Book Title: Aagam 05 BHAGVATI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1870
________________ आगम (०५) प्रत सूत्रांक [८१४..] दीप अनुक्रम [९८०] “भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः) शतक [२६], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [ ८१४ ...] मुनि दीपरत्नसागरेण संकलित चत्वारः प्राग्वद्भावयितव्याः, मनः पर्यायज्ञानिनो द्वितीयवजस्तत्रासौ पूर्वमायुर्वद्धवान् इदानीं तु देवायुर्बध्नाति ततो मनुष्यायुर्भन्त्स्यतीति प्रथमः, बध्नाति न भन्त्स्यतीति न संभवति, अवश्यं देवत्वे मनुष्यायुषो बन्धनादितिकृत्वा द्वितीयो नास्ति, तृतीय उपशमकस्य, सहि न बध्नाति प्रतिपतितश्च भन्त्स्यति, क्षपकस्य चतुर्थः, एतदेव दर्शयति- 'मणपजवे'त्यादि, 'केवलनाणे चरमो' त्ति केवली ह्यायुर्न बनाति न च भन्त्स्यतीति कृत्वा, नोसन्ज्ञोपयुक्तस्य भङ्गकत्रयं द्विती| यवर्जे मनःपर्यायवद्भावनीयं एतदेवाह - 'एएण' मित्यादि, 'अवेदए' इत्यादि, अवेदको कपायी च क्षपक उपशमको वा तयोश्च वर्त्तमानबन्धो नास्त्यायुषः उपशमकश्च प्रतिपतितो भन्त्स्यति क्षपकस्तु नैवं भन्त्स्यतीतिकृत्वा तयोस्तृतीयचतुर्थी, 'सेसेसु'ति शेषपदेषु — उक्तव्यतिरिकेषु अज्ञान १ मत्यज्ञानादि ३ सञ्ज्ञोपयुक्ताहारादिसञ्ज्ञोपयुक्त ४ | सवेद १ स्त्रीवेदादि ३ सकषाय १ क्रोधादिकषाय ४ सयोगि १ मनोयोग्यादि २ साकारोपयुक्तानाकारोपयुक्तलक्षणेषु चत्वार एवेति । आगमसूत्र [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः नेरइए णं भंते ! आउयं कम्मं किं बंधी पुच्छा, गोयमा ! अत्थेगतिए चत्तारि भंगा एवं सवत्थवि नेरइयाणं चत्तारि भंगा नवरं कण्हलेस्से कण्हपक्खिए य पढमततिया भंगा, सम्मामिच्छते ततियचउत्था, असुरकुमारे एवं चैव, नवरं कण्हलेस्सेवि चत्तारि भंगा भाणियता सेसं जहा नेरइयाणं एवं जाब धणियकुमाराणं, पुढविकाइयाणं सवत्थवि चत्तारि भंगा, नवरं कण्हपक्खिए पढमततिया भंगा, तेऊलेस्से पुच्छा, गोयमा ! बंधी न बंध बंधिस्सइ सेसेसु सवत्थ चन्तारि भंगा, एवं आउक्कायवणस्सइकाइयाणवि निरव Education Internation नारक- आदिनाम् पाप-कर्मन: आदि बन्ध: For Pernal Use On ~1869~

Loading...

Page Navigation
1 ... 1868 1869 1870 1871 1872 1873 1874 1875 1876 1877 1878 1879 1880 1881 1882 1883 1884 1885 1886 1887 1888 1889 1890 1891 1892 1893 1894 1895 1896 1897 1898 1899 1900 1901 1902 1903 1904 1905 1906 1907 1908 1909 1910 1911 1912 1913 1914 1915 1916 1917 1918 1919 1920 1921 1922 1923 1924 1925 1926 1927 1928 1929 1930 1931 1932 1933 1934 1935 1936 1937 1938 1939 1940 1941 1942 1943 1944 1945 1946 1947 1948 1949 1950 1951 1952 1953 1954 1955 1956 1957 1958 1959 1960 1961 1962 1963 1964 1965 1966 1967