसु'त्ति, पृथिव्या| दयः पश्च सूक्ष्मवादरभेदाद् द्विधेति दश, ते च प्रत्येकं पर्याप्तकापर्यातक भेदाद्विंशतिरिति । इह चैकैकस्मिन् जीवस्थाने विंशतिर्गमा भवन्ति, तदेवं पूर्वान्तगमानां चत्वारि शतानि एवं पश्चिमान्तादिगमानामपि ततश्चैव रत्नप्रभाप्रकरणे सर्वाणि षोडश शतानि गमानामिति । शर्कराप्रभामकरणे बादरतेजस्कायिकसूत्रे 'दुसमइएण वे'त्यादि, इह शर्कराप्रभापूर्व चरमान्तान्मनुष्यक्षेत्रे उत्पद्यमानस्य समश्रेणिर्नास्तीति 'एग समइएण 'मितीह नोकं, 'दुसमइएण' मित्यादि त्वेकवक्रस्य | द्वयोर्वा सम्भवादुक्तमिति ॥ अथ सामान्येनाधः क्षेत्रमूर्ध्वक्षेत्रं चाश्रित्याह अपलत्तसुमपुढविकाइए णं भंते! अहोलोयखेत्तनालीए वाहिरिल्ले खेत्ते समोहए २ जे भविए उड़लो - | यखेत्तनालीफ बाहिरिल्ले खेते अपात्तसुमपुढविकाइयत्ताए उववजित्तए से णं भंते । कइसमइएणं विग्गहेणं उववज्जेज्जा ?, गोपमा ! तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्जेज्जा ?, से केणणं भंते! एवं | बुधइ तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्जेज्जा ?, गोयमा ! अपज्जत्तसुहुम पुढविकाइए णं अहोलोपखेत्तनालीए बाहिरिल्ले खेत्ते समोहए स० २ जे भविए उहलोयखेत्तनालीए बाहिरिल्ले खेत्ते अपजत Eucation International For Parts Only ~ 1917 ~

Loading...

Page Navigation
1 ... 1916 1917 1918 1919 1920 1921 1922 1923 1924 1925 1926 1927 1928 1929 1930 1931 1932 1933 1934 1935 1936 1937 1938 1939 1940 1941 1942 1943 1944 1945 1946 1947 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967