Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1926
________________ आगम (०५) "भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३४], वर्ग [-], अंतर्-शतक [१], उद्देशक [१], मूलं [८५१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: SC लोए ॥१॥ जो तमतमविदिसाए समोहओ बंभलोगविदिसाए। उपवजइ गईए सो नियमा पंचसमयाए ॥२॥ उजयाय| तेगवंका वुहमोवंका गई विणिदिवा । जुजइ य तिचउर्वकावि नाम चउपंचसमयाए॥३॥ उववायाभावामओन पंचसमय|ऽहवा न संतावि । भणिया जह चउसमया महल्लबंधेन संतावि ॥४॥"[सूत्रे समयचतुष्कात्परा गतिर्न विनिर्दिष्टा । युज्यते जाच जीवस्येयं पथसमया लोके गतिः ॥ १॥ यस्तमस्तमोविदिशि समवहतो ब्रह्मलोकविदिश्युत्पद्यते स नियमात्पश्चसमयया| | गत्या ॥२॥ ऋचायतैकवका द्विधावक्रा च गतिविनिर्दिष्टा । युज्यते च नाम त्रिचतुर्वक्राऽपि चतुष्पश्चसमयतया ॥३॥ उपपाताभावान्न पश्चसमयाऽथवा सत्यपि यथा महद्वन्धे न चतुःसमयोक्ता तथा न भणिताऽल्पत्वादिना ॥४॥] 'अपज्जत्तावा|यरतेजकाहए ण'मित्यादी, 'दुसमइएण वा तिसमइएण वा विग्गहेणं उववजेजत्ति, एतस्पेयं भावना-समयक्षेत्रादे-12 केन समयेनोवं गतौ द्वितीयेन तु नाच्या वहिदिग्व्यवस्थितमुत्पत्तिस्थानमिति, तथा समयक्षेत्रादेकेनोद्धे याति द्वितीयेन तु नाझ्या बहिः पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति ॥ अथ लोकचरमान्तमाश्रित्याह-'अपज्जसासुहमपुदविकाइए णं भंते! लोगस्से'त्यादि, इह च लोकचरमान्ते वादराः पृथ्वीकायिकाकायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पश्चापि सन्ति बादरवायुकायिकाश्चेति पर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसतव्यानीति, इह च लोकस्य पूर्वचरमान्तात्पूर्वचरमान्ते उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गतिः संभवति, अनुश्रेणिविश्रेणिसम्भवात् , पूर्वचरमान्तात्पुनर्दक्षिणचरमान्ते उत्पद्यमानस्य व्यादिसामयिक्येव गतिरनुश्रेणेरभावात, एवमन्यत्रापि विश्रेणिगमन इति । एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह-कहिं ण'मित्यादि, 'सहाणेणे'ति - 54-5 ~ 1925~

Loading...

Page Navigation
1 ... 1924 1925 1926 1927 1928 1929 1930 1931 1932 1933 1934 1935 1936 1937 1938 1939 1940 1941 1942 1943 1944 1945 1946 1947 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967