Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1900
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [३०], वर्ग -], अंतर्-शतक [-], उद्देशक [२-११], मूलं [८२६-८२८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 5 प्रत सूत्रांक [८२६-८२८] तहेव निरवसेसं भाणियई तहेव तियदंडगसंगहिओ। सेवं भंते!२ जाव विहरइ ।। (सूत्रम् ८२७) ॥३०॥३॥ एवं द एएणं कमेणं जचव बंधिसए उद्देसगाणं परिवाही सच्चेव इहपि जाच अचरिमो उद्देसो. नवरं अर्णतरा चत्तारिवि | एकगमगा, परंपरा चत्तारिवि एकगमएणं, एवं चरिमावि, अचरिमावि एवं चेव नवरं अलेस्सो केवली अजोगी। न भन्नइ, सेसं तहेव । सेवं भंते! २ ति। एए एकारसवि उद्देसगा (सूत्रं ८२८) समवसरणसयं सम्मत्तं ॥३०॥ एवं द्वितीयादय एकादशान्ता उद्देशका व्याख्येयाः, नवरं द्वितीयोद्देशके 'इमं से लकखणं' ति 'से' भव्यत्वस्येदं लक्षणं-क्रियावादी शुक्लपाक्षिकः सम्यग्मिथ्यादृष्टिश्च भव्य एव भवति नामव्यः, शेषास्तु भव्या अभव्याश्चेति, अलेश्यसम्यग्दृष्टिज्ञान्यवेदाकपाययोगिनां भव्यत्वं प्रसिद्धमेवेति नोक्तमिति । तृतीयोदेशके तु 'तियदंडगसंगहिओ'त्ति, इह | दण्डकत्रयं नैरयिकादिपदेषु-क्रियावाद्यादिग्ररूपणादण्डकः १ आयुर्वन्धदण्डको २ भव्याभव्यदण्डक ३श्चेत्येवमिति । एकादशोदेशके तु 'अलेस्सो केवली अजोगी य न भण्णति'त्ति, अचरमाणामलेश्यत्वादीनामसम्भवादिति ॥ त्रिंशत्तमशतं वृत्तितः परिसमाप्तम् ॥ ३०॥ यद्वाइमहामन्दरमन्थनेन, शास्त्रार्णवादुच्छलिताम्यतुच्छम् । भावार्थरलानि ममापि दृष्टी, यातानि ते वृत्तिकृतो जयन्ति ॥१॥ त्रिंशत्तमशते चत्वारि समवसरणान्युक्तानीति चतुष्टयसाधाच्चतुर्युग्मवक्तव्यतानुगतमष्टाविंशत्युद्देशकयुक्तमेकत्रिंशं | दशतं व्याख्यायते, तस्य चेदमादिसूत्रम् MOREOGRECENERACCAX %AA%- 3 दीप अनुक्रम [१०००-१००२] 5 SAREauratoninternational अत्र त्रिंशत्तमे शतके २-११ उद्देशका: परिसमाप्ता: तत् समाप्ते त्रिंशत्तमं शतकं अपि परिसमाप्तं अथ एकत्रिंशत्तं शतकं आरभ्यते ~ 1899~

Loading...

Page Navigation
1 ... 1898 1899 1900 1901 1902 1903 1904 1905 1906 1907 1908 1909 1910 1911 1912 1913 1914 1915 1916 1917 1918 1919 1920 1921 1922 1923 1924 1925 1926 1927 1928 1929 1930 1931 1932 1933 1934 1935 1936 1937 1938 1939 1940 1941 1942 1943 1944 1945 1946 1947 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967