Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1867
________________ आगम (०५) प्रत सूत्रांक [८१२ -८१३] दीप अनुक्रम [९७८-९७९] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२६], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [८१२-८१३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०५], अंग सूत्र [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्तिः व्याख्याप्रज्ञष्ठिः अभयदेवी या वृत्तिः २ ५ ॥ ९३१ ॥ ४ जहा जीवो, जीवे णं भंते ! मोहणिज्जं कम्मं किं बंधह ?, जहेव पावं कम्मं तदेव मोहणिज्यंपि निरवसेसं जाव वैमाणिए (सूत्रं ८१३ ) ॥ 'नेरइए 'मित्यादि 'पढमवीय'त्ति नारकत्वादौ श्रेणीद्वयाभावात् प्रथमद्वितीयावेव, एवं सलेश्यादि -[ ग्रन्थाग्रम् १८००० ] विशेषितं नारकपदं वाच्यं एवमसुरकुमारादिपदमपि । 'मणूसस्से त्यादि, या जीवस्य निर्विशेषणस्य सलेश्यादिपद विशेषितस्य च चतुर्भयादिवक्तव्यतोक्ता सा मनुष्यस्य तथैव निरवशेषा वाच्या, जीवमनुष्ययोः समानधर्म्मत्वादिति ॥ तदेवं सर्वेऽपि पञ्चविंशतिर्दण्डकाः पापकर्म्माश्रित्योक्ताः, एवं ज्ञानावरणीयमध्याश्रित्य पञ्चविंशतिदण्डका वाच्याः, एतदेवाह - 'जीवे णं भंते !' इत्यादि, एतच्च समस्तमपि पूर्ववदेव भावनीयं यः पुनरत्र विशेषस्तत्प्रति| पादनार्थमाह- 'नवर' मित्यादि । पापकर्म्मदण्डके जीवपदे मनुष्यपदे च यत्सकषायिपदं लोभकपायिपदं च तत्र सूक्ष्मसम्परायस्य मोहलक्षणपापकर्म्माबन्धकत्वेन चत्वारो भङ्गा उक्ता इह त्वाद्यावेव वाच्यौ, अवीतरागस्य ज्ञानावरणीयत्रन्धकत्वादिति, एवं दर्शनावरणीयदण्डकाः ॥ वेदनीयदण्डके – प्रथमे भने भन्यो द्वितीये भव्यो यो निर्वास्यति तृतीयो न संभवति वेदनीयमध्ध्या पुनस्तद्बन्धनस्यासम्भवात्, चतुर्थे त्वयोगी, 'सलेस्सेचि एवं चैव तयविहूणा भंग'त्ति, इह तृतीयस्याभावः पूर्वोक्त युक्तेरवसेयः, चतुर्थः पुनरिहाभ्युपेतोऽपि सम्यग् नावगम्यते, यतः 'बंधी न बंधइ न बंधिस्सइ' इत्येतदयोगिन एव संभवति, स च सलेश्यो न भवतीति केचित्पुनराहु:-अत एव वचनादयोगिताप्रथमसमये घण्टालाला| न्यायेन परमशुक्ललेश्याऽस्तीति सलेश्यस्य चतुर्भङ्गकः संभवति, तवं तु बहुश्रुतगम्यमिति, कृष्णलेश्यादिपञ्चकेऽयोगि | Eucation International नारक- आदिनाम् पाप-कर्मन: आदि बन्ध: For Pasta Use Only ~ 1866~ २६ शतके उद्देशः १ नारदीनां पापज्ञाना ववन्धित्वादि स ८१२-८१३ | ॥ ९३१ ॥ www.andrary or

Loading...

Page Navigation
1 ... 1865 1866 1867 1868 1869 1870 1871 1872 1873 1874 1875 1876 1877 1878 1879 1880 1881 1882 1883 1884 1885 1886 1887 1888 1889 1890 1891 1892 1893 1894 1895 1896 1897 1898 1899 1900 1901 1902 1903 1904 1905 1906 1907 1908 1909 1910 1911 1912 1913 1914 1915 1916 1917 1918 1919 1920 1921 1922 1923 1924 1925 1926 1927 1928 1929 1930 1931 1932 1933 1934 1935 1936 1937 1938 1939 1940 1941 1942 1943 1944 1945 1946 1947 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967