Book Title: Amar Kosh
Author(s): Chintamani Shastri
Publisher: Government Central Book Depo
Catalog link: https://jainqq.org/explore/020030/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir / / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH // / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / ||caaritrcuuddaamnni AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka:1 na ArAdhanA mahAvIra kobA. amRta amRtaM tu vidyA tu zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 For Private And Personal Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirthy.org Acharya Shri Kailashsagarsuri Gyanmandir 198 ROS SU For Private And Personal Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir The Department of Public Instruction, Bombay. AMARAKOSA, WITH THE COMMENTARY OF MAHESVARA ENLARGED BY RAGHUNATH SHASTRI TALEKAR. EDITED, WITH AN INDEX, BY CHINTAMANI SHASTRI THATTE, UNDER THE SUPERINTENDENCE OF Dr. F. KIELHORN, LATE PROFESSOR OF ORIENTAL LANGUAGES, DECCAN COLLEGE. SECOND EDITION. 6,000 Copies. Registered for Copyright under Act XXV of 1867. Bombay: GOVERNMENT CENTRAL BOOK DEPOT. 1882. All rights reserved. Price Rs. 1-/-0. For Private And Personal Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir BOMBAY: PRINTED AT THE "NIRNAYA SAGAR" PRESS. For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atha nAmaliGgAnuzAsanaM nAma kozaH amarasiMhaviracitaH taLekaropAharaghunAthazAstriNA prapaJcitayA mahezvarakRtAmaravivekAkhya TIkayA samanvitaH dekkanakAlejasaMjJakavidyAlayasthasaMskRtAdiprAcyabhASApradhAnAdhyApakasya bhaTTakIlahAnasya nidezamanuvartamAnena thattopAbhidhacintAmaNizAstriNA saMzodhitaH svanirmitayA varNAnupUrvyanusAriNyA kozasthazabdAnukramaNikayA sanAthIkRtazca. mumbApurIvartirAjakIyagranthazAlAdhikAriNA prakAzitaH zakAbdAH 1804 / khristAbdAH 1882. mUlyam 1. For Private And Personal Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atha saTIkAmarakozasya prathamaM kAMDam. yasya jJAnadayAsiMdhoragAdhasyAnaghA gunnaaH|| sevyatAmakSayo dhIrAH sa zriye cAmRtAya ca // 1 // samAhRtyAnyataitrANi saMkSiptaH prtisNskRtaiH|| saMpUrNamucyate vagairnAmaliMgAnuzAsanam // 2 // prAyazo rUpabhedena sAhacaryAcca kutracit // strInapuMsakaM jJeyaM tadvizeSavidheH kacit // 3 // zrIgaNezAya namaH // vaMde taM paramAnaMdaM vAmArdhenomayA yutam // rajjau bhujaMgavadyatra vivarIvRtyate jagat // iha khalu zrImadamarasiMhazcikIrSitasya nAmaliMgAnuzAsanasya nirvighnaparisamAptyarthaM kRtaM maMgalaM graMthAdau ziSyazikSArthaM nibadhnAti / yasyati / bho dhIrAH agAdhasyAtigaMbhIrasya jJAnakaruNayoH samudrasya yasya anaghA nirmalA guNAHkSAMtyAdayaH saMti so 'kSayaH zriye saMpattaye amRtAya mokSArtha ca bhavadbhiH sevyatAmArAdhyatAm // 1 // cikIrSitaM pratijAnIte / samAhRtyeti / anyeSAM taMtrANi zAstrAMtarANi " nAmaliMgAnuzAsanAni" samAhRtya ekatra kRtvA saMkSiptaiH alpavistarabavhathaiH pratisaMskRtaiH pratipadaM prakRtipratyayavicAreNa kRtasaMskAraiH vagaiH sajAtIyasamUhaiH saMpUrNa sAMgopAMgaM nAmnAM svarityAdInAM liMgAnAM ca strIpuMnapuMsakAkhyAnAM anuzAsanaM vyutpAdakaM zAstramucyate mayeti zeSaH // 2 // artha vakSyamANazAstrasya tAvatparibhASAmAha tribhiH shlokaiH| prAyaza iti / atra prAyazaH bAhulyena rUpabhedena AkAravizeSeNa strIpuMnapuMsakaM jnyeym| yathA / lakSmIH padmAlayA pdmaa| pinAko 'jagavaM dhanuH / tathA kutracitsAhacaryAcchabdAMtarasAnnidhyAlliMgaM jJeyam / yathA / azvayugazvinI / brahmAtmabhUH surajyeSThaH / viyadviSNupadam / atra saMdigdhAni azvayugbrahmaviyaMti azvinyAtmabhUviSNupadasAhacaryAtstrI For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya bhedAkhyAnAya na dvaMdvo naikazeSo na saMkaraH // kRto 'tra bhinnaliMgAnAmanuktAnAM kramAdRte // 4 // triliMgyAM triSviti padaM mithune tu dvayoriti // niSiddhaliMgaM zeSArthaM tvaMtAthAdi na pUrvabhAk // 5 // [ svargavargaH: svaravyayaM svarganAkatridivatridazAlayAH // suraloko ghodivau dve striyAM klIve triviSTapam // 6 // For Private And Personal puMnapuMsakaliMgAni / tathA kacit tadvizeSavidheH liMgavizeSokteH / yathA / bherI strI duMdubhiH pumAn / klIve triviSTapam || 3 || bhedeti / atrAsmin graMthe 'nuktAnAmavyutpAditAnAM bhinnaliMgAnAmasamAnaliMgAnAM nAmnAM bhedAkhyAnAya liMgabhedaM samAkhyAtuM dvaMdvo na kRtaH / yathA / kulizaM bhiduraM paviH / na tu kulizabhidurapavaya iti / tathaikazeSo'pi na kRtaH / ziSyamANaliMgasyaiva pratIteH / yathA / nabhaH khaM zrAvaNo nabhAH / na tu zrAvaNau tu nabhasI iti / tathA kramAdRte kramaM vinA saMkaro 'pi bhinnaliMgAnAM mizrIbhAvo 'pi na kRtaH / sAhacaryeNa liMganizcayAbhAvaprasaMgAt / kiM tu strIpuMnapuMsakAni krameNa paThitAni / yathA / stavaH stotraM stutirnutiH / na tu stutiH stotraM stavo nutiriti / atra prAyazo rUpabhedenetyAdyuktarItyA yeSAM liMgaM vyutpAditaM teSAM tu bhinnaliMgAnAmapi sthalAMtare dvaMdvAdayaH kRtAH / yathA / apsaroyakSarakSogaMdharvakinnarAH / aavat fav // 4 // triliMgyAmiti / triliMgyAM liMgatrayasamAhAre padamuktaM / yathA / triSu sphuliMgo 'gnikaNaH / sphuliMgazabdo liMgatraye 'pi vartata ityarthaH / tathA mithune strIpuMsayordvayoriti padam / yathA / vanherdvayorjyAlakIlau / tathA niSiddha. liMgaM zeSArthaM / yatra liMgaM niSiddhaM tatra tadavaziSTaM liMgaM jJeyam / yathA / vyomayAnaM vimAno 'strItyatra strIliMge niSiddhe vimAnasya puMnapuMsakavidhiH / tathA tuzabdaH aMto yasya tattvaMtaM / athazabdaH Adiryasya tadathAdi / idaM dvayaM pUrvabhAk na bhavati pUrveNa na saMbadhyate / yathA / pulomajA zacIMdrANI nagarI tvamarAvatItyatra nagarIti tvaMtaM padamiMdrANyA na saMbadhyate kiMtvamarAvatyA saMbaddhaM / tathA / nityAnavaratAjasamapyathAtizayo bhara ityathAdi padaM na pUrvabhAk / kiM tu bharasya paryAyaH // 4 // svariti / svaH svarga: nAkaH / na kaM sukhaM akaM duHkhaM tat na vidyate yasmin / nanetiprakRtibhAvAnnalopo na / Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam amarA nirjarA devAstridazA vibudhAH surAH / / suparvANaH sumanasastridivezA divaukasaH // 7 // AditeyA diviSado lekhA aditinaMdanAH // AdityA Rbhavo 'smA amartyA amRtadhasaH // 8 // barhirmukhAH kratubhujo gIrvANA dAnavArayaH // vRMdArakA daivatAni puMsi vA devatAH striyAm // 9 // Aditya vizvavasavastuSitAbhAsvarAnilAH // mahArAjikasAdhyAca rudrAzra gaNadevatAH // 10 // tridivaH tridazAlayaH suralokaH dyauH dyauH triviSTapam / iti nava nAmAni svargasya / tatra svarityavyayaM svarAdinipAtamavyayamiti sUtrAt / liMgasaMkhyAkArakAbhAvavadityarthaH / dyodiva dve strIliMge / dyaurgovadAdyaH / dyauH divau divaH dyubhyAmityAdyaparaH / triviSTapaM klobe napuMsake eva / tridazAlayAdayaH surasadanAdizabdopalakSakAH evamuttaratrApi arthasAmyena paryAyAMtarANi svayamUhyAni / striyau klIve ityapi pAThaH // 6 // amarAH nirjarAH devAH tridazAH vibudhAH surAH suparvANaH sumanasaH tridivezAH divaukasaH "divokasaH " // 7 // AditeyAH diviSadaH lekhAH aditinaMdanAH AdityAH RbhavaH asvapnAH amartyAH amRtAMdhasaH || 8 || bahirmukhAH / barhiragniH mukhaM yeSAm / RtubhujaH 1 gIrvANAH " gIrvANAH" dAnavArayaH vRMdArakAH daivatAni devatAH / iti SaDviMzati nAmAni devAnAm / vyaktibAhulyAdbahuvacanaprayogaH / vikalpena daivatazabdaH puMsi / yathA devata 'midaM daivatoyamiti / deva eva devatA svArthe talU // 9 // atha saMghacAriNa Aha / Adityeti / AdityA dvAdaza proktA vizvedevA daza smRtAH / vasavazcASTa saMkhyAtAH SaTtriMzantuSitA sutAH || 1|| AbhAH svarAzcatuHSaSTirvAtAH paMcAzadUnakAH / mahArAjikanAmAno dve zate viMzavistathA // 2 // sAdhyA dvAdaza vikhyAtA rudrA ekAdaza smRtAH || AdityA dvAdaze / vizve darza / vasavo'STau / tuSitAH SatriMzat / AbhAsvarAH catuHSaSTiH / anilA eani cAzat | mahArAjikAH viMzatyadhikazataM dvayaM / sAdhyA dvAdaze / rudrA ekadaza / etA gaNadevatAH / atra. tuSitAdyA gaNA bauddhapAtaMjalAdau draSTavyAH // 10 // devayonInA | vidyeti / vidyAdharA jImUtavAhanAdayaH / apsaraso devAMganAH / yakSA: ku For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [svargavarga: vidyAdharaoNpsaroyakSarakSo gaMdharvakinnarAH // pizAco guhAkaH siddho bhRto 'mI devayonayaH // 11 // asuMrA daityadaiteyadanujeMdrAridAnavAH // zukraziSyA ditisutAH pUrvadevAH suradviSaH // 12 // sarvajJaH suto buddha dharmarAjastathAgataH // samaMtabhadro bhagavAnmArajillo kajijjinaH // 13 // bhijJo dazavalosyavAdI vinAyakaH // munIMdraH zrIghanaH zAstA muniH zAkyamunistu yaH // 14 // sa zAkyasiMhaH sarvArthasiddhaH zauddhodanizca saH // gautamazcAbaMdhu mAyAdevIsutazca saH // 15 // berAdayaH / rakSAMsi mAyAvino laMkAdivAsinaH / gaMdharvAstuMburuprabhRtayo devagAyanAH / kinnarA azvAdimukhA narAkRtayaH / pizAcAH pizitAzA bhUtavizeSAH / guhyakA: maNibhadrAdayaH / " nidhiM rakSati ye rakSAste syurguhyakasaMjJakAH / " siddhAH vizvAvasuprabhRtayaH / bhUtAH bAlagrahAdayo rudrAnucarA vA / jAtAvekavacanAni / ete devayoni1 saMjJakA ityarthaH / vidyAdharo'psara ityapi pAThaH / bhinnaliMgatvAdagre 'nabhidhAnAdasamAsa iti rAmAzramyAm // 11 // asurAH " AsurAH" vaityAH daiteyAH danujAH iMdrArayaH dAnavAH zukraziSyAH ditisutAH pUrvadevAH suradviSaH / iti daza nAmAnyasurANAm // 12 // sarvajJaH sugaMtaH buddhaH dharmarAjaH tathAgataH / tathA satyaM gataM jJAtaM yasya / samaMtabhadra : bhagavAn mArajit lokajit jinaH || 13|| SaDabhijJaH dazabalaH advayavAdI vinAyakaH munIMdraH zrIghanaH zAstA muniH ityaSTAdaza buddhasya / zAkyamuniH // 14 // zAkyasiMhaH sarvArthasiddhaH zauddhIdaniH gautamaH / gotamasya ziSyaH gautamaH / taM yedamityaN / arkabaMdhuH mAyAdevIsutaH / iti sapta nAmAni buddhAvAMtarabhedasya zAkyamuneH / SaDabhijJaH / SaTU abhitaH jJAyamAnAni yasya / divyaM cakSuH zrotraM paricitajJAnaM pUrvanivAsAnusmRtiH AtmajJAnaM vigragamanaM kAryavyUhAdisiddhizceti / imAni SaT jJAyamAnAni daza balAni yasya dazabalaH / dAnaM zIlaM kSamA vIryaM dhyAnaprajJAbalAni ca / upAyaH praNidhirjJAnaM daza buddhabalAni ceti // 15 // brahmA AtmabhUH surajyeSThaH parameSThI For Private And Personal Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. brahmAtmabhUH surajyeSThaH parameSThI pitAmahaH // hiraNyagarbho lokezaH svayaMbhUzcaturAnanaH // 16 // dhAtA 'jayonirvRhiNo viriMciH kmlaasnH|| sraSTA prajApatirvedhA vidhAtA vizvamRdridhiH // 17 // "nAbhijanmAMDajaH pUrvo nidhanaH kmlodbhvH|| sadAnaMdo rajomUrtiH satyako haMsavAhanaH" // 1 // viSNurnArAyaNaH kRSNo vaikuMTho vissttrshrvaaH|| dAmodaro hRSIkezaH kezavo mAdhavaH svbhuuH||18|| daityAriH puMDarIkAkSo goviMdo grudddhvjH|| pItAMbaro'cyutaH zAI viSvakseno jnaardnH|| 19 // upeMdra iNdraavrjshckrpaannishcturbhujH|| padmanAbho madhuripurvAsudeva strivikramaH // 20 // 'devakInaMdanaH zairiH zrIpatiH purussottmH|| vanamAlI balidhvaMsI kaMsArAtiradhokSajaH // 21 // pitAmahaH hiraNyagarbhaH lokezaH svayaMbhUH caturAnanaH // 16 // dhAtA abjayoniH druhiNa: "duSaNaH" viriMciH "viriMcaH" kamalAsanaH sraSTA prajApatiH vedhAH vidhAtA vizvamRTa vidhiH / iti viMzatirbrahmaNaH // 17 // viSNuH nArAyaNaH: "narAyaNaH" kRSNaH vaikuMThaH viSTarazravAH dAmodaraH / dAma udare yasya / hRSIkezA / hRssiikaannaamiNdriyaannaamiishH| kezavaH mAdhavaH svabhUH // 18 // daityAriH puMDarIkAkSaH goviMdaH garuDadhvajaH pItAMbaraH acyutaH zAGgI / zRMgasya vikAro dhanuH yasyAsti sH| viSvaksenaH "vizvaksenaH" janArdanaH // 19 // upeMdraH iMdrAvarajaH cakrapANiH caturbhujaH padmanAbhaH madhuripuH vAsudeva: trivikramaH // 20 // devakInaMdanaH zauriH "sauriH" zrIpatiH puruSottamaH vanamAlI balidhvaMsI kaMsArAtiH adhokSajaH // 21 // vizvaMbharaH kaiTabhajit vidhuH zrIvatsalAMchanaH / zrIyukto vatsaH zrIvatsaH kezAvarta For Private And Personal Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya svargavargaH vizvaMbharaH kaiTabhajididhuH zrIvatsalAMchanaH // purANapuruSo yajJapuruSo narakAMtakaH // 22 // jalazAyI vizvarUpo mukuMdo murmrdnH|| vasudevo 'sya janakaH sa evaankduNdubhiH||23|| balabhadraH pralaMbano baladevo 'cyutaagrjH|| khetIramaNo rAmaH kAmapAlo hlaayudhH||24|| nIlAMbaro rauhiNeyastAlAMko musalI hlii|| saMkarSaNaH sIrapANiH kAliMdIbhedanA blH||25|| madano manmatho mAraH pradyumno miinketnH|| kaMdarpo darpako 'naMgaH kAmaH paMcazaraH smrH||26|| zaMbarArimanasijaH kusumessurnnyjH|| puSpadhanvA ratipatirmakaradhvaja AtmabhUH // 27 // vizeSaH lAMchanaM cinhaM yasya / uktaMca hrivNshe| zrIvatsenorasi zrImAn romajAtena rAjatA / zuzubhe bhagavAn kRSNaH / purANapuruSaH yajJapuruSaH narakAMtakaH // 22 // jalazAyI vizvarUpa: mukuMdaH murmrdnH| iti SaTcatvAriMzadviSNoH / asya kRSNasya janakaH pitA vasudevaH / vasudeva eva AnakaduMdubhiH dve kRSNapituH // 23 // balabhadraH pralaMbannaH baladevaH acyutAgrajaH revatIramaNaH rAmaH kAmapAla: halAyudhaH // 24 // nIlAMbaraH rauhiNeyaH tAlAMkaH musalI "muSalI" halI saMkarSaNaH sIrapANiH kAlidIbhedanaH balaH / iti saptadaza balarAmasya // 25 // madanaH manmathaH mAraH pradyumnaH mInaketanaH kaMdarpaH darpakaH anaMgaH kAmaH paMcazaraH smaraH // 26 // zaMbarAriH "saMbarAriH" manasijaH kusumeSuH ananyajaH puSpadhanvA ratipatiH makaradhvajaH AtmabhUH / ityekonaviMzatirmadanasya nAmAni ||27||"arviNdmshokN ca cUtaM ca navamallikA // nIlotpalaM ca paMcaite paMcabANasya saaykaaH||1|| unmAdanastApanazca zoSaNaH staMbhanastathA // saMmohanazca kAmasya paMca bANAH prakIrtitAH // 2 // " brahmasUH RSyaketuH " RzyaketuH vizvaketuH jhaSaketurityapi pAThAMtaram" / ani For Private And Personal Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. brahmasUrRSyaketuH syAdaniruddha ussaaptiH|| lakSmIH padmAlayA padmA kamalA zrIharipriyA // 28 // iMdirA lokamAtA mA kSIrodatanayA rmaa|| "bhArgavI lokajananI kssiirsaagrknykaa"|| zaMkho lakSmIpateH pAMcajanyazcakaM sudarzanam // 29 // kaumodakI gadA khago naMdakaH kaustubho mnniH|| cApaH zArGga murArestu zrIvatso lAMchanaM smRtam // 30 // "azvAzca shaivysugriivmeghpusspblaahkaaH|| sArathiruko maMtrI yuddhavazvAnujo gadaH" // 1 // garutmAngaruDastAkSyoM vainateyaH khgeshvrH|| nAgAMtako viSNurathaH suparNaH pannagAzanaH // 31 // zaMbhurIzaH pazupatiH zivaH zUlI mheshvrH|| IzvaraH zarva IzAnaH shNkrcNdrshekhrH||32|| ruddhaH uSApatiH iti catvAri pradyumnasUnoH / lakSmIH padmAlayA padmA kamalA zrIH haripriyA // 28 // iMdirA lokamAtA mA kSIrodatanayA / kSIrAbdhitanayA ityapi paatthH| ramA / ityekAdaza lakSmyAH / lakSmIpaterviSNoH zaMkhaH pAMcajanyaH / tasya cakra sudarzananAmakaM / "sudarzanaH" // 29 // tasya gadA kaumodkii| kumodaka iti zrIviSNo ma tasyeyaM kaumodakI tasyedamityaNa GIp durgsNmto'ymrthH| "kaupodkii"| tasya khaDDaH naMdakaH / tasya maNiH kaustubhaH / tasya cApaH zAeM / asyorasthalAMchanaM zrIvatsaH // 30 // asya azvAzca zaibya 1 sugrIva 2 meghapuSpa 3 blaahkaashctvaarH| dArUkaH sArathiH / maMtrI uddhavaH / anujaH gadaH / taduktaM / gado bhrAtari viSNozca Amaye nA yudhe gadA / ekaikam // 1 // garutmAn garuDaH tAyaH vainateyaH khagezvaraH nAgAMtakaH viSNurathaH suparNaH pannagAzanaH iti nava nAmAni garuDasya // 31 // zaMbhuH IzaH pazupatiH zivaH zUlI mahezvaraH / IzvaraH zarvaH "sarvaH" IzAnaH zaMkaraH caMdrazekharaH // 32 // bhUtezaH khaMDaparazuH girIzaH gireH / kailAsasya IzaH / For Private And Personal Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [svargavargaH bhUtezaH khaMDaparagirIzo girizo mRDaH // mRtyuMjayaH kRtivAsAH pinAkI prmthaadhipH|| 33 // ugraH kapardI zrIkaMThaH zitikaMThaH kapAlabhRt // vAmadevo mahAdevo virUpAkSastrilocanaH // 34 // kRzAnuretAH sarvajJo dhuurjttirniillohitH|| haraH smaraharo bhrgsyNbkstripuraaNtkH|| 35 // gaMgAdharoM 'dhakaripuH RtudhvaMsI vRssdhvjH|| vyomakezo bhavo bhImaH sthANU rudra umaaptiH|| 36 // "ahirbudhnyo 'STamUrtizca gajArizca mhaanttH||" kapardo 'sya jaTAjUTaH pinAko 'jagavaM dhanuH // pramathAH syuH pAriSadI brAhmIyAdyAstu mAtaraH // 37 // vibhUtibhUtiraizvaryamaNimAdikamaSTadhA // umA kAtyAyanI gaurI kAlI haimvtiishvrii||38|| girishH|girirysyaasti athavA girau zete / mRDaH mRtyuMjayaH kRttivAsAH pinAkI pramathAdhipaH // 33 // ugraH kapardI zrIkaMThaH zitikaMThaH kapAlabhRt vAmadevaH mahAdevaH virUpAkSaH trilocanaH // 64 // kRzAnuretAH sarvajJaH dhUrjaTi: nIlalohitaH haraH "hIraH" smaraharaH bharga: "bharyaH" vyaMbakaH tripurAMtakaH // 35 // gaMgAdharaH aMdhakaripuH RtudhvaMsI vRSadhvajaH vyomakezaH bhavaH bhImaH sthANuH rudraH umApatiH / ityaSTacatvAriMzannAmAni zivasya / IzituM zIlamasyezvaraH / ISTe tacchIla IzAnaH // 36 // asya zaMbhoH jaTAjUTaH kapardanAmA / asya dhanuH ajagavam / "ajakavam" tadeva pinAka ityApi / asya pAriSadAH pariSadi sAdhavaH "pAriSadyAH" pramathAH / brAhmItyAdyAH "brahmANyAdyAH" mAtaraH / yathAhuH / brAhmI mAhezvarI caiva kaumArI vaiSNavI tathA / vArAhI ca tatheMdrANI cAmuMDA sapta mAtara iti // 37 // vibhUtiH bhUtiH aizvarya iti trINi aizvaryasya / tattu aNimA mahimetyAdibhedairaSTavidhaM // "te cASTau bhedA yathA / aNimA mahimA caiva garimA laghimA tathA / prAptiH For Private And Personal Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. zivA bhavAnI rudrANI zarvANI sarvamaMgalA // aparNA pArvatI durgA mRDAnI caMDikAMbikA // 39 // AryA dAkSAyaNI caiva girijA menkaatmjaa|| vinAyako vighnraajdaimaaturgnnaadhipaaH|| 40 // apyekdNtherNblNbodrgjaannaaH|| kArtikeyo mahAsenaH zarajanmA SaDAnanaH // 41 // pArvatInaMdanaH skaMdaH senaaniirmibhuumuhH|| bAhuleyastArakajidizAkhaH shikhivaahnH|| 42 // pANmAturaH zaktidharaH kumAraH kauNcdaarnnH|| zRMgI bhuMgI riTistuMDI naMdiko nNdikeshvrH||43|| "karmamoTI tu cAmuMDA carmamuMDA tu carcikA // " iMdro marutvAnmaghavA biDojAH paakshaasnH|| vRddhazravAH zunAsIraH puruhUtaH purNdrH||44|| prAkAmyamIzitvaM vazitvaM cASTa siddhayaH // aNorbhAvaH / mahato bhAvaH yena brahmAMDe na mAti / gurorbhAvaH / laghorbhAvaH / prAptiraMgulyagreNa caMdrAdeH / prakAmasya bhAva icchAnabhighAtaH / Izino bhAvaH prabhutvaM yena sthAvarA apyAjJAkAriNaH / vazino bhAvaH yena bhUmAvApa unmajjananimajjane / " umA kAtyAyanI gaurI kAlI "kAlA" haimavatI IzvarI " IzvarA" // 38 // zivA "zivI" bhavAnI rudrANI zarvANI sarvamaMgalA aparNA pArvatI durgA mRDAnI caMDikA aMbikA // 39 // AryA dAkSAyaNI girijA menakAtmajA ityekaviMzatiH pArvatyAH / vinAyakaH vighnarAjaH dvaimAturaH gaNAdhipaH // 40 // ekadaMtaH heraMbaH laMbodaraH gajAnanaH ityaSTau gaNezasya / kArtikeyaH mahAsenaH zarajanmA SaDAnanaH // 41 // pArvatInaMdanaH skaMdaH senAnIH agnibhUH guhaH bAhuleyaH tArakajit vizAkhaH zikhivAhanaH // 42 // pANmAturaH zaktidharaH kumAraH krauMcadAraNaH "kauMcadAraNaH" iti saptadaza skaMdasya / zRMgI bhaMgI riTiH tuMDI naMdikaH naMdikezvaraH iti SaNnAmAni naMdinaH / zRMgI bhaMgItyardhaM kSepakamiti kecit // 43 // iMdraH marutvAn maghavA "maghavAn" biDojAH pAkazAsanaH vRddhazravAH zunAsIraH "dvitAlavyaH dvidaMtyazca" puruhUtaH For Private And Personal Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [svargavarga: jiSNurlekharSabhaH zakraH shtmnyurdivsptiH|| sutrAmA gotrabhidajI vAsavo vRtrahA vRSA // 45 // vAstoSpatiH surapatirbalArAtiH shciiptiH|| jaMbhabhedI harihayaH svaaraapnmucisuudnH|| 46 // saMkaMdano dushyvnsturaapaannmeghvaahnH|| AkhaMDalaH sahasrAkSa RbhukSAstasya tu priyA // 47 // pulomajA zaMcIMdrANI nagarI tvmraavtii|| haya uccaiHzravAH sUto mAtalinaMdanaM vanam // 48 // syAtprAsAdo vaijayaMto jayaMtaH paakshaasniH|| airAvato 'bhrmaatNgraavnnaabhrmuvllbhaaH||49|| hAdinI vajamastrI syAtkulizaM bhiduraM paviH // zatakoTiH svaruH zaMbo dNbholirshnirdyoH||50|| puraMdaraH // 44 // jiSNuH lekharSabhaH zakraH zatamanyuH / zataM manyavo yajJAH yasya / manyurdainye kratau krudhIti vizvaH / divaspatiH sutrAmA "sUtrAmA" gotrabhit vajrI vAsavaH vRtrahA vRSA // 45 // vAstoSpatiH surapatiH balArAtiH zacIpatiH jaMbhabhedI harihayaH svArAT namucisUdanaH // 46 // saMkraMdanaH duzcayavanaH turApAT meghavAhanaH AkhaMDala: sahasrAkSaH RbhukSAH iti paMcatriMzardidrasya / tatra svArAT jakArAMtaH / turASAT hAMtaH / RbhukSA nAMtaH pathivat / tasyeMdrasya priyA tu pulomajetyuttareNa saM. baMdhaH // .47 // pulomajA zacI "daMtyAdirapi" iMdrANI / iti trymiNdrpriyaayaaH| iMdrasya nagarI tu amarAvatI / tasya azva uccaiHzravAH / tasya sArathirmAtaliH / tasyopavanaM naMdanam // 48 // iMdrasya prAsAdo gRhavizeSaH vaijayaMtanAmA / jayaMtaH pAkazAsaniDhe iMdraputrasya / airAvataH abhramAtaMga: airAvaNaH abhramuvallabhaH iti catvAri airAvatasya // 49 // hAdinI vajaM kulizaM bhiduraM "bhidiraM" paviH zatakoTiH svaruH "sAMto'pi" zaMbaH "saMbaH / zaMvaH / tAlavyA api daMtyAzca saMbasU. karapAMsava ityUSmavivekaH" daMbholaH azaniH iti dazakaM vanasya / tatra hAdinI strI / vanamastrI puMnapuMsakaliMgam / pavyAdayaH puMsi / azanirdvayoH strIpuMsayoH // 50 // For Private And Personal Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. vyomayAnaM vimAno 'strI nAradAdyAH surarSayaH / / syAtsudharmA devasabhA pIyUSamamRtaM sudhA // 51 // maMdAkinI vinaMgA svarNadI suradIrghikA // meruH sumerurhemAdrI ratnasAnuH surAlayaH // 52 // paMcaite devataravo maMdAraH pArijAtakaH // saMtAnaH kalpavRkSazca puMsi vA haricaMdanam // 53 // sanatkumAro vaidhAtraH svavaidyAvazvinIsutau // nAsatyAvazvinau dasrAvAzvineyau ca tAvubhau // 54 // striyAM bahuSvapsarasaH svarvezyA urvazImukhAH / / hA mAdyA gaMdharvAstridivaukasAm // 55 // For Private And Personal 11 vyomayAnaM vimAnaH dve vimAnasya / tatra vimAnaH puMsi klIbe ca / nAradadevalAdyA : surarSayaH ekaM / sudharmA devasabhA iti dve devasabhAyAH / pIyUSaM "peyUtaM" amRtaM sudhA trINyamRtasya // 51 // maMdAkinI viyagaMgA svarNadI suradIrghikA catvAri maMdAkinyAH | meruH sumeruH hemAdriH ratnasAnuH surAlayaH paMcakaM kanakAcalasya // 52 // maMdAraH pArijAtakaH saMtAnaH kalpavRkSaH haricaMdanaM paMcaite devataravaH / tatra haricaMdanaM klIbapuMsoH // 53 // sanatkumAraH "sanAtkumAraH " vaidhAtraH dve sanakAdeH / svarvaidyau azvinIsutau nAsatyau azvinau dastrau Azvineyau iti SaT azvinIkumArayoH / tAvubhau yamalau ataeva dvivacanaM // 54 // urvazI mukhAH urvazImena kArabhetyAdyAH apsarasaH svarvezyA iti cocyaMte dve / ghRtAcI menakA raMbhA urvazI ca tilottamA / sukezI maMjughoSAdyAH kathyate 'psaraso budhaiH / atra apsarasaH zabda ekasyAmapi vyaktau bahuvacanAMtaH strIliMgaH | apsarA ityapi prayogadarzanAtprAyazo bahutvaM / hAhA: hUhUH evamAdyau yeSAM te tathA divaukasAM devAnAM gaMdharvAH gAyanAH ekaikaM / AdyazabdAttuMburuvi1 zvAvasucitrarathaprabhRtayaH / hAhAzabdasya rUpaM tu hAhA: hAhrau hAhA: hAhAM hAhau hAhAn hAhAbhyAmityAdi " hAhA: sAMto 'pi gaMdharvo hAhasi prokta iti ratnakozAt " hUhUzavdasya dvitIyaikavacanaM hUhUmityAdi draSTavyam / "hahA ityAdinhasva: huhu ityubhayanhasvazca gIta mAdhuryasaMpannau vikhyAtau ca hahAhuhU iti vyAsokteH" // 55 // agniH vaizvAnaraH Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya svargavargaH amirvaizvAnaro vanhi-tihotro dhnNjyH|| kRpITayonicalano jAtavedAstanUnapAt // 56 // barhiH zuSmA kRSNavarmA zociSkeza uprbudhH|| AzrayAzo vRhadbhAnuH kRzAnuH pAvako 'nlH|| 57 // rohitAzvo vAyusakhaH shikhaavaanaashushukssnniH|| hiraNyaretA hutabhugdahano havyavAhanaH // 58 // saptAcirdamunAH shukrshcitrbhaanurvibhaavsuH|| zucirappittamaurvastu vADavo vaDavAnalaH // 59 // vanheIyorcAlakIlAvacitiH zikhA striyAm // triSu sphuliMgo 'mikaNaH saMtApaH saMjvaraH samau // 6 // vanhiH viitihotrH| vIti bhakSyaM puroDAzAdi hUyate'smin / dhanaMjayaH kRpITayoniH / kRpITasya jalasya yoniH kRpITamudare jale iti ratnakozAt kRpITaM yonirasyeti vaa| jvalanaH jAtavedAH tanUnapAt ||56||brhiH zuSmA kRSNavarmA zociSkezaH uparbudhaH AzrayAzaH "AzayAzaH" bRhadbhAnuH kRzAnuH pAvakaH analaH // 57 // rAhitAzvaH "lAdirapi" vAyusakhaH zikhAvAn AzuzukSaNiH / Azu zIghraM AzuM vrIhiM vA zu kSaNoti kSaNu hiMsAyAm zu iti puujaarthmvyym|hirnnyretaaH hutabhuk dahanaH havyavAhanaH // 58 // saptAciH "kolI karolI manojavA sulohitA sudhUmravarNA skuliMginI vizvAsAkhyAH sapta vnherjivhaaH"| damunAH "damUnA:" zukraH citrabhAnuH vibhaavsuH| vibhA prabhA vasuH dhanaM yasya sH| zuciH appittaM iti catustriMzadagninAmAni / barhiH zuSmeti saMghAto vigRhItaM ca nAma / "zukro vaizvAnaro bahiH barhiHzuSmA tanUnapAditi zabdArNavAt" / bahate varddhata iti bahiH / "idaMtaH sAMto 'pi" zuSyatyanena zuSmA "nAMtaH adaMto 'pi" / aurvaH "UrvaH bahutve UrvAH" / vADavaH vaDavAnalaH trayaM vADavAgneH // 59 // jvAlaH kIlaH aciM: "idaMto 'pi" hetiH zikhA paMcakaM vanherarciSi / tatra jvAlakIlau strIpuMsayoH / aciH strInapuMsakayoH / hetizikhe striyAM / sphuliMgaH agnikaNaH dve agneH kaNikAyAM triSu liMgatraye / saMtApaH saMjvaraH dve agneH saMtApe // 60 // dharmarAjaH pitRpatiH samavartI paretarAT kRtAMtaH For Private And Personal Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. "ulkA syAnirgatajvAlA bhUtibhasitabhasmani // kSAro rakSA ca dAvastu davo vanahutAzanaH // 1 // " dharmarAjaH pitRpatiH samavartI paretarAT // kRtAMto yamunAbhrAtA zamano ymraaddymH|| 61 // kAlo daMDadharaH zrAddhadevo vaivasvatoM 'tkH|| rAkSasaH kauNapaH vyAkravyAdo 'srapa AzaraH // 62 // rAtricaro rAtricaraH karburo nikssaatmjH|| yAtudhAnaH puNyajano naikrato yAturakSasI // 63 // pracetA varuNaH pAzI yaadsaaNptirpptiH|| zvasanaH sparzano vAyurmAtarizvA sdaagtiH|| 64 // TaSadazvo gaMdhavaho gNdhvaahaanilaashugaaH|| smiirmaarutmrujjgtpraannsmiirnnaaH||65|| nbhsvdaataipvnpvmaanprbhNjnaaH|| prakaMpano mahAvAto jhaMjhAvAtaH svRssttikH||66|| yamunAbhrAtA zamanaH yamarAT yamaH // 61 // kAla: daMDadharaH zrAddhadevaH / zrAddhasya devaH pitRpatitvAt / vaivasvataH aMtakaH iti caturdaza nAmAni yamasya / rAkSasaH kauNapaH "koNapaH" kravyAt / kavyaM mAMsaM atti iti kravyAt |krvyaadH asrpH| asaM raktaM pibati "azrapaH" AzaraH A zRNAti hinastItyAzaraH "AziraH" // 62 // rAtriMcaraH / rAtricaraH / karburaH "karbaraH" nikaSAtmajaH yAtudhAnaH "jAtudhAnaH" puNyajanaH nairRtaH yAtu rakSaH paMcadaza rAkSasasya / tatra yAturakSasI napuMsake // 6 // pracetAH varuNaH "varaNaH" pAzI yaadsaaNptiH| SaSThayA aluk / appatiH paMcakaM varuNasya / zvasanaH sparzanaH vAyuH maatrishvaa| mAtari aMtarikSe zvayati saMcarati zvannukSanniti nipAtanAt saptamyA aluk / sdaagtiH||64|| pRSadazvaH / pRSanmRgabhedo'zvo vAhanamasya / gaMdhavahaH gaMdhavAhaH anilaH AzugaH samIraH mArutaH marut jagatprANaH "jagat prANa iti padadvayamapi" samIraNaH // 65 // nabhasvAn vAtaH "vAtiH" pavanaH pavamAnaH prabhaMjanaH viMzatirnAmAni vaayoH| prakaMpanaH mahAvAtaH dvayaM mhaavaayoH| For Private And Personal Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 14 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya prANo 'pAnaH samAnazrodAnavyAnau ca vAyavaH // zarIrasthA ime raMhastarasI tu rayaH syadaH // 67 // javo'tha zIghraM tvaritaM laghu kSipramaraM drutam // satvaraM capalaM tUrNamavilaMbitamAzu ca // 68 // satate 'nAratAzrAMta saMtatAviratAnizam // nityAnavaratAjasvamapyathAtizayo bharaH / / 69 / ativelabhRzAtyarthAtimAtrodvAdanirbharam // tatraikAMtanitAMtAni gADhavADhadRDhAni ca // 70 // ve zIghrAdyatve syAtriSveSAM satvagAmi yat // kuverarUyaMvakasakho yakSarAGguhyakezvaraH // 71 // For Private And Personal [svargavargaH 1 sa eva savRTikaH jhaMjhAvAta ityucyate // 66 // prANaH apAnaH samAnaH udAnaH vyAnaH ime paMca zarIrasthA vAyubhedAH / tathA coktam / hRdi prANo gude 'pAnaH samAno nAbhimaMDale || udAnaH kaMThadeze syAdvayAnaH sarva zarIraga iti // annapravezanaM mUtrAdyutsarge'nnAdipAcanam / bhASaNAdinimeSAzca tadvayApArAH kramAdamI ityapi // ekaikaM / raMhaH taraH rayaH syadaH // 67 // javaH paMcakaM vegasya / zIghraM tvaritaM laghu kSipraM araM drutaM satvaraM capalaM tUrNaM avilaMbitaM Azu ekAdaza tvaritasya / " [raMhaAdayaH savegagativacanAH | zIghrAdayastu dharmavacanA eva / ataeva zIghraM pacatIti prayogo na tu javaM pacatIti / vastutastu vegAkhyaguNaparA raMhaHprabhRtayaH zIghrAdayastu kAlAlpatvaparA iti ]" // 68 // satataM anArataM abhrAMta saMtataM avirataM anizaM nityaM anavarataM ajasraM iti navakaM nityasya / " satataM kriyAMtarairavyavadhAnam atizayastu paunaHpunyaM iti bhedaH" atizayaH bharaH / / 69 / / ativelaM bhRzaM atyarthaM atimAtraM udgADhaM nirbharaM tIvraM ekAMtaM nitAMtaM gADhaM bADhaM dRDhaM iti caturdaza atizayasya // 70 // zIghrAdi zIghraM tvaritamityArabhya - zabdaparyaMtaM klIbe napuMsakaliMge yaduktaM tattu asatve dravyavRttitvAbhAve eva jJeyaM / yathA zIghraM kRtavAn / bhRzaM mUrkhaH / bhRzaM yAti / eSAM zIghrAdInAM madhye yatsatvagAmi dravyavRtti tat triSu tasya dravyasya yaliMgaM tadevAsyetyarthaH / yathA zIghrA dhenuH / zIghro vRSaH / zIghraM gamanam / bharAtizayayoH satvagAmitvaM nAsti / nityaM puMstvam / " kacit Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir vyomavarga:2] prathamaM kAMDam.. . 15 manuSyadharmA dhanado rAjarAjo dhnaadhipH|| kinnarezo vaizravaNaH paulastyo nkhaahnH|| 72 // yksskpiNgailvilshriidpunnyjneshvraaH|| asyodyAnaM caitrarathaM putrastu nlkuubrH||73|| kailAsasthAnamalakA pUrvimAnaM tu puSpakam // syAkinnaraH kiMpuruSasturaMgavadano myuH|| 74 // nidhirnA zevadhirbhedAH padmazaMkhAdayo nidheH||iti svrgvrgH|| dyodivau de striyAmadhaM vyoma puSkaramaMbaram // nabhoM 'tarikSaM gaganamanaMtaM suravartma kham // 1 // viyaviSNupadaM vA tu puMsyAkAzavihAyasI // vihAyaso'pi nAko'pi durapi syAttadavyayam // 2 // "tArApathoM 'tarikSaM ca meghAvA ca mhaabilm"||iti vyomvrgH|| bhedyagAmIti pAThastasya vizeSyagAmItyarthaH" / kuberaH vyaMbakasakhaH yakSarAT guhyakezvaraH // 71 // manuSyadharmA / manuSyasyeva dharmo AcAraH zmazrulomAdiryasya / dhanadaH rAjarAjaH dhanAdhipaH kinnarezaH vaizravaNaH paulastyaH naravAhanaH // 72 // yakSaH ekapiMgaH ailavilaH "aiDavila: aiDaviDaH" zrIdaH puNyajanezvaraH saptadaza kuberasya / asyeti pratyekaM sNbdhyte|asy kuberasyodyAnaM caitrarathaM / asya putro nlkuubrH||73|| asya sthAnaM kailaasH| asya pUrnagaraM alakA / asya vimAnaM puSpakaM "puSpakaH" ityekaikam / kinnaraH kiMpuruSaH turaMgavadanaH mayuH catvAri kinnaramAtrasya // 74 // nidhiH zevadhiH dve sAmAnyanidheH / nA pulliMgaH kAkAkSivadubhayatrAsya saMbaMdhaH / padmaH zaMkha: ityAdayo nidherbhedAH / aadishbdaanmkrkcchpaadyH| "mahApadmazca padmazca zaMkho mkrkcchpau|| mukaMdakuMdanIlAzca kharvazca nidhayo nv||" ekaikaM // iti svargavargaH // // dyauH dyauH abhraM vyoma puSkaraM aMbaraM nabhaH aMtarikSaM "aMtarIkSaM" gaganaM anaMtaM suravartma kham // 1 // viyat viSNupadaM AkAzaM vihAyaH vihAyasaH nAkaH dyuH ityekonaviMzatirAkAzasya / tatra dyodivau striiliNge| AkAzavihAyasI kliibpuNsoH| For Private And Personal Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 16 saTIkAmarakozasya [digvargaH dizastu kakubhaH kASThA AzAzva haritazra tAH // prAcyavAMcI pratIcyastAH pUrvadakSiNapazcimAH // 1 // uttarAdigudIcI syAddizyaM tu triSu digbhave // "avAgbhavamavAcInamudIcInamudagbhavam // pratyagbhavaM pratIcInaM prAcInaM prAgbhavaM triSu" // 1 // iMdro vanhiH pitRpatirnairRto varuNo marut // 2 // kubera IzaH patayaH pUrvAdInAM dizAM kramAt // "raviH zukro mahIsUnuH svarbhAnurbhAnujo vidhuH // budho bRhaspatizreti dizAM caiva tathA grahAH // 1 // " airAvataH puMDarIko vAmanaH kumudoM 'janaH // 3 // puSpadaMtaH sArvabhaumaH supratIkaca diggajAH // kariyo sakapilApiMgalAnupamAH kramAt // 4 // tAmrakarNI zubhraMtI cAMganA cAMjanAvatI // kIvAvyayaM tvapadizaM dizormadhye vidik striyAm // 5 // vihAyasanAkau puMsi / duravyayaM aliMgamityarthaH / zeSaM klIve // iti vyomavargaH // 5 // dizaH kakubhaH kASThAH AzAH haritaH paMcakaM dizAm / tAH pUrvadakSiNapazcimAH krameNa prAcyavAcIpratIcyaH syuH / yathA pUrvAdikU prAcI / dakSiNAdigavAcI / ( apAcI ) pazcimAdik pratIcI ekaikam // 1 // yA uttarAdik sodIcI ekaM / dizyamityekaM digbhave / digAdibhya iti yatpratyayaH tattriSu vAcyaliMgam / yathA dizyo hastI / dizyA hastinItyAdi / iMdrAdayo 'STau kramAtpUrvAdInAM dizAM patayaH ekaikam // 2 // airAvata ityaSTau kramAddiggajAH pUrvAdidizAM dhArakA gajA ityarthaH // 3 // abhramuH kapilA piMgalA anupamA // 4 // tAmrakarNI zubhradaMtI " zubhadaMtI" aMganA ( aMjanA ) aMjatada aSTau kariNyaH kramAhiggajAnAM striya ityarthaH / ekaikaM / apadizaM vidik iti dvayaM dizormadhye digdvayamadhyabhAge / tatrA 'padizaM lIbAvyayaM napuMsakaM bhavyayaM cetyarthaH / vidik striyAm / yAnyAsAmaMtarAlAni pradizo vidizazca tA ityamaramA Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. abhyaMtaraM tvaMtarAlaM cakravAlaM tu maMDalam // abhraM megho vArivAhaH stanayitnurbalAhakaH // 6 // dhArAdharo jaladharastaDitvAnvAridoM'bubhRt // .. ghnjiimuutmudirjlmugdhuumyonyH||7|| kAdaMbinI meghamAlA triSu meghabhave 'bhriyam // stanitaM garjitaM meghanirghoSe rasitAdi ca // 8 // zaMpAzatanhadAnhAdinyairAvatyaHkSaNaprabhA // taDitsaudAmanI vidyuJcaMcalA capalA api // 9 // sphUrjathurvavanirghoSo meghjyotirirNmdH|| iMdrAyudhaM zakradhanustadeva Rjurohitam // 10 // vRSTivarSa tadvighAte 'vagrAhAvagrahau samau // dhArAsaMpAta AsAraHzIkaroM'bukaNAH smRtaaH||11|| lAyAma // 5 // abhyaMtaraM aMtarAlaM dve aMtaravakAzasya / cakravAlaM maMDalaM dve maMDalasya abhraM meghaH vArivAhaH stanayitnuH balAhakaH // 6 // dhArAdharaH jaladharaH saDi vAna vAridaH aMbubhRt ghanaH jImUtaH mudiraH / mudiraH kAmukAbhrayoriti vizvamedinthI / jalamuk dhUmayoniH iti paMcadaza meghasya // 7 // kAdaMbinI meghamAlA dve meghavRMdasya / abhriyamityekaM meghabhave tattriSu / yathA abhriyA ApaH / abhriya aasaarH| abhriyaM jalaM / stanitaM garjitaM rasitaM AdizabdAt dhvanitAdi trayaM megha. nirghoSe // 8zaMpA zata-hadA hAdinI airAvatI kSaNaprabhA taDit saudAmanI / sudAnA'driNA ekadik athavA sudAni meghe vA bhavA aNpratyayaH / sudAmA tu pumAnvAridharaparvatabhedayorityuktatvAt / " saudAminI" vidyut caMcalA capalA dazakaM vidyulltaayaaH| capalApiceti paatthH||9||sphuurjthuH vananirghoSaH "vajraniSpeSaH" dvayamazaninirghoSasya / meghajyotiH iraMmadaH dve meghajyotiSaH "vIja itiprsiddhsy"| iMdrAyudhaM zakradhanuH RjurohitaM / Rju ca tat rohitaM ca / iti trINi meghapratiphalitA ravirazmayo dhanurAkAreNa bhAMti tasya dhanuSaH // 10 // vRSTiH varSa dvayaM meghavarSaNasya / bhavanAhaH avagrahaH / avegraheti vA ghaJpakSe ap dvayaM tdvighaatevrssnirodhe| dhArAsaMpAtaH For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 18 saTIkAmarakozasya digvargaH varSopalastu karakA meghacchanne 'hi durdinam // aMtardhA vyavadhA puMsi tvaMtaDhirapavAraNam // 12 // apidhAnatirodhAnapidhAnAcchAdanAni ca // himAMzuzcaMdramAzcaMdra iMduH kumudbaaNdhvH|| 13 // vidhuH sudhAMzuH zubhrAMzuroSadhIzo nishaaptiH|| ajo jaivAtakaH somoglausRgAMkaH klaanidhiH||14|| dvijarAjaH zazadharo nakSatrezaH ksspaakrH|| kalA tu SoDazo bhAgo biMbo 'strI maMDalaM triSu // 15 // bhittaM zakalakhaMDe vA puMsyau 'I smeN'shke|| caMdrikA kaumudI jyotsnA prasAdastu prasannatA // 16 // kalaMkAko lAMchanaM ca cinheM lakSma ca lakSaNam // suSamA paramAzobhA zobhA kaaNtiyutishchviH|| 17 // AsAraH dvayaM meghadhArANAM niraMtarapatanasya / zIkara ityekaM aMbukaNAnAM / "daMtyAdirapyayam" // 11 // varSopalaH karakA dve yatprathamavRSTau meghodakaM kaThinaM sadupalavatpatati tasya / durdinamityekaM meghacchanne dine / "rAtrerapyupalakSaNaM" aMtardhA vyavadhA aMtarddhi: apavAraNam // 12 // apidhAnaM tirodhAnaM pidhAnaM AcchAdanaM aSTakamAcchAdanasya / tatra aMtIvyavadhe striyAM / aMtaddhiH puMsi / himAMzuH caMdramAH caMdraH iMduH kumudabAMdhavaH // 13 // vidhuH sudhAMzuH zubhrAMzuH oSadhIzaH nizApatiH abja: jaivaatkH| jIvayatIti aMtarbhAvitaNyarthaH AtRkanpratyayaH / somaH "somA" glauH mRgAMkaH kalAnidhiH ||14||dvijraajH zazadharaH nakSatrezaH kSapAkaraH iti viMzati nAmAni caMdrasya / caMdramaMDalasya SoDazo bhAgaH kalAsaMjJaH ekaM / biMbaH maMDalaM dve bibasya // 15 // bhittAdicatuSkaM zakalasya / tatrabhittaM napuMsakaM / zakalakhaMDe kliibpuNsoH| ardhaH puNsyev| yathA kaMbalasyArdhaH khaMDa ityarthaH / vAcyaliMgo'pi yathA ardhA zATI ardhaH paTaH ardhaM vastraM / ardhamityekaM same vibhAge tannapuMsakameva / caMdrikA kaumudI jotsnA trayaM caMdraprabhAyAM / prasAdaH prasannatA dvayaM nairmalyasya // 16 // kalaMkaH aMkaH lAMchanaM cinhaM lakSma lakSaNaM SaTuM cinhasya / suSametyekaM paramAyAH zobhAyAH / zobhA kAMtiH dyutiH For Private And Personal Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3] prathamaM kAMDam. avazyAyastu nIhArastuSArastuhinaM himam // prAleyaM mihikA cAtha himAnI himasaMhatiH // 18 // zItaM guNe tadarthAH suSImaH ziziro jaDaH // tuSAraH zItalaH zIto himaH saptAnyaliMgakAH // 19 // dhruva auttAnapAdiH syAdagastyaH kuMbhasaMbhavaH // maitrAvaruNirasyaiva lopAmudrA sadharmiNI // 20 // nakSatramRkSaM bhaM tArA tArakApyuDa vA striyAm // dAkSAyaNyat vinItyAditArA azvayugazvinI // 21 // rAdhA vizAkhA puSye tu sidhyatiSyau zraviSThayA || samA dhaniSThA syuH proSThapadA bhAdrapadAH striyaH // 22 // chavi: catvAri zobhAmAtrasya zobhAkAMtirityatrAbhikhyAkAMtirityapi pAThaH // 17 // avazyAyaH nIhAraH tuSAraH tuhinaM himaM prAleyaM mihikA (mahikA) saptakaM himasya / himAnI himasaMhatiH dve mahato himasya / evamuktaliMgA avazyAyAdayaH // 18 // napuMsakaliMgaH zItazabdazca guNe sparzavizeSe eva natu guNini / suSImaH (suSimaH suzImaH) ziziraH jaDaH tuSAraH zItalaH zItaH himaH ete sapta tadvadarthAH tadvAn zItaguNavAnartho yeSAM te tathA te cAnyaliMgakAH vizeSyanighnAH / tuSArahimazIta zabdA nirUDhalakSaNayA guNinyapi vartata ityubhayatra paThitAH // 19 // dhruvaH auttAnapAdiH dve uttAnapAdaputrasya / agastyaH kuMbhasaMbhava: maitrAvaruNiH / " maitrAvaruNaH aurvazeyAgastya maitrAvaruNAstvAgnimArutAH itinAmanidhAnAt " trayamagastyasya / bhagastirityapi) athAgastyaH kuMbhayoniragastiH kalazIsuta iti zabdArNavaH / asyAgastyasya dharmI patnI lopAmudrA ekam || 20 || nakSatraM RkSaM bhaM tArA tArakA uDu iti SaGkaM nakSatramAtrasya / uDDu khInapuMsakayoH apizabdAttArakApi tathA / nakSatre cAkSimadhye ca tArakaM tArakApi ceti zAzvataH | azvinItyAditArAH azvinyAdi saptaviMzati nakSatrANi dAkSAyaNIsaMjJakAni ekaM / azvayuk azvinI dve azvinyAH || 21 || rAdhA vizAkhA dve vizAkhAyAH / puSyaH sidhyaH tiSyaH trayaM puSye / zraviSThA dhaniSThA dve dhaniSThAyAH / zraviSThayA samA zraviSThAtulyetyarthaH / proSThapadAH bhAdrapadAH dvayaM pUrvAbhAdrapadottarAbhA Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal 19 Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [digvargaH mRgazIrSa mRgshirstsminnevaagrhaaynnii|| illAstacchirodeze tArakA nivasaMti yaaH|| 23 // bRhaspatiH surAcAryoM gISpatirdhiSaNo guruH|| jIva AMgiraso vAcaspatizcitrazikhaMDijaH // 24 // zukro daityaguruH kAvya uzanA bhArgavaH kviH|| aMgArakaH kujo bhaumo lohitAMgo mahIsutaH // 25 // rauhiNeyo budhaH saumyaH samau saurizanaizcarau // tamastu rAhuH svarbhAnuH saiMhikeyo vidhutudaH // 26 // saptarSayo marIcyatrimukhAcitrazikhaMDinaH // rAzInAmudayo lagnaM te tu messvRssaadyH|| 27 // drpdaas| pUrve proSThapade dve uttare ca dve evaM catuHsaMkhyAkatvAdbahuvacanam / striyaH strIliMgAH syuH||22|| mRgazIrSa "zIrSe ityapi pAThaH" mRgaziraH AgrahAyaNI ayaM mRgazIrSasya / tasya mRgazIrSasya zirodeze yAH paMca tArA nivasaMti tA ilvalAH (invakAH) ekam // 23 // bRhaspatiH surAcAryaH gISpatiH dhiSaNaH guruH jIvaH AMgirasaH vAca. spatiH citrazikhaMDijaH navakaM bRhaspateH / citrazikhaMDI aMgirAH tajjaH // 24 // zukraH daityaguruH kAvyaH uzanAH bhArgavaH kaviH SaTuM zukrasya / uzaneti sAMtaM RduzanetyanaG / aMgArakaH kujaH bhaumaH lohitAMga: mahAsutaH paMcakaM maMgalasya // 25 // rauhiNeyaH budhaH saumyaH trayaM budhasya / sauriH "zaurirapi" "sauraH" zanaizcaraH dve zaneH / tamaH rAhuH svarbhAnuH saiMhikeyaH vidhutudaH paMca rAhoH / tamaH sAMta klIve pusi ca kacit / "adNtH| svarbhAnustu tamo rAhuriti puMskAMDe ratnakozAmaramAlayordarzanAt" // 26 // marIcyatrimukhAH saptarSayazcitrazikhaMDisaMjJAH ekam / mukhazabdA. tpulahapulastyAdayaH sptrssyH| "te yathA / marIciraMgirA atriH pulastyaH pulahaH krtuH| vasiSThazceti saptaite jnyeyaashcitrshikhNddinH|" rAzInAmudayolagnamityucyate ekam / meSavRSAdayo rAzayaH syuH ekam / AdinA mithunkaattkaadyH| "meSo vRSo 'tha mithunaM karkaTaH siMhakanyake / tulA ca vRzciko dhanvI makaraH kuMbhamInako" // 27 // sUraH (zUraH) sUryaH aryamA AdityaH dvAdazAtmA divAkaraH bhAskaraH ahaskaraH bannaH For Private And Personal Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. sNrsuuryaarymaaditydvaadshaatmdivaakraaH|| bhaaskraahskrbbhprbhaakrvibhaakraaH||28|| bhaasvhivsvtsptaashvhridshvossnnrshmyH|| vikrtnaarkmaartddmihiraarunnpuussnnH||29|| aamnnistrnnimitrshcitrbhaanurvirocnH|| vibhaavsugrhptistvissaaNptirhptiH||30|| bhAnuhasaH sahasrAMzustaipanaH savitA rviH|| "padmAkSastejasAM rAzizchAyAnAthastamitrahA / / karmasAkSI jgckssurlokbNdhustryiitnuH||1|| pradyotano dinamaNiH khadyoto lokbaaNdhvH|| ino bhAgo dhAmanidhizvAMzumAlyajinIpatiH" // 2 // mATharaH piMgalo daMDazcaMDAMzoH paaripaarshvkaaH||31|| surasUto 'ruNo'nUruH kaashypirgruddaagrjH|| pariveSastu paridhirupasUryakamaMDale // 32 // prabhAkaraH vibhAkaraH // 28 // bhAsvAn vivasvAna saptAzvaH haridazvaH uSNarazmiH vikartanaH arkaH mArtaDaH ( mANDaH ) mihiraH ( mahiraH ) aruNaH pUSA // 29 // dhumaNiH taraNiH mitraH citrabhAnuH virocanaH vibhAvasuH grahapatiH tviSAMpatiH ahapatiH // 30 // bhAnuH haMsaH sahasrAMzuH tapanaH (tApanaH) savitA raviH iti saptatriMzatsUryasya / "caMDAMzurapi / caMDAMzoH pAripArzvakA iti vkssymaanntvaat| mATharaH piMgalaH daMDaH iti caMDAMzoH pAripArzvakAH paritaH pArzve vidyamAnAH / yata uktaM saurataMtre / zakro'sya vAmapArzve tu daMDAkhyo daMDanAyakaH / vanhistu dakSiNe pArzve piMgalo vAmabhAgataH / yamo'pi dakSiNe pArzve bhavenmATharasaMjJayeti / ekaikam // 31 // sUrasUtaH aruNaH anUruH kAzyapiH garuDAgrajaH paMcakaM aruNasya / pariveSa: "tAlavyAMto'pi / veSTane parivezaH syAdbhAnoH savidhumaMDala iti rabhase" paridhiH upasUryakaM maMDalaM catvAri pariveSasya sUryamabhitaH kadAcitdRzyamAnasya kuMDalAkAratejovize For Private And Personal Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 22 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya kiraNostramayUkhAMzu gabhastighRNirazmayaH // bhAnuH karo marIciH strIpuMsayordIdhitiH striyAm // 33 // syuH prabhAruyucistviDDAbhAzchavidyutidIptayaH rociH zocirubhe kIbe prakAzo dyota AtapaH // 34 // koSNaM kavoSNaM maMdoSNaM kaduSNaM triSu tadvati // tigmaM tIkSNaM kharaM tadvanmRgatRSNA marIcikA // 35 // // // iti digvargaH // 5 // [digvarga: 3 kAlo diSTa statespi samayo 'pyatha pakSatiH // pratipa ime strItve tadAdyAstithayo dvayoH // 1 // For Private And Personal Sasya / pariveSasAhacaryAtparidhiH puMsi jJeyaH / maMDalaM pariveSazca paridhizcApasUryakamiti bhaaguriH|| 32 // kiraNaH usraH mayUkhaH aMzuH gabhastiH ghRNiH jigharti iti ghRNiH / ghR kSaraNadIptyoH ghR secane vA / razmiH (dhRSNiH vRSNiH pRzniH ) bhAnuH karaH marIciH dIdhitiH ekAdaza kiraNasya / marIciH strIpuMsayoH / dvayormarIciH kiraNo bhAnurusraH karaH padamiti zabdArNavaH / marIcirmunibhede nA gabhastAvanapuMsakamiti medinI ca / dIdhitiH striyAm striyAmityasya kAkAkSigolakanyAyenottarazlokepyanvayaH // 33 // prabhA ruk ruciH tviT bhA bhAH chaviH dyutiH dIptiH rociH zociH ityekAdaza prabhAmAtrasya / tatra dIptyaMtAni striyAM syuH / rociH zoci: sAMte klI / dvivacanaM tu rociSI zociSI / bhAH sAMtaH / prakAzaH dyotaH AtapaH iti trayaM sUryaprabhAyAH / prabhAmAtrasyetyeke // 34 // koSNaM katroSNaM maMdoSNaM kaduSNaM catuSTayamISaduSNe / idaM dharmamAtre rUpabhedAtklI / tadvati dharmiNi triSu vAcyaliMgamityarthaH / tigmaM tIkSNaM kharaM trayamatyuSNasya / tadvatkoSNavat / dharme klIbaM / dharmiNi triSu / mRgatRSNA marIcikA dvayaM 1 mRgajalakSya / marudezAdau sikatAsu praticchuritAH sUryakiraNAH jalAkAreNa bhAMti tasya jalAbhAsasyetyarthaH // 35 // iti digvargaH // 6 // kAlaH / kAlo mRtyau mahAkAle samaye yamakRSNayoriti kozAMtare anyArthe'pi kAlazabdaH / diSTaH anehA samaya: catvAri kAlasya / anehAH sAMtaH RduzanetyanaG | pakSatiH pakSasya mUlaM / pakSatistu bhavetpakSamUle ca pratipattithAviti / pratipat ime dve prathamatitheH / tadAdyAH pratipa Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kAlavargaH 4] prathamaM kAMDam. ghasro dinAhanI vA tu klIve divasavAsarau // pratyUSo 'harmukhaM kelyamuSaHpratyuSasI api // 2 // "vyuSTaM vibhAtaM dve klIve puMsi gosarga iSyate" // prabhAtaM ca dinAMte tu sAyaM saMdhyA pitRprmH|| prANAparAhnamadhyAhnAstrisaMdhyamatha zarvarI // 3 // nizA nizIthinI rA~tristriyAmA kSaNadA kSapA // vibhAvarItamakhinyau rajanI yAminI tamI // 4 // tamitrA tAmasI rAtrijyotsnI caMdikayAnvitA // AgAmivartamAnAharyuktAyAM nizi pakSiNI // 5 // dAdyAstithaya ityucyate ekam / tithizabdaH dvayoH strIpuMsayoH / tathA ca prayogaH / saphalo nizi pUrNimAtithInupatasthe'tithirekikA tidhiriti // 1 // ghasraH dinaM ahaH divasaH vAsaraH paMcakaM divasasya / tatra divasavAsarau klIvapuMsoH / pratyUSaH aharmukhaM kalyaM ( kAlyaM ) uSaH ( USaH uSA ) "uSA prabhAtaM gosarga iti trikaaNddshessH"| pratyuSaH (pratyUSaH) "uSaH pratyuSasi klIbaM pitRprasvAM ca yoSiti / " prabhAtaM SaSTuM prabhAtasya / tatrAdyaH pratyUSo'daMtaH puMsi klIbe c| "pratyUSo'harmukhe vasAviti medinii|"klyN tAlavyAMtam // 2 // dinAMtaH sAyaMH "sAyaH" saMdhyA "saMdhA saMdhyA pitRprasUH saMdheti zabdArNavaH" samyak dhyAyaMtyasyAmiti sNdhyaa| pitRprasaH catvAri dinAMte / tatra sAyamityavyayaM napuMsakaliMgaM vA / "sAyaH kAMDe dinAMte ceti medinyAdiSu sAya ityuktatvAtsAyamiti mAMtAvyayasyAvyayavarge vakSyamANatvAdatra sAyo'daMtaH puNsyev"| prAtAdayaH samAhRtAH trisaMdhyaM jJeyam / "AbaMto veti pAkSikI klIbatA / pakSe trisaMdhyI" ekam / tatra prAhaH pUrvAhnaH / zarvarI (zArvarI) // 3 // nizA nizIthinI rAtriH (rAtrI) "rAtrI rAtristamasvinIti zabdArNavaH" triyAmA kSaNadA kSaNamutsavaM nirvyApAraschitiM vA dadAti / kSapA vibhAvarI tamasvinI rajanI (rajanirapi) yAminI tamI "tamA tamiH" dvAdaza nishaayaaH||4|| yA tAmasI tamoyuktA rAtriH sA tamisrA ekam / yA caMdrikayA caMdraprakAzena anvitA yuktA rAtriH sA jyotsnI ekam / jyotsnI jyotiSmatI rAtrijyotsnA caMdramasaH prabheti zAzvataH / pUrvAparadinAbhyAM yuktAyAM rAtrau For Private And Personal Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 24 . saTIkAmarakozasya . [ kAlavarga: gaNarAtraM nizA bahvayaH pradoSo rajanImukham / / ardharAtranizIthau dvau dau yAmapraharau samau // 6 // sa parvasaMdhiH pratipatpaMcadazyoryadaMtaram // pakSAMtI paMcadazyau de paurNamAsI tu pUrNimA // 7 // kalAhIne sAnumatiH pUrNe rAkA nishaakre|| amAvAsyA~ vamAvasyA~ darzaH suuryaidusNgmH||8|| sA dRSTeduH sinIvAlI sA naSTedukalA kuhH|| uparAgo graho rAhugraste viMdau ca pUSNi ca // 9 // pakSiNIti nAmaikaM / pakSAviva pakSau pUrvottaradivasau yasyAH sA pkssinnii| pakSiNI pakSatulyAbhyAmahobhyAM veSTitA nizati smaraNAt // 5 // baDhyo nizAH gaNarAtraM syAt ekaM rAtrisamudAyasya / pradoSaH rajanImukhaM ve rAtreH pUrvabhAgasya / ardharAtraH nizItha iti dve rAtrimadhyasamayasya / yAmaH praharaH dve ahorAtrASTamAMzasya // 6 // pratipatpaMcadazyoryadaMtaraM sa saMdhiH parvetyanvayaH / yadAha rudraH / darzapratipadoH saMdhau graMthiprastAvayorapi // parva klIbe vijAnIyAdviSuvatprabhRtiSvapIti / parvasaMdhiriti caturakSaraM vA ekam / dve amApUrNime pakSAMtau paMcadazyau dvayaM pkssaaNttithyoH| dvitvAdvivacanaM / natu nityaM / paurNamAsI pUrNimA / ve zuklapakSAMtyatithau // 7 // sA pUrNimA kalAhIne caMdre sati anumatirityucyate ekm|saiv pUrNimA pUrNe nizAkare sati rAkA ekam // yA pUrvA paurNamAsI sA anumatiryottarA sA rAketi shrutiH| amAvAsyA amAvasyA |amaavsydnytrsyaam. pA. amA saha vasataH asyAM caMdrArkI amopapadAhaseradhikaraNe Nyat vRddhau satyAM pAkSiko -hasvazca nipAtyate / "amAvasI amAvAsI amAmAsI amAmasI / apyamAvasyamAvAsI cAmAmAsyapyamAmasIti zabdArNavaH / nAmaikadeze nAmagrahaNAdamApi" darzaH sUryedusaMgamaH catvAri kRssnnpkssaaNtytitheH||8||saa amAvAsyA dRSTeduzcet dRSTa iMduryasyAM sA sinIvAlI ekam / saiva napTeMdukalA / naSTA iMdukalA yasyAM sA kuhUH / "kuhuH" ekam / yA pUrvAmAvAsyA sinIvAlI yottarA sA kuhUriti zrutiH / ayamarthaH / caturdazyA aMtimapraharaH amAvAsyAyA aSTau praharAzceti navapraharAtmakazcaMdrakSayakAlaH zAstrasiddhaH / tatrAdyapraharadvaye caMdrasya sUkSmatA / aMtimapraharadvaye kRtlakSayaH / ato 'mAvAsyAyA AdyapraharaH siniivaaliisNjnyH| aMtyapraharadvayaM kuhU For Private And Personal Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. sopaplavoparaktau dAvamyutpAta upaahitH|| ekayoktyA puSpavaMtau divAkaranizAkarau // 10 // aSTAdaza nimeSAstu kASThA triMzattu tAH kalA // tAstu triMzatkSaNaste tu mUhoM dvAdazAstriyAm // 11 // te tu triMzadahorAtraH pakSaste daza paMca c|| pakSau pUrvAparau zuklakRSNau mAsastu tAvubhau // 12 // dvau dvau mArgAdimAsau syAhatustairayanaM tribhiH|| ayane dve gatirudagdakSiNArkasya vtsrH|| 13 // saMjJam / madhyamapraharapaMcakaM darzasaMjJamiti / rAhuNA caMdre sUrye ca praste sati tasya prAsa. syoparAgaH graha iti nAmadvayam // 9 // sopaplavaH uparaktaH iti dve. rAhugrastasyeMdoH sUryasya vA / agnyutpAtaH upAhitaH iti dve vanhikRtopasargasya / grahaNe sati kadAcidAgneyamaMDalAdutpanno bhavati tasyetyeke / dhUmaketvAkhyasyotpAtasyetyapare / ekayoktyA'pRthagvacanena puSpavaMtAvityuktau sUryAcaMdramasau jJeyau ekaM / ekayoktyeti vacanAtpuSpavaMta iti puSpavAniti vA sUryaH caMdro vA na vaktavyaH / yathA rodasI ityekayoktyA dyAvApRthivyau ucyate / puSpavaMtazabdo matuvaMto'kArAMtazca / dharaNIdharazikharasthitapuSpavaMtAbhyAmityAdi prayogadarzanAt // 10 // nimeSo'kSispaMdakAlaH / akSipakSmaparikSepo nimeSaH parikIrtita ityuktam / aSTAdazanimeSA militvA ekA kASThA bhavati / triMzatkASTAH militvA ekA kalA / tAH kalAstriMzamnilitvA ekaH kssnnH| te kSaNAH dvAdaza militvA eko muhUrtaH klIbapuMsoH // 11 // te triMzanmuhUrtA eko'horAtraH / ahrA sahitA raatrirhoraatrH| "atra ahazca rAtrizca tayoH samAhAra iti vigrahaH sAdhuH anyathA ajabhAvaprasaMgAt / ahaHpUrvAdrAtrizabdAhadva evAjvi. dhAnAt / " te 'horAtrAH paMcadazasaMkhyAkA ekaH pkssH| pakSo dvividhaH zuklaH kRSNazceti / tatra mAsasya pUrvaH zuklaH kRSNastvaparaH / yataH zuklAdikrameNa prAyazo mAsapravRttiH / tAvubhau pakSAveko mAsaH / cAMdreNa mAnenedamuktaM // 12 // mArgAdI dvau dvau mAsau RturekaH sa ca hemaMtAdisaMjJaH / mAghAdItyapi paatthH| mAghAdyupakramastu ayanAraMbhavazAjjJeyaH / tairRtubhistribhirekamayanam / tadvidhA sUryagatibhedAt arkasyodaggatiH uttarAyaNaM ayate gacchati arkaH anena / ayagatau lyuT pUrvapadAtsaMjJAyAmaga For Private And Personal Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 26 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya samarAtridive kAle viSuvadviSuvaM ca tat // "puSyayuktA paurNamAsI pauSI mAse tu yatra sA // nAmnA sa pauSa mAghAdyAzcaivamekAdazApare // 1 // mArgazIrSe sahA mArga AgrahAyaNikaca saH // 14 // pauSasahasrt at tapA mAghe 'tha phAlgune // syAttapasyaH phAlgunikaH syAccaitre caitriko madhuH // 15 // vaizAkhe mAdhavo rAdho jyeSThe zukraH zucistvayam || ASADhe zrAvaNe tu syAnnabhAH zrAvaNikaca saH // 16 // syurnabhasya proSThapadabhAdrabhAdrapadAH samAH // svAdAzvina ipopyAzvayujo 'pi syAttu kArttike ||17| bAlo kArtikako hemaMtaH ziziro'striyAm / / For Private And Personal [kAlavarga: iti Natvam / dakSiNA gatistu dakSiNAyanam / evaM dve ayane eko vatsaraH || 13|| viSuvat viSuvaM "viSupaM viSuNaH viSuvaH viSuvAnsamarAtrivAsara iti puMskAMDe bopAlitaH" dvayaM samaM rAtriMdivaM yasmiMstasminkAle tulAsaMkrAMtI meSasaMkrAMtau ca dinarAtrI same bhavataH tasya kAlasyetyarthaH / rAtriMdivazabda acaturavicaturetyAdinA sAdhuH / "puSyanakSatrayuktA paurNamAsI pauSI jJeyA sA pauSI yasminmAse vartate sa nAmnA pauSaH / maghAyuktA paurNamAsI yatra sa mAghaH sa Ayo yeSAM te / apare pauSAdanye ekAdaza mAsA evamuktarItyA jJeyA: " ekaikaM / mArgazIrSaH sahAH mArgaH AgrahAyaNikaH catvAri mArgazIrSasya || 14 || pauSaH teSaH sahasyaH trINi pauSasya / tapAH mAghaH dve mAghasya / phAlgunaH tapasyaH phAlgunikaH trayam / caitraH caitrikaH madhuH trayam || 15 || vaizAkhaH mAdhavaH rAdhaH trINi / jyeSThaH zukraH dve / zuciH ASADhaH dve / zrAvaNa: nabhAH / sAMtaH / zrAvaNikaH trINi // 16 // nabhasyaH prauSThapadaH bhAdraH bhAdrapadaH catvAri / AzvinaH iSaH AzvayujaH trINi / kArtikaH // 17 // bAhula: UrjaH kArtikikaH catvAri / RtubhedAnAha / hemaMta ityeka Rtu: / zizira ityaparaH / sa ca punnapuMsakaliMgaH ekaikam / vasaMtaH puSpa samayaH surabhiH trINi vasaMtasya / Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. vasaMte puSpasamayaH surabhigraSma uSmakaH // 18 // nidAgha uSNopagama uSNa USmAgamastapaH // striyAM prAvRT striyAM bhUni varSA atha zaratstriyAm // 19 // paDamI RtavaH puMsi mArgAdInAM yugaiH kramAt // saMvatsaro vatsaro'bdo hAyano strI zaratsamAH // 20 // mAsena syAdahorAtraH paitro varSeNa daivataH // daive yugasahastre dve brAhmaH kalpau tu tau nRNAm // 21 // manvaMtaraM tu divyAnAM yugAnAmekasaptatiH // For Private And Personal 27 grISmaH udhmakaH ( USmakaH ) || 18 || nidAghaH / nitarAM dAMte'tra daha bhasmIkaraNe halazceti ghaJ nyaMkvAditvAt kutvam / uSNopagamaH uSNaH USmAgamaH " uSmAgamaH" . tapaH iti saptakaM grISmasya / tapo 'kArAMtaH puMsi / prAvRT varSaNaM vRT prakRSTA vRT yatra vRSusecane nahivRtIti dIrghaH / varSAH dve varSataH / tatra prAvRTUzabdaH SAMtaH striyAm / varSAzabdastu strIliMgo bhUmni nityaM bahuvacanAMta ityarthaH / zaradityeka Rtu: sa strIliMgo dakArAMtaH // 19 // amI hemaMtAdayaH SaDapi RtavaH RtusaMjJakAH / RtuzabdaH pulliMgaH / te ca hemaMtAdayaH mArgazIrSAdimAsAnAM SaDDiryugmaiH kramAdbhavaMti / uktaM c| AdAya mArgazIrSAcca dvau dvau mAsAvRturmata iti / saMvatsaraH vatsaraH abdaH hAyanaH zarat samAH SaTuM varSasya / tatra hAyanAMtA astriyAm / samAH striyAM bahutve ca / samAMsamAM vijAyate ityekatve 'pi dRzyate // 20 // mAnuSeNa mAsena ekaH paitro 'horAtraH / tatra kRSNASTamyA uttarArdhe dinAraMbhaH zuklASTamyA uttarArdhe rAjyAraMbhaH / tathA mAnuSeNa varSeNa daivataH devAnAmahorAtraH / tatrottarAyaNaM dinam / dakSiNAyanaM rAtriH / mAnuSANAM yatkRtAdi yugacatuSTayaM taddaivaM yugaM jJeyam / evaM daive dve yugasahasre brAhmo 'horAtraH / ayamarthaH uktAnAM devatAhorAtrANAM SaSTyadhikazatatrayeNa divyaM varSaM / divyairdvAdazabhirvarSasahasrai. manuSacaturyugaM tacca devAnAmekaM yugaM tatsahasraM brahmaNo dinaM tattu bhUtAnAM sthitikAlastAvatyeva rAtrirbhUtAnAM pralayakAla iti / ata uktaM tau kalpAviti / ye dve daive yugasahasre tau nRNAM kalpau sthitipralayakAlAvityarthaH // 21 // divyAnAM yugAnAM yA ekasaptatirekAdhikA saptatiHtanmanvaMtaram / manUnAM svAyaMbhuvacAkSuSAdInAmaMtaramavakAzo 'vadhirvA / - Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 28 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [kAlavarga: saMvartaH pralayaH kalpaH kSayaH kalpAMta ityapi // 22 // atrI paMkaM pumAnpApmA pApaM kilbiSakalmaSam || kaluSaM vRjinaino'dharma ho duritaduSkRtam // 23 // syAddharmamastriyAM puNyazreyasI sukRtaM vRSaH // mutprItiH pramado harSaH pramoda modasaMmadAH / / 24 / svAdAnaMdathurAnaMdaH zarmazA~ta sukhAni ca // zvaHzreyasaM zivaM bhadraM kalyANaM maMgalaM zubham // 25 // bhAvukaM bhavikaM bhavyaM kuzalaM kSemamastriyAm // zastaM cAtha triSu dravye pApaM puNyaM sukhAdi ca // 26 // matallikA macarcikA prakAMDemudratalajI || taizcaturdazabhibrahmaNo dinaM bhavati ekam / saMvartaH pralayaH kalpaH kSayaH kalpAMta : paMca pralayasya // 22 // paMkaM pApmA pApaM kilbiSaM kalmaSaM kaluSaM vRjinaM enaH aghaM aMhaH "aMdha:" duritaM duSkRtaM dvAdaza pApasya / tatra paMkaM klIbapuMsoH / pApmA nakarAMtaH puMsi / zeSaM klIve // 23 // dharmaM puNyaM zreyaH sukRtaM vRSaH paMcakaM sukRtasya / tatra dharma : klIbapuMsoH / vRSaH puMsi / mutU prItiH pramadaH harSaH pramodaH AmodaH saMmadaH // 24 // AnaMdathuH TunadisamRddhau dvito thuc / AnaMdaH zarma zAtaM "datyAdirvA" sukhaM dvAdaza harSasya / tatra prIti sAhacaryAnmudapi striyAM dakArAMtaH / zvaHzreyasaM / zvaH AgAmi zreyo yatra vasovasIyaH zreyasa ityac / zivaM / zivaM ca mokSe kSeme ca mahAdeve sukhe jale || zivo yogAMtare ve guggula bAlake hare iti vizvaH / bhadraM (bhaMdam ) " bhaMdaM bhadraM zivaM tatheti trikAMDazeSaH " kalyANaM maMgalaM zubham || 25 || bhAvukaM bhavikaM bhavyaM kuzalaM kSemaM zastaM dvAdaza kalyANamAtrasya / tatra kSemaM zastaM ca punnapuMsakayoH / zvaHzreyasamiti caturakSaram / pApapuNyazabdau tathA sukhAdizabdAH zvaH zreyaH zivabhadrAdayaH zastAMtAH dravye vizeSye vartamAnAstriSu vizeSyaliMgA ityarthaH / yathA pApA strI / pApaH pumAn / pApaM kulami - . tyAdi || 26 || matallikA macarcikA prakAMDa: " prakAMDaH puMsyapi / prakAMDo na strI viTape mUlazAkhAMtare taroH / zasta iti medinI / astrI prakAMDo viTape taruskaMdhaprazastayoriti rabhasaH / " uddhaH tallajaH amUni paMca prazastavAzvakAni / ete tu paMca nityaM For Private And Personal Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. 29 prazastavAcakAnyamUnyayaH zubhAvaho vidhiH // 27 // daivaM diSTaM bhAgadheyaM bhAgyaM strI niyatirvidhiH // heturnA kAraNaM bIjaM nidAnaM tvAdikAraNam // 28 // kSetrajJa AtmA puruSaH pradhAnaM prakRtiH striyAm // vizeSaH kAlikosvasthA guNAH satvaM rajastamaH // 29 // janurjananajanmAni janirutpattirudbhavaH // prANI tu cetano janmI jaMtujanyuzarIriNaH // 30 // jAtirjAtaM ca sAmAnyaM vyaktistu STathagAtmatA // cittaM tu ceto hRdayaM svAMtaM hRnmAnasaM manaH // 31 // // iti kAlavargaH // 6 // dravye eva liMgAMtareNa sAmAnAdhikaraNye 'pi svaliMgaM na jahati / prazaMsAvacanaizceti kRSNasarpavApyazvAdivat nityasamAsaH / yathA prazasto brAhmaNo brAhmaNamatallikA | prazastA gaurgomacarcikA / goprakAMDaM / brAhmaNoddhaH / kumArItallajaH / ayaH etyanena sukham igataughapratyayaH / zubhAvaho vidhiH zubhotpAdakaM daivaM so'ya ucyate bhayo'kArAMta : ekam ||27|| daivaM diSTaM bhAgadheyaM bhAgyaM niyatiH niyamyate'nayA ktin / niyatirniyame daive iti vizvaH / vidhiH SaTuM prAktanakarmaNaH / niyatiH strI / vidhiH puMsi / hetuH kAraNaM bIjaM trayaM hetumAtrasya / hetuH puMsi / yadAdikAraNaM tannidAnaM ekamupAdAnakAraNasya // 28 // kSetrajJaH kSIyate iti kSetraM zarIraM tajjAnAti jJA avabodhane Ato nupeti kaH / AtmA puMsi svabhAve'pi prayatnamanasorapi / dhRtAvapi manISAyAM zarIrabrahmaNorapi / / 1 / / puruSaH tryaM zarIrAdhidaivatasya / pradhAnaM prakRtiH dve satvAdiguNasAmyAvasthAyAH / yaH kAliko vizeSaH kAlakRto dehAdervizeSaH yauvanAdi - ravasthocyate ekam / satvaM rajaH tamaH ete guNAH prakRterdharmAH ekaikam / rajastamasI sAMte ||29|| januH jananaM janma janiH utpattiH udbhavaH SaTuM janmanaH / januH sAMtam / janiH strI / prANI cetanaH janmI jaMtuH janyuH zarIrI SaGkaM prANinaH // 20 // jAtirityAdi padyaM kecidatra paThati " iti TIkAkAreNa likhitaM paraMtu mUla evaitatpadyaM dRzyate / " jAtiH jAtaM sAmAnyaM trayaM ghaTatvAdijAteH / vyaktiH vyajyate 'nayA For Private And Personal Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya 1 [dhIvargaH buddhirmanISA dhiSaNA dhIH prajJA zemuSI mtiH|| prekssoplbdhishcitsNvitprtipjjnypticetnaaH|| 1 // dhIrdhAraNAvatI medhA saMkalpaH karma mAnasam // "avadhAnaM samAdhAnaM praNidhAnaM tathaiva ca" // cittAbhogo manaskArazcarcA saMkhyA vicAraNA // 2 // "vimarzo bhAvanA caiva vAsanA ca nigdyte"| adhyAhArastarka Uho vicikitsA tu sNshyH|| saMdehadAparau cAtha samau nirNayanizcayau // 3 // mithyAdRSTirnAstikatA vyApAdo drohaciMtanam // samau siddhAMtarAddhAMtau bhrAMtimithyAmatibhramaH // 4 // vyaktiH aMjUvyaktyAdau ktin / pRthagAtmatA dve ghaTAdivyakteH / cittaM cetaH hRdayaM svAMtaM hRt mAnasaM manaH saptakaMcittasya / hRt dakArAMtaH // 31 // iti kaalvrgH|||| buddhiH manISA manasa ISA ISa gatyAdiSu zakaMdhvAdiH / dhiSaNA dhIH prajJA zemuSI zeH mohastaM muSNAtimuSasteye zIGo vica mUlavibhujeti muSeH kaH / matiH prekSA upalabdhiH cit saMvit pratipat jJaptiH cetanA caturdaza vuddheH / tatra cit tAMtaH / saMvit pratipat ca dAMtaH // 2 // yA dhAraNAvatI dhIH sA medhA ekam / yanmAnasaM karma manovyApAraH sa saMkalpaH ekam / "avadhAnAdi trayaM samAdhAnasya"cittAbhogaH manaskAraH dve manasaH sukhAdau tatparatAyAH / carcA saMkhyA vicAraNA trayaM pramANairarthaparIkSaNasya // 2 // "vimarzAditrayaM puurvaanubhuutaavismrnnsy"| adhyAhAraH tarkaH UhaH trayaM tarkasya 'apUrvotprekSaNaM trkH"| vicikitsA vipUrvAt kiteH sannatAdakAraH / saMzayaH saMdehaH dvAparaH dvau parau prakArau yasya pRSodarAditvAdAtvam / catvAri saMzayajJAnasya / yathA schANurvA puruSo veti saMzayaH / nirNayaH nizcayaH dve nizcayajJAnasya // 3 // mithyAdRSTiH nAstikatA dve paralokAbhAvavAdijJAnasya / nAsti paraloka iti matiryasya tasya bhAvo nAstikatA / vyApAdaH drohaciMtanam / dve paradrohaciMtanasya / siddhAMtaH rAddhAMtaH dve siddhAMtasya |siddho aMto nirNayo yasya sa siddhaaNtH| bhrAMtiH mithyAmatiHbhramaH trymythaarthjnyaansy| sthANau puruSo'yamiti jJAnaM bhraaNtiH| sthANurvApuruSo vAyamityanekakoTikaM For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. saMvidAgUH pratijJAnaM niyamAzravasaMzravAH // aMgIkArAbhyupagamapratizravasamAdhayaH // 5 // mokSe dharjJAnamanyatra vijJAnaM zilpazAstrayoH || muktiH kaivalyanirvANazreyoniHzreyasAmRtam || 6 || mokSo 'pavargo 'thAjJAnamavidyAhaMmatiH striyAm // rUpaM zabdo gaMdharasasparzAca viSayA amI // 7 // gocarA iMdriyArthAca hRSIke viSayIMdriyam // karmeMdriyaM tu pAyvAdi manonetrAdi dhIMdriyam // 8 // For Private And Personal 31 22 jJAnaM saMzayaH / sthANau sthANuriti jJAnaM nizcayaH // 4 // saMvit AgUH pratijJAnaM niyama: AzravaH saMzravaH aMgIkAraH abhyupagamaH pratizravaH samAdhiH dazakaM aMgIkArasya / tatra saMvit AgUzca striyAm / "AgUrvadhUvat Agvaiau Agva ityAdi / pakSe dhUrvat AAra ityAdi // 5 // mokSaviSaye yA dhIrbuddhiH tat jJAnaM ekam / mokSazAkhAdanyatra zAstre zilpe citrAdau ca dhIrvijJAnamucyate " mokSanimittaM zilpazAstrayordharjJAnaM / anyanimittaM yA tayordhIH sA vijJAnamiti vA" / vijJAnaM karmaNi jJAne iti hai : ekam / muktiH janmamaraNAbhyAM mocanam mucla mokSaNe ktina muktirmocanamokSoritimaH / kaivalyaM nirvANaM zreyaH / atizayena prazasyam Iyasuni prazasyeti I zrAdezaH niHzreyasam / acatureti nipAtanAdac / amRtam // 6 // mokSaH apavargaH aSTakaM mokSasya | ajJAnaM avidyA ahaMmatiH / ahaM pradhAnA mati: ahamiti vibhaktipratirUpakamavyayam ahaMkArArthakam / trayamajJAnasya / rUpaM zabdaH gaMdhaH rasaH sparzaH ete paMca viSayA iti gocarA iti iMdriyArthA iti cocyate trayam // 7 // hRSIkaM viSayi iMdriyaM iMdrasyAtmano liMgam / trayaM cakSurAderiMdriyasya / viSayi nAMtam / pAyUpasthAdi karmeMdriya - mucyate / AdinA vAgAdi / " tadyathA / pAyUpasthaM pANipAdau vAkcetIMdriyasaMgrahaH / utsarga AnaMdAdAnagatyAlApAzca tatkriyA iti " manonetrAdi dhIMdriyamucyate / AdinA zrotrAdi / " manaH karNastathA netraM rasanA ca tvacA saha // nAsikA ceti SaT tAni dhIMdriyANi pracakSate " ekam // 8 // atha rasabhedAnAha / tuvara: " dIrghAdirapi kuro spi " kaSAyaH dve tuvarasya prAkRtabhASayA turaTa iti khyAtasya / madhurAdyAH Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 32 saTIkAmarakozasya [dhIvargaH tuvarastu kaSAyo 'strI madhuro lavaNaH kaTuH / / tito'lazca rasAH puMsi tavatsu SaDamI triSu // 9 // vimardotthe parimalo gaMdhe janamanohare // AmIdaH so'tinirhArI vAcyaliMgatvamAguNAt // 10 // samAkarSI tu nirhArI surbhirghaanntrpnnH|| iSTagaMdhaH sugaMdhiH syAdAmodI mukhavAsanaH // 11 // pratigaMdhistu durgadho vistraM syAdAmagaMdhi yat // shuklshubhrshucishvetvishdshyetpaaNddraaH||12|| pRthak pRthak jJeyAH / evaM tuvarAdyAH SaDapi rasA ucyate / tatra tuvaro harItakyAdau prasiddhaH / madhuro jalAdau prsiddhH| lavaNaH saiMdhavAdau prasiddhaH / kaTumarIcAdau prasiddhaH / evaM tikto niMbAdau / amlastittiDyAdau "aNblN"| rasyaMte AsvAdyate iti rasAH karmaNi ghny| amI tuvarAdyAH SaDapi rasamAtre vartamAnAH puMsi / tadvatsu rasavatsu vartamAnAstriSuvAcyaliMgA ityarthaH / "tuvarakaSAyau napuMsakAvapi astriityukttvaat"||9|| vimardotthe saMgharSaNAdinotpanne janamanohare gaMdhe parimala ityekam |vimrdgrhnnen jAtipadmAdenirAsaH / yo 'tiniharhArI atyaMtasamAkarSI sa gaMdha Amoda ucyte||"kstuurikaayaamaamodH karpUre mukhavAsanaH // bakule syAtparimalazcaMpake surabhistatheti zabdArNavaH" // ekaMm / itaH paraM AguNAdguNAH zuklAdaya iti vakSyamANAdguNazabdAtprAk vAcyaliMgatvaM abhidheyAnusAreNa triliNgtvm||10||smaakrssii nirhArI dve dUranipAtino gaMdhadravyasya / niharatyavazyaM mano nirhaarii| surabhiH ghrANatarpaNaH iSTagaMdhaH sugaMdhiH ca. tvAri zobhanagaMdhayuktasya / zobhano gaMdho 'sya sugaMdhiH / AmodI mukhavAsana iti dve yanmukhaM vAsayati tasya tAMbUlAdeH // 11 // pUtigaMdhiH durgaMdhaH dve aniSTagaMdhayuktasya / pUtirduSTaH gaMdho yasya saH / yadAmagaMdhi tadvisaM ekaM apakkamAMsAdigaMdhasya / Amo'pakkamalastasyeva gaMdho yasya tat / upamAnAJcetIt / zukla: zubhraH zuciH zvetaH vizadaHzyetaH paaNddrH|| 12||avdaatH sitaH gauraH avalakSaH "valakSo'pi" vaSTibhAgurirityanenAllopapakSe / dhavalaH arjunaH hariNaH pAMDuraH nagapAMsupAMDubhyazceti rH| pAMDuH SoDaza nAmAni zuklasya / "tatrArjunAMtAni trayodaza nAmAni zuklasya / hariNAdIni trINi pIta For Private And Personal Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. 33 avadAtaH sito gauro 'valakSo dhavalo 'rjunH|| hariNaH pAMDuraH pAMDurISatpAMDustu dhUsaraH 13 // kRSNe niilaasitshyaamkaalshyaamlmeckaaH|| pIto gauro haridrAbhaH pAlAzo harito harit // 14 // lohito rohito raktaH zoNaH kokndcchviH|| avyaktarAgastvaruNaH zvetaraktastu pATalaH // 15 // zyAvaH syAtkapizo dhUmradhUmalau kRSNalohite // kaDAraH kapilaH piMgapizaMgau kaTThapiMgalau // 16 // mizrazuklasyeti vibhAgaH saadhuH|shbdaarnnve tu| zvetastu samapIto'sau rktetrjpaaruciH| valakSastu sitaH zAvaH kadalIkusumopamaH / arjunastu sitaH kRSNalezavAn kumudcchviH| pAMDustu pItabhAgArdhaH ketakIdhUlisannibha ityuktam / hariNau pAMDasAraMgAviti haimH|" ISatpAMDuH dhUsaraH / "dhUsarastu sitaH pItalezavAn bakulacchaviriti shbdaarnnvH| dve ISaddhavalasya // 13 // kRSNaH nIlaH asitaH zyAmaH kAlaH zyAmalaH mecakaH / "mecakaH kRSNanIlaH syAdatasIpuSpasannibha iti zabdArNavaH" saptakaM nIlyAdigatavarNasya / pItaH gauraH haridrAbhaH trayaM pItasya / pAlAzaH "palAzo 'pi" haritaH harit trayaM zirISAdipatragatavarNasya / harittAMtaH // 14 // lohitaH rohitaH raktaH trayaM raktasya / yaH kokanadacchaviH raktotpalAbhaH sa zoNa ityekam / yo'vyaktarAga ISadraktaH so 'ruNaH / "aruNaH kRSNalohita ityamaramAlA" ekam / yaH zvetamizro raktaHsa pATala ityekam // 15||shyaavH kapizaH dve dhUsarAruNavarNasya / kapimarkaTaH tadvadvarNo 'styasya kapizaH |dhuumrH dhUmalaH kRSNalohitaH trayaM kRSNamizralohitavarNasya / kaDAraH kapilaH piMgaH pizaMgaH kadruH piMgalaH SaTuM piMgalavarNasya / ayamatyaMtagaurabAlakasya kezeSu prasiddhaH / piMgA gorocanA pAMDuriti kAtyaH / "zabdArNave tu sitapItaharidraktaH kaDArastRNavanhivat / ayaM tadraktapItAMgaH kapilo govibhUSaNaH / haritAMze'dhike 'sau tu pizaMgaH padmadhUlivat |pishNgstvaasitaaveshaapisho dIpazikhAdiSu / piMgalastu paracchAyaH piMge zuklAMgakhaMDavadityuktam" // 16 // citraM kirmIraH "karmIraH" kalmASa: zabalaH eta: kaburaH SaTaM kacurasya vicitravarNasyetyarthaH / For Private And Personal Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 34 saTIkAmarakozasya [zabdAdivargaH citraM kirmIrakalmASazabalatAzca karbure // guNe zuklAdayaH pusi uNiliMgAstu tadati // 17 // iti dhiivrgH|| brAhmI tu bhAratI bhASA gIrvAgvANI srsvtii|| vyAhAra uktilapitaM bhASitaM vacanaM vcH||4|| apabhraMzo'pazabdaH sthAcchAstre zabdastu vaackH|| tibaMtacayo vAkyaM kriyA vA kArakAnvitA // 2 // zrutiH strI veda AnAyastrayI dharmastu tdidhiH|| zuklAdayaH guNe guNamAtre vartamAnAH puNsi|citrN tu rUpabhedAnnapuMsakaM / yathAsya paTasya zuklaM rUpam / tadvati guNavati vastuni vartamAnA guNiliMgAH abhidheyaliMgAH / guNavacanebhyo matupo luk iti guNini vartamAnatvam / tatpratyAkhyAne guNaguNinorabhedAnnivAha iti mahAbhASye / yathA zuklA zATI zukla: paTaH zuklaM vastram / rohitAdInAM strItve tu varNAdanudAttAttopadhAtto na iti DISvA takArasya nakArazca / yathA zyenI zyetA / rohiNI rohitA / lohinI lohitetyAdi // 17 // iti dhIvargaH // 7 // brAjhI brahmaNa iyaM / brAjho jAtAviti TilopaH GIp / bhAratI bhASA gIH "girApi / brAhmaNI vacanaM vAcA jalpitaM gaditaM gireti zabdArNavaH / gIrbhaNitigireti trikaaNddshessH| tatra girA vANIti paatthH|" vAk vANI sarasvatI vyAhAraH uktiH lapitaM bhASitaM vacanaM vacaH trayodaza nAmAni vacanasya / tatrApi sarasvatyaMtAni vacanAdhiSTAcyA devatAyA api / vyAhArAdIni tvadhiSTheyasyaiva / gIH rephAMtA // 2 // apabhraSTaH zabdaH gAvI goNItyAdi apazabdaH so'pabhraMza ityucyate ekam / zAstre vyAkaraNAdau yo vAcakaH sa zabda ityucyate ekam / yathAotaprotataMtUnAMvAcakaH paTa iti| tisubaMtacayaH tiddNtsubNtpdsmhovaakym| varNyat vacozabdasaMjJAyAmiti kutvam / tiDaMtacayo ythaa| pacatibhavati pAko bhavatItyarthaH / suvaMtacayo yathA / prakRtisiddhamiMda hi mahAtmanAM / kArakAnvitA kArakaiH saMbaddhA kriyA vAkyamucyate / yathA devadatta gAmabhirakSa zukladaMDena / atrAnvita AkAMkSAyogyatAsannidhivazAjjJeyaM // 2 // zrutiH vedaH AmnAyaH trayI catvAri vedasya / atraliMgasaMkaro na doSAya strIti vizeSavidhAnAt trayyA vyaakhyaaymaantvaanyc| For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. 35 striyAmRksAmayajuSI iti vedAstrayastrayI // 3 // zikSetyAdi zruteraMgamoMkArapraNavau samau // itihAsaH purAvRttamudAttAdyAstrayaH svraaH||4|| AnvIkSikI dNddniitistrkvidyaarthshaastryoH|| AkhyAyikopalabdhArthA purANaM paMcalakSaNam // 5 // prabaMdhakalpanA kathA pravalhikA prahelikA // tadvidhiH vaidiko vidhiryAgAdiH dharma ityucyate / vedamUlatvAtsmRtyukto'pi vidhidharma eva / yadAha gautamaH / zrutismRtivihito dharma iti / kecittu liMgasaMkaro mAbhUditi trayIdharma iti samastaM padamAhuH / "vidhAnamRgyajuHsAmnAM trayIdharma vidurbudhAH" // trayIzabde vizeSaM darzayanvedabhedAnabhidhatte / Rk Rcyate stUyaMte devA anayA / Rc stutau saMpadAditvAt kim / sAma yajuH iti trayo vedA militAstrayI jJeyA / tatra RkzabdaH strIliMgaH // 3 // zikSA kalpo vyAkaraNamityAdi vedasyAMgaM jJeyaM / "zikSA kalpo vyAkaraNaM niruktaM jyotiSAM gatiH ||chNdovicitirityess SaDaMgo veda ucyte| prasaMgAdidamapyucyate / vedAnAmaSTau vikRtayaH / jaTA mAlA zikhA rekhA dhvajo daMDo ratho dhanaH // aSTau vikRtayaH proktAH kramapUrvA maharSibhiH // SaT zAstrANyAha / gautamasya kaNAdasya kapilasya pataMjaleH // vyAsasya jaiminezcApi darzanAni SaDeva hi / caturdaza vidyaaH| aMgAni vedAzcatvAro mImAMsA nyaayvistrH| dharmazAstraM purANaM ca vidyA hyetAzcaturdaza""kalpaH kalpasUtraM" oMkAraHpraNavaH dve| itihAsaH itiheti pAraMparyopadeze 'vyayam tadAste'smin / Asa upavezane adhikaraNe ghaJ / purAvRttaM dve pUrvacaritasya mahAbhAratAdeH / udAttaH anudAttaH svaritaH iti trayaH svarA ucyate ekam // " udAttazcAnudAttazca svaritazca svraatryH|| caturthaH pracito nokto yato 'sau chAMdasaH smRtaH" ||4||aanviikssikiityekN tarkavidyAyAM gautamAdipraNItAyAM / daMDanItirityekaM arthazAstre bRhaspatyAdipraNIte / "arthasya bhUmyAdeH zAstram" / AkhyAyikA upalabdhArthA dvayaM anubhUtArthapratipAdakasya vAsavadattAdeH / yatpaMcalakSaNaM tatpurANamucyate / "sargazca pratisargazca vaMzo manvaMtarANi ca // vazyAnucaritaM caiva purANaM paMcalakSaNam" // 5 // prabaMdhasya vAkyavistarasya yA kalpanA racanA sA kathA eka nATakarAmAyaNAdeH / pravalhikA "praba For Private And Personal Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 36 saTIkAmarakozasya [zabdAdivargaH smRtistu dharmasaMhitA samAhRtistu saMgrahaH // 6 // samasyA tu samAsArthA kiMvadaMtI jnshrutiH|| vArtA pravRttivRttAMta udaMtaH syaadthaahvyH||7|| AkhyAdve abhidhAnaM ca nAmadheyaM ca nAma ca // hUtirAkAraNAhAnaM saMhUtirbahubhiH kRtA // 8 // vivAdo vyavahAraH syAdupanyAsastu vAnakham // upoddhAta udAhAraHzapanaM zapathaH pumAn // 9 // lihakA" prahelikA dvayaM yathA paraiH saMdihyate tAdRzaguptAbhidhAnasya / yathA / pAnIyaM pAtumicchAmi tvattaH kamalalocane // yadi dAsyasi necchAmi no dAsyasi piSAmyahamiti / " yaduktaM / vyaktIkRtya kamapyartha svarUpArthasya gopanA / yatra bAhyArthasaMbaddhaM kathyate sA praheliketi" yA manvAdibhiH praNItA dharmasaMhitA "dharmabodhArtha racitA saMhitA" sA smRtiH| vedArthasmaraNapUrvakaM racitatvAtsmRtirityartho 'pi / smarateH ktin ekam / samAhRtiH saMgrahaH / "vistareNopadiSTAnAmarthAnAM sUtrabhASyayoH / nibaMdho yaH samAsena saMgrahaM taM vidurbudhAH" dvayaM saMgrahagraMthasya // 6 // yA samA. sArthA pUraNIyArthA kavizaktiparIkSaNArthamapUrNatayaiva padyamAnArthA vA sA samasyA / yathA zatacaMdraM nabhaHsthalaM / tatpUraNaM yathA / dAmodarakarAghAtavihalIkRtacetasA / dRSTaM cANUramalleneti // "samasyA tvasamAsArtheti pAThe tu aparipUrNArdhetyarthaH / " kiMva. daMtI "kiMvadaMtiH" janazrutiH janebhyaH zrUyate / karmaNi ktin / dve caturakSare nAmanI lokapravAdasya / vArtA pravRttiH vRttAMtaH udaMtaH catvAri yathAsthitalokavRttakathanasya / AhvayaH // 7 // AkhyA AhvA abhidhAnaM nAmadheyaM / bhAgarUpeti nAmazabdAt dheyapratyayaH / nAma SaTUnAmnaH / hUtiH AkAraNA AhvAnaM trayaM AhvAnasya / yA bahubhiH kRtA itiH sA saMhatiH ekam ||8||viruddho vAdaH vivAdaH vyvhaarH| "vinAnA'rthe 'vasaMdehe haraNaM hAra ucyate / nAnAsaMdehaharaNAvyavahAraH prakIrtita iti kAtyAyanaH" / dve RNadAnAdinimittavividhavAdasya / upanyAsaH vAjakhaM vAco mukhamiva mukhamupakramaH dve vacanAraMbhasya / upoddhAtaH udAhAraH dve prakRtasiddhyarthaciMtanasya / taduktam / ciMtAprakRtasiddhyarthamupodghAtaM pracakSata iti / "upoddhAtAdi dve vakSyamANopayogyarthavarNanasyeti vA / " zapanaM zapathaH dvayam // 9 // For Private And Personal Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. prazno 'nuyogaH TacchA ca prativAkyottare same // . mithyAbhiyogo 'bhyAkhyAnamatha mithyAbhizaMsanam // 10 // abhizApaH praNAdastu zabdaH syaadnuraagjH|| yazaH kIrtiH samaijJA ca stavaH stotraM stutirnutiH // 11 // AgreDitaM distriruktamuccairyuSTaM tu ghoSaNA // kAkuH striyAM vikAro yaH zokabhItyAdibhirdhvaneH // 12 // avarNAkSepanirvAdaparIvAdApavAdavat // upakrozo jugupsA ca kutsA niMdA ca garhaNe // 13 // pAruSyamativAdaH syAdbhartsanaM tvpkaargiiH|| . yaH saniMda upAlaMbhastatra syAtparibhASaNam // 14 // praznaH anuyogaH pRcchA trayaM praznasya / prativAkyaM uttaraM dve prativacanasya / mithyAbhiyogaH abhyAkhyAnaM ve "zataM me dhArayasItyAdyasatyAkSepasya" |mithyaabhishNsnm // 10 // abhizApaH dve surApAnAdimithyApApodbhAvanasya / anurAgajaH guNAnurAgotthaH zabdaH praNAda ityucyate ekm|yshH kiirtiH|kiirtiHprsaadyshsovistaare kardame 'pi ceti haimaH samajJA " samajyA samAjJA ceti pAThAMtaraM" trayaM kIrteH / stavaH stotraM stutiH nutiH catvAri stuteH // 11 // dvivAraM trivAraM coktaM AneDitamucyate / yathA "sarpaH sarpa iti" ekam / uccairyuSTaM ghoSaNA dve uccai?Sasya / zokabhItikAmAdibhirdhvaneryo vikAraH sA kAkuH ekam // 12 // avarNaH " varNaH prazaMsA tadviruddho'varNaH" AkSepaH nirvAdaH parIvAdaH "parivAdaH" apavAdaH upakrozaH jugupsA kutsA niMdA garhaNaM daza niMdAyAH / apavAdavaditi vatpratyayena avarNAdInAmupakrozasya caikaligatvaM jJApitam / upakrozAMtA avarNAdayaH puMsIti tAtparyam // 13 // pAruSyaM paruSo niSThurabhASaNaM tasya bhAvaH pAruSyam / svArthe SyaJ / ativAdaH dve niSThurabhASaNasya / apakAragIH apakArArthakaM bhASaNaM "cauro 'si tvAM ghAtayiSyAmItyAdi" tadbharsanamucyate ekam / kasyAMcit vyaktau krodhapUrvakaM doSapratipAdanamupAlaMbhaH yaH saniMdaH niMdAyukta upAlaMbhastatra paribhASaNamityekam / "upAlaMbho dvedhaa| guNAviSkaraNapUrvako niMdApUrvakazca / Adyo yathA / mahAkulInasya tava kimucitamidam / dvitIyastu baMdha For Private And Personal Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 38 www.kobatirth.org 66 Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [zabdAdivarga: tatra tvakSAraNAM yaH syAdAkozo maithunaM prati // syAdAbhASaNamAlApaH pralApo 'narthakaM vacaH / / 15 // anulApo muhurbhASA vilApaH paridevanam // vipralApo virodhoktiH saMlApo bhASaNaM mithaH // 16 // supralApaH suvacanamapalApastu nihnavaH // "codyamAkSepAbhiyogau zApAkozau dureSaNA || astrI cATu caTu zlAghA premNA mithyAvikathanam ||1||" saMdezavAzvAcikaM syAdvAgbhedAstu triSUttare // 17 // ruzatI vAgakalyANI syAtkalyA tu zubhAtmikA // atyarthamadhuraM sAMtvaM saMgataM hRdayaMgamam // 18 // kIsutasya tavocitamevedamiti / tatra yo dvitIyaH sa paribhASaNam " // 14 // maithunaM prati parastrIpuruSasaMyogena nimittena ya Akrozastatra AkSAraNetyekam "AkSAraNamiti klIbamapi" | AbhASaNaM AlApaH dve anyonya saMbodhanapUrvaka bhASaNasya / yadanarthakaM vacaH sa pralApa ityekam // 15 // anulApaH muhurbhASA dve bahuzo bhASaNasya / vilApaH paridevanaM dve rodanapUrvaka bhASaNasya / vipralApaH virodhoktiH dve a nyonyaviruddhabhASaNasya / mithaH parasparaM uktipratyuktiyuktaM yadbhASaNaM sa saMlApaH 'AlApastu ekenApi kriyate " || 16 || supralApaH suvacanaM dve subhASitasya / apalApaH nihnavaH dve gopanakArivacanasya / yathA tanmithyeti prativAdini nihnavaH / "codyAditrayamadbhutapraznasya / zApAditrayaM zApavacanasya / cATThiti trayaM premNA mithyAbhASaNasya / " saMdezavAk vAcikaM dve dUtAdimukhena saMdizyamAnavacanasya / uttare ataH paraM vakSyamANAH vAgbhedAH " ruzatyAdayaH " samyagaMtAstriSu triliMgAH // 17 // yathA ruzan zabdaH / ruzadvacanaM / yA akalyANI vAk sA ruzatI ekaM tAMtam / yA zubhAtmikA vAk sA kalyA " kAlyApi " ekaM tAlavyAMtam / yadatizayena madhuraM tatsAMtvaM ekam / saMgataM hRdayaMgamaM dve saMbaddhavacanasya // 18 // niSThuraM paruSaM dve karkazavacanasya | grAmyaM azlIlaM dve zithilavacasaH " azrIkArakabhaMDAdivacasa ityrthH|"ytpriyN satyaM vacanaM tatra sUnRtamityekam / taduktaM rabhase / sUnRtaM maMgale 'pi For Private And Personal Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 6] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. niSThuraM paruSaM grAmyamazlIlaM sUnRtaM priye // satye 'tha saMkulakliSTe parasparaparAhate // 19 // luptavarNapadaM grastaM nirastaM tvaritoditam // aMbUkRtaM saniSThIvamabaddhaM syAdanarthakam // 20 // anakSaramavAcyaM syAdAhataM tu mRSArthakam // "soluMThanaM tu sotprAsaM bhaNitaM ratikUjitam // zrAvyaM hRdyaM manohAri vispaSTaM prakaToditam // 1 // atha liSTama vispaSTaM vitathaM tvanRtaM vacaH // 21 // satyaM tathyamRtaM samyagamUni triSu tadvati // For Private And Personal 39 syAtpriyasatye vacasyapi / yatparaspareNa parAhataM " mAtA me vaMdhyetivat " pUrvAparaviruddhaM tatra saMkulaM kliSTamiti nAmadvayam / yathA pazyatyacakSuH sa zRNotyakarNaH // 19 // tU luptavarNapadaM asaMpUrNoccAritaM vacastad prastamityekam / grastaM grAsIkRte 'pi syAluptavarNapadodite ityuktam / yattvaritoditaM tannirastaM ekam / saniSThIvaM lAlAyuktaM tabUkRtamucyate / aMbu iti vyaMtam / "saniSThevamapi " ekam / yadanarthakaM a zUnyaM tadabaddhaM syAt ekam / " avadhyamapi / avadhyamavadhArhe syAdanarthakavacasyapIti darzanAt " || 20 || anakSaraM " na prazastAkSarANi yasmin akSarANAmaprAzastyaM cArthadvArakaM tacca vacanAnahaM" avAcyaM dve vaktamanarhasya vacasaH / mRSArthakaM a tyaMtAbhUtArthakaM tat AhataM jJeyaM / yathA / eSa vaMdhyAsuto yAti khapuSpakRtazekharaH / / mRgatRSNAMbhasi snAtaH zazazRMgadhanurdhara iti ekam / "soluMThanAdi dve sopahAsavacanasya / bhaNitAdi dve ratisamayakUjitasya / maNitamityapi pAThaH / zrAvyAdi paMca spaSTavacanasya / " liSTaM kSubdhasvAMteti nipAtanAdiDabhAvaH / avispaSTaM / "atra mliSTamityoSTacAdipATha eva dRzyate / mliSTaM triSvavyaktavAcIti medinI / dve avyaktavacanasya / " yadanRtaM vacaH yathA / satyapi dhane nAsti dhanamiti tadvitathamityucyate ekam ||21|| satyaM / satyaM kRte ca zapathe tathye ca triSu tadvatIti rabhasaH / tathyaM RtaM samyak catvAri satyasya / samyak cakArAMtaH / pUrvaM vAgbhedAstu triSUttara iti vacanavRttitvena satyAdInAM triliMgatvamuktam / yathA satyaH zabdaH satyA vAk satyaM vacanamiti / idAnIM vaktRvRttitvena eSAM triliM Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 40 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya zabdAdivarga: ] zabde ninAdaninadadhvanidhvAnaravasvanAH / / 22 / / svAnanirghoSanindanAdanisvAnanisvanAH // AkhArAvasaMrAvavirAvA atha marmaraH // 23 // svanite vastraparNAnAM bhUSaNAnAM tu ziMjitam // nikkANo nikkaNaH kANaH kvaNaH kvaNanamityapi // 24 // vINAyAH kvaNite prAdeH prakkANaprakaNAdayaH // kolAhalaH kalakalastirAM vAzitaM rutam // strI pratizrutpratidhvAne gItaM gAnamime same / / 25 / / // iti zabdAdivargaH // // 5 // niSAdarSabhagAMdhAraSaDDU madhyamadhaivatAH // paMcamavetyamI sapta taMtrIkaMThotthitAH svarAH // 1 // gatvamAha amUnIti / tadvati satyavati triSu / yathA satyA strI satyaH pumAn satyaM kulamiti / zabdaH ninAdaH ninadaH dhvaniH dhvAnaH svaH svanaH || 22 || svAnaH nirghoSaH nihada nAda: nisvAnaH nisvanaH AravaH ArAvaH saMrAvaH virAva: saptadaza zabdamAtrasya / vastraparNAnAM svanite zabde marmara ityekam / " marmaro vastrabhede ca zuSka parNadhvanau tathA / puMsi striyAM punaH proktA marmarI pItadAruNIti medinI |||23|| bhUSaNAnAM nUpurAdInAM svanite ziMjitamityekam / " tAlavyAdi" / nikkANa: nikraNaH kANaH kaNaH kaNanaM paMca vINAdisvanitasya || 24 || prAderupasargAt ye prakkANaH prakaNa ityAdayaste vINAyA eva kaNite nAnyatra / " AdizabdAdupakaNAdayaH / kolAhalaH kalakalaH dve bahubhiH kRtasya spaSTazabdasya / tirazcAM pakSiNAM rutaM zabdaH vAzitaM ekam / tAlavyamadhyo 'yam / pratizrut pratidhvAnaH dve pratizabdasya / gItaM gAnaM dve gAyanasya || 25 // iti zabdAdivargaH || 6 || svarabhedAnAha / niSAdaH / niSAdaH svarabhede 'pi caMDAle dhIvarAMtare iti vizvaH / RSabhaH gAMdhAraH SaDjaH / nAsAM kaMThamurastAlu jivhAM daMtAMzca saMspRzan / SaDtaH sa jAyate yasmAttasmAtSa iti smRtaH / madhyamaH dhaivataH paMcamaH ityamI taMtrIbhyaH kaMThebhyazvotthitAH sapta svarA jJeyAH ekaikam / "" For Private And Personal Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. kAkalI tu kale sUkSme dhvanau tu madhurAsphuTe // kalo maMdrastu gaMbhIre tArotyuccaistrayastriSu // 2 // "nRNAmurasi madhyastho dvAviMzatividho dhvniH|| sa maMdraH kaMThamadhyasthastAraH zirasi giiyte||1||" samanvitalayastvekatAlo vINA tu vllkii|| vipaMcI sA tu taMtrIbhiH saptabhiH parivAdinI // 3 // tataM vINAdikaM vAdyamAnaddhaM murajAdikam // vaMzAdikaM tu suSiraM kAMsyatAlAdikaM ghanam // 4 // tatra niSAdaM nardati gajAH / RSabhaM gAvaH / gAMdhAraM ajAdayaH / SaDaM mayUrAH / madhyama krauMcAH / dhaivatamazvAH / paMcamaM kokilAH / taduktaM nAradena / SaDaM rauti mayUrastu gAvo nardati carSabham ||ajaavikau tu gAMdhAraM krauMco nardati mdhymm||1|| puSpasAdhAraNe kAle kokilo rauti paMcamam // azvastu dhaivataM rauti niSAdaM rautikuMjara iti // 2 // sUkSme kale kAkalItyekaM strIliMgam |iisst kalaH kaaklii|iissdrthe ceti koH kaadeshH|gauraadiH| "kAkalirapi" kalerin / sAdhUditaM kAkalibhiH kulInairiti prayogaH / madhuraH shrutisukhH| sa cAsauasphuTo 'vyaktAkSaraH etAdRze dhvanau kala ityekam |gNbhiire dhvanI maMdra ityekam / atyuccai nau tAra ityekam / trayaH kalamaMdratArAstriSu // 2 // yaH samanvitalayaH samyaganvito 'nugato layo gItAdisAmyaM yatra sa ekatAla ucyate / "ekaH samastAlo mAnamasyetyekatAlaH" ekam / vINA vallakI vipaMcI trayaM vI. nnaayaaH| sA vINA tu saptabhistaMtrIbhirupalakSitA privaadinii| supyajAtAviti nniniH| parivadatyavazyam // 3 // yadvINAdikaM vAdyaM tattatamucyate / AdinA sauraMdhrIrAva. NahastakinnaryAdi / hemacandrakoze'pi / zivasya vINA nAlaMbI sarasvatyAstu kcchpii| nAradasthAtha mahatI gaNAnAM tu prabhAvatI // vizvAvasostu bRhatI tuMbarostu kalAvatItyAdi / yanmurajAdikaM mRdaMgAdikaM AdinA paTahAdi / Anahyate mukhe carmaNA baddhyate tadAnaddhamucyate / vaMzAdikaM " vaMzI veNustena vaMzAdikamityeva / " AdinA zaMkhAdi tatsuSiraM jJeyam / " suSirazabdo daMtyAdiH / prAcInAstu taalvyaadirpiityaahuH|" yatkAMsyamayatAlAdikaM AdinA ghaMTAjhallAdi taddhanaM jJeyaM ekaikam // 4 // For Private And Personal Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [nATyavargaH caturvidhamidaM vAdya vAditrAtodyanAmakam // mRdaMgA murajA bhedaastvNkyaaliNgyokaastryH||5|| syAdyazaHpaTaho DhakkA bherI strI duMdubhiH pumAn // AnakaH paTaho 'strI syAtkoNo vINAdivAdanam // 6 // vINAdaMDaH pravAlaH syAtkakubhastu prsevkH|| kolaMbakastu kAyo 'syA upanAho nibaMdhanam // 7 // vAdyaprabhedA ddmrumddddddiNddimjhrjhraaH|| idaM tatAdikaM caturvidhaM vAdyaM vAdinAtodyanAmakam / vAditraM AtoyaM ca nAma yasya tat / yadAha bharataH / tataM caivAvanaddhaM ca ghanaM suSirameva ca / caturvidhaM tu vijJeyamAtocaM lakSaNAnvitamiti / mRdaMgAH murajAH "murAt veSTanAjjAtAH" dve mRdaMgasya / bahuvidhatvAdvahuvacanam / aMkyaH AliMgyaH UrdhvakaH / "nirvakAramapi / " ete trayaH mRdaMgasya bhedAH / aMka eva nidhAya vAdanAdaMkyaH / AliMgya vaadnaadaaliNgyH| UrvIkRtena mukhena vAdanAdUrdhvakaH / kiMca / harItakyAkRtistvaMkyo yavamadhyastatho kaH / AliMgyazcaiva gopucchasamAnaH parikIrtita iti // 5 // yazase ya Adau paTaho vAdyate sa yazaHpaTahaH / sa eva Dhaketyucyate / dve DhakAyAH / bherI "bhariH" duMdubhiH / duMdu iti zabdena bhAti / dve duMdubheH / "bharyAmAnakaduMdubhItyapi pAThaH / " AnakaH paTahaH dve paTahasya / "astrIti pUrvAnvayi / paTaho nA samAraMbhe Anake punnapuMsakamiti medinI / " vINAdi vAdyate yena taddhanurAkRti kASThaM koNa ucyate / koNo vAdyaprabhede syAdvINAdInAM ca vAdane // ekadeze gRhAdInAmale ca laguDe'pi ceti medinI // 6 // vINAyA daMDaH pravAlaH ekam / kakubhaH prasevakaH dve vINAdaMDAdadho dArumayaM bhAMDaM zabdagAMbhIryArtha yaJcamaNAcchAdyate tasya / "vINAprAMtasthava kASThavizeSasyetyanye / " asyA vINAyAH kAyaH taMtrIrahito daMDAdisamudAyaH kolaMbaka ityucyate ekam / yatra vINAprAMte taMtryo nibadhyate tat nibaMdhanaM upanAha ityucyate ekam // 7 // DamaruprabhRtayo vAdyavizeSA jnyeyaaH| tatra DamaruH kApAlikAdInAM vAdyaM / sa eva vipulo maDaH / DiMDimaH daMvaDI iti prasiddhaH / jharjharaH jhAMgaDa iti prsiddhH| mardalo mRdaMgasadRzo vAdyabhedaH / paNavo'pyekaH / anye ca For Private And Personal Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam, mardalaH paNavo 'nye ca nartakIlAsike same // 8 // vilaMbitaM drutaM madhyaM tatvamogho ghanaM kramAt // tAlaH kAlakriyAmAnaM layaH sAmyamathAstriyAm // 9 // tAMDavaM naTanaM nATayaM lAsyaM nRtyaM ca nrttne|| tauryatrikaM nRtyagItavAcaM nATyamidaM trayam // 10 // bhrakuMsazca bhrukuMsazca bhrUkuMsazceti nrtkH|| strIveSadhArI puruSo nATyokto gaNikAjjukA // 11 // bhaginIpatirAvutto bhAvo vidaanthaavukH|| janako yuvarAjastu kumAro bhrtRdaarkH|| 12 // huDukagomukhAdayaH saMti / nartakI laasikaa| "vAcyaliMgatvAt nartako lAsakaH samAviti puMstvanirdeze kartavye strIliMganirdezo GIpTAporvivekArthaH" dve nrtkyaaH||8|| karacaraNAdibhiryadvilaMbitaM nRtyAdikaM tattatvamityucyate ekam / yat drutaM zIghraM nRtyAdikaM tat ogha ityucyate ekam / yanmadhyaM na vilaMbitaM nApi druta taddhanamityucyate ekam / kAlakriyayomAnaM niyamahetustAla ityucyate ekam / gItavAdyapAdAdinyAsAnAM kriyAkAlayoH sAmyaM laya ityucyate ekam // 9 // tAMDavaM taMDunA proktam / aN orgunnH| naTanaM nATyaM lAsyaM nRtyaM "nRttaM" nartanaM SaTaM nRtyasya / tatra tAMDavaM klIbapuMsoH / nRtyagItavAdyamitIdaM trayaM militvA tauryatrikamiti cocyate / "tUrya murajAdi tatra bhavaM taurya / tauryopalakSitaM trikamiti vigrahaH" dve // 10 // yaH strIveSadhArI nartakaH puruSaH tatra bhrakuMsaH bhrukuMsaHbhrUkuMsaHbhruvorbuvA vA kuMso bhASaNaM zobhA vA yasya iti trayamityarthaH / nATyoktau nATyaprakaraNe adhikAro'yam / "prAgaMgahArAt / " ajjukAdisaMjJAyAH / nATyAdanyatra prayogo nAstItyarthaH / yA gaNikA sA ajjukA ekam // 11 // bhaginyAH patiH Avutta ityucyate "AvRtto 'pi" ekam / yo vidvAnsa bhAva ityucyate / bhAvayatIti bhAva iti yogavyutpatyA nATyAdanyatrApyetAhazAnAM prayoge na doSaH / ekam / janakastu Avuka ityucyate ekam / yuvarAjastu kumAraH bhartRdArakaH dvayam // 12 // For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 44 saTIkAmarakozasya [nATyavargaH rAjA bhaTTArako devastatsutA bhartRdArikA // devI kRtAbhiSekAyAmitarAsu tu bhahinI // 13 // abrahmaNyamavadhyoktau rAjazAlastu raassttriyH|| aMbA mAtA 'tha bAlA syAdAsUrAryastu maarissH|| 14 // attikA bhaginI jyeSThA niSThAnirvahaNe sme|| haMDe haMje halAhvAne nIcAM ceTIM sakhI prati // 15 // rAjA / bhaTTArakaH devaH dvayaM rAjJaH / tasya rAjJaH sutA bhartRdArikA ekam / kRto'bhiSeko yasyAstasyAM rAjyAM devItyekam / itarAsu rAjJISu bhaTTinItyekam / bhaTTinI dvijabhAryAyAM nATyoktyAM rAjayoSitIti rabhasaH / "atra vizeSaH zabdArNave / gaNikAnucarairajjuketi nAmnA nRpeNa sA / yuvarAjastu sarveNa kumAro bhartRdArakaH / bhaTTArako vA devo vA vAcyo bhRtyajanena saH / brAhmaNena tu nAnnaiva rAjanityaSibhiH sa ca / vayasya rAjaniti vA vidUSaka imaM vadet / abhiSiktA ta rAjJA'sau de. vItyanyA tu bhoginI / bhaTTinItyaparairanyA nIcairgosvAminIti seti"|| 13 // avadhyasya vadhAnahasya brAhmaNAderuktau doSoktikaraNe abrahmaNyamityekam / rAjJaH zA. laH rASTriya ucyate ekam / aMbA mAtA dve nATyoktAvityadhikArasya prAyikatvAdaMbAdInAmanyatrApi prayogo jJeyaH / bAlA vAsuriti dve kumAryAH / AryaH / "katavyamAcaran kAmamakartavyamanAcaran / tiSThati prAkRtAcAro yaH sa Arya iti smRta iti vasiSThaH / " mAriSaH marSaNAtsahanAnmAriSaH / hiMsAnivarakatvAdvA / " mA. pakaH / Arye mAriSamArSakAviti zabdArNavaH" dve Aryasya // 14 // yA jyeSThA bhaginI sA attikA / attA mAtA saiva "aMtikA / attikA cAMtikA tatheti dvirUpakoza:" ekam / niSTA nirvahaNaM dve "mukha pratimukha garbhAvamarza nirvahaNAkhyAH paMca nATake saMdhayaH tatra paMcamasya saMdheH" / prastutakathAsamApterityanye / "nirvahaNaM tu strI saMhArazca samApana iti zabdArNavaH / same iti samAnArthe / na tu samAnaliMge zabdArNave liMgabhedadarzanAt / " nIcAM pratyAhAne haMDe ityekam / ceTI prati AhAne haMje ityekam / sakhI pratyAhAne halA / " haladhAto hulakAdApratyayaH / halAzabdaSTAbaMto 'pi sakhIparyAyaH / tatra pacAyac / bAlA cAsuH sakhI haleti trikAMDe bopAlitAt / " amUni trINyavyayAni // 15 // "aMgasya sthAnAtsthAnAMtare For Private And Personal Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. aMgahAroM 'gavikSepo vyaMjakAbhinayau smau|| nirvRtte tvaMgasatvAbhyAM de triSvAMgikasAtvike // 16 // shRNgaarviirkrunnaadbhuthaasybhyaankaaH||. bIbhatsaraudrau ca rasAH shRNgaarHshucirujjvlH||17|| utsAhavarddhano vIraH kAruNyaM karuNA ghRnnaa|| kRpA dayA 'nukaMpA syAdanukozo'pyatho hasaH // 18 // hAso hAsyaM ca bIbhatsaM vikRtaM triSvidaM dayam // vismayodbhutamAzcarya citramapyatha bhairavam // 19 // dAruNaM bhISaNaM bhISmaM ghoraM bhImaM bhayAnakam // nayanaM" aMgahAraH "aMgulyAdivinyAsaH" aMgavikSepaH dve nRtyavizeSasya / vyaMakaH abhinayaH dve hastAdibhirmanogatArthaprakAzanasya / aMgena nivRtte niSpanne karmaNi AMgikam / "bhrUvikSepAdi" satvena aMtaHkaraNena nivRtte sAtvikam / nirvRtte'kSatAdibhya ityanena AMgikasAtvikazabdau Thagatau / "tadyathA / staMbhaH svedo 'tha romAMcaH svarabhaMgo 'tha vepathuH / vaivarNyamathupralaya ityaSTau sAvikA guNAH / " ime dve api triSu // 16 // nATake hi rasAH aSTAvevoktAstAnAha / zRMgAraH / zRMgAro gajamaMDane / surate rasabhede ca zRMgAraM nAgasaMbhave iti haimaH / vIraH karuNaH adutaH hAsyaH bhayAnakaH bIbhatsaH raudraH ete'STau rasA jJeyAH / rasyaMte iti rasAH / ra. sa AsvAdane / "cazabdAcchAMto'pi navamaH / vAtsalyaM dazamaH" zrRMgAraH zuciH ujjvalaH trayaM zrRMgArasya // 17 // utsAhavarddhanaH / utsAhena vardhate utsAhaM vardhayati vA naMdyAdiH / vIraH dve vIrasya / kAruNyaM karuNA ghRNA / ghRNA tu syAjjugupsAyAM karuNAyAmiti haimH|| kRpA dayA anukaMpA anukrozaH saptakaM karuNasya / hsH||18|| hAsaH hAsyaM trayaM hAsasya / bIbhatsaM vikRtaM / "vaikRto 'pi / vikRto vaikRto'pyAgrahAyaNyAmagrahAyaNamiti zabdArNavaH / " dve bIbhatsasya / idaM dvayaM rase puMsi tadvati triSu / vismayaH adbhutaM / idamavyayam / Azcarya citraM catvAriadbhutasya / bhairavaM // 19 // dAruNaM bhISaNaM bhISmaM / bhISmo rudre ca gAMgeye rAkSase ca bhayaMkara iti haimH| ghoraM bhIma bhayAnakaM bhayaMkaraM pratibhayaM navakaM bhayAnakasya / raudraM ugraM dve raudrasya / amI adbhu For Private And Personal Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [nATayavargaH bhayaMkaraM pratibhayaM raudraM tUgramamI triSu // 20 // caturdaza darakhAso bhItijJaiH sAdhvasaM bhayam // vikAro mAnaso bhAvo 'nubhAvo bhAvabodhakaH // 21 // garvo 'bhimAno 'haMkAro maanshcittsmunntiH|| "darpo 'valepo 'vaSTaMbhazcittodrekaH smayo mdH||" anAdaraH paribhavaH parIbhAvastiraskriyA // 22 // rIDhAvamAnanAvajJAvahelanamasUkSaNam // maMdAkSaM hIstrapA brIDA lajjA sA patrapA 'nytH||23|| zAMtistitikSA 'bhidhyA tu parasya viSaye sTahA // tAdaya uprAMtAzcaturdaza zabdAH rase puMsi / zRMgAravIretyAdizloke puMstvadarzanAt / bhabhinnaliMgAnAmeva dvaMdvapratijJAnAt / tadvati tu triSu vaacyliNgaaH||20|| rasAnuktvA tadanuguNatvenoccAvacAna bhAvAnabhidhatte / daraH / daraH syAdbhayagatayoriti / trAsaH bhItiH bhIH sAdhvasaM bhayaM / "bhiyA / syAdartanamRtIyA ca garhAcAtha bhayaM bhiyeti shbdaarnnvH|" SaTu bhayasya |maansHmnHsNbNdhivikaarH bhAva ucyate ekam / "bhAvayati karoti rasAniti bhaavH|" yo bhAvabodhakaH cittavikArasya prakAzakaH kaTAkSAdiH so'nubhAva ityucyate ekam // 21 // garvaH abhimAnaH ahaMkAraH trayaM garvasya / "ahamiti krnnmhNkaarH|" cittasya samunnatiH parasmAdutkarSaciMtanenaunnatyaM mAna ucyate ekam / "garvAdayaH paMcApi paryAyA iti tu yuktm| darpAdi SaTuM mdsy|"anaadrH paribhavaH priibhaavH| upasargeti ghani bahulaM dIrghaH / tiraskriyA // 22 // rIDhA avamAnanA avajJA avahelanaM asUkSaNaM (asUkSaNamityapi) navakamanAdarasya / maMdAkSaM hIH trapAbrIDA lajjA paMca ljjaayaaH| ghani brIDo'pi / gNdduussgrjbhujjaagrhaarkiiljvaalaajhttaarbhsrtkgrddhshRNgaa| bIDAdayazca varaTazca varATakazca utkaMThabANakarakAzca samAmayAzceti strIpulliMgakathane rabhasaH / sA lajjA 'nyataH parasmAt cedapatrapA ekm||23|| zAMtiH titikssaa| tiHkSamAyAM san apratyayaH TAp / dve parAbhyudayasahanasya / parasya viSaye parakIyadhane spRhA 'bhidhyA / "parasya viSayaspRhetyapi pAThaH / tatra parasya viSayaviSayiNIcchetyarthaH" ekam / abhicAreNa dhyAnaM abhidhyA / akSAMtiH IrSyA For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. 47 akSAMtirIp 'sUyA tu doSAropo guNeSvapi // 24 // vairaM virodho vidveSo manyuzokau tu zuk striyAm // pazcAtApo 'nutApazca vipratIsAra ityapi // 25 // kopakrodhAmarSaroSapratighA rukudhau striyau // zucau tu carite zIlamunmAdazcittavibhramaH // 26 // premA nA priyatA hArda prema sneho 'tha dohadam // icchA kAMkSA sTahehA tRvAMchA lipsA mnorthH||27|| kAmo 'bhilASastarSazca so 'tyartha lAlasA dvyoH|| upAdhirnA dharmaciMtA puMsyAdhirmAnasIvyathA // 28 // syAciMtA smRtirAdhyAnamutkaMThotkalike same // dve parAbhyudayAsahanasya / guNeSvapi doSAropaH asUyA / kaMDAdiyagaMtAdakAraH / e. kam // 24 // vairaM virodhaH vidveSaH trayaM vairasya / manyuH zokaH zuk trayaM zokasya / zuk cAMtA / pazcAttApaH anutApaH vipratIsAraH trayaM pazcAttApasya // 25 // kopaH krodhaH amarSaH roSaH pratighaH ruTa krudh saptakaM krodhasya / tatra ruTa SAMtA / niyau striiliNge| "rudrudhau TAbaMtAvapi / krodho bhAmaH krudhA ruSeti zabdArNavaH // " zucau zuddhe carite AcaraNe zIlaM ekam / unmAdaH cittavibhramaH dve cetaso 'navasthiteH // 26 // premA priyatA hArda prema snehaH paMca premNaH / tatra premA nA pumAn snehazca / liMgasyoktatvAt saMkaro na doSAya / prema klIve / dohadaM icchA kAMkSA spRhA IhA tRT vAMchA lipsA manorathaH // 27 // kAmaH abhilASaH tarSaH dvAdaza spRhAyAH / tatra dohadaM garbhiNIcchAyAmicchAmAtre'pi dohadaM / tRT SAMtA / sa ta! mahAMzcallAlasA / dvayoH strIpuMsayoH upAdhiH dharmaciMtA dve dharmaciMtanasya / tatropAdhiH puMsi / AdhiH mAnasIvyathA dve manaHpIDAyAH / Adhirucyate puMsi // 28 // ciMtA smRtiH AdhyAnaM trayaM smaraNasya / utkaMThA utkalikA dve utkaMThAyAH / "ciMtA tu smRtirAdhyAnaM smaraNaM saspRhe punaH / utkaMThotkalike tasminnabhidhyA tubhayorapIti zabdArNavaH / " utsAhaH adhyavasAyaH dve utsAhasya / yena kRtvA asAdhyasA For Private And Personal Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [nATyavargaH utsAho 'dhyavasAyaH syAtsa vIryamatizaktibhAk // 29 // kapaTo 'strI vyaajdNbhopdhyshchdmkaitve|| kumRtinikRtiH zAThyaM pramAdo 'navadhAnatA // 30 // kautUhalaM kautukaM ca kutukaM ca kutUhalam // strINAM vilAsavivvokavibhramA lalitaM tathA // 31 // . helA lIletyamI hAvAH kriyAH shRNgaarbhaavjaaH|| dhane'pyudyato bhavati / sa utsAho'tizaktibhAk sAtizaktizcedvIryamucyate / "atizayazaktirvAryA iti tvamaramAlAyAM strItvaM" ekam // 29 // kapaTaH vyAjaH daMbhaH upadhiH chadma kaitavaM / kitavasya karma / yuvAditvAdaN / kaitavaM dyUtadaMbhayoriti haimH| kumRtiH nikRtiH zAThayaM nava zAThayasya / "zaTha kaitave / kapaTaH punnapuMsakayoH // " pramAdaH anavadhAnatA dve kartavyAnavadhAnasya // 30 // kautUhalaM kautukaM kutukaM kutUhalaM catvAri kautukasya / vilAsaH vizvokaH vibhramaH lalitaM // 31 // helA lIlA amI strINAM zrRMgArabhAvajAH zRMgArarasasamudbhUtAH kriyAceSTAH SaDamI hAvA ucyate ekaikam / tatra rAmAnayanavadanabhrUprabhRtInAM yaH kazcidutpadyate vizeSaH sa vilAsaH / garvAmimAnasaMbhUto vikAro 'nAdarAtmako vivvokaH / vAgvastrabhUSaNAdInAM sthAnaviparyAso vibhramaH / sakalAMgasamIcInavinyAso lalitaM / avagaNanApUrvakamabhinayapradarzanaM helA / priyabhUSaNavacanAdyanukRtibalA / "tatra rAmAdilIlA tasya mUlaM tvevaM / vilAsoM 'ge vizeSo yaH priyAptAvAsanAdiSu / vivvoko 'bhimataprAptAvapi garvAdanAdaraH / cittavRttyanavasthAnaM zrRMgArAdibhramo mtH| anAcAryopadiSTaM sthAlalitaM raticeSTitaM // syAdbhAvasUcako hAvo helAsyaivAnubhAvanaM // prauDhecchA surate heleti vA // priyasyAnukRtilIlA zliSTAvAgveSaceSTitaiH // itizabdAtprakArAdinye'pi jJeyAH / lIlA viloso vicchittivibhramaH kilaikiMcitam // moTTIyitaM kuTuMmitaM vivoko lalitaM tathA // vihRtaM ceti maMtavyA daza strINAM svabhA. vajA iti nATakaratnakozaH // vicchittiH / maMDanAnAdaranyAso vicchittI rUpadarpataH // kilakiMcitaM / harSAduditagItAdivyAmizraM kilakiMcitaM // moDAyitaM / moTTAyitaM priyaM smRtvA sAMgabhaMgaM vimuMbhaNaM // kuTTamitaM / duHkhopacAraH saukhye'pi For Private And Personal Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 7] www.kobatirth.org prathamaM kAMDam. 49 dravakeliparIhAsAH krIDA lIlA ca narma ca // 32 // vyAjo 'padezo lakSyaM ca krIDA khelA ca kUrdanam // gharmo nidAghaH svedaH syAtpralayo naSTaceSTatA // 33 // avahitthA kAraguptiH samau saMvega saMbhramau // syAdAcchuritakaM hAsaH sotprAsaH sa manAk smitam || 34 // madhyamaH syAdvihasitaM romAMco romaharSaNam // kaMditaM ruditaM kuSTaM jRMbhastu triSu jRMbhaNam / / 35 / / 7 Acharya Shri Kailashsagarsuri Gyanmandir kuTTamitaM mataM / vihRtaM / vaktavyAbhASaNavyAAdvihRtaM darziteMgitaM / " dravaH keliH parIhAsa: / " parihAsaH / upasargasyaghanIti bahulaM dIrghaH " / krIDA lIlA "lIletyatra kheleti kecit " narma pahuM krIDAmAtrasya / keliH puMsi / bhinnaliMgAnAM dvaMdvAbhAvAt // 32 // abhIpsitArthasiddhyarthamarthaMtarAnuSThAnaM vyAjaH / ghaJ / ajervIbhAvo na / tatra vyAjaH apadezaH lakSyamiti tryaM svarUpAcchAdanasya / "lakSamapi / lakSyaM syAdapadeze'pi zaravye'pi napuMsakamityuktam / " vyAkhyAyAM ca na nA lakSaM klIvavyAazaravyayoriti mUrddhanyAMte rabhasaH / " krIDA khelA kUrdanaM trayaM bAlalIlAyAH / dharmaH nidAghaH nitarAM dahyate 'neneti / svedaH trayaM svedasya / pralayaH naSTaceSTatA dve parispaMdanAzasya // 33 // avahitthA AkAraguptiH dve " zokAdijanitamukhaglAnyAdeH" AkAragopanasya / saMvegaH saMbhramaH dve harSAdinA karmasu svaraNasya / sotprAsaH / sAbhiprAyo hAsaH / "utprAsenAdhikyena kSapaNena vA sahita iti vA " / Acchuritakamucyate ekaM " paramasyAmarSajanaka sazabdahAsasya / sa hAso manAk ISat vetsmitamucyate / " ISadvikasitaidataiH kaTAkSaiH sauSThavAnvitaM / avekSitadvijadvAramuttamAnAM smitaM bhavet " // 34 // sa hAso madhyamazcedanalpAdhikastarhi vihasitaM syAt / " AkuMcitakapolAkSaM sasvanaM niHsvanaM tathA / / prastAvotthaM sAnu - rAgamAhurvihasitaM budhAH | ekam / romAMcaH romaharSaNaM / " pulakakaMTaka romavikriyA romodgamAzcAtraiva" dve romodgamasya / ditaM ruditaM kuSTaM trINi ruditasya / kuMbha: jRMbhaNaM dve nRbhikAyAH " jAMbhaI iti khyAtAyAH / " tatra jRMbhastriSu // 35 // vipralaMbhaH visaMvAdaH dve vaMcanAyukta bhASaNasya / aMgIkRtAsaMpAdanasyeti vA / " 46 "" For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 50 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [ pAtAla 0 vargaH vipralaMbho visaMvAdo riMgaNaM skhalanaM same // syAnnidrA zayanaM svApaH svamaH saMveza ityapi // 36 // taMdrI mIlA kuTikuTikuTiH striyAm // refeH syAdasaumye sfkSNa saMsiddhiprakRtI tvime // 37 // svarUpaM ca svabhAvazca nisargazrAtha vepathuH // kaMpo 'tha kSaNa uddharSo maha uddhava utsavaH // 38 // // iti nATyavargaH // adhobhuvanapAtAlaM balisajha rasAtalam // nAgaloko'tha kuharaM suSiraM vivaraM bilam // 1 // chidraM nirvyathanaM rokaM raMdhaM zvabhraM vapA suSiH // 66 riMgaNaM "riMkhaNaM" skhalanaM dve svadharmAdezcalanasya / " bAlAnAM hastapAdagamanasyetyanye" | rAMgaNeM iti laukikabhASAyAM prasiddham / nidrA zayanaM svApaH svapnaH saMvezaH paMcakaM nidrAyAH || 36 || taMdrI " taMdriH taMdrA " pramIlA he nidrAyA AdI aMte ca' yadAlasyaM tasya / " atyaMta zramAdinA sarvedriyAsAmarthyasyeti vA / " bhrakuTi: bhrukuTi : bhrukuTiH / bhruvoH kuTi: kauTilyam / "pRSodarAditvAdRkAre bhRkuTItyapi / " trayaM krodhAdijanitabhruvakratAyAH / bhrakuMsavat trairUpyam | bhasaumye 'kSNi saroSe cakSuSi bhadRSTirityekam / "asaumye asuMdare vA viruddhA dRSTiradRSTiH krUradRSTirityarthaH / " saMsiddhiH prakRtiH || 37 || svarUpaM svabhAvaH nisarga: paMca svabhAvasya / " ime iti dvayoH strItvaSodhanArthamuktam / vepathuH kaMpaH dve kaMpasya / kSaNaH / kSaNaH kAlavizeSe syAtparvaNyavasare made | vyApAravikalatve ca parataMtratvamadhyayoriti haimaH // uddharSaH mahaH udbhavaH utsavaH paMca utsavasya / maho daMtaH || 38 || iti nAvyavargaH // 4 // adhobhuvanaM adhazcadbhuvanaM ca / pAtAlaM balisadma rasAtalaM nAgaloka: paMca pAtAlasya / kuharaM suSiraM " tAlavyAdirapi / vivaraM bilam // 1 // chidraM nirvyathanaM roSaM raMdhre zvabhraM " tAlavyAdi " / vapA upyate yatra / bhidAditvAdaG / striyAm / suSiH " zuSiH " ekAdaza chidramAtrasya / suSiH strI / bhuvi yat zvabhraM tatra garyo 'vaTa iti dvayam / For Private And Personal Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. gartAvaTau bhuvi zvane saraMdhre suSiraM triSu // 2 // aMdhakAro 'striyAM vAtaM tamisra timiraM tmH|| dhvAMte gADhe 'dhatamasaM kSINe 'vatamasaM tmH||3|| viSvak saMtamasaM nAgAH kaaveyaastdiishvrH|| zeSo 'naMto vAsukistu sarparAjo 'tha gonase // 1 // tilitsaH syAdajagare zayurvAhasa ityubhau // alagardI jalavyAlaH samau rAjilakuMDubhau // 5 // mAludhAno mAtulAhirnirmukto muktkNcukH|| sarpaH TadAkurbhujago bhujaMgo 'hirbhujaMgamaH // 6 // "gto 'vaTe kukuMdare iti haimaH / gartetyapi / zaThakRsaragartazuMgA iti strIpuMsaprakaraNe ramasAt / avaTiritIdaMto 'pi" suSiramityekaM saraMdhre raMdhrayukte vastuni / "zu. piramapi" tat triSu vAyaliMgam // 2 // aMdhakAraH dhvAMtaM tamisraM timiraM tamaH paMcakamaMdhakArasya / tatrAMdhakAraH klIbapuMsoH / gADhe dhvAMte sAtizaye tamasi aMdhatamasamityekam / kSINe dhvAMte 'vatamasamityekam // 3 // viSvak tamaH sarvavyApi dhvAMta saMtamasamucyate / aMdhatamasAvatamasasaMtamasazabdAH akArAMtAH / avasamaMdhebhyazcetyanena samAsAMto 'c ekam / nAgAH kAdraveyAH dve nAgAnAM / tadIzvaraH nAgAnAmIzaH zeSo 'naMta iti cocyate dvayam / vAsukiH sarparAjaH dve nAgarAjasya / gonasaH"gonAsagonasAviti trikaaNddshessH"||4||tilitsH dve pANasa iti prsiddhsy| ajagaraH zayuH vAhasaH iti trayaM ajagarasya Ara iti khyAtasya / alagardaH "alagarddhaH" jalavyAla: dve jalasarpasya "pANasarpa, viroLe ityAdi prsiddhsy|" rAjilaH "rAjIla" huMDubhaH "tavargatRtIyAdirapi" dve nirviSasya dvimukhasarpasya "mAluMDa, mahAMDuLa, dutoMDeM" iti rUyAtasya / nirmukto nirviSaH sarpo rAjilaH parikIrtita ityabhidhAnAt // 5 // mAludhAnaH mAtulAhiH dve khaTTAkAracitrasarpasya "AdholeM, divaMDa iti khyaatsy"| nirmuktaH / nirmuktastyaktasaMge syAnmuktakaMcukabhoginIti kozAMtare'pi / muktakaM. cukaH he tyaktakaMcukasya / "bhatra kaMcukastvak / " sarpaH pRdAkuH bhujagaH / bhujena kauTilyena gacchati / bhujaMgaH ahiH bhujaMgamaH // 6 // AzIviSaH "AzIviSo For Private And Personal Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [pAtAla vargaH AzIviSo viSadharazcakrI vyAlaH sarIsRpaH / / kuMDalI gUDhapAcakSuHzravAH kAkodaraH phaNI // 7 // darvIkaro dIrghaTaSTho daMdazUko bileshyH|| uragaH pannago bhogI jihmagaH pavanAzanaH // 8 // "lelihAno dirasano gokarNaH kaMcukI tathA // kuMbhInasaH phaNadharo hari gadharastathA // 1 // aheH zarIraM bhogaH syAdAzIrapyahidaMSTikA // " triSvAheyaM viSAsthyAdi sphaTAyAM tu phaNA dvyoH|| samau kaMcukanirmoko veDastu garalaM viSam // 9 // puMsi klIbe ca kaakolkaalkuutthaahlaaH|| saurASTrikaH zauklikeyo brahmaputraH pradIpanaH // 10 // dArado vatsanAbhazca viSabhedA amI nava // 'pi / AzIstAlagatA daMSTrA tayA viddho na jIvati / tatra viSamasyeti" / viSadharaH cakrI vyAlaH / vyAlo duSTagaje sarpa khale zvApadasiMhayoriti vizvamedinyau / "jyADo. 'pi" sarIsRpaH kuMDalI gUDhapAt cakSuHzravAH kAkodaraH phaNI // 7 // darvIkaraH dIrghapRSThaH daMdazUkaH bilezayaH uragaH pannagaH bhogI jimagaH pavanAzanaH paMcaviMzatiH sarpasya // 8 // "lelihAnAdyaSTau sarpamAtrasya / bhoga iti sarpazarIrasyaikam / AzIrityAdi he sarpadaMSTrAyAH " yadviSAsthyAdi ahibhavaM tat Aheyamucyate ekam / striyAM AheyI / sphaTA " phaTA" phaNA dve phnnaayaaH| he api strIpuMsayoH / kaMcukaH nirmokaH / "nizcayena mucyata iti" dve sarpatvacaH / zveDaH garalaM viSaM "pulliMgamapi / puMsi klIbe ceti viSeNApi saMbadhyate ityuktatvAt / " trayaM viSamA. trasya // 9 // kAkolaH kAlakUTaH halAhala: saurASTrikaH zauktikeyaH brahmaputraH pradIpanaH // 10 // dAradaH natsanAbhaH amI kAkolAdyA nava sthAvaraviSabhedAH / tatra "kAkolAdi trayaM klIbapuMsoH kAkolaH kAkamecakaH / kAlakUTaH pRthumAlidaityaraktodbhavaH / halAhalastAlapatrAkRtiH / halAhalaM hAlahalaM halAhalamityapi tatpa For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. viSavaidyo jAMguliko vyaalgraahyhituNddikH|| 11 // iti paataalbhogivrgH|| // // syAnArakastu narako nirayo durgatiH striyAm / / tbedaastpnaaviicimhaaraurkhrokhaaH||1|| saMghAtaH kAlasUtraM cetyAdyAH satvAstu naarkaaH|| pretA vaitaraNI siMdhuH syAdalakSmIstu nirRtiH||2|| ryAyAH / "halAhalaM hAlahalaM vadaMtyapi halAhalamiti dvirUpakozaH / gonAsago. nasau / halAhalaM hAlahalaM viSamiti trikaaNddshessH|" surASTradeze bhavaH saurASTrikaH / "sAroSTrika ityapi" zuklikAyAM bhavaH zauktikeyaH " somala iti prasiddhaH" / brahmaNaH putraH brahmaputraH / yadyAjJavalkyaH / tvaM viSa brahmaNaH putraH satyadharme vyavasthita iti / pradIpayati jaTharamiti pradIpanaH / daradi deze bhavo dAradaH vatsanAbhaH "bacanAga iti prasiddhaH" / viSavaidyaH jAMgulikaH dve viSahAravaidyasya / "jAMgulI viSavidyAmadhIte veda vaa| uktaMca / parIkSitaM samajhIyAjjAMgulIbhirbhiSagvRta iti / " vyAlagrAhI / ahituMDikaH ahestuDaM mukhaM tena dIvyatIti Thak / iti dve sarpagrAhiNaH "gAruDIti prasiddhasya" / "vyAlagrAhyAhituMDika iti pAThaH / tatra AhituMDika iti"||11||iti pAtAlabhogivargaH // 2 // nArakaH narakaH nirayaH durgatiH catvAri narakasya / narakabhedAnAha / tapanaH avIciH na vidyate vIciH sukhaM yatra / vIciH svalpataraMge syAdavakAze sukhe'pi ceti vishvH| mahArauravaH rauravaH // 1 // saMghAtaH (saMhAra ityapi pAThaH) kAlasUtraM ityAdyAstapanAdinarakabhedAH / AdyazabdAttAmisrakuMbhIpAkAdayaH / tapyate anena tapanaH / jalavat bhAsamAnopyazmapRSTharUpatvAnbhavIcayo yatra so 'vIciH / ruravo nAma kravyAdA atikrUrAstatsaMbaMdhI ma. hAnarako mahArauravaH / ruravaH sarpebhyo 'tihiMsrA jaMtuvizeSAstatsaMbaMdhI rauravaH / samyak hanyate yatra saMghAtaH / kAlarUpANi sUtrANi yatra tatkAlasUtraM ekaikam / nArakAH narake bhavAH satvAH prANinaH pretA ucyate ekam / nArakI siMdhurnadI vaitaraNI jJeyA / vigatastaraNiryatra tatra bhavA / vigatA taraNiauryatra vA ekam / nArakyalakSmIrazobhA miRti: ucyate / nirgatA RtighRNA yasyAH / Rtirgatau ghRNAyAM ca zraddhAyAM ca For Private And Personal Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya narakavargaH 9 viSTirAjUH kAraNA tu yAtanA tIvravedanA // pIDA bAdhA vyathA duHkhamAmanasyaM prasUtijam // 3 // syAtkaSTaM kRcchramAbhIlaM triSveSAM bhedyagAmi yat // iti nrkvrgH|| // 7 // samudro'bdhirakUpAraH pArAvAraH sritptiH|| udanvAnudadhiH siMdhuH sarasvAnsAgaro 'rNavaH // 1 // ratnAkaro jlnidhiryaadaaptirpaaNptiH|| tasya prabhedAH kSIrodo lavaNodastathA'pare // 2 // zubhe 'pi ceti rabhasaH / ekam // 2 // viSTiH AjUH dve narake haThAtprakSepaspa / "nirmUlyakarmakaraNe iti mukuTaH / bhadrAkhyakaraNasyetyanye / viSTiH karmakare 'mUlye bhadrAjUpreraNeSu ceti haimH|" AjUvetanayoviSTiriti zAzvataH / kAraNA yAtanA tIvravedanA trayaM narakapIDAyAH / pIDA bAdhA / "AbAdheti vA chedaH / AbAdhA vedanA duHkhamiti halAyudhaH / " vyathA duHkhaM AmanasyaM "amAnasyaM / prasUtijamamAnasyaM kRcchUkaSTaM kalAkulamiti vAcaspatiH / atra amanaso bhAva iti / mAnasyAdbhinnamiti vA vigrhH|" prasUtijam // 3 // kaSTaM kRcchaM AbhIlaM nava duHkha. sya / atra navApi duHkhasyetyeke / "pIDAdicatuSkaM manaHpIDAyAH / AmanasyAdi dvayaM vaimanasyasya / kaSTAdi trayaM zarIrapIDAyA iti bhedaH" / eSAM madhye yaduHkhAdikaM bhedyagAmi vizeSyavRtti tat triSu / ythaa| seyaM sevA duHkhA ca bhuruupaa| so'yaM duHkhasuto 'guNaH / sarvaM duHkhaM vivekina iti / bhedyagAmitvAbhAve taduktaliMgameva // iti narakavargaH // // 7 // samudraH / samIcInA udrA jalacaravizeSA yasmin / saha mudrayA maryAdayA vartate iti vA / vopasarjaneti sahasya sH| abdhiH akapAraH pArAvAraH "pArApAraH" saritpatiH udanvAn udadhiH siNdhuH| siMdhurvamathudezAbdhinade nA sariti striyAmiti vishvmedinyau|" sarasvAn sAgaraH arnnvH| arNAsi udakAni yatra saMti / arNaso lopazceti // 1 // ratnAkaraH jalanidhiH yAdaHpatiH apAMpatiH paMcadaza samudramAtrasya / tasya samudrasya prbhedaaH| kSIrodaH lvnnodH| tathA apare dadhyudaghRtodasarodesUdasvAdUdAH / "lavaNekSusurAsarpirdadhikSIrajalAH samA For Private And Personal Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vArivargaH 10 ] prathamaM kAMDam. paH strI bhUmi vArvori salilaM kamalaM jalam | payaH kIlAlamamRtaM jIvanaM bhuvanaM vanam // 3 // kabaMdhamukaM pAthaH puSkaraM sarvatomukham // aMbho'rNastoyapAnIyanIrakSIrAMbuzaMbaram // 4 // meghapuSpaM ghanarasastriSu dve Apyamammayam // bhaMgastaraMga UrmirvA striyAM vIcirathormiMSu // 5 // mahatsrallolakallolau syAdAvartau'bhasAM bhramaH // ti biMduSTaSatAH pumAMso viSaH striyAm // 6 // Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal 55 ityAdyukteH " ekaikam // 2 // ApaH vAH vAri " vAraM " salilaM "sarilaM salilaM jalamiti vAcaspatiH / " kamalaM jalaM payaH kIlAlaM / kIlAlaM rudhire toya itikozAMtaram | amRtaM jIvanaM bhuvanaM vanam // 3 // kabaMdhaM " kamaMdhamiti vA" udakaM "dakamityapi / proktaM prAjJairbhuvanamamRtaM jIvanIyaM dakaM veti halAyudhaH / kaM dakaM jalamiti trikAMDazeSaH / asminpakSe kabaMdhaM ca dakaM pAtha iti pAThaH / " pAthaH pukaraM sarvatomukhaM / sarvato mukhAni yatra sarvadiggamanatvAt / aMbhaH arNaH toyaM pAnIyaM nIraM "nAraM " kSIraM aMbu zaMbaraM " saMvaramiti daMtyAdi " // 4 // meghapuSpaM ghanarasaH saptaviMzatirjalasya / tatra ApaH striyAM bahutve ca nityaM / vAH rephAMtA / pUrvottarasAhacaryAstriyAM klIve ca / ghanarasaH puMsi / zeSaM klIbe / "asuni ApaH sAMtaM klISe ca / vAraM nAramityubhayamaklIbaM / atra sarvatra saMsArAvartaH pramANaM / nAraM ghanarasaH pumAniti zabdArNavaH / ghanarasamiti klIbamapi / ghanarasamaMbu kSIramiti ranakozAt / " kRpITaM kAMDamastrI syAjjIvanIyaM kuzaM viSamityapi / ApyaM ammayaM dve jalavikArasya triSu / " ApyA ammayI ityAdi / " bhaMga: taraMgaH Urmi: vIciH catvAri laharyAH / vA striyAmiti UrmiNA vIcinA ca saMbadhyate kAkAkSivat / karmireva strIpuMsayeoH / vIcistu nityaM strItyeke // 5 // mahatsu UrmiSu ullola: kalola iti dvayam / aMbhasAM bhramaH maMDalAkAreNa bhramaNaM AvartaH syAt ekam / bhoMvarA iti laukika bhASAyAm / pRSaMti biMdavaH pRSataH vipruSaH catvAri jalabiMdUnAm / tatra puSat klIve biMdupRSatau puMsi / vipruT strI // 6 // cakrANi | vakrANya "l Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 56 ___ saTIkAmarakozasya [vArivarga: cakrANi puTabhedAH syurdhamAza jlnirmmaaH|| kUlaM rodhazca tIraM ca pratIraM ca taTaM triSu // 7 // pArAvAre parArvAcI tIre pAtraM tadaMtaram // dIpo 'striyAmaMtarIpaM yadaMtAriNastaTam // 8 // toyotthitaM tatpulinaM saikataM sikatAmayam // niSadarastu jaMbAlaH paMko 'strI zAdakardamau // 9 // jalocchAsAH parIvAhAH kUpakAstu vidaarkaaH|| pi / vakraH zanaizcare puMsi puTabhede napuMsakam / " puTabhedAH bhramAH jalanirgamAH catvAriyAni cakrAkAreNa alAnyadho yAMti teSAm / "cakrAdidvayaM cakrAkAreNa jalAnA. madho yAnasya / bhramAdi dvayaM jalaniHsaraNajAlakasya / nadyAdau adhaHsthajalasyordhvaniHsaraNasyeti vA matam / " kUlaM rodhaH tIraM pratIraM taTa paMca tIrasya / rodhaH sAMtam / "adaMto'pi / rodhaH proktazca rodhasIti sNsaaraavrtH|" taTa triliMgam // 7 // paraM ca arvAka ca parArvAcI tIre krameNa pArAvAre ucyate / nadyAH paratIraM pAraM bha. vAktIraM AvAramityarthaH / ekaikam / tayoH pArAvArayoH aMtaraM madhyaM pAtramucyate / pAtraM tu kalayormadhye paNe nRpatimaMtriNi / yogyabhAjanayoryajJabhAMDe nATyAnukartarIti haimaH / ekam / vAriNoM 'tarmadhye yattaTaM tat dvIpa iti aMtarIpamiti cocya. te / astriyAmityubhAbhyAM saMbadhyate / dve / "dvirgatA Apo 'tra sa dvIpaH / apAM aMtargataM aMtarIpaM / dvIpAMtarIpazabdayoH samAsAMto 'ca ubhayatrApi vyNtrupetiikaarH| (beTa iti prasiddham // 8 // toyotthitaM toyakrameNotthaM tatpulinamucyate ekam / saikataM sikatAmayaM dve vAlukApracurasthAnasya / niSadvaraH jabAlaH paMkaH zAdaH kardamaH paMca kardamasya / tatra paMkaH punapuMsakayoH // 9 // jalocchAsAH parIvAhAH " privaahaaH|" dvayaM nirgamamArgaH pravRddhaM jalaM parivahati teSAm / tathA ca pra. yogaH / upArjitAnAM vittAnAM tyAga eva hi rakSaNam // taDAgodarasaMsthAnAM parIvAhA ivAMbhasAmiti / jalapravRddhireva parIvAha ityeke / kUpakAH vidArakAH / zuSkanadyAdau hi jalArtha gartAH kriyate teSAm / srotodvidhAkAriNaH zilAdayaH kupakA ityeke nautArye nAvA tAritumarhe jalAdau nAvyaM ekaM / tat triSu / nauH taraNiH tariH For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. 57 nAvyaM triliMga nauvArye striyAM naustrnnistriH||10|| uDupaM tu plavaH kolaH srotoM'busaraNaM svtH|| AtarastarapaNyaM syA~droNI kASThAMbuvAhinI // 11 // sAMyAtrikaH potavaNikarNadhArastu naavikH|| niyAmakAH potavAhAH kUpako gunnvRksskH||12|| naukAdaMDaH kSepaNI syAdaritraM kenipaatkH|| adhiH strI kASThakudAlaH sekapAtraM tu secanam // 13 // trayaM naukaayaaH| tarIrityapi lakSmIvat / "kRdikArAditi kISi taraNI tarI ityapi / taraNI tarIti haimaH" // 10 // uDupaM plavaH kolaH trayamalpanaukAyAH " hoDI paDAMva iti khyaataayaaH|" svato yadaMbusaraNaM jalagamanaM tatsrota ucyate / sAMtamekam / "taalvyaadirpi|" bhAtaraH tarapaNyaM dve nadyAditaraNe deyamUlyasya / kASTAMbuvAhinI kASTamayI jalavAhinI sA droNI ucyate / "druNiH droNiH" kASThamupalakSaNaM pASANAdeH eka DoNI iti khyAtasya ||11||saaNyaatrikH| "samuditAnAM gamanaM dvIpAMtaragamanaM vA saMyAtrA sA prayojanamasyAstIti / prayojane Thak ikaadeshH|" potavaNik potenopalakSito vaNika / madhyamapadalopI samAsaH / dve naukayA vANijyakAriNaH / karNadhAraH nAvikaH dve aritraM dhRtvA yastArayati tasya / niyAmakAH potavAhAH dve potamadhyasthitakASThAne duSTatvAdijJAnAya sthitvA ye niyaMtuM zaktAsteSAm / kupakaH guNavRkSakaH guNAnAM rajjUnAM vRkSaH de rajjvAdyAdhAramadhyastaMbhasya "kuvA, DolakAThI" iti khyAtasya // 12 // naukAdaMDaH kSepaNI "kSepaNiH kSipaNIriti ca" dve naukAvAhakadaMDasya "valheM" iti khyAtasya / aritraM kenipAtakaH / ke jale nipAto yasya / haladaMteti saptamyAH aluk / dve karNasya "sukANuM iti khyAtasya" / abhiH " abhrItyapi " kASThakuhAlaH "kASTakUhAlaH" dve potAdermalApanayanAtha kASThakuhAlasya "kuDatI iti khyAtasya" / sekapAtraM secanaM dve carmAdiracitasya jalotsajanapAtrasya "bAladI Dola iti khyAtasya / " yAnapAtraM tu poto'bdhibhave triSu samudriyaM // sAmudriko manuSyo'bdhijAtA sAmudrikA ca nauriti kacit // 13 // nAvo'rdhe ardhanAvamityekam / ttkiibe| nAvo dvigorardhAceti Tam / atItanauke naukAma For Private And Personal Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 58 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [ vArivarga: be 'rdhanAvaM nAvo 'tItanauke 'tinu triSTha // triSvAgAdhAtprasanno'cchaH kaluSo'naccha aavilH| 14 // nimnaM gabhIraM gaMbhIramuttAnaM tadviparyaye // agAdhamatalasparze kaivarte dAzadhIvarau // 15 // AnAyaH puMsi jAlaM syAcchaNasUtraM pavitrakam // matsyAdhAnI kuveNI syAdvaDizaM matsyavedhanam // 16 // pRthuromA jhaSo matsyo mIno vaisAriNoM 'DajaH // visAraH zakulI cAtha gaiMDakaH zakulArbhakaH // 17 // sahasradaMSTaH pAThIna ullUpI zizukaH samau // nalaeNmInazcilicimaH proSThI tu zapharI dvayoH // 18 // tItya vartamAne manuSyAdau atinu / atItA nauryena / napuMsaka hasvaH / ekam / triliMgam / ataH paraM agAdhAt agAdhazabdamabhivyApya triSu vAcyaliMgA ityarthaH / prasannaH acchaH dve nirmalasya / kaluSa: anacchaH AvilaH trayaM malamizrasya // 14 // nimnaM gabhIraM gaMbhIraM trINi gaMbhIrasya " khola iti khyAtasya " / tadviparyaye gaMbhIrAditarasmin uttAnamityekam / udgatastAno vistAro yasmAt / agAdhaM atalasparza dve atyaMtagaMbhIrasya / kaivartaH dAzaH " dAsaH " dhIvaraH zrayaM kaivartasya // 15 // AnAyaH / bhAnayaMti matsyAnanena jAlamAnAyeti nipAtanAt ghaJ / jAlaM dve jAlasya / zaNasUtraM pavitrakaM dve zaNasUtrajAlasya / matsyAdhAnI kuveNI dve matsyabaMdhanakaraMDikAyAH / baDizaM "baDizA baDizI / trayo'pi lamadhyA vA" / matsyavedhanaM dve matsyavedhanasya gaLa iti khyAtasya // 16 // pRthuromA jhaSaH matsyaH mInaH vaisAriNa: aMDajaH visAraH zakulI aSTau matsyasya / gaDakaH "gaMDakaH " zakulArbhakaH dve matsyavizeSasya gara iti prasiddhasya // 17 // sahasradaMSTraH pAThInaH dve bahudaMSTrasya matsyavizeSasya / ulUpI zizukaH dve zizumArAkAramatsyasya / nalamIna: DalayorabhedAnnaDamIno'pi " / cilicimaH " cilicimiH / nalamInazcilicimiriti bopAlitaH dve. jalatRNacArimatsyavizeSasya vegasA iti prasiddhasya / proSTI zapharI dve saharI iti khyAtasya zubhra " matsyavizeSasya / puMsi tu proSThaH zapharaH || 18 || kSudrAca 66 66 " 66 For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 10] prathamaM kAMDam. kSudrAMDamatsyasaMghAtaH potAdhAnamatho jhssaaH|| rohito madguraH zAlo rAjIvaH shkulstimiH|| 19 // timigilAdayazcAtha yAdAMsi jalajaMtavaH // tadbhedAH zizumArodrazaMkavo makarAdayaH // 20 // syAtkulIraH karkaTakaH kUrme kmtthkcchpauN| grAho 'vahAro nakrastu kuMbhIro'tha mahIlatA // 21 // gaMDUpadaH kiMcalako nihAkA godhikA same // te aMDamatsyAzca teSAM saMghAtaH potAdhAnamucyate ekam / atho jhaSA matsyavizeSAH vakSyate na tu paryAyAH / rohitaH rohI iti prasiddhasya / madguraH maMgarA iti prasiddhaH / zAla: " sAlo'pi" cakrAMkito matsyaH / rAjIvaH rAyA iti prasiddhaH / zakulaH "ativegavAn saurA iti prasiddhaH" / timiH // 19 // tibhiMgilaH / AdizabdAnaMdyAvartAdayo 'nye ekaikam / yAdAMsi jalajaMtavaH dve jalacaramAtrasya / tadbhedAH jalajaMtUnAM vizeSAH / zizumAraH zirasa iti khyAtaH / " zizumAroM 'busaMbhUtajaMtau tArAtmake cyuta iti vizvamedinyau / " udraH hUda iti prasiddhaH / shNkuH| saphU iti prasiddhaH / makaro magara iti prasiddhaH / aadishbdaajjlhstyaadyH||20|| kulIraH "kuliraH" karkaTakaH " karakaTaH karkaTaH karkaDaH / karkaDaH kulire iti haimaH" dve kuraleM "khekaDA" iti khyAtasya / kUrmaH kamaThaH kacchapaH "anyatra kacchapItyapi pAThaH / kacchapI vallakIbhede Dulau kSudragadAMtare / puMsi nidhyaMtare karme mallabaMdhAMtare 'pi ceti vizvamedinyau / " trINi kAMsava iti prasiddhasya / pAhaH avahAraH dve goha " nADesAvaja" iti khyAtasya / avanhiyate 'neneti / avahArAdhArAvAyAnAmupasaMkhyAnamiti ghaJ / kartari No vA / "atra avarAha iti paryAyAMtaraM dRzyate tat avapUrvakAdrahatyAga ityasmAt ghavi bodhyam / avahArastu yuddhAdivizrAMtI grAhacorayoriti haimaH / " nakraH kuMbhIraH dve nakrasya grAhavizeSasya " susara iti khyAtasya / " kuMbhI hastI tamIrayati kuMbhIraH / mahIlatA // 21 // gaMDapadaH kiMculakaH "kiMcilikaH kiMculukaH" trINi jalacarabhedasya keMcU " kADu, dAnavAra, gAMDoLa" iti khyAtasya / gaMDo graMthayaH padAnyasya gaMDU. For Private And Personal Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [vArivargaH raktapA tu jalaukAyAM striyAM bhUmi jalaukasaH // 22 // muktAsphoTaH striyAM zuktiH zaMkhaH syaatkNburstriyau| kSudrazaMkhAH zaMkhanakhAH zaMbUkA jlshuktyH|| 23 // bheke maMDUkavarSAbhUzAlUraplavadardurAH // zilI gaMDUpadI bhekI varSAnvI kamaThI DuliH // 24 // madgurasya priyA zRMgI durnAmA dIrghakozikA // . jalAzayA jalAdhArAstatrAgAdhajalo hadaH // 25 // AhAvastu nipAnaM syAdupakUpajalAzaye // padaH / nihAkA godhikA dve jalagodhikAyAH "pANyAMtIla ghorapaDa iti khyaataayaaH|" raktapA jalaukA jalaukasaH trINi jaLU iti khyAtasya / tatra jalaukasaH strItve bahutve ca nityam / "ucaH ka iti nipAtito'daMta okazabdaH / jalaukA tu jalaukA syAjjalUkA ca jalaukasIti saMsArAvartAdvahuvacanaM prAyikam / jalaukApi jalaukA syAjjalUkA jalajaMtuketi tArapAlo'pi" // 22 // muktAsphoTa: muktAH mauktikAni sphuTaMti yatra sphuTa vikasane / zuktiH dve zuktikAyAH / zaMkhaH kaMvuH / zaMkhasya / " punnapuMsakau / " kSudrazaMkhAH zaMkhanakhAH " zaMkhanakAH" dve sUkSmazaMkhAnAm / jalazuktayaH jalamAtrajAH zuktayaH zaMbUkA ucyate / "zaMbuka: zAMbukaH zaMbuH" eka kSudrazuktikAnAm / zaMbukaH strIpuMsayoH / " zaMbUkA na napuMsake iti medinI / zaMbUkaH zaMbukaH zaMbupUrvaH kAMtastu sarvadA / kakAreNa vinA zeSo dRzyate graMthavistara ityutpalinI" // 23 // bhekaH maMDUkaH varSAbhUH zAlUraH / " parisarakRkalAsasvedasAlara ityUdhmavivekAItyAdirapi / "plavaH darduraH SaT bhekasya / zilI gaMDUpadI dve svalpagaMDUpadajAteH / bhekI varSAbhvI " varSAbhUH" he kSudrabhekajAteH / kamaThI DuliH dve kAH // 24 // madgurAkhyasya matsyavizeSasya priyA strI zRMgItyucyate ekam / durnAmA " durnAmnI" dIrghakozikA dve jalUkAkArasya jalacaravizeSasya / jalAzayAH jalAdhArAH dve taDAgAdInAm / tatra jalAzayeSveva vakSyamANA vizeSAH / agAdhamatalasparza jalaM yasya sa jalAzayo hada ucyate ekam // 25 // upakUpajalAzaye kUpasamIpe yo jalAzayaH kRpovRtAMbusthApanIyazilAdiracito gartaH For Private And Personal Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathama kAMDam. puMsyevAM'dhuH pahiH kUpa udapAnaM tu puMsi vA // 26 // nemistrikAsya vInAho mukhabaMdhanamasya yat // puSkariNyAM tu khAtaM syAdakhAtaM devakhAtakam // 27 // padmAkarastaDAgo 'strI kAsAraH sarasI srH|| vezaMtaH palvale cAlpasaro vApI tu dIrghikA // 28 // kheyaM tu parikhAdhArastvaMbhasAM yatra dhAraNam // syAdaulavAlamAvAlamAvApo'tha nadI sarit // 29 // yatratyaM jalaM sukhena gAvaH pibaMti tatra AhAvaH nipAnaM iti dve| aMdhuH prahiH kUpaH udapAnaM catvAri vihIra iti khyAtasya / tatrodapAnaM puMsi vA // 26 // asya kUpasya nemiH aMte rajjvAdidhAraNArtha dAruyaMtraM sA trikA | trikA kUpasya nemau syAtrikaM pRSThadhare 'striyAmiti vizvamedinyau / ekaM " hAtarAhATa iti khyAtasya / " asya kUpasya pASANAdibhiryanmukhanibaMdhanaM naMdIpaTa iti khyAtaM sa vInAha ucyate / "vinAhaH" ekam / puSkariNI khAtaM dve puSkariNyAH / akhAtaM devakhAtakaM "akhAto devakhAtaka iti puMskAMDe 'maradattAtpuMsyapi" dve akRtrimakhAtasya / "devadvArasthajalAzayasyetyanye" // 27 // padmAkaraH taDAgaH kAsAraH sarasI saraH paMca taDAgasya / tatra taDAge taTAka iti pAThaH sa punnapuMsakayoH / " taTAkataDAgAvapi / atra padmAdi ve sapadmAgAdhajalAzayasya / kAsArAditrayaM kRtrimapadmAkarasyetyapi matam " sarasI strI / saraH sAMtam / vezaMtaH palvalaM "palvalaH" / vezaMtaH palvalo'strIti vAcaspatiH / alpasaraH trINi svalpasarasaH / vApI," vApiH / vApyAM vApirapi smRteti dvirUpakozaH" / dIrghikA dve dIrthIti khyAtAyAH " avarohaNavApikAyAH " // 28 // kheyaM parikhA dve durgAdvahiryatparitaH khAtaM kriyate tasya cara iti prasiddhasya (khaMdaka ityapi prsiddhiH)| yatra aMbhasAM dhAraNaM kSetrAdisekArtha jalAnAM saMgrahaNaM sa AdhAra ucyate ekam "dharaNa, bAMda iti khyAtasya / " yaduktam / apAMdhAraNamAdhArastadalpaM cAlavAlakamiti / AlavAlaM "alavAlaM" AvAlaM AvApaH trINi vRkSAdimUle samaMtatoM 'bhaso dhAraNArthaM yadveSTanaM tasya "bhaLe iti khyAtasya / " nadI sarit // 29 // taraMgiNI zaivalinI taTinI hAdinI "vhadinI" For Private And Personal Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 62 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [ vArivarga: taraMgiNI zaivalinI taTinI -hAdinI dhunI // srotasvinI dvIpavatI sravaMtI nimnagA~pagA // 30 // "kUlaMkA nirjhariNI rodhovakA sarakhatI" || gaMgA viSNupadI janhutanayA suranimnagA // bhAgIrathI tripathagA trisrotA bhISmasurapi // 31 // kAliMdI sUryatanayA yamunA zamanasvasA // revA tu narmadA somodbhavA mekaeNlakanyakA || 32 // karatoyA sadAnIrA bAhudA saitavAhinI || zatadrustu zutudriH syAdvipAzA tu vipAT striyAm / / 33 / / mI srotasvinI " srotasvatI" dvIpavatI sravaMtI nimnagA ApagA / apAM samUho Apa tena gacchati / samUhe aN / gamerDa : " apageti -hasvAdirapi / vidyAdagAramAgAramapagAmApagAmapIti dvirUpakozaH / " dvAdaza nadyAH // 30 // " kUlaM kaSAdisarasvatyaM - tAni catvAryapi nadyAH" / gaMgA viSNupadI janhutanayA suranimnagA bhAgIrathI tri pathagA trisrotAH bhISmasUH aSTau bhAgIrathyAH / trisrotAH sAMtA // 31 // kAliMdI sUryatanayA yamunA zamanasvasA catvAri yamunAyAH / zamanasvasA RdaMtA / revA narmadA somodbhavA / somAt somavaMzajAtpurUravasa udbhavati / ac / tenAvatAritatvAt / athavA somAdrudrAdbhavati / mekalakanyakA " mekhalakanyakA" catvAri narmadAyAH / 'mekalo RSiradrirvA tasya kanyakA // 32 // karatoyA sadAnIrA gaurIvivAhe kanyAdAnodakAjjAtAyAH / " yaduktam / prathamaM karkaTe devI tryahaM gaMgA rajasvalA / sarvA raktavahA nayaH karatoyAMbuvAhinIti / " bAhudA saitavAhinI dve kArtavIryArjunena yA 'vatAritA tasyAH / 66 bAhudasya kArtavIryasyeyaM bAhudA / " zatadruH zutudriH / dve zatarudreti dezabhASayA prasiddhAyAH / zutudrirityapi pAThaH / zutudrastomamiti zruteH pAThAt / vasiSThazApabhayAcchatathA drutA zatadruH / vipAzA vipAT dve pAzamocinIti khyAtAyAH / vasiSThaM vipAzayatIti vipAT zakArAMtA // 33 // zoNaH hiraNyavAhaH dve nadavizeSasya " zoNAnadIti prasiddhasya / 66 "" "" For Private And Personal Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir prathamaM kAMDam. zoNo hiraNyavAhaH syAtkulyA'lpA kRtrimA sarit // zarAvatI vetravatI caMdrabhAgA sarasvatI // 34 // kAverI sarito 'nyAzca saMbhedaH siNdhusNgmH|| dvayoH praNAlI payasaH padavyAM triSu tUttarau // 35 // devikAyAM sarayvAM ca bhave daaviksaarkhii| saugaMdhikaM tu kalhAra hallakaM raktasaMdhyakam // 36 // syAdutpalaM kuvalayamatha nIlAMbujanma ca // iMdIvaraM ca nIle 'sminsite kumudakairave // 37 // zAlUkameSAM kaMdaH syAhAriparNI tu kuMbhikA // jalanIlI tu zevAle zaivalo'tha kumudatI // 38 // yA'lpA kRtrimA saritsA kulyA / tAlavyAMtam / ekam / "kulyA nadI kulyamasthi kulyA vAripraNAliketi dharaNenadImAtre'pi / zarAvatI vetravatI caMdrabhAgA "cAMdrabhAgA cAMdrabhAgI caMdrabhAgI / caMdrabhAgA cAMdrabhAgA cAMdrabhAgI ca sA matA // caMdrabhAgI ca saivokteti dvirUpakozaH / " sarasvatI // 34 // kAverI ete paMca saridvizeSAH / ekaikam / anyAzca saritaH kauzikIgaMDakIcarmaNvatIgodAveNyAdyAH saMtIti zeSaH / saMbhedaH siMdhusaMgamaH dve nadImelakasya nadIsaMgamasya / "saMbhidyate milatyatra sNbhedH|" payaso jalasya padavyAM nirgamanamArge makaramukhAdirUpA praNAloraTenam tat dvayoH puMsi tu praNAlaH // 35 // uttarau dAvikasAravau triSu / devikAyAM nadyAM bhavaM dAvikam / sarayvAM nadyAM bhavaM sAravam / dAMDinAyaneti nipAtanAtsAravazabda: sAdhuH ekaikam / striyAM tu dAvikI sAravI / saugaMdhikaM kalhAra "kahAra" saMdhyAvi. kAsinaH zuklasarojasya / hallakaM raktasaMdhyakaM dve raktakalhArasya / raktAsaMdhIn akati raktasaMdhyakam // 36 // utpalaM kuvalayaM dve kumudasya / "kamalasAdhAraNasyetyanye / kubalaM tUtpalaM kuvamiti trikAMDazeSaH / " nIle 'sminnutpale nIlAMbujanma iMdIvaraM iti dve / "iMdivaraM iMdIvAraM ityapi / ". site zubhre'sminnutpale kumuda kairavaM dve / "keravasya haMsasyedaM priyaM kairavam" // 27 // eSAM utpalavizeSANAM kaMdaH zAlUkaM syAt ekam / vAriparNI kuMbhikA dve jalakuMbhIti khyAtAyAH / jala. For Private And Personal Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [vArivargaH kumudinyAM nalinyAM tu bisinI pdminiimukhaaH|| vA puMsi panaM nalinamaraviMdaM mahotpalam // 39 // sahasrapatraM kamalaM zatapatraM kuzezayam // paMkeruhaM tAmarasaM sArasaM sarasIruham // 40 // bisaprasUnarAjIvapuSkarAMbhoruhANi ca // puMDarIkaM sitAMbhojamatha raktasaroruhe // 11 // raktotpalaM kokanadaM nAlo nAlamathAstriyAm // mRNAle bisamajAdikadaMve khaMDaimastriyAm // 42 // karahATaH ziphAkaMdaH kiMjalkaH kesaro'striyAm // nIlI zevAlaM zaivalaH "zaivAlaH / zevAlazcApi zaivAlaH zevalo jalanIlikA / " trayaM zevALa iti khyAtasya / kumudvatI // 38 // kumudinI dve kumudinyAH " kumudayuktadezasya ca / " nalinI " naDinyapi / naDAH saMtyatreti nddinii|" bisinI padminI trayaM kamalinyAH / mukhazabdAtsarojinIprabhRtayaH / padmaM nalinaM araviMdaM mahotpalam // 39 // sahasrapatraM kamalaM zatapatraM kuzezayaM paMkeruhaM tAmarasaM sArasaM sarasIruham // 40 // bisaprasUna rAjIvaM puSkaraM aMbhoruhaM SoDaza kamalasya / vA puMsIti SoDazabhirapi saMbadhyate / tatra puMDarIkaM sitAMbhoja dve sitakamalasya / raktasaroruham // 41 // raktotpalaM kokanadaM trayaM raktakamalasya / kokanadamiti raktakuMde 'pi vartate / yadAhuH raktAbje raktakuMde ca budhaiH kokanadaM smRtamiti / nAlaH nAlam " nAlA nAlI ca" dve padmAdidaMDasya / mRNAlaM bisam "mRNAlI mRNAlaH bizam / mRNAlaM nalade klIbaM punnapuMsakayoviza iti vizvaH / / mRNAle tu.vizaM bisamiti dvirUpakozaH" dve mRNAlasya bhiseM iti khyAtasya / astriyAM klIbapuMsoH / abjAdikadaMbe kamalAdInAM samUhe khaMDamityekamastriyAm / " zaMDaH ssNddH|" tA. lavyo mUrddhanyo'bjAdikadaMbe paMDazabdo 'yaM / mUrdhanya eva vRSabhe pUrvAcAryavinirdiSTa ityUSmavivekaH // 42 // karahATaH ziphAkaMdaH dve padmamalasya / " ziphA mUlataruprarohastatsahitaH kaMdaH / kaMdo mUlamityarthaH / zipheti ca kaMdamiti ca pRthaka nAmamI ityeke / kiMjalkaH kesaraH "kezaraH" dve kesarasya / saMvartikA navadalaM dve For Private And Personal Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 10] www.kobatirth.org pratharma kAMDam. saMvartikA navadalaM bIjakozo varATakaH // 43 // iti vArivargaH // 5 // Acharya Shri Kailashsagarsuri Gyanmandir uktaM svayama dikkAladhIzabdAdi sanATyakam // pAtAlabhogi narakaM vAri caiSAM ca saMgatam // 1 // ityamarasiMhakRtau nAmaliMgAnuzAsane // svarAdikAMDaH prathamaH sAMga eva samarthitaH // 2 // iti saTIka marakozasya prathamaM kAMDaM samAptam // padmAdInAM navapatrasya | bIjakozaH varATakaH / varATakaH padmabIjakoze rajjau kapada iti kozAMtaram / dve bIjakozasya / bIjAnAM kamalAkSANAM kozaH pAtraM athavA AdhAraH bIjakozaH // 43 // iti vArivargaH // 6 // uktAn vargAn saMpraheNopasaMharati uktamiti / mayA svavyamAdikamuktam / zabdAdIti rasagaMdhAdigrahaNArtha - mAdizabdaH / eSAM svargAdInAM saMgataM saMbaMdhavazAtprAptaM devAsurameghAdikaM tazcoktam // 1 // itIti / evamamarasiMhasya kRtau nAmnAM liMgAnAM cAnuzAsane svarAdizabdAnAM kAMDa: samUhaH sAMgaH aMgopAMgasahitaH prathamaH samarthitaH kathitaH // 1 // zrImatyamaravidh mahezvareNa viracite evaM prathamaH svarAdikAMDaH samAptaH || 89 || &9 11 & 11 For Private And Personal 65 Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir amarakozaprathamakAMDasya vargAnukrameNa zlokasaMkhyA vargAkAH varganAmAni. mUlazlokAHkSepakazlokAH mUlazlokAHkSepakazlokAH evaM 282 18 Adau paribhASAyAH zlokAH... 1 svargavargasya ................ 2vyomavargasya .............. 3 digvargasya. 4aatiiy' 5 dhIvargasya .... 6zabdAdivargasya . 7 nATayavargasya ............... 8pAtAlabhogivargasya......... 9 narakavargasya ............... 10 vArivargasya anukramasoko ............ ............... - For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir aMtha saTIkAmarakozasya dvitIyaM kAMDam. vargAH pRthviipurkssmaabhRddhnaussdhimRgaadibhiH|| nRbrahmakSatravizUdvaiH saaNgopaaNgairihoditaaH||1|| bhUbhRmiracalA'naMtA rasA vizvaMbharA sthirA // dharA dharitrI dharaNiH kSoNiA kAzyapI kSitiH // 2 // sarvasahA vasumatI vasudhorvI vasuMdharA // gotrA kuH pRthivI pRthvI kSmA 'vanirmedinI mahI // 3 // "vipulA gavharI dhAtrI gaurilA kuMbhinI kSamA // bhUtadhAtrI ratnagarbhA jagatI sAgarAMbarA // 1 // " zrIgaNezAya namaH // // varga iti / iha vakSyamANe 'sminkAMDe aMgairmRcchAkhAnagarAdibhirupAMgaima'tsAvezAdibhiH sahitaiH pRthvIpurAdizabdavargA uditAH / vaktumArabdhA ityarthaH / tatra kSmAbhRcchailaH / mRgAdibhirityAdizabdena pakSiNAM grahaH / "yadvA mRgAnatti punaH punaH sa mRgAdI siMhaH / asminnarthe tAcchIlye NiniH" // 1 // bhUH bhUmiH acalA na calatItyacalA / athavA acalAH parvatAH saMti asyAm / bharza Adyac / anaMtA rasA vizvaMbharA sthirA dharA dharitrI dharaNiH kSoNiH " kSoNI kSauNiH kSoNI" jyA kAzyapI kSitiH // 2 // sarvasahA vasumatI vasudhA urvI vasuMdharA gotrA kuH pRthivI / " pRthavI / pRthavI pRthivI pRthvIti shbdaarnnvH|" pRthvI kSmA avaniH "bhavanI" medinI mahI "mahiH" iti saptaviMzati mAmi bhUmeH / atra bhUmI dharaNItyAdayo jIpaMtA api / kRdikArAdaktina iti gaNasUtrAt // 3 // "vipuletyekAdaza bhUmezca / " mRt mRttikA / mRdastikan dve mRdaH / For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [ bhUmivargaH mRmRttikA prazastA tu mRtsA mRtsnA ca mRttikA // urvarA sarvasasyAdayA syAdUSaH kSAramRttikA // 4 // USavAnUSaro dvAvapyanyaliMgI sthalaM sthalI // samAnau marudhanvAnau dve khilAprahate same // 5 // triSvatho jagatI loko viSTapaM bhuvanaM jagat // orat syaM bhArataM varSa zarAvatyAstu yo 'vadheH // 6 // dezaH prAgdakSiNaH prAcya udIcyaH pazcimottaraH // mRtsA mRtsnA sasno prazaMsAyAm / dve prazastamRdaH / prazastA mRttikA tvityanvayaH / kRSNabhUmaH kRSNamRtsyAdudagbhUma udaGmRdi / pAMDubhUma: pAMDumRcetyapi paThyate // sarvaiH sasyairAvyA mRttikA urvaretyucyate ekam / USaH kSAramRttikA dve kSAramRttikAyAH / USo 'daMtaH || 4 || USavAn USara : dvayaM kSAramRdviziSTasya / dvAvapyanyaliMgau / yathA USavatI UparA vA sthalI | UparaM sthalamityAdi / sthalI akRtrimasthAnasya / "kRtrimA tu sthalA | sthalamubhayasAdhAraNam / " maruH dhanvA dve marudezasya | nirjalo 'yam / mriyate pipAsayA yasminmaruH / khilaM aprahataM dve akRSTasya kSetrAdeH / na prahanyate halAdibhiraprahatam / "same samAnArthe " triSu liMgeSu ityarthaH // 5 // jagatI lokaH viSTapaM "piSTapaM" / jagatsyAtpiSTape klIbaM vAyau nA jaMgame triSu // jagatI bhuvane kSmAyAM chaMdobhede jane 'pi ca / lokastu bhuvane jane iti medinI / "viSTapaH pumAniti bopAlitaH / " bhuvanaM jagat paMca bhUtalasya / "ekaM mahAbhUtaM pRthivI / paMcamahAbhUtaviSayeMdriyAtmakaM jagaditi pRthvIjagatorbhedaH / " bhayaM jaMbudvIpavartI dRzyamAno lokaH bhAratanAmakaM varSa jJeyam / "uktaM ca / uttaraM yatsamudrasya himAdrezcaiva dakSiNam // varSa tadbhArataM nAma bhAratI yatra saMtatiriti / " bharatasya rAjJa idaM bhAratam / " varSazabdaH pulliMgo 'pi / punnapuMsakayovarSa jaMbudvIpA - bdavRSTiSviti rudraH / barSo 'strI bhAratAdau ca jaMbudvIpAndavRSTiSviti medinI / " ekam / evamilAvRtAdInyaSTau varSANyanyAnyapi / zarAvatyA avadheH // 6 // yaH prAgdakSiNaH prAk sahito dakSiNo dezaH sa prAcya ityekam / zarAvatyA avadheryaH pazcimottaraH pazcimasahita uttaro dezaH sa udIcya ityekam || pratyaMta: aMtaMprati gataH mlecchdezaH dve ziSTAcArarahitasya kAmarUpAdeH / "yaduktam / cAturvarNyavyava For Private And Personal Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. pratyaMto mlecchadezaH syAnmadhyadezastu mdhymH||7|| AryAvartaH puNyabhUmimadhyaM vidhyhimaalyoH|| nIjanapado dezaviSayau tUpavartanam // 8 // triSvAgoSThAnaDapAye naDvAnnavala ityapi // kumuddAnkumudapAye vetasvAnbahuvetase // 9 // zAIlaH zAdaharite sajaMbAle tu pNkilH|| jalapAyamanUpaM syAtpuMsi kcchstthaavidhH||10|| sthAnaM yasmindeze na vidyate / taM mlecchaviSayaM prAhurAvirtamataH paramiti / " madhyadezaH madhyamaH dve / etatparimANaM tu / himavadviMdhyayormadhyaM yatprAgvinazanAdapi // pratyageva prayAgAcca madhyadezaH prakIrtita iti // vinazanaM tIrthabhedaH / "kurukSetram" // 7 // AryAvartaH puNyabhUmiH dve vidhyahimAcalayoraMtarasya / uktaM ca / AsamudrAca vai pUrvAdAsamudrAcca pazcimAt // tayorevAMtaraM giryorAryAvartta vidurbudhA iti / "himapradhAno 'ga: himAgaH / himenAlyate himaalH| ala bhUSaNAdau ghny| himAgayorityapi paatthH|" nIvRt janapadaH dve janaisyimAnarASTrasya magadhAdeH / nIvRtpuMsi sAhacaryAt / niyataM vartate 'sminnIvRt / nahivRtIti dIrghaH / "janaH padaM vastu yatra jAnapado 'pi / bhavejjanapado jAnapado 'pi janadezayoriti vishvmedinyau|" dezaH viSayaH upavartanaM trINi . grAmasamudAyalakSaNasya dezamAtrasya // 8 // atha goSThazabdamabhivyApya vakSyamANAH triSu / triSu liMgeSu ityarthaH / naDDAna naDDalaH dve naDaprAye naDabahule deze / kumudAnityekaM kumudaprAye / vetasvAnityeka bahuvetase / bahavo vetasA vAnIrA yatra tasmin deshe| tadasminnastItyarthe kumudanaDavetasebhyo iMtup // 9 // zAdai latRNairharite deze zAdala ityekam / zAdAH saMtyasmin zArlaH / etau madhyaTavargIyau / vaiDUryamaNizAGkalAviti dvirUpakozAt / zAvala ityapi pAThaH / sajaMbAle kardamayukte deze paMkila ityekam / jalaprAyaM anUpaM dve jalabahu. ladezasya / anugatA Apo 'tra anUpaM / anUpadezalakSaNam / nAnAdrumalatAvIrunnirjharaprAMtazItalaiH // vanaiAptamanUpaM tat ssyai/hiyvaadibhiH|| tathAvidhaH anUpasaMdRzaH kazcinnayAderupAMtadezaH kaccha ityucyate / ekam / kacchazabdasya puMsIti vizeSanidhviti pUrvoktasya bAdhanArthaH / kaccha ityanUpasyaiva paryAya iti kecit / For Private And Personal Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [bhUmivargaH strI zarkarA zarkarilaH zArkaraH zarkarAvati // deza evAdimAvevamunneyAH sikatAvati // 11 // dezo ndyNbuvRssttyNbusNpnnvriihipaalitH|| sthAnadImATako devamAtRkazca yathAkramam // 12 // surAjJi deze rAjanvAn syAttato 'nyatra rAjavAn // goSThaM gosthAnakaM tattu gauSThInaM bhUtapUrvakam // 13 // paryaMtabhUH parisaraH seturAlau striyAM pumAn // vAmalUrazca nAkuzca valmIkaM punapuMsakam // 14 // "kacchaM / kacchamanUpa iti bopAlitaH" // 10 // zarkarA zarkarilaH dve vAlukAyuktadeze / tatra zarkarA strI / zArkaraH zarkarAvAn dve vAlukAyuktasya dezAdeH / Adimau zarkarAzarkarilau deze eva / deze lubilacau ceti niyamAt / evaM sikatAvatyunneyA uuhniiyaaH| tathAhi / sikatAH sikatila iti dve sikatAyuktasya deshsy| saikataH sikatAvAn dve vAlukAyuktasya dezAdeH / tatra sikatAH nityaM striyAM bahutve ca / "atra zarkarAsikatAzabdau dvAvapi bahuvacanAMtAviti kecit / " // 11 // deza iti / nadyabubhirvRSTayaMbubhizca saMpannai:hibhiH pAlito dezaH krameNa nadI. mAtRko devamAtRkazca syAt / nayaMbujAtasasyaddhito nadImAtRkaH / vRSTayaMbujAtasasyarddhito devamAtRka ityarthaH / devo meghe sure rAjJIti vizvaH / ekaikam // 12 // dharmazIlaH zobhano rAjA yatra sa surAjA / tasmindeze rAjanvAn ekam / rAjanvAnsaurAjye iti nipAtitorAjanvAn shbdH| tato 'nyatra rAjamAtrayukta deze rAjavAn ekam / goSThaM gosthAnakaM dve gavAM sthAnasya / tat goSThaM bhUtapUrvakaM cet gauSTInamityu. cyate / pUrva yatra gAva Asan tatsthAnaM gauSTInamityarthaH / goSThAtkhan bhUtapUrve iti kham / ekam // 13 // paryaMtabhUH parisaraH dve nadIparvatAdInAmupAMtabhuvaH / setuH AliH " AlI" dve setoH "pUla iti khyAtasya / " strIliMgAyAmAlau / setuH pumAnityanvayaH / / vAmalUraH nAkuH valmIkaM trINi valmIkasya // 14 // ayanam / ayate 'nena / aya gatau // ayanaM pathi gehe'rkasyodagdakSiNato gatAviti haimH|vrtm mArgaH adhvA paMthAH "pathaH / vATaH pathazca mArgazceti trikAMDazeSaH" padavI For Private And Personal Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 2.] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam - ayanaM vartma mArgAvapaMthAnaH padavI sRtiH // saraNiH paddhatiH padyA varttanyekapadIti ca // 15 // atipathAH supaMthAca satpathavArcite 'dhvani // vyadhvo duradhvo vipathaH kadadhvA kApathaH samAH // 16 // athAsvapathaM tulye zRMgATakacatuSpathe // prAMtaraM dUrazUnyo 'dhvA kAMtAraM vartma durgamam // 17 // gavyUtiH strI kozayugaM natvaH kiSkucatuHzatam // ghaMTApathaH saMsaraNaM tatpurasyopaniSkaram // 18 // For Private And Personal 71, " padavi: " / sRtiH saraNiH / "zaraNi: pathi cAvalAviti tAlavyAdivijayAtAlavyAdirapi / GISato 'pi " paddhatiH " paddhatI " padyA pAdAya hitA padyA / tasmai hitamiti yat / varttanI " vartaniH vartmaniH / vartmanirvartmanI pathIti haimaH / "" ekapadI dvAdaza mArgasya || 15 || atipaMthAH supaMthAH satpathaH trayaM bhacite 'dhvani zobhane mArge || vyadhvaH duradhvaH vipathaH kadadhvA kApathaH " kupathoSpi " paMca durmArgastha || tatra kadadhvA nAMtaH || 16 || apaMthAH apathaM dve amArgasya / zRMgATakaM catuSpathaM dve cavhATA iti khyAtasya / dUrazcAsau zUnyazca dUrazUnyaH / chAyAjalAdivarjito dUrastho 'dhvA mArgaH prAMtaramityucyate / ekam / yaddurgamaM cora'kaMTakAvayuktaM vartma mArgaH kAMtAramityucyate / puMsi kAMtAraH / kAMtArISI mahAraNye bile durgamavartmanIti medinI / ekam // 17 // krozayugaM gavyUtirityucyate / krozo dhanuHsahasre dve dhanurhastacatuSTayam // " dvAbhyAM dhanuHsahasrAbhyAM gavyUtiH puMsi bhASitamiti zabdArNavAtpuMsyapi / klIbe tu gavyUtam / dhanvaMtarasahasraM tu krozaH krozadvayaM punaH / gavyUtaM strI tu gavyUtirgorutaM gomataM ca taditi vAcaspatiH / " kiSkRNAM hastAnAM catuHzataM "catuHzatI vA" nalva ityucyate / catuHzatahastamitaM sthAnaM natvasaMjJakamityarthaH / ekam // ghaMTApathaH saMsaraNaM dve rAjapathamAtrasya / ghaMTopalakSitagajAdInAM paMthAH ghaMTApathaH / " dazadhanvaMtarI rAjamArgo ghaMTApathaH smRta iti cANakya : " / tatsaMsaraNaM purasya nagarasya cedupaniSkaramityekam / budhaiH saMsaraNaM vartma gajAdInAmasaMkulam / purasyopaskaraM voktamiti 2 Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 72 saTIkAmarakozasya [puravargaH "dyAvASTathivyau rodasyau dyAvAbhUmI ca rodsii|| divasTathivyau gaMjA tu rumA saallvnnaakrH||1||" iti bhuumivrgH|| pUH strI purI nagayau~ vA pattanaM puTabhedanam / / sthAnIyaM nigamo 'nyattu yanmUlanagarAtpuram // 1 // tacchAkhAnagaraM vezo veshyaajnsmaashryH|| ApaNastu niSadyAyAM vipaNiH paNyavIthikA // 2 // bhumaH // 18 // " dyAvetyAdIni paMca dvivacananAmAni dyAvAbhUmyoH / gajetyAdi ayaM kSArasamudrasya / gaMjA khanau surAgRhe / rumA suprIvadAreSu viziSTalavaNAkara iti medinI / gaMjArume khiyAm / " // 1 // aMgopAMgApekSayA bhUmirevAtra pradhAnamiti bhUmivarga iti vyapadezaH / evamanyatrApi maMtavyam // iti bhuumivrgH||7||H purI " puriH" nagarI pattanaM " paTTanaM " puTabhedanaM sthAnIyaM nigmH| saptakaM nagarasya / pU: purau / purInagaryo vA striyau / pakSe puraM nagaram / kecidatra bhedaM cakruryathA / yatrAnekazilpino 'nekavaNigAdivyavahArastatpurAdisaMjJam / yatra rAjA tadanucarAzca saMti tatpuraM pattanAdisaMjJam / yatprAkArAdiveSTitaM vistIrNa puraM tatsthAnIyAdinAmakamiti / yanmUlanagarAdanyatpuraM tacchAkhAnagaramityanvayaH ekam / mUlanagaraM rAjadhAnI // 1 // vezyAjanasya samAzrayo nivezasthAna veza ityucyate / dve vezyAnivAsasya / "tAlavyAMtam / nepathye gRhamAre ca vezo vezyAgRhe 'pi ceti tAlavyAMte rabhasaH / gRhamAtre gaNikAyAH samani vezo bhavettu tAlavyaH // tAlavyo mUrdhanyo 'laMkaraNe kathita aacaarityuussmvivekH|" ApaNaH niSadyA dve krayyavastuzAlAyAH / haTTavaNikpathapaNyAjirAdikamapi / vipaNiH "vipaNI" paNyavIthikA he RyyavastuzAlApaMktaH / catvAryapi haTTasyetyanye / vipaNiH strI "ApaNAdi dvayaM haTTasya bAjAra iti prasiddhasya / vipa- . NIti dvayaM hadRzUnyavikrayasthAnasyetyapi matam" // 2 // rathyA / rathaM vahatIti tadva For Private And Personal Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam.. rathyA pratolI vizikhA sthAccayo vapramastriyAm // prAkAro varaNaH saoNlaH prAcIna prAMtato vRtiH|| 3 // bhittiH strI kuDayamer3kaM yadaMtaya'stakIkasam // gRhaM gehodavasitaM vezma sadma niketanam // 4 // nizAMtapastyasadanaM bhavanAgAramaMdiram // gRhAH puMsi ca bhUnyeva nikaayynilyaalyaaH||5|| vAsaH (kuTI dayozAlA sabhA saMjavanaM tvidam // catuHzAlaM munInAM tu parNazAloTajo'striyAm // 6 // hati rathayugeti yat / pratolI vizikhA trINi prAmAbhyaMtaramArgasya / cayaH varSa dve parikhoddhatamRttikAkUTasya / "prAkArAdhArasya vA / " prAkAraH varaNaH sAla: "zAlaH / tAlavyo nRpajhaSayoH zAlo vRkSe vRtau drubhede ca / tAlavyadaMtya uktastathA striyAM vRkSazAkhAyAmityUSmavivekaH / sAlo varaNasarjayoriti rbhsH|" trayaM yaSTikAkaMTakAdiracitaveSTanasya / nagarAdeH prAMtabhAge yA vRtiH veSTanaM veNukaMTakAdInAM ttpraaciinmityucyte| "praaciirmitypi|" ekam // 3 // bhittiH kuDyaM dve bhitteH / tatkuDyaM aMsaya'stakIkasaM cedeDUkasaMjJam / "eDukaM eDokam / bhavedeDo. kameDukamiti dviruupkoshH|" ekam / atanyastAni kIkasAni asthIni dAyA) yatra tt| kIkasaM kaThinadravyasyopalakSaNam / gRhaM gehaM udavasitaM vezma sana niketanam // 4 // nizAMtaM pastyaM "vastyaM vasestiH tatra sAdhuriti yat / " sadanaM "sAdanam / " sadanaM sAdanaM samamiti dvirUpakozaH / bhavana agAram"AgAram / vidyAdagAramAgAramapagAmApagAmapIti dvirUpakozaH / " maMdiraM gRhAH nikAyyaH nilayaH jhAlayaH SoDaza gRhastha / tatra gRhazabdaH bahutve nityaM puMsi ca) "klIbe 'pi / " // 5 // vAsaH kuTI zAlA sabhA catvAri sabhAgRhasya / tatra kuTo dvayoH striyAM tu kuTI kuTizca / kuTaH koTe pumAnastrI ghaTe strIpuMsayorgRhe iti medinI / gRhA. disabhAMtAni vizatirnAmAni gRhasyetyanye / " saMjavanaM catuHzAlaM / catasRNAM zAlAnAM samAhAraH dve anyonyAbhimukhazAlAcatuSkasya "causopI, caupaTa, caukaiti prasiddhasya" / parNazAlA uTajaH dve munigRhasya / "uTajastRNaparNAdiriti For Private And Personal Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [puravargaH caityamAyatanaM tulye vAjizAlA tu maMdurA // AvezanaM zilpaiizAlA prapA pAnIyazAlikA // 7 // maThazchAtrAdinilayo gaMjA tu madirAgRham // garbhAgAraM vAsagRhamariSTaM sUtikAgRham // 8 // "kuTimo 'strI nivaddhAdhUcaMdrazAlA zirogRham" // vAtAyanaM gavAkSo 'tha maMDapo 'strI jnaashryH|| hAdi dhaninAM vAsaH prAsAdo devabhUbhujAm // 9 // saudho 'strI rAjasadanamupakAryopakArikA // khastikaH sarvatobhadro naMdyAvartAdayo 'pi ca // 10 // dezikozaH" // 6 // caityaM AyatanaM dve yajJAyatanabhedasya / vAjizAlA maMdurA dve azvazAlAyAH " pAgA iti khyaataayaaH|" AvezanaM zilpizAlA "zilpazAletyapi pAThaH / tatra zilpasya zAleti / " dve svarNakArAdInAM shaalaayaaH| prapA pAnIyazAlikA dve jalazAlAyAH "pANapohI iti prasiddhAyAH" // 7 // chAtrAdinilayaH ziSyAdInAM gRhaM maTha ityucyate / "chAtroM 'tevAsyAdiryeSAM parivrAjakakSapaNakAdInAM teSAM nilaya iti vA / " AdinA kApAlikAdisaMgrahaH / gaMjAdidvayaM madyasthAnasya / garbhAgAraM vAsagRhaM dve gRhamadhyabhAgasya mAjaghara iti prasiddhasya / ariSTaM sUtikAgRham / "sUtakAdInAmatvavikalpAtsUtakAgRham " dve prasavasthAnasya / "catvAro'pi paryAyA ityanye / pASANAdinibaddhA bhUH sa kuTTima ityekam pharasabaMdI, bhUmigRha, taLaghara, iti prasiddhasya / caMdrAdidvayaM gRhoparitanagRhastha uparamADI, aTALI, gacI, ityAdi prasiddhasya // 8 // vAtAyanaM gavAkSaH dve gavAkSasya " jharokA iti prasiddhasya" / maMDapaH janAzrayaH dve maMDapasya / tatra maMDapaH klIvapuMsoH dhaninAM dhanavatAM vAsaH gRhaM tat hAdi / AdinA svastikATTAlikAdergrahaH / devAnAM rAjJAM gha gRhaM prAsAda ityekam // 9 // saudhaH (sudhayA liptH| sudhA tu bhittyAdiraMjanArtha yat zvetadravyam / rAjasadanaM upakAryA upakArikA catvAri rAjagRhasya / svastikAdaya IzvarasadmanAM rAjagRhANAM prabhedAH syuH / tatra caturatoraNaH svastikaH / uparyuparigRhaM sarvatobhadraH / vartulAkRti dyAvartaH // 10 // vistIrNa suMdaro vicchaM For Private And Personal Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 2] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. vicchedakaH prabhedA hi bhavaMtIzvarasadmanAm // rUyagAraM bhUbhujAmaMtaHpuraM syAdavarodhanam // 11 // zuddhAM zrAvarodhaca syAdahaH kSaumamastriyAm // praghANapraghaNAliMdA bahirdvAraprakoSThake / / 12 / / gRhAvagrahaNI dehalyaMgaNaM catvarAjire // 75 adhastAddAruNi zilA nAsA dArUpari sthitam // 13 // pracchannamaMtardvAraM syAtpakSadvAraM tu pakSakam // valIkaeNnIdhe paTalaprAMte 'tha paTalaM chadiH // 14 // For Private And Personal dakaH / " vicchrdakaH " AdinA rucakavarddhamAnAdigrahaH / bhUbhujAM rAjJAM rUpagAraM strIgRhaM tat aMtaHpuraM avarodhanam || 11 | zuddhAMtaH avarodhaH catvAri / bhaTTaH kSaumaM " kSomaM " dve harmyAdipRSTasya " uparigRhasya mADI ityAdi khyAtasya / gRhavizeSasyetyeke / praghANaH praghaNaH / pravizadbhirjanaiH pAdaiH prakarSeNa hanyate sa praghaNaH / prAdhANazca handhAtuH / aliMda : " AliMdaH / gRhaikadeze AliMdaH praghANa: praghaNastathetyamaramAlA / " trINi dvArAdvahiryaH prakoSThakastatra oTA iti prasiddhasya / " dvAraprakoSThAdvahirdvArApravartticatuSkasyeti vA pAhirI iti khyAtasya " // 12 // gRhAvagrahaNI dehalI dve gRhadvArAdhobhAgasya uMbarA iti prasiddhasya / / " dehaM gomayAdyupalepa lAtIti vigRhItatvAdgRhadvArAghobhAgasya uMbaravoThA uMbaraThA) iti khyAtas / " aMgaNaM "aMganam / aMganaM prAMgaNe yAne kAminyAmaMganA mateti nAMtavarge vizva: " catvaraM ajiraM trINi prAMgaNasya / ziletyekaM dvArastaMbhAdhaH sthitakASThasya ) | "zilI | taladAru zilyadho 'pi nAsA dArUrdhvamasya yaditi bopAlitAt / " nAsetyekaM 66 dattaM " dvArastaMbhopari sthitasya dAruNaH "mastakapaTTI gaNezapaTTI iti prasiddha sth")|| 13 // pracchannaM aMtardvAraM dve guptadvArasya khiDakI saMjJasya / pakSadvAraM pakSakaM dve pArzvadvArasya | mAgiladAra iti lokaprasiddhiH / " pracchanna maMtardvAraM syAtpakSadvAraM taducyata iti kAtyAt pakSadvAraM pUrvAnvayItyanye / " valIkam / valIkaH paTalaM prAMta iti bopAlitAtpuMstvamapi " / nIdhaM dve paTalaprAMte gRhacchAdanasya " bhitti bahirbhAgIyasya vaLacaNa paDavI iti khyAtasya" / paTalaM chadiH dve chAdanasya " zAkAra iti khyAta Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [puravargaH - saTIkAmarakozasya gopAnasI tu valabhI chAdane vkrdaarunni|| . kapotapAlikAyAM tu viTaMka punapuMsakam // 15 // strI dAraM pratIhAraH syAditardistu vedikaa|| toraNo 'strI bahirdAraM puradvAraM tu gopuram // 16 // kUTaM pUrvAri yaddhastinakhastasminnatha triSu // kapATamararaM tulye tahiSkaMbho 'rgalaM na nA // 17 // ArohaNaM syAtsopAnaM nishrennistvdhirohinnii|| saMmArjanI zodhanI syAtsaMkaro 'vakarastathA // 18 // sya |"chdiH sAMtaM striyAm / chadiSau // 14 // gopAnasI valabhI " vlbhiH"| vaDabhIti mUrdhanyamadhyo'pi / zuddhAMte vaDabhIcaMdrazAle saudhovezmanIti rabhasaH / oko gRhaM piTaM cAlo vaDabhI caMdrazAliketi trikAMDazepaH" dve chAdanArtha yadvakradAru tatra / paTalAdhArabhUtavakrakASThe ityarthaH / "paTalAdhAravaMzapaMjarasya omaNa kaDaNI vAMsA iti prasiddhasya / sajjA ityapi matam / " kapotapAlikA viTaMkaM dve saudhAdau kASThAdiracitapakSigRhasya // 15 // dvAH - dvAraM pratIhAraH " pratihAraH" trayaM dvArasya / tatra dvAH striyAM rephAMtaH / vitardiH "vitardI" vedikA dve vedyAH / "aMgaNAdiSu kRtasyopavezasthAnasyeti vA / " vitardiH strI / toraNaH bahiraM dve toraNasya " dvArabAhyabhAgasya / " puradvAraM gopuraM dve nagaradvArasya // 16 // pU ri nagaradvAre sukhenAvatAraNArthaM "kramanimnaM" yanmRtkUTaM kriyate tatra hastinakha ityekam / kapATaM "kvaattm"| kavATazca kapATazca triSu syAdararaM na neti vaacsptiH| kavATazcAraramiti trikAMDazeSaH / " araraM dve kavADa iti khyAtasya / te triSu / tatra khiyAM kapATI arrii| tadviSkaMbhaH tasya kapATasyAvaSTaMbhaka yanmusalaM tadargalamityucyate / aDasara iti laukikaprasiddhiH / tatstrInapuMsakayoH / striyAM tvargalA / "ta. dviSkaMbhyargalamiti pAThaH " // 17 // ArohaNaM sopAnaM dve sopAnasya / "pAyarI iti khyAtasya / " nizreNiH / "nizreNI ityapi / niyatA zreNiH paMktiratreti nizreNiH / " adhirohiNI dvayaM nisaNI " ziDI" iti khyAtasya / saMmArjanI zodhanI dve sAraNI " kerasuNI" iti khyAtasya / tayA saMmArjanyA nikSipte niraste kera iti khyAte saMkaraH / "saMkAra iti pAThe karmaNi ghaJ / " avakaraH For Private And Personal Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam . kSipte mukhaM niHsaraNaM sanivezo nikarSaNam // samau saMvasathagrAmau vezmabhUrvAsturastriyAm // 19 // grAmAte upazalyaM syAtsImasIme striyaamubhe|| ghoSa AbhIrapallI syAtpakkaNaH shbraalyH||20|| iti purvrgH|| mahIdhe shikhrikssmaadhaarydhrprvtaaH|| adigotrgirigraavaaclshailshilocyaaH||1|| lokAlokazcakravAlastrikUTastrikakutsamau // astastu caraNakSmAbhRdudayaH puurvprvtH||2|| iti dvayam // 18 // mukhaM niHsaraNaM dve gRhAdermukhabhUtasya dvArapradezasya "usadAra, puDhIladAra iti khyAtasya / niHsaraMtyanena niHsaraNam / " sannivezaH nikarSaNaM dve samIcInavAsasthAnasya / "purAdau gRhAdiracanAparicchinnadezasyetyarthaH / " saMvasathaH prAmaH dve prAmasya / vezmabhUrgRhabhUmiH vAsturityucyate dve " gRharacanAvacchinnabhUmeH" // 19 // grAmAMte grAmasya samIpapradeze upazalyamityekam / grAmAMtamupazalyamityapi pAThaH / " tatra grAmasyAMtaM samIpam" / sImA sImA dve prAmAdemaryAdAyAm / nAman sImannityAdi nipAtanAt pUrvo nakArAMtaH / "ubhe dve striyAm" / ghoSaH AbhIrapallI "AbhIrapalliH" dve gopAlagrAmasya tadgRhasya vaa| kuTIkuprAmayoH palliriti zAzvataH / zabarasyAlayaH pakaNa ityucyate dve "bhillagrAmasya / " zabaro vanacAMDAlaH // 20 // iti puravargaH // / // mahIdhraH zikharI kSmAbhRt ahAryaH dharaH parvataH adriH gotraH giriH grAvA acalaH zailaH ziloccayaH trayodaza parvatasAmAnyasya // 1 // lokAlokaH / lokAloko prakAzAMdhakArAvatra staH / loka darzane / cakravAlaH " cakravADaH" dve saptadvIpavatyA bhUmeH prAkArabhUte girau / trikUTaH trikakut dve trikUTAcalasya / trikUTaM siMdhulavaNe trikUTaH parvatAMtara iti haimaH / dAMtaH trikakut / astaH caramakSmAbhRt dve astAcalasya / "astaM kSipte' pyavasite triSu nA pazcimAcale iti vishvmedinyau|" udayaH pUrva For Private And Personal Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [zailavargaH himavAniSadho vidhyo maalyvaanpaariyaaNtrikH|| gaMdhamAdanamanye ca hemakUTAdayo ngaaH||3|| pASANaprastaragrAvopalAzmAnaH zilA dRSat // kUTo 'strI zikharaM zRMgaM prapAtastvaitaTo bhRguH||1|| kaTako 'strI nitaMbo 'dreH snuH prasthaH sAnurastriyAMm // utsaH prasravaNaM vAripravAho nirjharo jhrH||5|| darI tu kaMdaro vA strI devakhAtabile guhA // parvataH dve udayAcalasya // 2 // himavAnityAdayaH sapta parvatavizeSAH / AdinA malayacitrakUTamaMdarAdayaH / rajatAdristu kailAsa iMdrakIlastu maMdaraH // api kiSkidhakiSkiMdhyau vAnarANAM girau dvayamityapi jJeyAH // 1 // ekaikam / pAriyAtrikA Thaka / "pAriyAtraka ityapi pAThaH / gaMdhamAdana iti pulliMgo 'pyanyatra / syAddhamAdano bhuMge gaMdhake vAnarAMtare // strI surAyAM nage na strIti medinI" // 3 // pASANaH prastaraH grAvA. upalaH azmA zilA dRSat sapta pASANasya / zilAdRSadau striyAm / kUTaH zikharaM zRMgaM trayamapi punapuMsakaliMgaM parvatAgrasya / "astrIti pUrvottarAbhyAM saMbadhyate / zikharavAcI zRMgazabdaH klIba eva dRzyate / " prapAtaH atuTaH bhRguH trayaM parvatAtpatanasthAnasya / prapatatyasminprapAtaH / na vidyate taTo 'tretytttH| "prapAtastu taTo bhRgurityapi paatthH| tatra prapatyate yatastaTAt sa taTo bhRguriti" // 4 // bhadrenitaMbo madhyabhAgaH kaTaka ityucyate ekam / snuH prasthaH sAnuH trINi punnpuNsk| liMgAni samabhUbhAge prvtaikdeshe| tatra snuH pumAneveti sarvadharaH / nauti prasravatyaMbhaH snuH / pratiSThaMte 'sminprasthaH / sanoti dadAti sukhaM sAnuH / " sAnurastriyau ityapi pAThAMtaram / " utsaH prasravaNaM dve yatra pAnIyaM nipatya bahulIbhavati tasya sthAnasya / prasravatyasminprasravaNam / vAripravAhaH nirjharaH jharaH "jhUSo daivAdikAt pitvAdaGijharA / acaiH jhariH / GISi jharIca" trINi jharA iti khyAtasya / paMcApi pa. oyA ityanye // 5 // darI kaMdaraH dve parvatasya gRhAkArakRtrimavivarasya / pakSe kaMdarA / guhA gavharaM dve devakhAte akRtrime bile bilaviSaye / keciddevakhAtAdi paryAyacatuSTayamAhuH / yatkAtyaH / devakhAte bilaM guheti / gavharaM biladaMbhayoriti For Private And Personal Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 3] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. gavharaM gaMDazailAstu cyutAH sthUlopalA gireH // 6 // "daMtakAstu bahistiryakpradezAnnirgatA gireH // " khaMniH striyAmAkaraH syAtpAdAH pratyaMta parvatAH // upatyakAdrerAsannA bhUmirUrdhvamadhityakA // 7 // dhAturmanaH zilAdyadvegairikaM tu vizeSataH // nikuMja kuMjI vA klIbe latAdipihitodare // 8 // iti zailavargaH // // 5 // aTavyaraNyaM vipinaM gahanaM kAnanaM vanam // mahAraNyamaraNyAnI gRhArAmAstu niSkuTAH // 1 // For Private And Personal 79 ca / kecittu sUkSmasthUlabhedena dvAbhyAM dvAbhyAM bhedamAhuH / ( gireH sakAzAcyutAH patitA ye sthUlapASANAste, gaMDazailA ityucyate / " girestiryakpradezAdbahirnirgatAH zUlAkArapASANAste daMtakA ityekam " // 6 // khaniH " khAnI khAniH / khanireva matA khAniriti dvirUpakozaH / AkaraH dve ratnAdyutpattisthAnasya khANa iti khyAtasya / pAdAH pratyaMtaparvatAH dve parvatasamIpasthAtpaparvatAnAm) / adreradhaH sanni hitAbhUmirupatyaketyucyate ekam | adrerUva yA bhUmiH sA 'dhityakA ekam / upAdhibhyAM tyakannAsannArUDhayoriti pANinisUtreNa siddhAvetau zabdau // 7 // bhadreyanmanaHzilAdi sa dhAturityucyate ( AdinA haritAlasvarNa tAmrAdigrahaH / / " taduktam / suvarNaraupyatAmrANi haritAlaM manaHzilA / gairikAMjanakAsIsasIsalohAH sahiMgulAH // gaMdhako saka ityAdyA dhAtavo girisaMbhavA iti / " gairikaM vizeSato dhAtuH vizeSeNa dhAturityeva prasiddhamityarthaH ekam | gerU " kAva" iti khyAtasya / nikuMja: kuMja: dve latAdipihitodare latAdyAcchAditagarbhe sthAne / "vikalpena dve hi api " | AdinA tRNAdigrahaH // 8 // iti zailavargaH // // 6 // aTavI araNyaM vipinaM gahanaM kAnanaM vanaM SaTTamaraNyasya / tatrATavI striyAm / "kRdikArAditi GISvA tenAnyatrATavirityapi / " mahAraNyaM araNyAnI / himAraNyayormahattve eva AnugAgamaH GIS ca / dve mahato vanasya / araNyAnI striyAm / gRhArAmAH niSkuTAH dve Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya vanauSadhivarga: ArAmaH syAdupavanaM kRtrimaM vanameva yat // amAtyagaNikAgehopavane vRkSavATikA // 2 // pumAnAkIDa udyAnaM rAjJaH sAdhAraNaM vanam // syAdetadeva pramadavanamaMtaHpurocitam // 3 // vIthyAlirAvaliH paMktiH zreNI lekhAstu raajyH|| vanyA vanasamUhe syAdaMkuro 'bhinavodidi // 4 // vRkSo mahIruhaH zAkhI viTapI paadpstrH|| anokahaH kuTaH zAlaH palAzI drudrumaagmaaH||5|| vAnaspatyaH phalaiH pusspaattairpusspaadnsptiH|| gRhasamIpakRtrimavaneSu / "kuTAgRhAniSkrAMtA nisskuttaaH|" // 1 // yatkRtrimaM kRtyA nirvRttaM vanaM tatra ArAmaH upavanaM iti dve| vRkSavATiketyekam amAtyAnAM vezyAnAM ca yadhopavanaM tatra // 2 // yadrAjJaH sAdhAraNaM pramadAbhiranyairvA saha krIDAdyarthaM vanaM tatra AkrIDaH udyAnamiti dve / "jJeyamAkroDamudyAnamityamaramAlAyAmAkrIDasyApi klIyatvamuktam / " mata udyAnaM aMtaHpurocitaM rAjJInAmeva krIDAyAmucitaM cetpramadavanaM syAt / jyApoH saMjJAchaMdasoriti hasvaH / ekam // 3 // vIthI " GISo vikalpAdanyatra viithiritypi|" AliH valiH paMktiH zreNI paMcakaM paMkteH "AlyAditrINi DISi diirghaataanypi| zreNI hasvAMto 'pi|" lekhAH "rekhAH" rAjayaH dve lekhAnAm / "sAMtarA paMktiH / niraMtarA lekhAH / yathA viprapaMktiH bhasmalekhA / " vanAnAM samUhe vanyetyekam / abhinavodidi nUtanaprarohe aMkura ityekam / "aMkUraH / aMkUrazcAMkuraH prokta iti halAyudhaH" // 4 // vRkSaH mahIruhaH zAkhI viTapI pAdapaH taruH anokahaH kuTaH zAla: "sAlaH / sAlaH sarjatarau vRkSamAtraprAkArayorapIti / sAlaH pAdapamAtre syAtprAkAra iti medinIvizvakozau" / palAzI PH drumaH bhagamaH trayodaza vRkSasya // 5 // puSpAjjAtaiH phalairupalakSito vRkSo vAnaspatyaH ekaM AmrAdeH / apuSpAtpuSpaM vinA AtaiH phalairupalakSito vRkSo vanaspatiH ekaM panasoduMbarAdeH / drumamAtre 'pi vnsptiH| " vanaspatirnA dumAtre vinA puSpaM phalidruma iti medinIkozAt / " phalapAka e. vAMto yAsAM tAH oSadhyaH syuH ekaM brIhiyavAdeH / "oSadhiH phalapAkAMtA syA For Private And Personal Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. oSadhyaH phalapAkAMtAH syuravaMdhyaH phalegrahiH // 6 // vaMdhyo 'phalo 'vakezI ca phalavAnphalinaH phlii| prphullotphullsNphullvyaakoshvikcsphuttaaH||7|| phullacaite vikasite syuvaMdhyAdayastriSu // sthANurU nA dhruvaH zaMkurhasvazAkhAziphaH kssupH||8|| aprakAMDe staMbagulmau vallI tu vratatirlatA // latA pratAninI vIrugulminyulapa ityapi // 9 // nagAdyAroha ucchrAya utsedhacocchrayazca sH|| diti vA pAThaH / DoSi oSadhI / " avaMdhyaH " abaMdhyaH" phalepahiH phalAni gRNhAtIti phalegrahiH / phalepahirAtmabharizceti sUtreNopapadasyatvaM graherinpratyayazca nipAtyate / dve yathAkAlaM phaladharasya // 6 // vaMdhyaH / "baMdhyaH / baMdhe sAdhuH yat" aphalaH avakezI trayaM RtAvapi phalarahitasya / phalavAn phalinaH phalI trINi saphalasya / phalino 'daMtaH / praphullaH utphullaH saMphullaH vyAkozaH "mUrddhanyAMto vA" vikacaH sphuttH|| 7 // phullaH ete 'STau vikasite puSpite syuH / avaMdhyAdayaH avaMdhyo 'phala ityAdayo vikasitAMtAH triSu triliMgyAM syuH / sthANuH dhruvaH zaMku: trINi chinnaviTapasya prakAMDe vA nA sthANuzabdo vikalpena pusItyarthaH / "rUpabhedAtlIbatvam / sthANurastrIti vA pAThaH / sthANuH kIle hare pumAn / astrI dhruva iti medinI // " zAkhA prasiddhA / ziphA vRkSamUlam / hasve zAkhAziphe yasya sa kSupa ityucyate ekam ||8||n vidyate prakAMDo yasya tasmin staMbaH gulmaH iti dvayam / vallI " sarvadhAtubhya in / valliH velliH / vallI tu velliH saraNa iti vAcaspatiH" / vratatiH "pratatiH vratatIH / pratativratatIstatheti halAyudhaH / " latA trayaM ltaayaaH|viirut gulminI ulapaH iti trayaM yA pratAninI zAkhAdibhirvistRtA latA tatretyarthaH / tatra vIrucchabdo dhAMtastriyAm ||9||ngaadyaaroho vRkSAdInAmuJcatvaM tatra ucchAyaH utsedhaH ucchyaH iti trayam / "Aroho dairye 'pi / Aroho dairghya ucchAye strIkaTyAM mAnabhidyapi / ArohaNe gajAroha iti haimaH / nagAdyAroha ityAdinA giridevAlayAdigrahaH / utsedhamityapi / utsedhastUcchaye na strI kIva saMhanane 'pi For Private And Personal Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya vanauSadhivargaH astrI prakAMDaH skaMdhaH syaanmuulaacchaakhaadhistroH||10|| same zAkhAlate skaMdhazAkhAzAle shiphaajtte|| zAkhAziphA 'varohaH syAnmUlAJcAgraMgatA latA / / 11 // ziro'yaM zikharaM vA nA mUlaM budhoM 'ghrinaamkH|| sAro majjA nari tvak strI vallaM valkalamastriyAm // 12 // kASThaM dArvidhanaM vedha idhmamedhaH samittriyAm // niSkuhaH koTaraM vA nA vallarimariH striyau // 13 // ceti medinI / " prakAMDaH skaMdhaH iti dve tarormUlamArabhya zAkhAparyaMto yo bhAgastatra / mUlAcchAkhAvadhestarorityapi pAThaH / " tarormUlaskaMdhayoraMtaraM prakAMDa: " // 10 // zAkhA latA dve zAkhAyAH / skaMdhazAkhA zAlA dve pradhAnazAkhAyAH / skaMdhAtprathamotpannazAkhAyA ityarthaH / ziphA jaTA dve tarumalasya "pALa iti prasiddhasya / " zAkhAyAH ziphA mUlaM avaroha ityucyate ekaM " pArogA pAraMbI iti prasiddhasya / " mUlAdRkSamUlamArabhyAparyaMtaM gatA latA guDUcyAdirapyavaroha ityucyate ekam / " mUlAdUrdhvaM gatA ziphA latA syAdityapi " // 11 // ziraso'yaM ziro'graM tat zikharamityucyate / ziraAdayastrayo 'pi paryAyA iti kecit / zikharaM vA nA pakSe puMsItyarthaH / mUlaM bunaH (brana ityapi ) aMghrinAmakaH pAdamUlaparyAyasaMjJakaH trINi vRkSAdermUlasya / sAraH majjA dvayaM vRkSAdeH sthirAMze " gAbhA, nAra iti khyAte / " tatra majjA nAMtaH / nari puMsi / kaciTTAbaMto 'pi dRzyate / "sAro majjA samau tvak strIti pAThaH / samau smaanliNgau|" tvak valkaM valkalaM trayaM vacaH / tatra valkAdidvayaM klIbapuMsoH // 12 // kASThaM dAru / " dArurityanyatra / punapuMsakayordArurityukteH " dve kASThamAtrasya / iMdhanaM edhaH idhmaM edhaH samit paMcakaM zuSkasya tRNakASThAdeH / " AdyatrayaM agnisaMdIpanatRNakASTAdeH jaLaNa iti prasiddhasya / aMtyadvayaM yAgAdau hUyamAnasamidAderiti matam / " tatra Adya edhaHzabdaH sAMtaH klIbe / anyastvadaMtaH puMsi / samiddhAMtaH / niSkuhaH koTaraM dve vRkSagatavi. varasya / koTaraM vA nA pakSe pumAn / vallariH maMjariH kRdikArAdaktina iti gaNasUtrAt vallarI maMjarI ityapi / dve tulasyAderabhinavonidi "kesara iti khyAtasya" // 13 // patraM palAzaM chadanaM dalaM parNa chadaH SaTaM patrasya / tatra chado 'daMtaH puMsi For Private And Personal Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 4] hitIyaM kAMDam. patraM palAzaM chadanaM dalaM parNa chadaH pumAn // pallavo 'strI kisalayaM vistAro viTapo 'striyAm // 14 // vRkSAdInAM phalaM saMsyaM taM prasavabaMdhanam // Ame phale zalATuH syAcchuke vAnamubhe triSu // 15 // kSArako jAlakaM kIbe kalikA korakaH pumAn // syAdgucchakastu stabakaH kuDalo mukulo 'striyAm // 16 // striyaH sumanasaH puSpaM prasUnaM kusumaM sumam // " parNanipatre paNa tu patre iti haimaH / pallavaH kisalayaM "kizalayamapi " he patrAdiyukte zAkhAyAH parvaNi / tatra kisalayaM puMsi klIve ca / "puMsi klIbe ca pallava iti tu vyADiH / " vistAraH zAkhApallavasamudAyalakSaNa AbhogaH viTapa ucyate ekam / " viTapo na striyAM staMbazAkhAvistArapallava iti medinIkozAt / zAkhAyAM pallave staMbe vistAre viTapo 'striyAmiti rabhasAcca / pallavAdicatuSTayamekArthakaM vA / atra yaduktaM kAtyena / skaMdhAdUrdhva taroH zAkhA kaTako viTapo mata iti" // 14 // vRkSAdInAmiti pUrveNApi saMbadhyate / vRkSAdInAM phalaM sasyamityucyate / " tAlavyAdyapi" ekam / prasavaH puSpAdiH badhyate yena tat vRMtamucyate ekaM deMTa, "DeMkha" iti khyAtasya / baMdhanaM puSpayorbhUtamAha kAtyaH / Ame apakke phale zalATurityekam / zuSke phale vAnamityekam / ubhe zalATurvAnaM ca triSu triliMgyAm // 15 // kSArakaH jAlakaM dve nUtanakalikAyAH / tadi'tasyetyeke / tatra jAlakaM klIbe eva / kalikA korakaH dve asphuTitapuSpasya kaLI iti khyAtasya / gucchakaH stabakaH dve kalikAdibhirAkIrNasya pallavagraMtheH / " vikAsonmukhakalikAyA iti kecit / " stabake hArabhede ca gutsaH staMbe 'pi kIrtita iti daMtyAMte rudrH| puSpAdistabake guccha iti tAlavyAMte raMtidevaH / kuDalaH mukulaH dve ISadvikasitakalikAyAm // 16 // sumanasaH puSpaM prasUnaM kusumaM sumam / "sarvadhAtusamAneSu samaM syAdAbhidheyavaditi medinI / " catvAri puSpasya / "kusumaM samamityapi pAThaH / tatra puSpasya paMca nAmAni / " bhUgni striyAM sumanasa iti ratnakozaH / sumanAH puSpamAlatyoH striyAmiti medinIkozaH / makaraMdaH puSparasaH dve puSpamadhuni / parAgaH sumanorajaH For Private And Personal Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya vanauSadhivargaH makaraMdaH puSparasaH parAgaH sumnorjH|| 17 // bihInaM prasave sarva harItakyAdayaH striyaam|| AzvattharvaNavalAkSanaiyagrodhaigudaM phale // 18 // bArhataM ca phale jabbA jaMbUH strI jaMbu jAMbavam // puSpe jAtIprabhRtayaH khaliMgA bIhayaH phale // 19 // vidAryAdhAstu mUle 'pi puSpe klIve 'pi paattlaa|| bodhidrumathaladalaH pippalaH kuNjraashnH||20|| azvatthe 'tha kapitthe syurddhitthgraahimnmthaaH|| dve puSpareNoH / parAgaH kausume reNodhUliH strI nIpayorapi // giriprabhede vikhyAtAvuparAge ca caMdane iti kozAMtaram // 17 // sarva vakSyamANaM vRkSalatauSadhijAtIyaM strIpulliMgamapi |ashvtthkpityaadiinaambhidhaanN prasave puSpe phale mUle ca vartamAnaM tadvihInaM jJeyam / dvAbhyAM strIpuMsAbhyAM hInaM napuMsakaliMgamityarthaH / yathA caMpakaM AnaM sUraNamityAdi / tatra vizeSamAha / harItakyAH phalaM harItakI / AdinA kozAtakI karkaTI drAkSetyAdi / azvatthasya phalaM Azvattham / veNoH phalaM vaiNavam / plakSasya phalaM plAkSam / nyagrodhasya phalaM naiyagrodham / iMgudyAH phalaM aiMgudam / bRhatyAH phalaM bArhatam / ekaikam / plakSAdibhyo 'Niti punaragvidhAnAt azvatthAdizabdebhyaH phale lungnaastiityrthH||18|| jaMbU: jaMbu jAMbavaM trINi jaMbvAH phale / jAtIyathikAmalliketyAdayaH puSpe vartamAnAH svaliMgA eva syuH na tu klIve / yathA jAtyAH puSpaM jAtI strI / zrIhayaH phale svaliMgAH / yathA vIhINAM phalAni brIhayaH puMsi / evaM mASamudyavAdayo'pi jJeyAH / yathA mASANAM phalaM mASAH // 19 // vidArI bRhatyaM zumatItyAdyA male'pi svaliMgAH / yathA vidAryA mUlaM vidArI / apizabdAtpuSpe 'pi svaliMgAH pATalA puSpe vartamAnA klIbe / yathA pATalAyAH puSpaM pATalam / apishbdaatsvliNgaa| " pATalaH kusume varNe 'pyAzuvrIhizca pATala iti zAzvatAtpulliMgo 'pi / " bodhidumaH caladalaH pippalaH kuMjarAzanaH / kuMjareNa azyate / aza bhojane karmaNi lyuT // 20 // azvatthaH paMca pippalavRkSasya / kapitthaH / " amaramAlAyAM pavargatRtIyamadhyo 'pi / " dadhitthaH prAhI manmathaH dadhiphalaH puSpaphalaH daMtazaThaH saptakaM For Private And Personal Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. tasmindadhiphalaH puSpaphaladaMtazaThAvapi // 21 // udubaro jaMtuphalo yajJAMgo hemdugdhkH|| kovidAre camarikaH kuddAlo yugptrkH||22|| saptaparNo vizAlatvak zArado vissmcchdH|| oNragvadhe raajvRkssshmyaakcturNgulaaH|| 23 // aarevtvyaadhighaatkRtmaalsuvrnnkaaH|| syurjabIre dNtshtthjNbhjNbhiirjNbhailaaH||24|| varuNo varaNaH setustiktazAkhaH kumaarkH|| punnAge puruSastuMgaH kesaro devvllbhH||25|| kapitthasya " kavaTha iti prasiddhasya" // 21 // uduMbaraH " medinyAM TavargatRtIyamadhyaH / trikAMDazeSe'pyevameva" / jaMtuphalaH yajJAMgaH hemadugdhakaH catvAri uduMbarasya uMbara iti khyAtasya / uduMbare jaMtuphala iti saptamyaMtapATo'pi / kovidAraH camarikaH kudAlaH yugapatrakaH catvAri kAMcana iti khyAtasya // 22 // saptaparNaH kAMDe kAMDe sapta parNAni asya / vizAlatvak zAradaH " undhaMto 'pi / zAradI toyapippalyAM saptapaNe ceti datyAMteSu rudraH / zArado 'bde striyAM toyapippalIsaptaparNayoriti medinii|" viSamacchadaH catvAri sAMtavaNa iti khyAtasya / duradhigamavastunaH prAkRtasaMjJayApi vyAkhyAne na doSaH / yaduktam / prayojanArdhA vacanapravRttiryatastataH prAkRtamityadoSa iti / kiMca / rasavIryavipAkebhyo mUlAtpuSpAtphalAhalAt / AkArAdezakAlAdevanauSadhyarthamunnayediti / AragvadhaH " aragvadhaH arvadhaH / bharagvadho 'tha zaMpAkaH kRtamAlastathA'vadha iti rtnkoshH|" rAjavRkSaH vRkSANAM rAjA rAjavRkSaH rAjadaMtAdivat paranipAtaH / zamyAkaH "saMpAkaH zaMpAkazca / saMpAkastarkake dhRSTe triSu nA caturaMgula iti medinI / " caturaMgulaH // 23 // ArevataH vyAdhighAtaH kRtamAlaH suvarNakaH "suparNakaH" aSTau bAhavA iti khyAtasya / jaMbIraH " jaMbiraH" daMtazaThaH jaMbhaH jaMbhIraH jaMbhala: "jaMbharaH" paMcakaM jAMghera " laghu iDanivU" iti khyAtasya // 24 // varuNaH varaNaH setuH tiktazAkhaH kumArakaH paMca vAyavarNA iti khyAtasya / punnAgaH puruSaH tuMgaH kesaraH For Private And Personal Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 86 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya pAribhadre niMbata maidAraH pArijAtakaH // tinize syaMdano nemI rathaduratimuktakaH / / 26 / / vaMjulazcitrakRccAtha dvau pItanakapItanau // oNmrAtake madhUkeM tu guDapuSpamadhudrumau // 27 // vAnaprasthamadhuSTIlau jaeNleMje 'tra madhUlakaH // pIlau guDaphalaH sraMsI tasmiMstu girisaMbhave // 28 // akSokadalau dvAvaMkoTe tu nikocakaH // palAze kiMzukaH parNo vAtapotho 'tha vetase // 29 // rathAbhrapuSpavidurazItavAnIkhaMjulAH // For Private And Personal [ vanauSadhi varga: 66 " kezaraH " devavallabhaH paMcakaM uMDI "uMDaNI, uMDalI " iti khyAtasya // 25 // pAribhadraH niMbataru: maMdAraH pArijAtakaH catvAri niMbataro: " kaDUniMba iti khyAtasya " / tinizaH syaMdana: nemI " nemiH / pulliMgastinize nemicakra prAMte striyAmapIti rudraH / " rathaduH atimuktakaH ||26|| vaMjula: citrakRt sapta tivasa iti khyAtasya / ayaM khadirasadRzaH kaMTakarahitaH / pItanaH kapItanaH AmrAtakaH- amrAtakaH / kapicUto'mrAtako 'sya phale pazuharItakIti trikAMDazeSaH / " tryaM aMbADA iti khyAtasya / madhUkaH "madhukaH madhUla: madhula: " guDapuSpaH madhudrumaH // 27 // vAnaprasthaH madhuSTIlaH paMcakaM mohA iti khyAte / jalaje 'tra madhUke madhUlaka ityekam / ayaM pUrvasmAddIrghapatraH / "girije'tra madhUlaka ityapi pAThaH / gaurazAko madhUko'nyo girijaH so'lpapatraka iti mAdhavaH / madhUko'nyo madhUlastu jalajo dIrghapatraka iti svAmI / " pIluH guDaphalaH sraMsI trINi pIluvRkSasya " akroDa iti prasiddhasya / " ayaM gurjaradeze prasiddhaH / girisaMbhave tasminpIlau // 28 // akSoTa: "akSoDaH AkSoDaH AkSoTaH AkhoTaH " kaMdarAlaH "karparAla : " iti dvayaM patapIlo: DoMgarI akroDa iti khyAtasya / " aMkoTa H " aMkhoThaH aMkolaH" nikocakaH " nikoTakaH " dve aMkoTasya " piste iti khyAtasya / " palAzaH kiMzukaH / kiMcit zuka iva zukatuMDAbhapuSpatvAt / parNaH vAtapothaH catvAri palAzasya / vetasaH // 29 // rathaH AmrapuSpaH viduraH zItaH " zItaM / zItaM tuSAravAnIra bahu Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 87 hitIyaM kAMDam. dau parivyAdhavidulau nAdeyI cAMbuvetase // 30 // sobhAMjane shigutiikssnngNdhkaaNkssiivmockaaH|| rakto 'sau madhuzigruH syAdariSTaH phenilaH samau // 31 // bilve zAMDilyazailUSau mAlUrazrIphalAvapi // plakSo jaTI parkaTI syAnyagrodho bhupaattH|| 32 // gAlavaH zAbaro lodhrastirITastitvamArjanau // AmracUto rasAlo 'sau sahakAro 'tisaurbhH||33|| kuMbholUkhalakaM klIbe kauziko gugguluH purH|| pAradrumeSu cetyajayAt" / vAnIraH vaMjulaH saptakaM vetasasya "veta iti khyaatsy|" parivyAdhaH vidulaH nAdeyI aMbuvetasaH catvAri jalavetasasya / nAdeyI strI // 30 // sobhAMjanaH " saubhAMjanaH zobhAMjanaH zaubhAMjanaH" zigruH tIkSNagaMdhakaH akSIva: "AkSIvaH" mocakaH paMcakaM zegUla "zevagA, zegaTa" iti khyAtasya / asau sau. bhAMjano rakto raktapuSpazcenmadhuzigrurityucyate ekam / ariSTaH phenilaH dve riThA iti khyAtasya / "anyatra riSTamityapi / riSTaM kSema zubhAbhAve puMsi khar3e ca phenila iti medinI" // 31 // bilvaH zAMDilyaH zailUSaH mAlUraH zrIphalaH paMcakaM bilvasya / plakSaH jaTI "jaTiH" parkaTI "parkaTiH" trayaM piMparI iti khyAtasya / ayaM gomAMtakabhASayA keLA iti khyAtaH / tatra jaTIparkaTinAvinaMtau / parkaTI GISaMteti kazcit / nyagrodhaH bahupAt vaTaH trayaM vaTasya // 32 // gAlavaH zAbaraH "sAbaraH" lodhraH tirITaH silvaH mArjanaH SaTuM lodhrasya / "tatrAdyau zvetalodhe zeSA raktalodhe ityeke|" AmraH cUtaH rasAlaH trayaM aamrsy|asau Amro'tisaurabhazcetsahakAra ityekm||33|| kuMbhaH ulUkhalakaM / kuMbheti saMghAtavigRhItam / kuMbhamiti klIbamapi / kArmuke vAranAryA ca kuMbhaM klIbaM tu guggulAviti rabhasaH / kuMbhaM trivRttiguggulAviti vizvaprakAzaH / udUkhalamityapi / udUkhale guggulau syAdulUkhale 'pi na dvayoriti medinI / ulUkhale guggulau ca klIbamuktamudUkhalamiti rudraH / atra pakSe kuMbhaM codUkhalamiti pAThaH karttavyaH / kuMbholUH khalakaM / kuMbholUkhalakaM / kuMbholUkhalakArAdRkSakozAniryAtam / kuMbholUkhalakaM kubhaM kuMbholUkhalakaM varamiti vAcaspatiH / kauzikaH gugguluH For Private And Personal Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [vanauSadhivargaH zeluH zleSmAtakaH zIta uddAlo bahuvArakaH // 34 // rAjAdanaM priyAlaH syaatsnkdrurdhnuHpttH|| gaMbhArI sarvatobhadrA kAzmarI madhuparNikA // 35 // zrIparNI bhadraparNI ca kAzmaryazvApyatha dyoH|| karkarbadarI koliH kolaM kuvalaphenile // 36 // sauvIraM badaraM ghoMTA' pyatha syaatsvaadukNttkH|| . vikaMkataH sruvAvRkSo graMthilo vyAghrapAdapi // 37 // airAvato nAgaraMgo nAdeyI bhUmijaMbukA // tiMdukaH sphUrjakaH kAlaskaMdhazca zitisArake // 38 // "guggulaH" puraH paMca guggulavRkSasya / puro 'daMtaH / zeluH "seluH" zleSmAtakaH zItaH uddAlaH bahuvArakaH paMca zelaTa "bhoMkarI" iti khyAtasya // 34 // rAjAdanaM "rAjAtanaH rAjAdanaH / rAjAdanaM prasarako rAjAtana iti vAcaspatiH / " priyAlaH "piyAlazca priyAlaka iti mAdhavaH / " sannakadruH dhanuHpaTaH catvAri cAra iti khyAtasya / dhanuH paTa iti vyastamapi / dhanuH priyAle nA na strI rAzibhede zarAsana iti medinI / paTaH priyAlavRkSe nA sucele punapuMsakamiti rabhasaH / gaMbhArI "kaMbhArI" sarvatobhadrA kAzmarI "kArmarI" madhuparNikA // 35 // zrIparNI bhadraparNI kAzmayaH sapta zivaNI iti khyAtasya / kAzmaryo 'daMtaH puMsi / karkaH "kadhuH" badarI koliH "kolI kolA" trINi bora iti khyAtasya / tatra karkaMdhUIyoH strIpuMsayoH / kolaM kuvalaM phenilam // 36 // sauvIraM / "yabi sauvIrya / " badaraM ghoMTA SaTaM badarIphalasya / ghoMTAzabdo badarIsadRze vRkSabhede 'pi vartate / badarIsahazAkAro vRkSaH sUkSmaphalo bhavet / aTavyAmeva sA ghoMTA gopaghaMTeti cocyata iti subhUtyukteH / " svAdukaMTakaH vikaMkataH "vaikaMkataH" sruvAvRkSaH sruvAyAH vRkSaH suvAnAma homapAtrabhedaH / graMthilaH vyAghrapAt paMca vikaMkatasya "vehaLI iti khyAtasya / " ayaM yajhiyavRkSabhedaH karanATakabhASayA halumANikA iti khyAtaH // 37 // airArvataH nAgaraMgaH nAdeyI bhUmijaMbukA catvAri nAgaraMgasya mAriMga iti khyAtasya / "atra pUrvadvayaM nAgaraMgyAH aparadvayaM bhUmijaMbvA ityapi matam / " tiMdukaH "tiMdukI" sphUrjakaH kAlaskaMdhaH zitisArakaH catvAri For Private And Personal Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam kAkeMduH kulakaH kAkatiMdukaH kAkapIluke // golIDho jhATalo ghaMTApATalirmokSamuSkako // 39 // tilakaH kSurakaH zrImAnsamau piculajhAvukau // zrIparNikA kumudikA kuMbhI kaiDaryakaTphalau // 40 // kramukaH paTTikArakhyaH syAtpaTTI lAkSAprasAdanaH // tUMdastu yUpaH kramuko brahmaNyo brahmadAru ca // 41 // tUlaM ca nIpapriyakakadaMbAstu hripriyH|| vIravRkSo 'ruSkaro 'mimukhI bhallAtakI triSu // 42 gardabhAMDe kNdraalkpiitnsupaarshvkaaH|| teMDa TeMbhuraNI iti khyAtasya // 38 // kAkeMduH kulakaH kAkatidukaH kAkapIlukaH catvAri kAMkateMDU "kAkaTeMbhuraNI, kaDUTeMbhuraNI iti, kucalA, kAjarA" iti khyAtasya / golIDhaH jhATalaH ghaMTApATaliH mokSaH muSkakaH paMca ghaMTApATale: "moravA iti prasiddhasya / " ghaMTA pATaliriti nAmadvayaM vA // 39 // tilakaH kSurakaH zrImAn / zrImAn tilakavRkSe syAnmanojJe dhanike triSu iti kozAMtaram / vayaM tiLavA "tilakapuSpa" iti khyAtasya / piculaH jhAvukaH dve jhAbukasya / tilakabhedo 'yam / "kobI iti khyAteyamiti kecit|" zrIparNikA kumudikA kuMbhI kaiDaryaH kaTaphalaH paMca kuMbhala "kuMbhyA iti, kAyaphala" iti khyAtasya kuMbhI strii||40|| kramukaH paTTikAkhyaH paTTI lAkSAprasAdanaH / lAkSA prasIdati anena / karaNe lyuT / lodhracarNena lAkSAraMgo'titarAM rajyata ityanubhavasiddham / catvAri lohitalodhrasya / paTTikA AkhyA yasya saH / paTTo 'syAstIti paTTI / innaMtaH / " GISaMto vaa|" tUdaH "nadaH" yUpaH kramukaH brahmaNyaH brahmadAru // 11 // tUlaM " tUlo 'pi " SaTuM azvatthAkAre vRkSabhede " pArasA piMpaLa iti khyAtasya / " nIpaH priyakaH kadaMbaH haripriyaH / halipriya ityapi pAThaH / halinaH priyaH / surAyA adhivAsanAt / catvAri kaLaMba iti khyAtasya / vIravRkSaH aruSkaraH agnimukhI bhallAtakI cakhAri "vibavA bhilAvA iti khyAtasya " // 42 // gardabhAMDaH kaMdarAlaH kapItanaH supArzvakaH lakSaH paMca gajahaMDa " lAkhI piMparI" iti khyAsya / titiDI " titilI / a 12 For Private And Personal Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [vanauSadhivarga: lakSa tiMtiDI ciMcA 'glikA tho pItasArake ||43|| sarjakaoNsanabaMdhUkapuSpapriyakajIvakAH // sA~le tu sarjakAyazvakarNakAH saMsyasaMvaraH || 44 // nadIsarjI vIrataruridraH kakubho 'rjunaH // rAjAdanaiH phalAdhyakSaH kSIrikAyAmatha dvayoH // 45 // iMgudI tApasatarurbhUrje carmimRdutvacau || picchilA pUraNI mocA sthirAyuH zAlmaliIyoH // 46 // pichA tu zAlmalIveSTe rocanaH kUTazAlmaliH || " " (6 "" 46 " 66 milakA cAlikA ciMcA tiMtiDIkA ca titilIti caMdra: / " ciMcA amlikA " AmlIkA amlikA / tiMtiDI vAlikA ciMcA tiMtiDIkA kapipriyeti vAca - spatiH / " trayaM ciMcAyAH / pItasArakaH // 43 // sarjakaH asanaH (( AsanaH / pIThebhaskaMdhayoH klIbamAsanaM nA tu jIvaka iti rudrarabhasau / " baMdhUkapuSpaH priyakaH jIvakaH SaTuM asaNA iti khyAtasya / 46 tatra kAMTeasaNa, pAleasaNa iti dvau bhedau khyAtau / sAla: zyAlaH sarjaH kAryaH " kArNyaH" azvakarNakaH azvasya karNa iva patramasya | sasyasaMvaraH " zasyasaMvaraH " paMca zAlavRkSasya sAlaI iti prasiddhasya || 44 // nadIsarja : vIrataruH iMdradruH kakubhaH arjunaH paMcakaM arjunavakSasya / arjunasAdaDA ityapi vadaMti / rAjAdana: rAjAdanaM / rAjAdanaM kSIrikAyAM priyAle kiMzuke 'pi ceti medinI / " phalAdhyajJaH kSIrikA trayaM khiraNI iti khyAtasya // 45 // iMgudI tApasataruH / tApasasya taruH / tapasvina upayuktataruvAt / dve iMgudyAH " hiMgaNabeTa iti khyAtAyAH / " dvayorityuktatvAtpuMsi tu iMgudaH / bhUrjaH carmI mRdutvak trINi bhUrjavRkSasya / picchilA pUraNI mocA sthirAyuH zAlmaliH " zAlmaliH zAlmala: paMca sAMvarI iti khyAtasya / dvayoH strIpuMsayo: / " sthiramAyuryasyAH sthirAyuH / SaSTivarSasahasrANi vane jIvati zAlmaliriti vacanAt // 46 // zAlmalyA veSTe niryAse picchetyekaM "sAMvarIcA DIka iti khyAtasya / kvAthaH kaSAyo niryUSo niryAso veSTakastatheti rabhasaH / " rocanaH kUTazAlmaliH dve kALI sAMgharI iti khyAtasya / ciribilvaH " cirabilvaH" " "" nakta For Private And Personal Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam ciribilvo naktamAlaH karajazva karaMjake // 47 // prakIryaH pUrtikarajaHpUrtikaH klimaarkH|| karaMjabhedAH SaDraMtho markaTayaMgAravallarI // 48 // rohI rohitakaH pliihshtrurdaaddimpusspkH|| gAyatrI bolatanayaH khadiro dNtdhaavnH||49|| arimedo viTkhadire kadaraH khadire site|| somavalko'pyatha vyAghrapucchagaMdharvahastakau // 50 // eraMDa uruvUkazca rucakazcitrakazca sH|| caMcuH paMcAMgulo mNddvrdhmaanvyddNbkaaH|| 5 // mAla: "raktamAlaH" karajaH karaMjakaH catvAri karaMjavRkSasya // 47 // prakIryaH pRtikaraja: "pUtIkarajaH pUtIkaraMjaH / pUtIkaraMjaH sumanAstathA kalahanAzana iti rudraH / " pUtikaH "pUtIkaH kalimArakaH "kalikAraka ityapi paatthH|" catvAri kAMTekaraMja " ghANerA karaMja' iti khyAtasya / SaDthaH markaTI aMgAravallarI ete trayaH karaMjabhedAH / " aMgAravarNaparNA vallarI aMgAravallarI" // 48 // rohI rohitakaH plIhazatruH dADimapuSpakaH catvAri raktarohiDA iti khyAtasya / gAyatrI "vanhigAyatriNA tatheti vaidyakAdinnaMto 'pi"| bAlatanayaH khadiraH daMtadhAvanaH catvAri khadirasya / "gAyatrI striyAm / gAyatrI khadire strI syAditi rabhasaH / vAlapatrazceti prAcAM pAThaH / yadAha / khadiro raktasArazca gAyatrI daMtadhAvanaH / kaMTakI vAlapatrazca jihmazalyaH kSatiH kSaya iti trikAMDazeSe 'pyevameva pAThaH" // 49 // arimedaH viTkhadiraH dve durgaMdhikhadirasya / vigaMdhiH khadiro vittuukhdirH| site zuklasAre khadire kadaraH somavalkaH iti dvayam / vyAghrapuccha: gaMdharvahastakaH // 50 // eraMDaH uruvUkaH "uruvukaH rUvUkaH rUvukaH" rucakaH citrakaH caMcu: paMcAMgulaH maMDa: vardhamAnaH vyaDaMbakaH "vyaDaMbano 'pi" ekAdaza eraMDasya / maMDayatIti maMDaH kazcidamaMDa iti padamAha / " AmaMDa ityapi / gaMdharvahastako maMDa AmaMDo vyAghrapucchaka iti tArapAlaH" // 51 // yA 'lpA svalpAkArA zamI sa zamIra ityekam / kuTIzamIzuMDAbhyo ra iti sUtreNa alpArthe zamIzabdAt rapra For Private And Personal Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya vanauSadhivargaH alpA zamI zamIraH syAcchamI saktuphalA zivA // piMDItako marubakaH zvasanaH krhaattkH||52|| zalyazca madane zakrapAdapaH paaribhdrkH|| bhaddAru drukilimaM pItadAru ca dAru ca // 53 // pratikASThaM ca sapta syurdevadAruNyatha dvyoH|| pATaliH pATalA. 'moghA kAcasthAlI phaleruhA // 54 / / kRSNatA kuberAkSI zyAmA tu mhilaavhyaa|| latA govaMdinI guMdrA priyaMguH phalinI phlii||55|| viSvaksenA gaMdhaphalI kAraMbhA priyakazca saa|| maMDUkaparNapatrorNanaTakaTuMgaTuMTukAH // 56 // sponaakshuknaaskssdiirghvRNtkuttNnttaaH|| tyyH| zamI saktuphalA "saknuphalI" zivA trayaM zamyAH / piDItakaH marubakaH zvasanaH krhaattkH||52|| zalyaH madanaH SaTaM goLA iti khyAtasya / zakrapAdapaH paaribhdrkH| pAribhadrastu niMbadrau maMdAre devadAruNi / bhadradAru dukilimaM pItadAru dAru // 53 // pUtikASThaM etAni sapta devadAruNi / pATaliH " pATalI" pATalA moghA " amoghA / alipriyA vizAlAmA 'pyamoghA pATaliyoH iti vaacsptiH|" kAca. sthAlI / "kAlA sthAlI phaleruhetyapi pAThastatra kAlA sthAlI iti padadvayam / kAlA tu kRSNatAkhyA maMjiSThA nIlikAsu ceti medinI / sthAlI syAtpATalokha. yoriti medinIvizvaprakAzau / " phaleruhA // 54 // kRSNavRMtA kuberAkSI sapta pATalAyAH "pADaLI iti khyaataayaaH|" tatra pATaliyoH / zyAmA mahilAvhayA latA govaMdinI guMdrA priyaMguH phalinI phalI // 55 // viSvaksenA gaMdhaphalI kAraMbhA priyakaH dvAdaza priyaMguvRkSe "vAghAMTI iti khyAte / " mahilAyAH striyAH Avhaya iva Avhayo yasyAH sA / mahilAyAH samagranAmabhirabhidhIyata ityarthaH / tatra priyakaH puMsi / zeSaM striyAm / maMDUkaparNaH patrorNaH naTaH kaTuMgaH TuMTukaH // 56 // sonAkaH " zyonAkaH zoNAkaH" zukanAsaH RkSaH dIrghavRtaH kuTanaTaH zoNakaH For Private And Personal Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4] www.kobatirth.org dvitIyaM kAMDam. 93 zoNakavAralau tiSyaphalA tvAmalakI triSu // 57 // amRtA ca vayasthA ca triliMgastu vibhItakaH // nAkSastuSaH karSaphalo bhUtAvAsaH kalidrumaH // 58 // abhayA tvavyathA pathyA kAyasthA pUtanA mRtA // raat aai aant zreyasI zivA / / 59 / / pItaduH saralaH pUtikASThaM cAtha drumotpalaH // karNikAraH parivyAdho lakuco likuco Dahu~H // 60 // paeNnasaH kaMTarkiphalo niculo hijjaloM 'bujaH // kAkoduMbarikA phalgurmalayUrjaghanephalA // 61 // 66 "" 66 66 "" "" " zaunakaH " araluH araTuH dvAdaza daMDikA " diMDA" iti khyAtasya / kacidayaM TeMTU iti khyAtaH / tiSyaphalA AmalakI // 57 // amRtA vayasthA catvAri AmalakyAH / triSvityukteH AmalakaH Amalakam / vibhItakaH bhakSaH tuSaH karSaphalaH bhUtAvAsaH kalidrumaH SaGkaM dhATiMga iti khyAtasya / kvacidayaM behaDA iti khyAtaH / triliMgatvAdvibhItakI vibhItakamiti ca // 58 // abhayA avyathA padhyA kAyasthA atra vayasthetyapi pAThaH / pUtanA / yasyAH sevanenAbhyaMtarasthamalanAze manuSyaH pUto bhavati / amRtA harItakI haimavatI cetakI zreyasI zivA ekAdaza hiraDA iti khyAtAyAM harItakyAm // 59 // pItaduH sarala: pUtikASThaM tryaM saralasya " devadAra iti khyAtasya / drumotpalaH karNikAraH parivyAdhaH trayaM karNikArasya " pAMgArA iti ca khyAtasya / " lakucaH likucaH DahuH " DaDDU" trayam oMTa iti khyAtasya / " kSudrapanasasyetyapi matam // 60 // panasaH phalasaH kaMTakiphala: kaMTaka phala : " dve panasa iti prasiddhasya / niculaH hijjala: ijjala: / niculejjalahijjalA iti rabhasaH / " aMbujaH trINi ijara iti khyAtasya jalavetasa bhedasya / sthalavetasasyetyapi kacit " / nicUlaH sthalavetasa iti zabdArNavAt / " samudraphalasyetyapi matam / " kAkoduMbarikA phalguH malayUH " malapUH malAtpApAtpunAti / malApUrityapi / mala dhAraNe bAhulakAdApUH " jaghanephalA catvAri kALA uMbara " bokhADA, kharvata" iti 66 66 "" 66 66 " Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal " Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 94 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya ariSTaH sarvatobhadrahiMguniryAsamAlakAH // picumaMzva niMbe 'tha picchilA guruziMzapA // 62 // kapilA bhasmagarbhA sA zirISastu kapItanaH || bhaMDilo 'pyatha cAMpeyacaMpako hemapuSpakaH / / 63 // etasya kalikA gaMdhaphalI syAdatha kesare // bakulo vaMjulo zoke samau karakadADimau // 64 // cAMpeyaH kesaro nAgakesaraH kAMcanAvhayaH // jayA jayaMtI tarkArI nAdeyI vaijayaMtikA // 65 // For Private And Personal [vanauSadhivarga: khyAtasya / jaghane bujhne phalAnyasyA jaghanephalA / pUrvottara sAhacaryAtphalgurapi strI / malayUriti tAlavyAMtam / / 61 // ariSTaH sarvatobhadra : hiMguniryAsaH mAlakaH picumaMda: " picumardaH " niMbaH paGkaM nivasya / hiMgugaMdhiniryAso 'yam / "hiMguniryAsa ityeSa niMbe hiMgurase'pi ceti medinI / " picchilA aguruziMzapA // 62 // kapilA bhasmagarbhA catvAri siMsavA iti khyAtasya / aguru iti pRthakpadaM vA / 66 66 tatpunnapuMsakam / aguru klIce ziMzapAyAmiti rudraH / aguruH syAcchizapAyAmiti vizvaprakAzaH / ziMzapAMtaM tryaM zisavA iti khyAtasya / yA kapilA kRSNavarNapuSpA sA bhasmagarbhetyekamityanye / kALA zisavA iti prasiddhasya / " zirISaH kapItana: bhaMDilaH " bhaMDira: bhaMDIla: / bhaMDIlo bhaMDiro neti vAcaspatiH "" zrayaM zirasa iti khyAtasya / cAMpeyaH caMpaka: hemapuSpakaH trayaM kuDacAMpA "sonacApA " iti khyAtasya // 63 // etasya caMpakasya kalikA gaMdhaphalItyekam / tathA ca prayogaH / na SaTpado gaMdhaphalImajighraditi / kesaraH " tAlavyamadhyo 'pi " bakulaH he ovaLa " bakULa " iti khyAtasya / vaMjula: azoka : dve azokasya / karakaH dADimaH 66 dArDivaH dAlima : DAlimaH / dADimasArapiMDIrasvAdvamla zukavallabhA iti rabhasaH / trikAMDazeSo'pyevam / " dve dADimasya dALiMba iti khyAtasya // 64 // cAMpeyaH kesaraH nAgakesaraH / " svarNebhasarpAkhyo nAgakesaraH SaTpadapriya iti rabhasaH / " kAMcanAvhayaH catvAri nAgacAMpA iti khyAtasya / kAMcanAvhaya: svarNaparyAyanAmaka ityarthaH / jayA jayaMtI tarkArI nAdeyI vaijayaMtikA paMca TAhAkaLa Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. zrIparNamamimaMthaH syAtkaNikA gaNikArikA // jayo 'tha kuTajaH zako vatsako girimallikA // 66 // etasyaiva kaliMgedrayavabhadrayavaM phale // kRSNapAkaphalAvimasuSeNAH karamardake // 67 // kAlaskaMdhastamAlaH syAttApiccho 'pyatha siMduke / siMduvAreMdrasurasau nirguDIMdrANiketyapi // 68 // veNI garI garI devatADo jImUta ityapi // zrIhastinI tu bhUraMDI tRNazUnyaM tu mallikA // 69 // "thora airANa" iti khyAtAyAH // 65 // zrIparNa agnimaMthaH kaNikA gaNikArikA ayaH paMca naravela iti khyAtasya / dazApyekasya paryAyA ityeke / kuTajaH zakraH vatsakaH girimallikA catvAri kuDA iti prasiddhasya // 66 // etasyaiva kuTajasya phale kaliMgaM iMdrayavaM bhadrayavamiti trINi / "kaliMgaH iMdrayavaH / kaliMgeMdra. yavaH pumAnityamaramAlA / kaliMgA / tatraiva strIkAMDe pAThAt / " kRSNapAkaphalaH avinaH " AvignaH" suSeNaH karamardakaH catvAri karamardakasya " karavaMda " iti khyAtasya / kRSNapAkaMphalamasya kRSNapAkaphalaH // 67 // kAlaskaMdhaH tamAla: tApiccha: " tApiMjaH" trayaM tamAlasya / siMduka: "siMdhukaH" siMduvAraH iMdrasurasaH "iMdrasurisaH" nirguDI "nirguThI" iMdrANikA paMca siMduvArasya siMdhuArI, nigaDI, nirguDI iti khyAtasya // 68 // veNI garA garI " kharetyapi agarItyapi / devatADe kharA tIkSNe triSu syAdgardabhe pumAniti rabhasaH / kharAgarIti samastamapi / mUSikAviSannatyAdaramAgiratIti garAMgarItyeka padamapi / taduttam / jImUtako devatADo vRtrakezo garAgarIti / " devatAMDaH jImUta: paMca devatAlasya devatAlI "devaDaMgarI" iti khyAtasya / zrIhastinI bhUruMDI dve hastikarNAbhapatrasya zAkabhedasya sirihastinI "thora kuraDU" iti khyAtasya / tRNazUnyaM "tRNazUne gulme sAdhu / satra sAdhuriti yat / malliko haMsabhede syAttRNazUnye 'pi malliketi rudraH / " mallikA // 39 // bhUpadI zItabhIruH "zatabhIruH / mallikA zatabhIruzva gavAkSI For Private And Personal Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [vanauSadhivargaH bhUpadI zItabhIruzca saivAsphoTA vanodbhavA // zephAlikA tu suvahA nirguDI nIlikA ca sA // 7 // sitA'sau zvetasurasA bhUtavezyatha mAgadhI // gaNikA yUthikAM 'vaSThA sA pItA hemapuSpikA // 71 // atimuktaH puMDrakaH syAdAsaMtI mAdhavI ltaa|| sumanA mAlatI jAtiH saptalA navamAlikA // 72 // mAdhyaM kuMdaM raktakastu baMdhUko bNdhujiivkH|| bhadramallikA / zItabhIrurmadAyaMtI bhUpadI tRNazUnyakamiti vAcaspatiH / " catvAri mallikAyAH " mogarI iti khyAtAyAH / " saiva mallikA vanodbhavA AsphoTetyucyate ekaM rAnamogarI iti khyAtasya / Asphotetyapi / "AsphotA girikar2yAM ca vanamallayAM ca yoSitIti medinii|" zephAlikA "zIpAlikA" suvahA nirguDI nIlikA catvAri kRSNapuSpAyAH nirguDyAH "rAnanirguDI iti khyAtAyAH / iyaM zvetapuSpA" ||70||asau nirguDI sitA zvetasurasA bhUtavezI iti cocyate / "iyaM kAtarI nirguDI iti khyAtA / " mAgadhI gaNikA yathikA aMbaSThA catvAri yUthikAyAH juI iti khyAtAyAH / sA yUthikA pItA pItapuSpA cet hemapuSpikA syAt ekam // 71 // atimuktaH puMDakaH / vAsaMtI vasaMte puSpyati / kAlAdityaN / evaM mAdhavItyapi jJeyam / mAdhavI latA paMca kuMdabhedasya kusarI iti "kasturamogarA, madhumAdhavI iti ca khyaatsy"| atimuktAdidvayaM mallikAbhedasyetyeke / "mAdhavIlatetyekaM pdmpi"| sumanAH mAlatI jAti: "jAtI / jAtI phale ca mAlatyAmiti medinI / trINi jAteH jAI "camelI, moThI zvetajAI, pItavarNa jAI" iti khyaataayaaH| tatra sumanAH sAMtaH / "TAbaMto 'pi / sumanAyAzca patreNeti suzrute darzanAt / " saptalA navamAlikA " navamallikA" dve nevALI "dhoramogarA, baTamogarA velamogarA" iti khyAtAyAH // 72 // mAdhyaM kuMdaM "kuMdaH kuMdo mAdhye 'strI mukuMdabhraminidhyaMtareSu ceti me. dinI / " dve kuMdasya / raktakaH baMdhakaH "baMdhukaH" baMdhujIvakaH trINi baMdhukasya "dupArI iti khyAtasya / " sahA kumArI taraNiH / dyumaNau taraNiH puMsi kumArInaukayoH striyAmiti ratnaH / trINi kumArI iti "kAMTezevatI, laghurAnazevatI, zeva. For Private And Personal Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. sahA kumArI taraNiramlAnastu mahAsahA // 73 // tatraM zoNe kuraivakastatra pIte kuraTakaH // nIlI jhiMTI yorvANA dAsI cartigalazca sA // 74 // sairayakastu jhiMTI syAttasminkurabako 'ruNe // . pItA kuraMTako jhiMTI tasminsahacarI dvayoH / / 75 // oMDrapuSpaM japApuSpaM vajrapuSpaM tilasya yat // prtihaasshtpraascNddaathymaarkaaH||76 // karavIre karIre tu krakaragraMthilAvubhau // tIgulAba" iti khyAtAyAH kumAryAH / amlAnaH mahAsahA dve AbolI iti khyAtAyAH / "tatrAmlAna ityekaM kuraMTakamAtrasya / kAMTezevatI, thora rAnazevatI, ityAkhyAtAyA iti kecit" // 73 // tatrAmlAne zoNe rakta kuravaka ityekam / "kuruvaka ityapi / " tatrAmlAne pItapaNe kuraMTaka ityekam / "kuruMDaka itypi"| nIlI nIlavarNA yA jhiMTI tatra bANA dAsI Artagala: "aMtargalaH" iti trayam / dvayorityuterbANa ityapi / "nIlA jhiMTI nIlajhiMTI cetyapi paatthH"|| 74 // saireyakaH "sairIyakaH / sairIyakaH sahacaraH saireyazca sahAcaraH // pIto rakto 'tha nIlazca kusumaistaM vibhAvayet // pItaH kuraMTako jJeyo raktaH kurabakaH smRtaH // nIla Artagalo dAsI bANa audanapAkyapItyuktam" / jhiMTI dvayaM jhiMTImAtrasya korAMTI iti khyAtastha / tasminsaireyake 'ruNe raktavarNe kurabaka ityekam / yA pItapuSpA siMTI sA kuraMTaka ityucyate / tasminkuraMTake sahacarItyapi / dvayorityukteH sahacara i. tyapi // 75 // oNDapuSpaM japApuSpaM dve jAsvaMda iti khyAte / javetyapi / javAyAM tu japA liyAmiti dhrmdaasH| oMDapuSpe 'pi vRkSe 'pi javAzabdaH prakIrtita iti trikAMDazeSAt / oDapuSpasya vRkSasyApi ca javetyabhidhAnam / oMDrapuSpaM javA vanapuSpamiti pAThAMtaram / yattilasya puSpaM tadvanapuSpasaMjJakaM ekam / pratihAsaH "pratIhAsaH" zataprAsaH caMDAtaH hayamArakaH // 76 // karavIraH paMcakaM karavIrasya kaNhera iti khyAtasya / karIraH RkaraH graMthilaH trINi karIrasya kAravI "nebatI" iti ca khyAtasya / unmattaH kitavaH dhUrtaH dhatturaH "dhustUraH dhusturaH For Private And Personal Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra deg www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [ vanauSadhivargaH unmattaH kitavo dhUrto dhatUraH kanakAvhayaH // 77 // mAtulo madanazvAsya phale mAtulaputrakaH // phalapUrI bIjapUro rucako mAtuluMgake // 78 // samIraNo maruvakaH prasthapuSpaH phaNijjakaH // jaMbIro 'pyatha parNAse kaThiMjara kuTherakau // 79 // site 'rjako 'tra pAThI tu citrako vanhisaMjJakaH // arkAvhavarsukA''sphoTaeNgaNarUpavikIraNAH // 80 // maMdArArkaparNo 'tra zukle 'larka pratApasau // zivamallI pAzupata ekASThIlo bu~ko vasuH // 81 // dhUstUraH dhutUraH / dhusturastu puMDarIzoM dhusturaH kanakAvhaya iti zabdArNavaH / unmatta unmAdavati dhuttaramucukuMdayoriti vizvaprakAzaH / madanaH smaravasaMtadrumidhUstUra sikthaka iti medinI / " kanakAvhayaH // 77 // mAtulaH madanaH saptakaM dhattUrasya dhotarA iti khyAtasya / kanakAvhayaH svarNaparyAyanAmakaH / asya dhattUrasya phale mAtulaputraka ityekam / phalapUra: bIjapUra: rucakaH mAtuluMgakaH catvAri mAtuliMgasya mahALuMga iti khyAtasya // 78 // samIraNaH marubaka: prasthapuSpaH phaNijjakaH jaMbIraH " jaMbhIraH " paMca dezAMtare jaMbIra iti khyAtasya / svalpaparNasya parNAsabhedasya / " zvetamaravA iti ca khyAtasya / " parNAsaH kaThi jaraH kuTherakaH trINi parNAsasya " Ajavaleti bAvarI iti ca khyAtasya / // 79 // atra parNAse site kAMDapuSpAbhyAM zvete arjaka ityekam / pAThI citrakaH vanhisaMjJakaH trayaM citrakasya citA iti khyAtasya / tatra pAThI inaMtaH / vanhisaMjJako vanhiparyAyanAmakaH / arkAvhaH vasukaH " vasUkaH " AsphoTa: " AsphotaH / Asphotastu pumAnarke parNe syAtkovidAraka iti medinI / " gaNarUpaH / gaNAH bahUni rUpANi yasya / nAnAtvAt / vikIraNaH " vikiraNaH " // 80 // maMdAraH arkaparNaH saptakaM arkasya ruI iti khyAtasya / arkAvhayaH sUryaparyAyanAmakaH / atrA zukle alarkaH pratApanaH iti dve / zivamallI pAzupataH ekASThIlaH buka: bakaH / vastu bakapuSpe syAtkaTTe zrIde ca rakSasIti vizvaprakAzaH / 99. 46 For Private And Personal Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. vaMdA vRkSAdanI vRkSarahA jIvaMtikesapi // vatsAdanI chinnarahA guDUcI taMtrikA 'mRtA // 82 // jIvaMtikA somavallI vizalyA madhuparNyapi // mUrvI devI madhurasA moraTA tejanI saMvA // 83 // madhulikA madhuzreNI gokarNI pIluparNyapi // pAThAM'vaSThA viddhakarNI sthApanI zreyasI rasA // 84 // ekASThIlA pApacelI prAcInA vanatiktikA // kaTuH kaTaMbharA 'zokarohiNI kaTurohiNI // 85 // matsyapittA kRSNabhedI cakrAMgI shkulaadnii|| AtmaguptA 'jahA 'vyaMDA kaMDurA prAvRSAyaNI // 86 // vasuH paMca bukasya " ruImaMdAra iti khyAtasya / thora bakuLI iti khyAtasyetyapi matam" // 81 // vaMdA vRkSAdanI vRkSaruhA jIvaMtikA catvAri vRkSopari jAta. latAvizeSasya vedarla "veTAguLI, bAMdhe" iti khyAtasya / bAMDaguLa ityapi laukikabhASAyAm / vatsAdanI chinnarahA guDUcI "guDucI" taMtrikA amRtA // 82 // jIvaMtikA somavallI vizalyA madhuparNI nava guDUcyAH "guLavela" iti khyaataayaaH| mUrvA " mUrvI " devI madhurasA moraTA tejanI sravA " suvA" // 83 // madhUlikA madhuzreNI gokarNI pIlupI daza mUrvAyAH mUra iti khyAtAyAH / iyaM dhanurmUNopayoginI / iyaM moravela iti prasiddhatyeke / pAThA aMbaSThA viddhakarNI "aviddhakarNyapi " sthApanI zreyasI rasA // 84 // ekASThIlA pApacelI prAcInA vanatiktikA daza pAThAyAH pADaLI " pAhADamULa" iti khyAtAyAH / kaTuH kaTaMbharA " kaTaparA" azokarohiNI " vyastamapIdaM nAma / azokA kaTurohiNyAmazoko vaMjuladuma iti rabhasaH / rohiNI kaTurohiNyAmiti rudraH / " kaTurohiNI // 8 // matsyapittA kRSNabhedI " kRSNabhedA" kRSNabhedA caMDaruheti nighaMTuH / cakrAMgI zakulAdanI aSTau kedArakuTakI iti khyAtAyAH / AtmaguptA ajahA " jahA" avyaMDA kaMDurA " kaMDUrA / kapikacchUzcakaMDuretIMduH / " prAvRSAyaNI // 86 // RSyaproktA zUkaziSiH / " zazvacchazAMkazizirANi ca zUkazibirityUSmavive For Private And Personal Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 100 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 'saTIkAmarakozasya [vanauSadhivargaH RSyaproktA zukazibiH kapikacchuzva markaTI // citropacitrA nyagrodhI dravaMtI zaMbarI vRSA // 87 // pratyakzreNI sutazreNI raiMDA mUSikaparNyapi // apAmArgaH zaikhariko dhAmArgavamayUrakau // 88 // pratyakparNI kezaparNI kiNihI kharamaMjarI || "jikA brAhmaNI padmA bhArgI brAhmaNayaSTikA // 89 // aMgAvalI vAle zAkavarvaravardhakAH // maMjiSThA vikasA jiMgI samaMgA kAlameSikA // 90 // maMDUkaparNI maMDI bhaMDI yojanavapi // yAso yavAso duHsparzo dhanyAsaH kunAzakaH // 91 // rodanI kacchurA'naMtA samudrAMtA durAlabhA // 44 kA tAlavyA / zUkaziMbApi / markaTI zUkaziMbA ceti vAcaspatiH / " kapikacchuH kapikacchU : " markaTI nava kuvalI " kuhirI " iti khyAtAyAm / markaTatulyalomayuktatvAnmarkaTI / yatsparzena kaMDUrutpadyate'taH kaMDUrA / citrA upacitrA nyagrodhI dravaMtI zaMbarI vRSA // 87 // pratyaka zreNI sutazreNI raMDA " caMDA / pratyakzreNI vRSA caMDA putrazreNyA khuparNiketi nighaMTuH / " mUSikaparNI daza mUSikapayaH uMdIrakAnI iti khyAtAyAH / apAmArgaH zaikharikaH dhAmArgavaH " bhadhAmArgavaH / adhAmArgavo 'pAmArgaH kozAtakI ceti vyarthe / " mayUrakaH // 88 // pratyakparNI kezaparNI " kIzaparNI / kapilomatulyAni lomazAni parNAnyasyAH / " kiNihI kharamaMjarI aSTakaM apAmArgasya AghADA iti khyAtasya / iMjikA " phaMjikA " brAhmaNI padmA bhArgI brAhmaNayaSTikA // 89 // bhaMgAravallI bAleyazAkaH barbaraH vardhakaH navakaM bhArgyo: " bhAraMga iti khyaataayaaH| " maMjiSThA vikasA " vikaSA " jiMgI samaMgA kAlameSikA " kAlamezikA " // 90 // maMDUkaparNI maMDIrI "maMDirI / raktA maMDirikA cetaduH " bhaMDI yojanavallI navakaM maMjiSThAyA: / " yojanaparNyapIti pAThaH / " yAsaH yavAsaH duHsparzaH dhanvayAsaH " dhanuryAsaH " kunAzakaH // 91 " rodanI " codanI " kacchurA anaMtA samudrAMtA For Private And Personal Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. ezriparNI pRthakparNI citraparNyadhivallikA // 92 // kroSTuvinA siMhapucchI kalazI dhAvanI guhA // nidigdhikA sTazI vyAghrI bRhatI kaMTakArikA // 93 // pracodanI kulI kSudrA duHsparzA rASTriketyapi // nIlI kAlA klItakikA grAmINA madhuparNikA // 94 // raMjanI zrIphalI tutthA droNI dolA ca niilinii|| avalgujaH somarAjI savalliH somvllikaa.|| 95 // kAlameSI kRSNaphalA bAIMcI pratiphalyapi // kRSNopakulyA vaidehI mAgadhI capalA kaNA // 96 // uSaNA pippalI zauMDI kolA 'tha kripipplii|| durAlabhA dazakaM dhanvayAsasya dhamAsA iti khyAtasya / pRzniparNI pRthaparNI citraparNI bhaMghrivallikA " bhaniparNiketi pAThaH " // 92 // koSTuvinA siMhapucchI kalazI "kalazi:" dhAvanI "dhAvaniH" guhA navakaM siMhapucchacAH ughalA "pi. ThavaNa" iti khyAtAyAH / nidigdhikA spRzI vyAghrI bRhatI kaMTakArikA // 9 // pracodanI kulI kSudrA duHsparzA rASTrikA dazakaM kaMTakArikAyAH riMgaNI iti khyAtAyAH / nIlI kAlA klItakikA prAmINA madhuparNikA // 94 // raMjanI zrI. phalI tutthA droNI "tUNI / tUNI nIlyAM niSaMge neti medinI / tUNI tu nIlyAM tUNA niSaMgaka iti vizvaprakAzaH / " dolA " melA / tutthA zrIphaliphA melA sAravAhI ca raMjanIti nighaMTuH " nIlinI ekAdaza nIlyAH / iyaM vakhAdiraMjanakAriNI kRSNavarNA | avalgujaH somarAjI suvalliH somavallikA // 9 // kAlameSI "kAlamezI" kRSNa phalA bAkucI "vAgujI" pUtiphalI bhaSTakaM bApuMcI, bAvaMcI iti khyAtAyAH / " somarAjizabdaH jIpaMta ignaMtazca / " kRSNA upakulyA vaidehI mAgadhI capalA phaNA // 96 // uSaNA " USaNA" pippalI "pippali" zauMDI kolA dazakaM pippalyAH / karipippalI kapivallI kolavallI zreyasI baziraH / "daMtyamabhyo 'pi" paMca gajapippalyAH // 97 // pavyaM "cavyA / cavyA kolA ca caviketi hemacaMdraH / " cavikA "cavika iti pulliMgo 'pi / " dve cavyasya For Private And Personal Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 102 . saTIkAmarakozasya [vanauSadhivargaH kapivallI kolavallI zreyasI varziraH pumAn // 9 // cavyaM tu cavikA kAkaciMcIguMje tu kRssnnlaa|| palaMkaSA tvikSugaMdhA zvadaMSTrA svaadukNttkH||98|| gokaMTako gokSurako vanabhaMgATa ityapi // vizvA viSA prativiSA 'tiviSopaviSAruNA // 99 // zRMgI mahauSadhaM cAtha kSIrAvI dugdhikA same // zatamUlI bahusutA 'bhIruriMdIvarI varI // 10 // RSyaproktA'bhIrupatrInArAyaNyaH shtaavrii|| aheruratha piitdrkaaliiykhridrvH|| 10 // dArvI pacaMpaMcA dAruharidrA parjanIyapi // vacogragaMdhA SaDyaMthA golomI zataparvikA // 102 // zuklA haimavatI vaidyamATasiMhyau tu vAzikA // cavaka iti khyAtasya / " kecit cavyAdidvayaM pUrvAnvayItyAhuH / atra pakSe tusthAne caH paatthyH|" kAkaciMcI "kaakciNciH| kAkaciMcA / guMjA tu kAkaciMcAyAM paTahe ca kaladhvanAviti medinii|" guMjA kRSNalA trINi guNjaayaaH| palaMkaSA ikSugaMdhA zvadaMSTrA svAdukaMTakaH // 98 // gokaMTakaH gokSurakaH vanazrRMgATa: saptakaM gokSurasya sarAMTA iti khyAtasya / vizvA viSA prativiSA ativiSA upaviSA aruNA // 99 // zrRMgI mahauSadhaM aSTakaM ativiSAyAH "ativikha iti khyaataayaaH|"kssiiraavii du. gdhikA dve dugdhI iti khyAtAyAH / zatamUlI bahusutA abhIruH iMdIvarI vrii||10|| RSyaproktA bhabhIrupatrI nArAyaNI zatAvarI aheruH dazakamapi strIliMgaM sahasramalyAH " zatAvarIti khyaataayaaH|" pItaduH kAlIyakaH "kAleyakaH" haridruH // 101 // dAvI pacaMpacA "pacaMbacetyapi" dAruharidrA parjanI saptakaM dAruhaLada iti khyAta. sya / vacA upragaMdhA SaSThaMthA golomI zataparvikA paMcakaM vacAyAH vekhaMDa iti khyAtAyAH // 102 // yA zuklA vacA sA haimavatItyekam / vaidyamAtA siMhI vAzikA "daMtyamadhyApi" vRSaH aTarUSaH "aTaruSaH" siMhAsyaH vAsakaH vAjidaMtakaH For Private And Personal Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 103 vRSo 'TarUSaH siMhAsyo vAsako vAjidaMtakaH // 103 // AsphoTA girikarNI syAviSNukAMtA 'parAjitA // ikSugaMdhA tu kaaNddekssukokilaakssekssurkssuraaH||104|| zAleyaH syAcchItazivachatrA madhurikA misiH|| mizreyApyatha sIhuMDo vajraH snuk strI snuhI guddaaN||105|| samaMtadugdhA 'tho vellamamoghA citrataMDulA // taMDulazca kRmighnazca viDaMgaM punnapuMsakam // 106 // balA vATyAlakA ghaMTAravA tu zaNapuSpikA // mRdIkA gostanI drAkSA svAdI madhuraseti ca // 107 // aSTakaM aTarUSasya aDuLasA iti khyAtasya ||103||aasphottaa "AsphotA / AsphotA girikA ca vanamallayAM ca yoSitIti medinii"| girikarNI viSNukAMtA a. parAjitA catvAri viSNukrAMtAyAH / ikSugaMdhA kAMDekSuH kokilAkSaH ikSuraH kSuraH paMca kokilAkSasya koLasuMdA "tAlimakhAnyAce bI kolistA" iti khyAtasya // 104 // zAleyaH zItaziva: chamrA madhurikA misiH / " misI miziH mizI / mizI miziriti tAlavyAMta Aha somanaMdI / " mizreyA SaTuM madhurikAyAH "baDizepa" iti khyaataayaaH| sIhuMDaH / " vaadrumaH sihuMDo 'theti rabhasAt hsvaadirpi|" zIhuMDa iti tAlavyAdirapi / vanaH snuk snuhI "snuhiH snuhA / snuhI snuhA stugitymrdttH|" guDA "guDI / guDo golekSuvikRtI snuhIguDikayorguDeti rudraH" // 105 // samaMtadugdhA SaT vadrumasya " zeranivaDuMga" iti khyAtasya / tatra snuka hakArAMtaH strI / " vaadruH snuk snuhI guDeti paatthH|" vellaM amoghA " moghApi / kRmighnaM taMDulaM mogheti vAcaspatiH / " citrataMDulA taMDulaH " taMtulaH / taMtuM kRmisUtraM lAti / " kRminnaH viDaMga SaTaM viDaMgasya vAvaDiMga iti khyAtasya // 106 // balA vATyAlakA dve tupakaDI "cikaNA" iti khyAtasya / ghaMTAravA zaNapuSpikA dve shnnpusspikaayaaH| " laghutAga iti ghAgarI iti cetyeke" mRdvIkA gostanI " gostanA" drAkSA svAdvI madhurasA paMca drAkSAyAH // 107 // sarvA For Private And Personal Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya vanauSadhivargaH sarvAnubhUtiH saralA tripuTA trivRtA trivRt // tribhaMDI rocanI zyAmApAliMdyau tu suSeNikA // 10 // kAlA masUravidalA 'rdhacaMdrA kAlameSikA // madhukaM klItakaM yaSTimadhukaM madhuyaSTikA // 109 // vidArI kSIrazuklekSugaMdhA kroSTrI tu yA sitaa|| anyA kSIravidArI syAnmahAzvetarbhagaMdhikA // 110 // lAMgalI zAradI toyapippalI zakulAdanI // kharAzvA kArakhI dIpyo mayUro locamastakaH // 11 // nubhUtiH saralA " saraNA" tripuTA " tripuTI / sarvAnubhUtiH saraNA tripuTA rocanI sarA / tripuTI mahatI zyAmeti vAcaspatiH / " trivRtA privRt tribhaMDI rocanI " recanI trivRtA daMtyoriti medinI / " sapta trivRtAyAH " teMDa, zvetanizottara iti ca khyAtAyAH / " zyAmA pAliMdI " pAliMdhI" suSeNikA // 108 // kAlA masaraSidalA ardhacaMdrA kAlameSikA sapta kRSNavarNIyAnivRtAyAH " kALA teMDa, nizottara, nigaDI, tidhAreM iti khyaataayaaH|" madhukaM klItakaM yaSTimadhukaM " yaSTImadhukaM" madhuyaSTikA catvAri yaSTimadhukasya goDekoSTa " jyeSThamadha" iti khyAtasya // 1.9 // vidArI kSIrazuklA ikSugaMdhA kroSTI catvAri zuklabhUmikohoLe iti ruyAtasya ) yA sitA zukA vidArItyanvayaH / kSIravidArI mahAzvetA kakSa. gaMdhikA / RkSAn gaMdhayati / gaMdha ardane / yadvA RkSasyeva gaMdho ysyaaH| trINi kRSNabhU. mikUSmAMDasya / anyeti sitAyAH anyA kRSNetyarthaH / "kroSTI zRgAlikA kRSNavidArI lAMgalISu ceti medinyA kRSNavidArItyuktatvAt / yA sitetyatrAsiteti padacchede medinyavirodhena pUrva nAmacatuSkaM kRSNabhUkUSmAMDasya / kSIreti trayaM zulabhUkUSmAM Dasyeti vA / asitAyA anyA zukletyarthaH // 110 // lAMgalI zAradI toyapippalI zakulAdanI catvAri zAkabhedasya moguDa "jaLapiMpaLI" iti khyAtasya / kharAzvA kAravI dIpyaH mayUraH locamastakaH " locamarkaTaH" paMca mayUrazikhAyAH morazeMDA iti khyaataayaaH| "ajamodA ityapi matam" // 111 // gopI" ajaaditvaahaa| gopaa| gopI zyAmA gopavallI gopA gopAlikA ca seti vAcaspatiH " zyAmA zArivA For Private And Personal Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 105 dvitIyaM kAMDam. gopI zyAmA zArivA syAdanaMtotpalazArivA // yogyamRddhiH siddhilakSmyau vRddherapyAvhayA ime // 112 // kadalI vAraNabusA raMbhA mocAMzumatphalA // . kASThIlA mudgaparNI tu kAkamudrA sahetyapi // 113 // vArtAkI hiMgulI siMhI bhaMTAkI dussprdhrssinnii|| nAkulI surasA rAnA sugaMdhA gaMdhanAkulI // 114 // nakuleSTA bhujaMgAkSI chatrAkI suvahA ca saa|| vidArigaMdhAM'zumatI sAlaparNI sthirA dhruvA // 115 // tuMDikerI samudrAMtA kAryAsI badareti ca // "sArivA" anaMtA utpalazArivA paMca utpalazArivAyAH uparasALa "upalasarI" iti khyaataayaaH| yogyaM RddhiH siddhiH lakSmIH catvAri RddhinAmakasya auSadhivizeSasya "kevaNI, muruDazeMga iti ca khyAtasya / " ime yogyAdayazcatvAro vRddhavRddhinAmakauSadherapyAvhayAH syuH // 112 // kadalI "ajAditvATTApi kdlaa| kadalo'pi / kadalazca kadalyasAviti vyADiH / " vAraNabusA "vAraNabuSA" raMbhA mocA aMzumatphalA kASThIlA SaT kadalyAH / mudgaparNI kAkamudgA sahA trayaM kAkamUga "rAnamUga" iti khyAtAyAH kAkamudrAyAH // 113 // vArtAkI / "puMsyapi vArtAka iti / vArtA vArtAkuH / vArtigaNastu vArtAgo vArtAkaH zAkabilvaka iti rabhasaH / vArtA vAtiMgaNe vRttAviti vizvaH / vArtAkureSA guNasaptayukteti vaidyakAJca / " hiMgulI siMhI bhaMTAkI duSpradharSiNI paMca vArtAkyAH rAnavAMgI "DoralI" iti khyaataayaaH| nAkulI surasA rAsnA sugaMdhA gaMdhanAkulI // 114 // nakuleSTA bhujaMgAkSI chatrAkI suvahA nava rAsnAyAH muMgasI "muMgasavela" iti khyAtAyAH / "rAnAsugaMdhayoH sthAne nAgasugaMdheti pAThaH / " vidArigaMdhA "vidArIgaMdhA" aMzu. matI sAlaparNI "zAlaparNI" sthirA dhruvA paMca sAlapAH DAva "DavalA, sAlavaNa" iti khyAtAyAH // 115 // tuMDikerI samudrAMtA kArpAsI "karpAsI" badarA catvAri kArpAsyAH / sA kArpAsI vanyA vane bhavA cedbhAradvAjItyucyate ekam / zrRMgI 14 For Private And Personal Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 106 www.kobatirth.org saTIkAmarakozasya [ vanauSadhivarga: bhAradvAjI tu sA vanyA zRMgI tu RSabho vRSaH // 116 // gAMgerukI nAgavalA jhaSA -hakhagavedhukA | dhAmArgavo ghoSakaH syAnmahAjAlI sa pItakaH // 117 // jolI paTolikA jAlI nAdeyI bhUmijaMbukA || syAllAMgalikyagnizikhA kAkAMgI kAkanAsikA // 118 // godhApadI tu suvahA musalI tAlamUlikA || ajabhRMgI viSANI syAnojivhA dArvike same / / 119 // tAMbUlavalI tAMbUlI nAgavalayapyatha dvijA // hareNU reNukA tI kapilA bhasmagaMdhinI // 120 // Acharya Shri Kailashsagarsuri Gyanmandir dr RSabhaH vRSaH trayaM RSabhAkhyoSadhivizeSasya " bailaghATI iti khyAtasya " / zRMgIzabda inaMta: // 116 || gAMgerukI nAgabalA jhaSA vhasvagavedhukA catvAri balAvizeSasya " -hasvacikaNA iti ca khyAtasya / dhAmArgavaH ghoSaka: dve ghoSavallayAH "" " (6 kaLa ghosALI, doDakI iti ca khyAtAyAH / saH ghoSakaH pItakaH pItapuSpazcet mahAjAlItyucyate. ekam / strIliMgam // 117 // jotstrI " jyotsnA / " jotsnI paTolI jyotsneti haima: / paTolikA jAlI trayaM paTolikAyAH " paDavaLI iti khyAtAyAH / " nAdeyI bhUmijaMbukA dve bhUjaMbbAH "bhUijAMbhaLI iti khyAtAyAH / mAdeyI nAgaraMge syAjjayAyAM jalavetase || bhUmijaMbvAM javAyAM ca vyaMguSThe 'pi ca yoSitIti medinI / " lAMgalikI agnizikhA dve lAMgalyAH vAgacabakA 1 lAvI " iti ca khyAtAyAH / kAkAMgI kAkanAsikA dve kAkajaMvAkhyauSadhivizesya " kAvaLI iti khyAtasya " // 118 // godhApadI subahA dve haMsapAdikAyAH 'raktalAjALU iti khyAtAyAH / " musalI tAlamUlikA dve musalyAkaMda, musalakaMda iti khyAtAyAH / ajazrRMgI viSANI dve meDaziMgI iti khyAtAyAH oSadhe: / iyaM tvajazRMgAkAraphalA bahukSIrA sakaMTakA netrauSadhiriti subhUtirAha / gojivhA dArzvikA "davikA " dve davalI " pAtharI " iti khyAtasya kSetrajanyazAkabhedasya // 119 // tAMbUlavallI tAMbUlI nAgavallI trINi nAgavallayAH " pAnavela iti khyAtAyAH / dvijA hareNuH reNukA kauMtI kapilA bhasmagaMdhinI SaTuM reNukAkhya 66 "9 For Private And Personal Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. elAvAlukamaileyaM sugaMdhi harivAlukam // vAlukaM cAtha pAlaMkyAM mukuMdaH kuMdakuMdurUM // 121 // bAlaM nhIberabarhiSThodIcyaM kezAMbunAma ca // kAlAnusAryavRddhAzmapuSpazItazivAni tu // 122 // zaileyaM tAlaparNI tu daityA gaMdhakuTI murA // gaMdhinI gajabhakSyA tu suvahA surabhI rasA // 123 // maheruNA kuMdurukI sallakI lhAdinIti ca // amijvAlAsubhikSe tu dhAtakI dhAtupuSpikA // 124 // gaMdhadravyasya "reNUkabIja iti prasiddhasya" // 120 // elAvAlukaM aileyaM sugAMdha harivAlukaM vAlukaM paMca vAlukAkhyagaMdhadravyasya / "vALuka, kAkaDI iti khyAtasyetyapi matam / pAlaMkI mukuMdaH kuMdaH kuMduruH " mukuMdaH kuMduH kuMdaraH" catvAri pAlakI " poIzAka vAstukAkArA pAlakha" iti ca khyAtasya // 121 // bAlaM hIberaM barhiSTaM udIcyaM kezAMbunAma paMca vALA iti khyAtasya / "bAlaH / bAlo nA kuMtale 'zvasya gajasyApi ca vAladhau // vAcyaliMgo 'rbhake mUrkhe vhIbere pugnapuM. sakamiti medinI / " kezazcAMbu ca tayo ma yasya tatkezAMbunAma / yAvatkezasyAMvunazca nAmAni tAni sarvANi bAlasyApItyarthaH / kAlAnusArya vRddhaM azmapuSpaM zItazivam // 122 // zaileyaM paMca zaileyastha phUla "zilAjita" iti khyAtasya / tAlapaNI daityA gaMdhakuTI murA gaMdhinI paMca murAyAH tAlisapatra " moramAMzI" iti khyaataayaaH| gajabhakSyA " gajabhakSA" suvahA surabhI "surabhiH / surabhiH sallakImAtRbhinmurAgoSu yoSitIti medinI / surabhIrasetyekamapi padam / " rasA // 123 // maheruNA " maheraNA" kuMdurukI sallakI "zallakI sillakI / zvAvidrubhedau zallakyAviti tAlavyAdau rabhasaH / sallakI sillakI lhAdeti rudrH|" lhAdinI " hAdinI" aSTa sAlaI iti khyAtAyAH / agnijvAlA " agneA . leva / raktapuSpatvAt / " subhikSA dhAtakI dhAtupuSpikA "dhAtRpuSpikA" catvAri dhAtakyAH dhAyaphUla " dhAyaTI" iti khyAtAyAH // 124 // pRthvIkA caMdravAlA For Private And Personal Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 108 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [ vanauSadhivargaH pRthvIkA caMdravAlailA niSkuTibahulA 'tha sA // sUkSmopakuMcikA tutthA koraMgI tripuTA truTiH // 125 // vyAdhiH kuSTaM pAribhAvyaM vApyaM pAkalamutpalam // zaMkhinI corapuSpI syAtkezinyatha vitunnakaH // 126 // jhaTAlA jhaTA tAlI zivA tAmalakIti ca // prapauMDarIkaM pauMDairyamatha tunnaH kuberakaH // 127 // kuNiH kacchaH kAMtalako naMdivRkSo 'tha rAkSasI // caMDA dhanaharI kSemaduSpatragaNahAsakAH // 128 // vyADAyudhaM vyAghranakhaM karajaM cakrakArakam // suSirA vidrumalatA kapotAMrniTI nalI / / 129 // " elA niSkuTi: "niSkuTI" bahulA paMcakaM elAyAH / sA elA sUkSmA sUkSmaparimANA cet upakuMcikA tutthA koraMgI tripuTA truTi: " truTI " iti paMca nAmAni // 125 // vyAdhiH kuSThaM pAribhAvyaM vApyaM " vyApyaM ApyaM " pAkalaM utpalaM SaTuM kaDU koSTha " goDeM koSTha " iti khyAtasya / zaMkhinI corapuSpI kezinI trayaM coravallayAH " cora zaMkhAhulI, sAMkhavela iti khyAtAyAH / vitunnakaH // 126 // jhaTAmalA ajhaTA tAlI zivA tAmalakI SaGkaM bhUmyAmalakyAH / jhaTAmaletyatra jhaTeti pRthak padaM vA / amaleti chedaH / Aha ca / tAmalakyAmalA tAlIti / - jhaTA tAmalakIti ceti / prapauMDarIkaM pauMDaryaM " puMDaryaM " dve pauMDaryasya / idaM zAlaparNItulyapatraM jJeyam / sthalapadmamiti gauDAH / tunnaH kuberakaH || 127 // kuNi: " tuNi: kacchaH kAMtalakaH naMdivRkSaH " naMdIvRkSaH SaTuM naMdivRkSasya "" nAMdarukhI iti khyAtasya / ayamazvatthAkArapatraH / rAkSasI caMDA dhanaharI kSemaH duSpatraH gaNahAsakaH SaTuM corAkhyagaMdhadravyasya " coraoMvA kiramANI ovA, gaThonA, gAThIvanamULa iti khyAtasya / gaNa ityapyasya nAma // 128 // vyADAyudhaM " vyAlAyudhaM" vyAghranakhaM karajaM cakrakArakaM catvAri vyAghranakhanAmakagaMdhadravyasya " laghunakhalA, vAghanakha iti khyAtasya / " suSirA vidrumalatA kapotAMtriH naTI nalI // 129 // dhamanI aMjanakezI sapta nalInAmakagaMdhadravyasya "" "" 66 "" For Private And Personal Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. dhamanyaMjanakezI ca hanuhavilAsinI // zuktiH zaMkhaH khuraH koladalaM nasamathADhakI // 130 // kAkSI mRtsnA tuvarikA mRtAlakasurASTraje // kuTanaTaM dAzapuraM vAneyaM paripelavam // 131 // plavagopuragonardakaivartImustakAni ca // graMthiparNa zukaM baha puSpaM sthauNeyakukkure // 132 // marunmAlA tu pizunA sTakA devI latA lghuH|| samudrAMtA vadhUH koTivarSA laMkopikeyapi // 133 // " pavArIti loke prasiddhasya / iyaM uttarapathe prasiddhA / " hanuH havilAsinI zu. ktiH zaMkhaH khuraH koladalaM nakhaM "nakhI" sapta nakhAkhyagaMdhadravyasya "nakhalA iti" khyAtasya / atra hanurudaMtaH strIsAhacaryAt / badarItulyapatratvAtkoladalam / ADhakI ||130||kaakssii mRtsnA tuvarikA / "vArSikA mUlikA tUvaryADhakI kucchurA zaTIti bopAlitAt tUvarikA / " mRttAlakaM " mRtAlakaM" surASTrajaM SaT tuvarikAyAH tara iti khyAtAyAH / kuTanaTaM dAzapuraM / dazapuramiti dazapUramiti dAzapU. ramiti ca / dazapUraM dazapuraM plavanaM jIvitAvhayamiti vAcaspapiH / " vAneyaM paripelavam // 131 // plavaM gopuraM gona kaivartImustakaM "kaivartimustakaM kaivartamustakaM" aSTakaM kaivartImustakasya kevaDI, "jalamustA, kSudramokSA, mothA" iti khyAtasya / graMthiparNaM zukaM / zuko vyAsasute kIre rAvaNasya ca maMtriNi // zirISapAdape puMsi graMthipaNe napuMsakam / barhapuSpam "zukabahamityekamapi nAma | barhipuSpaM barhiH puSpaM baha puSpaM ceti pRthagapi / " sthauNeyaM kukkaraM paMca gaMThIvana "bhaTorA" iti khyAtasya // 132 // marunmAlA pizunA spRkA "pRSodarAditvAtsalope pRkApi" devI latA laghuH samudrAMtA vadhUH koTivarSA laM. kopikA dazakaM piMDaketi khyAtAyAH spRkAyAH / atra marunmAleti saMghAtavigRhItam / yadAha vAcaspatiH / spRkA tu brAhmaNI devI marunmAlA latA laghuH / samudrAMtA vadhUH koTivarSA laMkopikA marut / munirmAlyavatI mAlA mohanA kuTilA laseti // 133 // tapasvinI jaTAmAMsI jaTilA lomazA mizI "misi: miSiH miSI For Private And Personal Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 110 saTIkAmarakozasya [vanauSadhivargaH tapasvino jaTAmAMsI jaTilA lomazA mishii|| tvapatramutkaTaM zRMgaM tvacaM cocaM varAMgakam // 134 // karcurako drAviDakaH kAlpako vedhamukhyakaH // oSadhyo jAtimAtre syurajAtau sarvamauSadham // 135 // zAkAkhyaM patrapuSpAdi taMDulIyo 'lpmaarissH|| vizalyAmizikhAnaMtA phalinI zakrapuSpikA // 136 // sAdRkSagaMdhA chagalAMcyAvegI vRddhadArakaH // masiH maSiH maSI masI" paMca jaTAmAMsyAH / jaTeti pRthakpadaM vA / yadAha / mAMsI kRSNajaTA hiMsrA naladA jaTilA misiH / jaTA ca pizinI pezI kravyAdI ca tapasvinIti / tvakpatraM utkaTaM ,gaM tvacaM cocaM varAMgakaM SaT tvakpatrasya "dAlacinI" taja iti khyAtasya / tvaktvacacocazabdAH syurvalke carmaNi patraka iti dharaNiH // 134 // karcurakaH " kabUMrakaH" drAviDakaH draviDadeze jAtaH / tatra jAta ityaN / svArthe kaH / kAlpakaH vedhamukhyakaH catvAri kacara iti khyAtasya haridrAbhasya / kalpe bhavaH kAlpakaH oSTayamadhyaH / " tAlavyamadhyo 'pi / " oSadhya iti phalapAkAMtAnAM brIhyAdInAM jAtAveva oSadhyaH syuH / oSadhizabdaprayogaH syAdityarthaH / bahutvavivakSAyAM bahuvacanaM na tu nityam / yadA tu oSadheH rogahAritvamAtraM pratIyate na tvanyat tadA auSadhazabdaprayogaH / oSadherajAtAvityaN / na kevalamoSadhirevauSadhazabdavAcyA kiMtu rogaharatvena ghRtakSaudratriphalAkalkAdicauSadhamiti sarvamiti vizeSaNAjjJeyam // 135 // yatpatrapuSpAdi tacchAkasaMjJakaM ekam bhojanasAdhanasya puSpAdeH / AdinA mUlAdigrahaH / uktaM ca / mUlapatrakarIrAmaphalakAMDAdhirUDhakam // tvak puSpaM kavacaM caiva zAkaM dazavidhaM smRtamiti / tatra karIraM vaMzAMkuraH / kAMDamikSudaMDAdi / adhirUDhakaM bIjAMkuraH / kavacaM chatrAkam / zeSaM spaSTam / taMDulIyaH alpamAriSaH dve tAMdaLI " tAMduLajA" iti khyAtasya / vizalyA agnizikhA anaMtA phalinI zakrapuSpikA paMcakamagnizikhAyAH " kaLalAvI iti khyAtAyAH" zakro 'rjunataruH tatpuSpamiva puSpaM asyAH zakrapuSpI // 136 // RkSagaMdhA "RSyagaMdhA" chagalAMtrI " chagalAMghrI chagalAMDI chagaleti pRthakpadaM vA / For Private And Personal Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 111 juMgo brAhmI tu matsyAkSI vayasthA somavallarI // 137 // paTupI haimavatI svarNakSIrI himAvatI // hayapucchI tu kAMbojI mASaparNI mahAsahA // 138 // tuMDikerI raktaphalA biMbikA pIluparNyapi // barbarA kabarI tuMgI kharapuSpA 'jagaMdhikA // 139 // elAparNI tu suvahA rAmnA yuktarasA ca sA // cAMgerI cukrikA daMtazaThAMbaSThAmlaloNikA // 14 // sahasravedhI cukro 'mlavetasaH zatavedhyapi // namaskArI gaMDakArI samaMgA khadiretyapi // 14 // chAge tu chagalazchAgI vRddhadArakayoH striyAmityanekArthakozaH / " AvegI vRddhadAra. kH| vRddho dArako 'smAt / vRddhatvaM dArayati vA vRddhadArakaH / vRddheti bhAvapradhAnam / juMgaH paMca vRddhadArakasya "varadhArA, jIrNaphaMjI iti khyAtasya / " brAhmI matsyAkSI vayasthA somavallarI " somavallariH" catvAri somltaayaaH| " yasyAH zu. pakSe parNAnyudbhavaMti kRSNe ca pataMti sA somavallI / saiva somavallarI" // 137 // paTuparNI haimavatI svarNakSIrI himAvatI catvAri svarNakSIryAH " pisoLA iti khyAtAyAH / " hayapucchI kAMbojI mASaparNI mahAsahA catvAri mASapAH rAnauDIda iti khyAtAyAH // 138 // tuMDikerI "tuMDikezI" raktaphalA biMbikA pIlupI catvAri toMDalI iti khyAtAyAH tuMDikeryAH / barbarA " varbarA varvarI / va. varaH pAmare keze cakrale nIvRdaMtare / phaMjikAyAM pumAn zAkabhedapuSpabhidoH striyAmiti medinii|" kabarI "kavarI" tuMgI kharapuSpA ajagaMdhikA "ajgNdhetynytr|" paMca varvarI "tiLavaNI kAnaphoDI" iti khyAtasya zAkabhedasya // 139 // palAparNI suvahA rAsnA yuktarasA catvAri elApAH koliMdaNa iti khyAtAyAH / cAMgerI cukrikA daMtazaThA aMbaSThA amlaloNikA " amlalolikA" paMca amlaloNikAyAH cukA iti khyAtAyAH // 140 // sahasravedhI cukraH amlavetasaH zatavedhI catuSkamamlavetasasya "cAMgeyAdi nava paryAyA ityapi matam / " namaskArI gaMDakArI " gaMDakAlI" samaMgA khadirA catvAri lajjAlu " lAjALaM" iti For Private And Personal Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 112 saTIkAmarakozasya [vanauSadhivargaH jIvaMtI jIvanI jIvA jIvanIyA mdhusrvaa|| kUrcazIrSoM madhurakaH shRNghsvaaNgjiivkaaH|| 142 // kirAtatikto bhUniMbo 'nAryatito'tha saptalA // vimalA zAtalA bhUriphenA carmakaSetyapi // 143 // vAyasolI svAdurasA vayasthA 'tha maikUlakaH // nikuMbho daMtikA pratyakzreNyuduMbaraparNyapi // 144 // ajamodA tUgragaMdhA brahmadarbhA yAnikA // mUle puSkarakAzmIrapadmapatrANi pauSkare // 145 // avyathA'ticarA padmA cAraTI padmacAriNI // prasiddhAyAH oSadheH // 141 // jIvaMtI jIvanI jIvA jIvanIyA madhusravA "madhuH sraveti padadvayamapi / madhu puSparase kSaudre madye nA tu madhudrume / vasaMtadatyabhiccaitre syAjjIvaMtyAM tu yoSitIti medinI / vizvaprakAzo' pyevam / paMca jIvaMtyAH "hara. Navela, haraNadoDI iti khyaataayaaH|" kUrcazIrSaH madhurakaH zRMgaH mhasvAMga: jIvakaH paMca jIvakasya // 142 // kirAtatiktaH "ciratiktazcirAtiktazca / kirAtazci. ratiktazca bhUniMbahimakAvapIti rbhsH| " bhRniMbaH anAryatiktaH trayaM kirAIta iti khyAtasya / saptalA vimalA zAtalA "sAtalA / vimalA sAtalAyAM syAditi vi. zvaprakAzaH / " bhUriphenA carmakaSA paMca saptalAyAH " zikekAI iti prasiddhAyAH" // 143 // vAyasolI svAdurasA vayasthA trayaM lahAna kAvaLI, kAkolI iti ca khyAtasya / makUlakaH " pRSodarAditvAdutve mukUlako 'pi" / nikuMbhaH daMtikA " detijA" pratyakzreNI udaMbaraparNI " uDuMbaraparNI. UduMbaraparNI" paMca daMtyAH " dAMtI iti khyAtAyAH / " yasyAH bIjaM jepALa iti khyAtam // 144 // ajamodA ugragaMdhA brahmadarbhA yavAnikA " yamAnikA" dve yavAnyAH oMvA iti khyAtAyAH / " yavAnIdvayasya dve dve nAmanI ityapi matam / " puSkaraM kAzmIraM padmapatraM " padmavarNamiti pAThaH / " trINi pauSkaramUle puSkaramoSadhivizeSastasya mUle ityarthaH // 145 // avyathA aticarA padmA cAraTI padmacAriNI paMca uttaradeze prasiddhAyAH padmacAriNyAH " sthalakamalinI iti khyaataayaaH|" kAMpilyaH "kAM. For Private And Personal Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 113 dvitIyaM kAMDam. kAMpilyaiH karkazacaMdro raktAMgo rocanItyapi // 146 // prapunnArDastveDaMgajo darbunazcakramardakaH // padmATa uraNAkhyaM palAMDustu sukaMdakaH // 147 // latArkadrumau tatra harite'tha mahauSadham // lazunaM gUMjanAriSTamahAkaMdarasonakAH // 148 // punarnavA tu zothanI vitunnaM suniSaNNakam // Fararas: zItalo sparAjitA zeNaparNyapi // 149 // pArAvatAMtriH kaTabhI paNyA jyotiSmatI latA // vArSikaM trAyamANA syAtrAyaMtI balabhadrikA / / 150 / / 66 "" pillaH / caMdraH karpUrakAMpillasudhAMzusvarNavAriSviti medinI / " karkazaH caMdraH raktAMga: rocanI "recanI" paMca zuMDArocanIti khyAtAyA rocanyAH // 146 // prapunnADa: 'prapunnAla: prapunAlaH prapunADa: prapunnaDa : " eDagajaH "elagajaH" dadrunnaH " dadrnnaH " cakramardakaH padmATaH uraNAkhyaH "uraNAkSaH" SaTuM TAkaLA iti khyAtasya / palAMDu: sukaMdakaH dve palAMDo: " kAMdA iti prasiddhasya // 147 // hari haridvarNe tatra palAMDau latArka: dudrumaH iti dve / mahauSadhaM lazunaM " lazUnaM " guMjanaM ariSTa: mahAkaMdaH rasonakaH SaT lazunasya / rase AsvAdane Unyate pAtakahetulAt rasonakaH / Una parihANe erac ghaJ vA / NilopaH / svArthe kan / lazunagaMjanayorA kRtibhede'pi rasaikyAt abheda iti bahavo manyate // 148 // punarnavA zodhanI dve punarnavAyAH " gheTuLI iti deze prasiddhAyAH / " vitunnaM suniSaNNakaM dve suSuna " kuraDu " iti khyAtasya zAkabhedasya / vAtakaH zItalaH aparAjitA zaNaparNI " sanaparNI asanaparNI AsanaparNI / bhavedasanapaya ca zItalaH zizire 'nyavaditi vizvaprakAzaH / zItalaM puSpakAzI se zailaje malayodbhave / pumAnAsanapaya syAcchizire vAcyaliMgakamiti medinI / " catvAri zaNaparNyaH gokarNI iti khyAtAyAH / " zItalavAtaka ityekaM padamiti dhanvaMtarirAha " // 149 // pArAvatAMtriH " pArAvatAMdhI " kaTabhI paNyA jyotiSmatI latA paMca jyotiSmatyAH mAlakAMgoNI iti khyAtAyAH / pArAvatAMdhiH strI / vArSikaM trAyamANA trAyaMtI balabhadrikA catuSkaM trAyamANAyAH // 150 // " " 66 15 For Private And Personal Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 114 saTIkAmarakozasya [vanauSadhivargaH viSvaksenapriyA eNSTiArAhI badaretyapi // mArkavo zRMgarAjaH syAtkAkamAcI tu vAyasI // 15 // zatapuSpA sitacchatrAticchatrA madhurA misiH|| avAkpuSpI kArakhI ca sairaNI tu prasAriNI // 152 // tasyAM kaTaMbharA rAjabalA bhadrabalatyapi // janI jatUkA rajanI jatukRJcakravartinI // 153 // saMsparzA'tha zaTI gaMdhamUlI ssddthiketypi|| karcuro'pi palAzo 'tha kArakhellaH ktthillkH||154 // suSavI cAtha kulakaM paTolastiktakaH pttuH|| viSvaksenapriyA gRSTiH " ghRSTiH" vArAhI badarA catuSkaM vArAhyAH " vArAhIkaMda DukarakaMda iti khyAtAyAH" / mArkavaH bhaMgarAjaH " garajAH / bhuMga iva rajo 'sya / sAMto 'daMto 'pi / syAnmArkavo bhaMgarajo bhaMgarAjaH sujAgara iti rabhasAt / " dve mAkA iti khyAtasya / kAkamAcI vAyasI dve kAvaLI " kAkajaMghA" iti khyAtAyAH // 151 // zatapuSpA sitacchatA aticchatrA madhurA misiH " misI" avAkpuSpI kAravI saptakaM zopa iti khyAtAyAM zatapuSpAyAm / saraNA "saraNI sAraNI / saraNA saraNI cArvI kaTaMbharA mahAbaleti rudraH / rugbhede nA prasAraNyAM svalpanadyAM ca sAraNIti medinii|" prasA. riNI // 252 // kaTaMbharA " kaTaMbarA" rAjabalA bhadrabalA paMca prasAraNyAH (cAMdavela) "kubjaprasAriNI" iti khyAtAyAH / janI "janiH" jatUkA "jatukA". rajanI " rajaniH" jatukRt cakravartinI // 153 // saMsparzA SaT cakravartinyAH cAkavata iti khyAtAyAH / zaTI gaMdhamUlI " gaMdhamulA" SaDaMthikA karcuraH " kabUraH karvaraH" palAzaH paMca zamyAH " kApUrakAcarI, AMbehaLada iti khyAtAyAH / " kAravellaH kaThillakaH " kaTillakaH" // 154 // suSavI " susavI suzavI" trINi kAravellasya kAralI iti khyAtasya / kulakaM paTolaH tiktakaH paTuH catvAri paTola "paDavaLa" iti khyAtasya / kUSmAMDakaH kAruH dve kUSmAMDasya " kohaLA iti khyAtasya / ", urvAruH " IrvAruH inaruH IrvAluH For Private And Personal Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. kUSmADakastu karkArururuH karkaTI striyau // 155 // ikSvAkuH kaTutuMbI syAttuMbyalArubhe same // citrA gavAkSI goDaMbA vizalA viMdravAruNI // 156 // arzoghnaH sUraNaH kaMdo gaMDIrastu smsstthilaa|| kalaMvyupodikA strI tu mUlakaM hilamocikA // 157 // vAstukaM zAkabhedAH syurdUrvA tu zataparvikA // eruiH / unmatto dhusturirvAru: karkaTiH syAditi puMskAMDe ratnakozAt / " karkaTI "karkaTiH" dve karkaTyAH kAMkaDI iti khyAtAyAH // 155 // ikSvAkuH kaTutuMbI dve kaTutuMbyAH "dudhyA kaDubhoMpaLA iti khyAtAyAH / atra ikSvAkuzabdaH kaTakaTutuMbyubhayasAdhAraNaH / ikSvAkuH kaTutuMbyAM strI sUryavaMze nRpe pumAniti kozAMtare'pyuktam / " tuMbI " tuMbiH tuMbA" alAbUH / "alAMbUH AlAbUH AlAbuH lAbuH lAbUH / alAbuH strI piMDaphalA tuMbistuMbI mahAphalA / tuMbA tu vartulA 'lAbUnibe tuMbI tu lAvuketi vaacsptiH| alAbUstuMbakaH prokta iti caMdraH / lAbuketyanyakoze / dve kALA bhopaLA iti khyAtasya / " alAburhasvAMto'pi kvacit / citrA gavAkSI goDubA trINi goDuMbAyAH "kaMvaDaLa iti khyAtAyAH / citrA ''khuparNI goDaMbA subhadrA daMtikAsu ca / mAyAyAM sarpanakSatre nadIbhedeSu ca striyAmiti medinI / gavAkSI tvidravAruNyAM gavAkSo jAlake kapAviti haimaH / godugdheti pATho na dRzyate kozeSu / godugdheti cibhUDa iti prasiddhivaidyake" / vizAlA iMdravAruNI dve iMdravAruNyAH " moThI kaMvaDaLa iti khyAtAyAH // 156 // arzonnaH sUraNaH " tAlavyAdirapi / " kaMdaH trINi sUraNasya / gaMDIraH samaSThilA dve gaMDIrAkhyazAkabhedasya "kaDU sUraNa iti khyAtasya / " kalaMbyAdayaH paMca zAkabhedAH syuH ekaikam / tatra kalaMbI veNvAkRtiH / " kalaMbI tu zataparvA kalaMbUrvA suvIrudha iti vAcaspatiH / kalaMbI zAkabhede 'pi syAdaMDazarayoH pumAniti medinI / " upodikA " upodIkApi" (vALI) "thoramayALa, poImAMDavIvela" iti prasiddhA / mUlakaM muLA iti khyAtam / hilamocikA dezAMtare halahaMcI " cAkavata" iti prasiddhAH // 157 // vAstukaM "bathuvA" "caMdanabaTuvA" iti prasiddham / " vAstUkamapi" / dUrvA zataparvikA " zataparNikA" sahasravIryA bhArgavI ruhA For Private And Personal Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 116 saTIkAmarakozasya [vanauSadhivargaH sahasravIryAbhArgavyau ruhA'naMtA'tha sA sitA // 158 // golomI zatavIryA ca gaMDAlI zakulAkSakA // kuruviMdo meghanAmA mustA mustakamastriyAm // 159 // syAdbhadramustako guMdrA cUDAlA ckrlocttaa|| vaMze tvksaarkrmaartvcisaartRnndhvjaaH||16|| zataparvA yavaphalo vennumskrtejnaaH|| veNavaH kIcakAste syurye vnNtyniloddtaaH|| 161 // graMthirnA parvaparuSI guNdrstejnkHshrH|| na.stu dhamanaH poTagalo 'tho kArzamastriyAm // 162 // anaMtA SaT dUrvAyAH // 158 // sA dUrvA sitA zuklA cet tatra golomI zatavIryA gaMDAlI zakulAkSakA iti catvAri / kuruviMdaH meghanAmA mustA mustakaM catvAri mustAyAH " motha iti khyAtAyAH " / meghanAmA meghaparyAyanAmakaH / "mustakaM si klIbe ca" // 159 // bhadramustakaH bhadramiti pRthagapi nAma / "bhadraM syAnmaMgale hemni mustake karaNAMtare iti rudraH / " guMdrA dve mustAvizeSasya bhadramustakasya " nAgaramothA iti khyAtasya / " astriyAmiti mustakabhadramustakAbhyAM saMbadhyate / dhanvaMtaririmaM bhedamAha / mustakoM'budharo megho ghano rAjIvazerukaH / bhadramusto varAho'bdo gAMgeyaH kuruviMdaka iti / cUDAlA cakralA uccaTA trINi uccaTAmUlasya " phuraDI iti koMkaNe khyAtasya mustAvizeSasya / " vaMzaH tvaksAraH karmAraH tvacisAraH tRNadhvajaH // 160 // zataparvA yavaphalaH veNuH maskaraH tejanaH dazakaM veNoH / ye veNavaH aniloddhatAH anilena kITAdikRtaraMdhragatavAyunoddhatAH svanaMti zabdaM kurvati te kIcakAH syurityekam // 161 // graMthiH parva paruH "parurudaMto 'pi / mRjjAsAro graMthiparuH parAgaH kusume reNuriti puMskAMDe ratnakozAt / " trINi vaMzAdigraMtheH pereM iti khyAtasya / tatra graMthirnA pumAn / guMdraH tejanakaH zaraH "srH| sarastu muMjo bANAkhyo guMdrastajanakaH zara iti vAcaspaterdaityAdizca / " trINi zarasya / naDaH "nalaH / atha poTagalaH puMsi nale ca kAzamatsyayoriti medinii|" dhamanaH poTagalaH trINi devanaLa iti khyAtasya / kAzaM "kaasm"||162|| For Private And Personal Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 117 dvitIyaM kAMDam ikSugaMdhA poTagalaH puMsi bhUmni tu blvjaaH|| rasAla ikSustabhedAH puNddrkaaNtaarkaadyH||163|| syAdIraNaM vIrataraM mUle 'syozIramastriyAm // . abhayaM naladaM sevyamamRNAlaM jalAzayam // 164 // lAmajjakaM laghulayamavadAheSTakApathe // naDAdayastRNaM garmucchayAmAkapramukhA api // 165 // astrI kuzaM kutho darbhaH pavitramathakattRNam // paurasaugaMdhikadhyAmadevajagdhakarauhiSam // 166 // ikSugaMdhA poTagalaH trINi kAzasya " kAzaM punnapuMsakam / " balvajA ityekaM pulliMgaM bahuvacanAMtam " moLa, lavhALe, lavA iti khyAtasya / eko balvaja iti bhASyakAravacanAdekatve 'pi / " rasAlaH ikSuH dve ikSoH / puMDaH kAMtArakaH ityAdayastasyekSorbhedAH / AdinA kozakArAdigrahaH " sa ca / ikSuH karkaTako vaMzaH kAM. tAro veNunisRtiH / ikSurasyaH poMDUkazca rasAlaH kusumArakaH iti" ekaikm||163|| vIraNaM vIrataraM dve tRNabhedasya "kALAvALA iti khyAtasya" / asya vIraNasya mUle uzIraM abhayaM naladaM sevyaM amRNANaM jalAzayam // 164 // lAmajjakaM laghulayaM avadAhaM iSTakApathaM iti daza nAmAni syuH / laghu layaM iti pRthagapi / lAmajjakaM suvAsaM syAdamRNAlaM layaM ladhviti suzrutaH / avadAheSTamiti avadAheSTakApathamiti caikaikaM padamiti / naDAdayaH naDakAzAdayaH tRNaM tRNajAtIyA ityarthaH / " nalAdaya ityapi pAThaH / ye ca garmucchayAmAkapramukhAH / garmucchacAmAko tRNadhAnyavizeSau / pramukhazabdAdvakSyamANAH kuzAdayaH kaMgukodravAdyAzca / te 'pi tRNajAtIyAH / "atra pramukhazabdAnnIvArAdyA gRhItavyAH / anyathA kodravAdInAM haviSyatvApAtAt / zyAmAkaH / zyAmako 'pi ceti halAyudhAcchayAmako 'pi / " ekam // 165 // kuzaM kuthaH darbhaH pavitraM catvAri kuzasya / tatra kuzaM klIbapuMsoH / kattRNaM pauraM saugaMdhikaM dhyAmaM devajagdhakaM rauhiSaM SaT gaMjANa "rohisagavata" iti khyAtasya tRNabhedasya // 166 // chatrA atichatraH pAlanaH / pAlaM kSetraM haMtIti pAlanaH / For Private And Personal Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 118 www.kobatirth.org saTIkAmarakozasya Acharya Shri Kailashsagarsuri Gyanmandir [siMhAdivarga: chatrA'ticchatrapAlanau mAlAtRNakastRNe // zaM bAlatRNaM ghAso yavasaM tRNamarjunam // 167 // tRNAnAM saMhatistRNyA naDyA tu naDasaMhatiH // tRNarAjA vhayastAlo nAlikeraMstu lAMgalI // 168 // ghoMTA tu pUgaH kramuko mu~vAkaH khapuro 'sya tu // phalamudvegamete ca hiMtAlasahitAstrayaH / / 169 // kharjUraH ketakI tAlI kharjUrI ca tRNaDumAH // // iti vanauSadhivargaH // // 5 // siMho mRgeMdraH paMcAsyo haryakSaH kesarI hariH // For Private And Personal mAlAtRNakaM " mAlAkArANi tRNAnyasya / " bhUstRNaM paMca vacAkRterjalatRNabhedasya / "atra AdyatrayaM zetagavata iti khyAtasya / aMtyadvayaM mAlAkAratRNasyetyapi matam / " ari " zasyaM " bAlatRNaM dve komalatRNasya | ghAsaH yavasaM dve gavAdInAM bhakSyatRNasya / tRNaM arjunaM dve tRNamAtrasya // 167 // tRNAnAM saMhatiH samUhastRNyetyucyate ekam / naDAnAM saMhatirnaDyetyucyate ekam / tRNarAja : tAla: dve tAlasya / tRNarAjAha yastRNarAja nAmakaH / nAlikera : " nArikera: nArikela: nADikera : nArIkela: nArikeliH nArIkelI" lAMgalI dve nArikelasya " nAraLa iti khyAtasya / lAMgalI strI GISaMtaH / innaMtaH puMsItyeke // 168 // ghoMTA pUgaH RmukaH guvAkaH " gUvAkaH" / guvAko'pi ca gUvAka iti tArapAlaH / khapuraH paMca pUgavRkSasya "supArI, pophaLI iti khyAtasya / " asya phalaM udvegamityucyate ekam / ete tAlanAlikerapUgAstrayaH / hiMtAlastAlabhedaH sa tu alpaparimANaH tatsahitAH evaM catvAraH kharjUrAdayazcatvArazca evamaSTau ete tRNadrumA ityucyate // 169 // tatra kharjUraH khajUra iti khyAtaH / ketakI GISaMtA kegata "ketaka " iti khyAtA / evaM tAlI tAlIbhedaH / kharjUrI kharjUrabhedaH // // iti vanauSadhivargaH // // 6 // // siMhaH / (hinasti iti siMhaH / hisi hiMsAyAm / mayUravyaMsakAdiH / bhavedvarNAgamAddhaMsaH siMho varNaviparyayAdityuktam / mRgeMdraH paMcAsyaH haryakSaH kesarI / kesarI turage siMhe punnAge Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. "kaMThIvo mRgaripurmugadRSTigAzanaH // puMDarIkaH paMcanakhacitrakAyamRgadiSaH // 1 // " zArdUlabIpinau vyAghe tarakSustu mRgaadnH||1|| varAhaH sUkaro ghRSTiH kolaH potrI kiriH kittiH|| daMSTrI ghoNI stabdharomA koDo bhUdAra ityapi // 2 // kpiplvNgplvgshaakhaamRgvliimukhaaH|| markaTo vAnaraH kIzo vanaukA atha bhanchuke // 3 // RkSA'ccha bhallamalUkA gaMDake khagakhaGginau // lulAyo mahiSo vaahdisstkaasrsairibhaaH|| 4 // nAgakesara ityuktam / hariH SaT siMhasya / kesarI intaH / tAlavyamadhyo 'pi / paMcaM vistRtamAsyamasya paMcAsyaH / "paci vistAre / mukhaM pAdAzca paMcAsyAnIva yasyeti vaa"| kaMThIravo mRgaripurmugadRSTimagAzana ityAdayo 'pyasya paryAyAH // 1 // zArdUlaH dvIpI vyAghraH trINi vyAghrasya / tarakSuH "tarakSaH" mRgAdanaH dve kukurAkRteH kRSNarekhAcitritasya mRgavizeSasya " tarasa iti khyAtasya / " varAhaH sUkaraH ghRSTiH "gRSTiH" kolaH potrI / potraM mukhAgraM asti yasya / potraM vastre mukhAgre ca sUkarasya halasya ceti / kiriH " kiraH" kiTiH daMSTrI ghoNI stabdharomA kroDaH bhUdAraH dvAdaza sUkarasya / tAlavyAdirapi zUkaraH / sAhacaryAddhRSTiH puMsi / potriNau / daMSTriNau / ghoNinau / stabdharomANau // 2 // kapiH plavaMgaH plavagaH zAkhAmRgaH valImukha: " balimukhaH balImukhaH" markaTaH vAnaraH kIzaH vanaukAH navakaM vAnarasya / vanaukasau / " zAkhAcArI mRgaH zAkhAmRgaH" bhallukaH // 3 // RkSaH acchabhallaH bhallUkaH "bhAlUkaH bhAlUkaH " catuSkamacchabhallasya Asvala, rIsa iti khyAtasya / "kecana bhAlu iti khyAtAyAH nAmacatuSkamiti vadaMti" hasvamadhyo 'pi |bhllk iti acchabhallapariSadvirahatIti pryogH| accha iti ca acchaH sphaTikabhallUkanirmaleSviti medinii| gaMDakaH khaDaH khdd'ii| khaDaM zRMgaM yasyAsti / trINi gaMDazrRMgageMDA" iti khyAtasyAlulAyaH "lulApa iti oSTha yAMto 'pi" mahiSaH vaahdvissn| vAhAnAM hayAnAM dviSan / kAsaraH sairibhaH paMca mahiSasya "gavA iti khyaatsy"||4|| For Private And Personal Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 120 saTIkAmarakozasya 66 "" striyAM zivA bhUrimAyagomAyumRgadhUrttakAH // zRgAlavaMcukakroSTupherupheravajaMbukAH // 5 // oturviDAlo mArjAro vRSadaMzaka Akhubhuk // yo gaudheragaudhAragaudheyA godhikAtmaje || 6 || zvAvittu zalyastalomni zalalI zalalaM zalam // vAtapramItamRgaH kokastvIhAmRgo vRkaH // 7 // mRge kuraMgavAtA hariNAjinayonayaH // aiNeyameNyAzcarmAdyameNasyaiNamubhe triSu // 8 // zivA bhUrimAyaH gomAyuH mRgadhUrttakaH zRgAlaH sRgAlaH vaMcukaH " vaMcakaH / vaMcakastu khale dhUrte gRhababhrau ca jaMbuka iti kozAMtarAt / " kroSTA pheruH pheravaH jaMbuka: daza jaMbukasya kolhA iti khyAtasya / striyAmiti puMvyaktAvapi zivA - zabdo nityaM strIliMga ityarthaH / catuSpadAM dviliMgatA vakSyate tadapavAdo'yam / " sRgAlo daMtyAdirapi / kroSTuzabdasya rUpANi tu kroSTA kroSTArau kroSTAraH / kroSTAraM kroSTArau koTUna | kroSTrA kroSTunetyAdi / dIrghamadhyo 'pi jaMbUka iti // 5 // otuH biDAla: " viDAlaH" mArjAraH vRSadaMzakaH Akhubhuk paMca mAjIrasya / gaudhera: gaudhAraH gaudheyaH ete trayaH zabdA godhikAtmaje sthalagodhikAyA apatye 'gAra iti khyAte / 66 ayaM kRSNasarpAdgodhAyAM ghorapaDa iti khyAtAyAM catuSpAjjAyate / asya sarpasya daMzena mAnavo 'vazyaM mriyate // 6 // zvAvit zalyaH dve zalyasya sALaI " sALI " iti khyAtasya / zvAnaM vidhyati lomnA zvAvit zvAvidhau / tasya shly| sya lomni zalalI zalalaM zalaM iti trINi / zalalI striyAm / idaM sImaMtonnayanA - dAvupayujyate / vAtapramIH vAtamRgaH dve vAtamRgasya vAghuLa iti khyAtasya / vAtapramIrIdaMtaH puMsi / rUpANi tu / vAtapramIH vAtapramyau vAtapramyaH / vAtapramI vAtamyau dhAtagramIn / saptamyekavacane tu savarNadIrghaH / vAtapramI striyAM tu lakSmIvat / kokaH IhAmRgaH vRkaH trINi vRkasya " lAMDegA iti khyAtasya / " koka IhAmRgo ityapi pAThaH // 7 // mRgaH kuraMgaH vAtAyuH " vAnAyuH vanAyuH / " hariNaH ajinayoniH paMca hariNasya / eNyA hariNyAJcamIyaM AdyazabdAt mAMsAdi aiNeyamityucyate ekam / prANirajatAdimyo 'J ityaJ / eNasya tu carmAdyaM aiNamityucyate ekam / ubhe ai Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [siMhAdivarga: Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. kadalI kaMdalI cInazcamUrupriyakAvapi // . samUruzceti hariNA amI ajinyonyH||9|| kRssnnsaarrurunyNkurNkushNbrrohissaaH|| gokarNapTaSataiNaryarohitAzcamaro mRgaaH|| 10 // gaMdharvaH zarabho rAmaH sRmaro gavayaH shshH|| ityAdayo mRgeMdrAdyA gavAdyAH pshujaatyH|| 11 // aiNaM ca triSu spaSTam // 8 // kadalI kaMdalI cInaH camUruH priyakaH samUruH (ete SaT hariNabhedAH ekaikm)| kadalIkaMdalyau GISaMte striyAm / svAmimate tu innaMtau puMsi / amI SaT hariNAH vakSyamANAH kRSNasArAdayazca ajinayonaya ucyate / yata ete carmaNyupayuktAH // 9 // kRSNasAraH " kRSNazAraH / kRSNazcAsau sArazca / varNo varNeneti samAsaH / zAraH zabalavAtayoriti tAlavyAdau rabhasaH / " ruruH nyaMkuH raMkuH zaMbaraH "zaMvaraH saMvaraH" (zaM vRNoti / vRJ varaNe / rauhiSaH " rohiSaH / rohiSaM kattaNe jJeyaM rohiSo hariNAMtara iti vishvprkaashH|" gokrnnH| gokarNo 'zvatare sarpa mRgabhede gaNAMtara iti hemacaMdraH / pRSataH eNaH RzyaH "RSyaH / eNaH kuraMgamo riSyaH syAdRzyazcArulocana iti trikAMDazeSAt / tatra riSyo 'pi / " rohitaH "lohitaH" camaraH ete dvAdaza mRgAH mRgabhedAH ekaikam / tatra kRSNasAraH kRSNavarNena mizraH kRSNamRga iti khyAtaH / rururdezAMtarabhASAyAM bhuvAra "roheM" iti khyaatH| nyaMkunAguNa iti khyAtaH "zaMbarabhedaH" / raMkuH citA "citaLa jaMDiyAra mRgavizeSa" iti khyAtaH / zaMbaraH sAMbA " sAMvara" iti khyAtaH / rauhiSaH rohI iti khyAtaH / gokarNaH gova iti khyAtaH / pRSataH biMduviziSTaH puSiva iti khyAtaH / ennshcaarunetrH| RSyaH zIghragAmI / rohito raktavarNaH camarazcAmaropayogipucchaH // 10 // gaMdharvaH zarabhaH rAmaH sRmaraH gavayaH zazaH ete SaT mRgabhedAH / " zarabhastAlavyAdiH / " tatra gaMdharvo gaMdhaviziSTaH / zarabho laGIsarA iti prasiddhaH / rAmo ramaNIyarUpo mRgabhedaH / sRmaraH saraNazIlaH / gavayaH gavA iti khyAtaH / zazaH sasA iti khyAtaH ekaikam / ityAdayaH gaMdharvAdayaH AdizabdAdatrAnuktA vanapotAdayo ye ca pUrvoktA mRgeMdrAdyAH siMhAdyAzcamarAMtAH ye ca vargAMtare vakSyamANA gavAdyAH gohastyazvAdayaH te sarve pazujAtayaH pazuzabdavAcyA ityarthaH ekam // 11 // " adhogatA khanakaH 16 For Private And Personal Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 122 saTIkAmarakozasya [siMhAdivargaH "adhogatA tu khanako vRkaH puMdhvaja uMduraH" // uMdururmUSako'pyAkhugirikA bAlamUSikA // saraTaH kRkalAsaH syAnmusalI gRhagodhikA // 12 // lUtA strI taMtuvAyorNanAbhamarkaTakAH smaaH|| nIlaMgustu kRmiH karNajalaukAH zatapayubhe // 13 // vRzcikaH zUkakITaH syAdaliguNau tu vRzcike / vRkaH puMdhvajaH uMduraH paMca kSepakazlokagatanAmAni mUSakasya / " uMduruH mUSakaH "-hasvopadhadIrghopadhamuSamUSadhAtubhyAM kani muSakaH mUSaka iti dvayam" AkhuH trayaM mUSakasya, uMduruMdururuMdura iti shbdaarnnve| girikA bAlamUSikA dve svlpmuusskjaateH| "kharvAnurvAlamUSiketi durgaH / " chuDuMdarI gaMdhamukhI dIrghatuMDI divAMdhiketi zlokAdha kecidatra paThaMti / etannAmacatuSTayaM mUSakasadRzajAtiviziSTasya cicuMdrIti khyAtasya / saraTaH kRkalAsaH " kRkalAzaH kRkulAsaH kRtaM ziro grIvA kaMThaM ca lAsayati" dve saraDA iti khyAtasya / musalI gRhagodhikA " gRhagoliketyapi pAThaH" dve gRhagodhAyAH "pAla iti khyAtAyAH / " musati saMzayaM khaMDayati zubhAzubhasUcakatvAt musalI GISatA / muzalIti tAlavyamadhyApi / jyeSThA strI kuDyamatsyA ca gRhagodhA gRhAliketi kozAMtaram // 12 // lUtA taMtuvAyaH " taMtravAyaH" UrNanAbhaH UrNeva taMtu bhI yasya / markaTakaH catvAri UrNanAbhasya " koSTI koLI iti khyAtasya / tatra lUtA nityaM strI nIlaMguH kRmiH " krimiH / kriminaH kRmivaskITe lAkSAyAM kRmile khara iti medinI / dumAmaye bhavetyuMsi kITe ca kRmivatkimiriti rabhasaH / " dve api puMsi kSudrakITamAtrasya "kusuraDA ghule iti khyaatsy"| nIlAMguriti dIrghamadhyo'pi / " nIlaMgurapi nIlAMguriti dvirUpakozaH / " karNajalaukAH zatapadI dve strIliMge / karNajalUkA "ghoNa, goma vaLojI" iti khyAtAyAH / zataM pAdA yasyAH sA / "karNajalaukAH sAMtA / karNajalUkA karNajalauketi ca TAvaMtApi" // 13 // vRzcikaH zUkakITa: dve zUkakITasya " UrNAdibhakSakasya kasara iti khyAtasya / " zUkaM zUkAkAraM loma tadyuktasarvAMgaH kITaH zUkakITaH / ali: "AliH / " vRzciko druNa AliH syAditi bopAlitaH / AlI / athAlI syAhRzcike bhramare pumAniti kozAMtaram / " druNaH "droNaH" vRzcikaH trINi For Private And Personal Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. . 123 pArAvataH kalaravaH kapoto 'tha zazAdanaH // 14 // patrI zyena ulUkastu vAyasArAtipecakau // "divAMdhaH kauziko ghUko divAbhIto nishaattnH||" vyAghrATaH syAdbharadvAjaH khaMjarITastu khNjnH|| 15 // lohaTaSThastu kaMkaH syAdatha cASaH kikIdiviH // kaliMga,gadhUmyATA atha syaacchtptrkH|| 16 // dAghATo 'tha sAraMgastokakazcAtakaH smaaH|| kRkavAkustAmracUDaH kukuttshcrnnaayudhH|| 17 // vica iti khyAtasya viSakITasya / tatrAliridaMta innaMtazca / pArAvataH "paaraaptH| pArApataH kalaravaH patrI zyenaH zazAdana iti rabhasaH / " kalaravaH kapotaH trINi pArAvatasya pAravA "khabUtara" iti khyAtasya / pArAvataH kapotaH syAtkapoto vihagAMtara iti vizvaH / zazAdataH // 14 // patrI zyenaH trayaM sasANA iti khyAtasya / ulUkaH vAyasArAtiH pecakaH trayamulUkasya ghUka "ghubaDa peMcApakSI" iti khyAtasya / "divAMdhaH kauzikaH ghUkaH divAbhIta: nizATanaH paMcakamapyulUkasya / " vyAghroTaH bharadvAjaH dve bharadvAjasya pakSiNaH " kukuDakoMbA kuMbhArakoMbA iti khyAtasya / " khaMjarITaH khaMjanaH dve calatpakSasya pakSivizeSasya " tAjavA tayyara iti khyAtasya" // 15 // lohapRSTaH kaMkA / kaMkazchadmadvije khyAto lohapRSThakRtAMtayorityuktatvAt / dve bANopayogipatrasya pakSibhedasya / cASaH " cAsaH / ikSupakSibhidozvAsa iti daMtyAMteSu rudrH|" kikIdiviH "kikIdIviH kikidiviH kikidivaH kikIdivIH kikIdivaH kikiH kikI divaH / cASo diviH kikiH smRta iti vyADiH / " dve cAragA " cASa, cAsa, tAsa," iti khyAtasya / kaliMgaH bhRgaH dhUmyATaH trINi pheMcuhAra "mastakacUDa pakSI" iti khyAtasya / "dhUmasamUha ivATatIti dhUmyATaH / " zatapatrakaH // 16 // dArvAghATaH dve vaTaphorA "sutAra pakSI, kASThakuTTa, TAMkArI" iti khyAtasya / sAraMgaH "zAraMgaH / zAraMgazcAtake khyAtaH zabale hariNe'pi ceti taalvyaadaavjyH| tokakaH cAtakaH trINi caatksy| kRkavAkuH tAmracUDaH kukuTaH caraNAyudhaH catvAri kukuTasya " koMbaDeM iti khyAtasya" // 17 // For Private And Personal Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 124 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [siMhAdivarga' caTakaH kalavikaH syAttasya strI caTakA tayoH // pumapatye cATakairakhyapatye caTakaiva sA // 18 // karkareTuH kareDhuH syAtkRkaNakakarau samau // vanapriyaH parabhRtaH kokilaH pika ityapi // 19 // kA tu karaTAriSTabalipuSTasakRtprajAH // dhvAMkSAtmaghoSaparabhRdvalibhugvAyasA api // " sa eva ca ciraMjIvI caikadRSTizva maurkuliH // 20 // droNakAkastu kAkolo dAtyUhaH kAlakaMThakaH // " caTakaH kalaviMka: dve caTakasya " cimaNI iti khyAtasya / tasya caTakasya strI caTaketyekam / tayozcaTakasya caTakAyAzca pumapatye cATakaira ityekam / tayoruyapatye strIrUpe 'patye caTaketyekam // 18 // karkareTuH " karkarAdu H " kareduH " karadu:" azubhavAdini pakSibhede kaMkareTa " karaDhoka pakSI " iti khyAte / " kareduH karkareduH syAtkaraTuH karkarATuka iti rabhasaH / " kRkaNaH kakaraH dve karaka iti khyAtasya kareTubhedasya / kR iti kaNati zabdaM karoti / kRkeNa kaMThena aNati zabda karoti vA / " vanapriyaH parabhRtaH kokilaH pikaH catvAri kokilasya // 19 // kAkaH karaTaH ariSTaH balipuSTaH sakRtprajAH dhvAMkSaH AtmaghoSaH parabhRt balibhuk vAyasaH daza kAkasya / " ciraMjIvI ekadRSTiH maukuli: maukalirapi etadapi trayaM kAkasya / " parabhRtau / balibhujau // 20 // droNakAkaH kAkolaH dve kAkabhedasya " DoMbakAvaLA kRSNakAvaLA" iti khyAtasya / " droNo 'striyAmADhake syAdADhakAdicatuSTaye / pumAn kRpIpatau kRSNakAke strI nIvRdaMtara iti medinI / droNaH kRpIpatau kRSNakAka iti vizvaprakAzaH / droNakAko dagdhakAko vRddhakAko vanAzraya iti trikAMDazeSaH / " dAtyUhaH " dAtyauhaH " kAlakaMThakaH dve DAhada 66 aMdhakAka jalakAka " iti khyAtasya / kAle varSAkAle kaMTho 'sya kAlakaMThakaH / AtApI 66 AtAyI innaMtaH | AtApi na bhaveccila iti vizvaprakAzaH | cillaH dvellisya ghAra iti prasiddhasya / dAkSAyyaH gRdhraH dve gRdhrasya gIdha iti khyAtasya / dAkSAyya iti dvitAlavyasaMyuktAMtyapAThaH sarvatra dRzyate / dakSa vRddhau zIghrArthe ca / "" For Private And Personal Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 125 AtApicillau dAkSAyyagRdhrau kIrazuko samau // 21 // kuG krauMco 'tha bakaH kavhaH puSkarAvhastu saarsH|| kokacakrazcakravAko rathAMgAvhayanAmakaH // 22 // kAdaMbaH kalahaMsaH syAdutkrozakurarau samau // haMsAstu zvetagarutazcakAMgA maansauksH|| 23 // rAjahaMsAstu te caMcucaraNairlohitaiH sitaaH|| malinaimallikAkSAste dhArtarASTrAH sitetraiH|| 24 // zarArirATirA Dizca balAkA bisakaMThikA // zrudakSispRhigRhItyAyyaH / dakSAyyaH / dakSAyyasyAyaM aNa daakssaayyH"| kIraH zukaH dve kIrasya "rAvA, rAghU, popaTa iti khyAtasya" // 21 // kru kraucaH "kuMca:" dve Theka "kurakuMcA" iti khyAtasya / tatra kruG cAMtaH / kuMcau / bakaH kavhaH dve bakasya " bagaLA iti khyAtasya" / ke jale vhayate zabdaM kurute kavhaH / kaMka iti pAThaH "ayaM pAThaH kutrAstIti na dRzyate / kiMtu sarvatra kavha ityeva / " puSkarAmhaH sArasaH dve sArasasya / puSkarAvhaH padmaparyAyanAmakaH / kokaH "kukaH" cakruH cakravAkaH rathAMgaH catvAri cakravAkasya / rathAMgasya cakrasya ye AvhayAH nAmAni tannAmakaH // 22 // kAdaMbaH kalahaMsaH dve kalo madhuravAk sa cAsau haMsazca tasya badaka iti prasiddhasya / utkrozaH kuraraH dve kurarasya "kurarI iti prasiddhasya / " haMsaH bhavedvarNAgamAddhasaH / pRSodarAdiH / zvetagarut cakrAMga: mAnasaukAH catvAri haMsasya / bahutvavivakSAyAM.. bahuvacanam // 23 // ye sitAH dehena zuklAH caMcucaraNairlohitairupalakSitA haMsAste rAjahaMsAH syurityekam / caMcusahitAzcaraNAstairiti vigrhH| anyathA prANyaMgatvAdekavacanaM durvAram / lakSaNe tRtIyA / "haMsAnAM rAjA rAjahaMsaH / rAjadaMtAdiSu pAThAt paranipAtaH / " malinairISaddhanaizcaMcucaraNaiste sitA haMsA mallikAkSA ityucyate / ekam / mallikAkArANi akSINi yeSAM te / " mallikAkhyA ityapi" / sitetaraiH / kRSNavarNaiH caMcucaraNairupalakSitAste dhArtarASTrAH syuH dhRtarASTra bhvaaH|dhRtraassttrH surAjJi syAtpakSikSatriyabhedayoriti rabhasaH / ekam // 24 // zarAriH " zarAtiH zarAliH zarAlI zarATiH zarADiH / ADiH zarAlirvaraTI gaMdholI vAnarI kapIti For Private And Personal Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 126 saTIkAmarakozasya [siMhAdivargaH haMsasya yoSiharaTA sArasasya tu lakSmaNA // 25 // jatukA'jinapatrA syAtparoSNI tailapAyikA // varvaNA makSikA nIlA saraghA madhumakSikA // 26 // pataMgikA puttikA syAdaMzastu vanamakSikA // daMzI tajjAtiralpA syAdholI varaTA dvayoH // 27 // zRMgArI jhIrukA cIrI jhillikA ca samA imaaH|| strIliMgakAMDe ratnakozaH / " ATi: "ATI" ADiH "ADI" trayaM strIliMgam / ADIti khyAtasya pakSiNaH / "ATiH puliMgo 'pi kacit / " balAkA bisakaM. ThikA dve bAlaDhoMka "bagaLA" iti khyAtasya bakabhedasya / bisamiva dIrghaH kaMTho'syAH bisakaMThikA haMsasya yoSit strI varaTA rayAdityekam / sArasasya strI tu lakSmaNetyucyate / " nirmakAro 'pi / lakSmaNazcaiva sArasa ityamaramAlA / lakSaNaM nAmni cinhe ca sArasasya tu lakSaNeti vizvaH / " ekam // 25 // jatukA "jatUkA" ajinapatrA dve baTurI "cAmacirAI" iti khyAte pakSibhede / ajinaM carma tadrape patre pakSau yasyAH sA / paroSNI "paroSTI / " tailapAyikA dve pakSayukte kITakavizeSe telaDuvA " vAghULa" iti khyAte / tailaM pibatIva tailapAyikA / catvAryapi jatukAyA ityeke / varvaNA " barbaNA" makSikA " makSIkA" nIlA trayaM makSikAyAH / saraghA madhumakSikA dve makSikAbhedasya " madhamAzI iti khyAtasya" // 26 // pataMgikA puttikA dve madhumakSikAbhedasya / iyaM tu saraghAtaH kSudrA yannimitto madhubhedaH / mAkSikaM tailavarNaM syAddhRtavarNaM tu pauttikamiti / daMzaH vanamakSikA dve " moThI DAMsa rAnamAzI" iti khyAtasya / teSAM daMzAnAM jAtiryA'lpA sA daMzItyucyate / " eka DAMsa iti khyAtasya / " gaMdholI varaTA " varaTI / varaTA varaTI hasyostatpatau varaTaH smRta iti tArapAlaH / " dve varaTI " gAMdhINamAzI" iti khyAtasya / tatra gaMdholI GISaMtA / varaTA strIpuMsayoH // 27 // bhuMgArI jhIrukA " jhIrikA jhirukA jhirikA jhirIkA" cIrI jhillikA " jhillIkA jhillakA cIlikA cillakA" catvAri jhillI " murakUTa cilaTa ityAdi khyAtasya / " jhI iti rauti jhIrukA / cI iti rauti cIrI / yA hi For Private And Personal Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 127 samau pataMgazalabhau khadyoto jyotiriNgnnH||28|| madhuvrato madhukaro mdhulinnmdhupaalinH|| direphpussplidduNgssttpdbhrmraalyH||29|| mayUro barhiNo bI nIlakaMTho bhujaMgabhuk // zikhAvalaH zikhI kekI meghanAdAnulAsyapi // 30 // kekA vANI mayUrasya samau caMdrakamecakau // zikhA cUDA zikhaMDastu picchabaI napuMsake // 31 // khage vihNgvihgvihNgmvihaaysH|| shkuNtipkssishkunishkuNtshkunvijaaH||32|| pttriptriptgpttptrrthaaNddjaaH|| rAtrau adRzyA satI svanati / tathA ca prayogaH / adRzyajhillIsvanakarNazUlairiti / samA ityanena catuSTayamekakAryakamityuktam / imA iti strItvanizcayaH / pataMgaH zalabhaH dve ToLa " dIpapataMga" iti khyAtasya / khadyotaH jyotiriMgaNaH dve khadyotasya " kAjavA iti khyAtasya " // 28 // madhuvrataH madhukaraH madhuliT madhupaH alI dvirephaH dvau repho nAmni yasya / bhramarazabde prasiddhiH / puSpaliT gaH SaTpadaH bhramaraH aliH ekAdaza bhramarasya / amadhukare madhukarazabdo rUDhaH / madhu kirati vikSipatIti vaa)| madhulihau / puSpalihau // 29 // mayUraH barhiNaH bahI nIlakaMThaH bhujaMgabhuk zikhAvalaH zikhI kekI meghanAdAnulAsI nava mayUrasya / bahiNo 'vaMtaH / barDI innaMtaH / bhujaMgabhujau / zikhyAditrayaminnaMtam / meghanAdamanulasatyavazyaM meghanAdAnulAsI // 30 // mayUravANI keketyucyate ekam / caMdrakaH mecakaH dve picchasya netrAkAracinhasya / "barhikaMThasamaM varNa mecakaM bruvate budhA iti kAtyaH / " zikhA cUDA dve mayUrazikhAyAm / zikhaMDaH picchaM baha trINi mayUrapicchasya // 31 // khgH| khagaH sUryagrahe deve mArgaNe ca vihaMgame iti kozAMtaram / vihaMgaH vihagaH vihaMgamaH vihAyAH zakuMti: pakSI zakuniH zakuMtaH zakunaH dvijaH // 32 // patatrI patrI patagaH / patena pakSeNa gacchati / patan patrarathaH aMDajaH nagaukAH vaajii| For Private And Personal Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . 128 saTIkAmarakozasya siMhAdivargaH nagaukovA jivikirvivisskirpttryH||33|| nIDodbhavA garutmataH pitsaMto nbhsNgmaaH|| teSAM vizeSA hArIto madguH kAraMDavaH plvH|| 34 // titiriH kukubho lAvo jiivNjiivshckorkH|| koyaSTikaSTiTibhako vartako vrtikaadyH|| 35 // garutpakSacchadAH patraM patatraM ca tanUruham // strI pakSatiH pakSamUlaM caMcusroTirubhe striyau // 36 // vAjAH pakSAH saMti asya / vikiraH viH viSkiraH patatriH // 33 // nIDodbhavaH garutmAn pitsan namasaMgamaH saptaviMzatiH pakSimAtrasya / zakuMtiridaMtaH / zakuMto .'dNtH| virityekAkSaraM nAma / nabhasaMgama iti paMcAkSaram / atha teSAM vizeSA vakSyaMta iti zeSaH / hArIto dezAMtarabhASayA harila "tilagirU pakSI" iti khyAtaH / " hArita itIkAra-hasvo 'pi / " manuH jalakAkaH " pANakAvaLA iti khyAtaH / " kAraMDavaH karaDuvA iti khyAtaH / "ayaM kAkatuMDo dIrghapAdaH kRssnnvrnnH|" plavaH puDerI " pANakoMbaDA" iti khyAtaH / " plavaH plakSe plutau kapau / zabde kAraMDave mlecchajAtau bhelakabhekayoH / kramanimnamahIbhAge kulake jalavAyase / jalAMtare plavaM gaMdhatRNe mustakabhidyapIti hemacaMdraH" // 34 // tittiriH " ti. ttiraH" / kapotalAvatittirA iti vAcaspatiH / tittira pakSI iti prasiddhaH / kukubho vanakukkuTa: lAvo tA " lAvA pakSI " iti prasiddhaH / jIvaMjIvo mayUratulyapatrakaH " jIvaM jIvayatIti jIvaMjIvaH / tadarzanena viSanAzanAt / jIva. jIvo jivAjivazvetyapi / " cakorakazvakoraH / yo 'yaM caMdrikayA tapyati / koyaSTikaH kokA iti khyAtaH / TiTibhakaH " TiTibhakaH TiTTibha ityapi / " TiTavI iti khyAtaH / vartakazcitrapakSaH pakSibhedaH " gAMjINa pakSI iti khyaatH|" vattikA vaTaI " vanacaTaka " iti prasiddhA / striyAM vartaketyapi / AdizabdAt. sArikA kapiMjalAdayaH / ekaikam // 35 // garut pakSaH chadH patraM patatraM tanUruhaM SaTa pakSasya / garutau pakSau chadau / pakSasI ca smRtau pakSAviti zubhAMkaH / "garutpatarau chadamiti klIbakAMDe bopaalitH|" pakSasya mUlaM pakSatirityucyate / " pakSatIti kISato 'pi " ekam / cucuH troTiH dve pakSituMDasya / caMcUzcaMcustathA troTiriti halA For Private And Personal Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. 129 praDInoDDInasaMDInAnyetAH khggtikriyaaH|| pezI kozo bihIne'DaM kulAyo nIDamastriyAm // 37 // potaH pAko 'rbhako DiMbhaH pRthukaH zAvakaH zizuH // strIpuMsau mithunaM baMda yugmaM tu yugulaM yugam // 38 // samUho nivhvyuuhsNdohvisrvrjaaH|| stomaughnikrvaatvaarsNghaatsNcyaaH|| 39 // samudAyaH samudayaH samavAyazcayo gnnH|| striyAM tu saMhatidvaMdaM nikukhaM kadaMbakam // 40 // .... . .in yudhaH // 36 // praDInaM uDDInaM saMDInaM etAstisraH khagAnAM gatikriyAH gamanavyApArAH gativizeSA ityarthaH / tatra praDInaM tiryaggamanam / uDDInaM Urdhvagamanam / saMDInaM saMgatagamanam / pezI "peziH" kozaH "koSaH" aMDaM trayamaMDasya / tatra pezI strii| kozo 'striyAm / aMDaM dvihIne klIve ityarthaH / rUpabhedenaiva klIvatve siddhe dvihIna ityuktiH sAhacaryeNa prAptamastrItvaM vArayati / "pezInAM mAMsakhaMDAnAM kozo bhAMDAgAra. miti nAmaikyamiti svAmI / " kulAyaH kulaM pakSisaMtAnaM ayate yatra / nIDaM dve pakSigRhasya "gharaTA, khopA, koThe iti prasiddhasya" // 37 // potaH pAkaH arbhakaH DiMbhaH pRthukaH zAvakaH zizuH saptakaM zizumAtrasya / " striyAM tu potI DIbaMtA / pAkA arbhakA DiMbhA pRthukA ete ca TAvaMtAH / " strIpuMsau mithunaM dvaMdvaM trINi strIpuruSarUpayugmasya / strI ca pumAMzca strIpuMsau / acaturavicatureti sAdhuH / dvaMdvazabdasya strIpuMsaparatve kAlidAsaprayogaH / dvaMdvAni bhAvaM kriyayA vivaburiti / yugmaM yugulaM yugaM trayaM yugmasya / kecittu dvaMdvayugme iti samastaM paThitvA dvaMdvAdicatuSTayaM samAnamAhuH // 38 // samUhaH nivahaH vyUhaH saMdohaH visaraH vrajaH stomaH oSaH nikaraH brAtaH vAraH saMghAtaH saMcayaH // 39 // samudAyaH samudayaH samavAyaH cayaH gaNaH saMhatiH vRMdaM nikuraMvaM kadaMbakaM dvAviMzatiH samUhasya / tatra saMhatiH striyAm / " vAraH sUryAdidivase dvAre 'vasaravRMdayoH / kubjavRkSe hare vAro vAraM madyasya bhAjanamiti vishvprkaashH"||40|| vRMdabhedAH samudAyavizeSA vakSyaMta iti shessH| samaiH sajAtIyaiH prANibhirapANibhirvA samUho varga ityucyate ekam / yathA manuSyavargaH Paper ra ma For Private And Personal Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 130 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [ manuSyavargaH vRMdabhedAH samairvargaH saMghasArthau tu jaMtubhiH // sajAtIyaiH kulaM yUthaM tirazrAM punnapuMsakam // 41 // pazUnAM samajo'nyeSAM samAjo 'tha sadharmiNAm // syAnnikAyaH puMjarAzI tUtkaraH kUTamastriyAm // 42 // kApotazauka mAyUrataittirAdIni taNe || gRhAsaktAH pakSimRgAzchekAste gRhyakAzca te // 43 // // iti siMhAdivargaH // // 5 // manuSyA mAnuSA martyA manujA mAnavA narAH || syuH pumAMsaH paMcajanAH puruSAH pUruSA naraH // 1 // "" "" zailavargaH / sajAtIyairvijAtIyairapi jaMtubhiH prANibhireva samUhaH saMghaH sArtha iti cocyate dve / yathA pazusaMghaH vaNiksArthaH / sajAtIyairjatubhireva kulam / yathA viprakulam / kulaM janapade gotre sajAtIye gaNe 'pi ceti ekam / tirazcAmeva sajAtIyAnAM samUhe yUtham | yathA mRgayUtham | ekam // 41 // pazUnAmeva vRMdaM samaja ityucyate ekam / anyeSAM pazvatiriktAnAM vRMdaM samAjaH / yathA zrotriyasamAja: ekam / sadharmiNAM ekadharmavatAM samUho nikAyaH / yathA zrotriyanikAyaH / puMja: " piMjaH rAziH utkaraH kUTaM catvAri dhAnyAdirAzeH / " kUTaM punnapuMsakam // 42 // tadgaNe teSAM kapotAdInAM samUhe kApotAdIni syuH / yathA kapotAnAM samUhaH kApotam / zukAnAM samUhaH zaukam / evaM mayUrANAM samUhaH mAyUram / tittirANAM samUhastaittiram / kapotAdibhyaH anudAttAderan / AdizabdAt kAkamityAdi / ye gRhAMsaktAH krIDArthaM paMjarAdau sthApitA iti yAvat / te pakSimRgAH chekA gRhyakA iti ca syuH dve / gRhyA eva gRhyakAH / svArthe kan // 43 // iti siMhAdivargaH // 5 // manuSyAH manorapatyAni pumAMsaH manorjAtAviti pANinisUtreNa yat pratyayaH SugAgamazca / mAnuSAH martyAH manujAH mAnavAH narAH pumAMsaH paMcajanAH (paMcabhiH pRthivyAdimahAbhUtairjanyate prAdurbhavatIti // puruSAH puruSAH naraH ekAdaza manuSyANAma | nRzabdasyaikavacanaM tu nA / pumAMsa ityAdi paMcakaM tu puMvyaktAvapi prAyeNa prayujyate / For Private And Personal Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. strI yoSidabalA yoSA nArI sImaMtinI vdhuuH|| pratIpadarzinI vAmA vanitA mahilA tathA // 2 // vizeSAstvaMganA bhIruH kAminI vAmalocanA // pramadA mAninI kAMtA lalanA ca nitaMbinI // 3 // suMdarI ramaNI rAmA kopanA saiva bhAminI // virArohA mattakAzinyuttamA vrvrnninii|| 4 // kRtAbhiSekA mahiSI bhoginyo 'nyA nRpstriyH|| yathA puMskokilaH // 1 // strI styAyataH zukrazoNite yasyAm / styai saMghAte / yoSita " joSit joSitA yoSitetyapi / strI vadhUryoSitAMganeti trikAMDazeSaH / " abalA alpaM balaM yasyAH / alpArthe naJ / anudarA kanyetivat / yoSA "joSeti cavargatRtIyAdiH" / nArI sImaMtinI vadhUH pratIpadazinI / pratIpaM draSTuM zIlamasyAH apAMganirIkSaNatvAt / vAmA vanitA mahilA " mahasyotsavasya ilA bhUmiriti vigrame mahelA / mahaM utsavaM lAtIti mahalApi" | ekAdaza khiyAH / striyau / yoSitau / vadhvau // 2 // vizeSAH strINAM bhedA vakSyaMta iti zeSaH / aMganetyeka prazastAMgyAH / evaM rAmAparyaMtamekaikam / tatra bhIrubhayazIlA / "bhIrUriti dIrghokA. rAMtA / bhIlurbhAlazca "kAminI kAmayamAnA / vAmalocanA cArunetrA / pramadA prkRssttkaamvegaa| mAninI praNayakopavatI / strINAmIrSyAkRtaH kopo mAno'nyAsaMgini priye iti / kAMtA manoharA / lalanA llnyuktaa| nitaMbinI // 3 // suMdarI zobhanAvayavA / " suMdarApi" / ramaNI ramayaMtI / "ramaNApi" rAmA ramamANA / kopanA " kopanI kopinI" bhAminI dve kopazIlAyAH / varArohA " varaH Aroho nitaMbo 'syAH" / mattakAzinI mattA kSIbeva kAzate bhAti / upapadArthaH kartA pratyayArthasya kartarupamAnaM kartaryupamAne iti NiniH / " mattakAsinI" / uttamA varavarNinI " varaH varNo 'styasyAH" / catvAri guNairutkRSTAyAH striyAH / yadvA uttameti na paryAyaH / kiMtu uttamA strI saitatparyAyA jJeyeti tadarthaH / zIte sukhoSNasarvAMgI grISme yA sukhazItalA / bhartRbhaktA ca yA nArI vijJeyA varavarNinIti rudraH // 4 // yA kRtAbhiSekA nRpastrI sA mahiSItyekam / anyA akRtAbhiSekA nRpastriyo bhoginya ityucyate ekam / patnI pANigRhItI dvitIyA "dvayoH - For Private And Personal Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 132. saTIkAma nuSyavargaH patnI pANigrahItI ca dvitIyA sahadhAmaNI // 5 // bhAryA jAyA'tha puMbhUgni dArAH syAttu kuTuMbinI // puraMdhI sucaritrA tu satI sAdhvI pativratA // 6 // kRtasApanikA'dhyUDhAdhivinnAtha svayaMvarA // pativarA ca varyAtha kulastrI kulapAlikA // 7 // kanyA kumArI gaurI tu namikA 'nAgatArtavA // pUraNI dvitIyA / dvitIyA tithigehinyordvitIyaH pUraNe dvayoriti hemcNdrH|" sahadharmiNI saha dharmo'sti yasyAH / patyA saha karmasvadhikArAt / sdhrminniitypi||5|| bhAryA jAyA " jAyate 'syAm / jAyAyAstaddhi jAyAtvaM yadasyAM jAyate patiriti manuH / " dArAH "dArayaMti bhrAtRn dR vidAraNe nnijNtH|" sapta pariNItAyAH striyAH / tatra dArazabdo nityaM puMsi bahuvacanAMtazca / "dArazabdaSTAbaMto 'pi / kroDA hArA tathA dArA traya ete yathAkramam / kroDe hAre ca dAreSu zabdAH proktA manI. Sibhiriti hemacaMdrAt / pANigRhIto'syAH pANigRhItI GISaMtA / kuTuMbinI kuTuMbamasti yasyAH sA / kuTuMbaM poSyavarge cetyamaramAlA / puraMdhrI "puraMdhriH" dve patipuprAdimatyAH / sucaritrA satI sAdhvI pativratA catvAri patisevAtatparAyAH // 6 // kRtasApatnikA adhyUDhA adhivinnA trINi kRtAnekavivAhasya puMso yA prathamoDhA strI tasyAH / kRtaM sApatnikaM sapatnIbhAvo 'syAH sA / "kRtasApatna keti pAThaH / " svayaMvarA patiMvarA varyA trINi svecchayA pativaraNodyuktAyAH / svayaM vRNute svayaMvarA kulastrI kulapAlikA dve kulavatyAH // 7 // kanyA kumArI he prathamavayasi vartamAnAyAH / gaurI nanikA anAgatArtavA trINi adRSTarajaskAyAH / anAgataM aprApta ArtavaM rajo yasyAH sA aSTavarSA bhavedgaurI dazame nanikA bhavediti tasyA avAMtara. bhedaH / aSTavarSA bhavetkanyA navavarSA ca rohiNI // dazavarSA bhavet gaurI cAta avaM rajasvaleti smRtivacanam / yAvat SoDazasaMkhyamabdamuditA bAlA tatatriMzataM tAvatsyAttaruNIti bANavizikhaiH saMkhyA tu yAvadbhavet // sA prauDhetyabhidhIyate kavivarairvRddhA tadUrdhvaM smRtA niMdyA kAmakalAkalApavidhiSu tyAjyA sadA kaamibhiH|| bAleti gIyate nArI yAvadvarSANi SoDaza // zyAmA SoDazavArSikIti / gaurI tvasaMjAtarajA ityapyuktaM bhavati / madhyamA dRSTarajAH dve prathamaprAptarajoyogAyAH / For Private And Personal Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 6] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir * dvitIyaM kAMDam. 133 syAnmadhyamA dRSTarajAstaruNI yuvatiH same // 8 // samAH snuSAjanIvadhvazciriMTI tu suvAsinI // icchAvatI kAmukA syAdRSastI tu kAmukI // 9 // kAMtArthana tu yA yAti saMketaM sA 'bhisArikA // puMvalI dharSiNI baMdhakyasatI kulaTevarI // 10 // svairiNI pAMzulA ca syAdazivI zizunA vinA // avIrA niSpatisutA vizvasta vidhave same // 11 // 27 taruNI tRplavanataraNayoH tro razca lo vetyanan / "talunI / taruNatalunazabdau yauvanavAcinau / vayasi prathame iti GIp / talUnaH pavane yUni yuvatyAM talunI smRteti medinI / " yuvati: "yuvatIti GISaMteti kecit / yUnIti GIpaMto 'nyatra " / dve madhyamavayasi vartamAnAyAH // 8 // snuSA janI "janiH" vadhUH trayaM putrAdibhAryAyAH / "vadhUH patnyAM snuSAnAryoH spRkkAsArivayorapi / navapariNItAyAM ceti haimAt vadhUrityekaM navoDhAyAH striyA api / " ciriMTI "ciraMTI | ciraMTI tu suvAsinyAM syAhitIyavayaH striyAmiti vizvaprakAzaH / " suvAsinI dve kiMcillabdhayauvanAyAM pariNI - tAyAm / suSThu vasati suvAsinI / "svavAsinItyapi pAThaH / tatra sveSu pitrAdiSu vastuM zIlamasyA iti vigrahaH / svavAsinyAM ciriMTI syAdvitIye vayasi striyAmiti rudra: ' icchAvatI kAmukA dve yabhanAdIcchAvatyAH / vRSasyaMtI vRSaM naraM AtmanaH icchati / kyaci sugAgamaH zatRpratyayaH ugitazceti GIp / kAmukI dve "azvavRSavat" maithunecchAvatyAm // 9 // yA kAMtArthinI bhartuH saMketasthAnaM gacchati sA 'bhisArikA / yaduktam / hitvA lajjAbhaye liSTA madena madanena yA / abhisArayate kAMtaM sA bhavedabhisAriketi / 1 ekam / puMzcalI puMso bhartuH sakAzAJcalati puruSAMtaraM gacchati / dharSiNI " dharSaNI kRbadhAtoraniH karSaNiH / "" baMdhakI asatI kulaTA itvarI // 10 // svairiNI pAMzulA aSTa svairiNyAH / yA zizunA rahitA sA azizvI ekam / niSpatisutA patiputrarahitA sA avIrA ekam / "patiputravatI vIreti nAmamAlA / vizvastA viphalaM zvasiti sma zvasa prANane / vizvasto jAtavizvAso vizvastA vidhavA striyAmiti vizvaH / vidhavA dve raMDAyAH / (pAMsulA 'tha syAdityapi pAThaH // 11 // AliH "" For Private And Personal Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 134 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [manuSyavargaH AliH sakhI vayasyA stha pativatnI sabhartRkA // vRddhA palikkI prAjJI tu prajJA prAjJA tu dhImatI / / 12 / / zUdra zudrasya bhAryA syAcchadrA tajjAtireva ca // AbhIrI tu mahAzudrI jAtipuMyogayoH samA // 13 // aryANI svayamaryA syAtkSatriyA kSatriyANyapi // upAdhyAyApyupAdhyAyI syAdAcAryApi ca svataH // 14 // AcAryAnI tu puMyoge syAdaryI kSatriyI tathA // upAdhyAyAnyupAdhyAyI poTA strIpuMsalakSaNA // 15 // I 66 sakhI vayasyA trayaM sakhyAH / " AliH sakhI saMturAlirAlirAvaliriSyata iti zAzvataH / pativatnI sabhartRkA dve jIvadbhartRkAyAH / vRddhA paliknI / palitaM kezazauklyaM asti yasyAH / dve pakkakezyAm / prAjJI prajJA dve yA yatkimapi svayaM prakarSeNa jAnAti tasyAH ) | prAjJA dhImatI dve buddhimatyAH / / 12 / / yA zUdrasya bhAryA sAvijAtIyA'pi zUdrItyucyate ekam / tajjAtiH zUdrajAtiH anyabhAyapi " zUdretyucyate / AbhIrI mahAzUdrI dve gopAlikAyAH / jAti puMyogayoH mahAzUdrasya jAtau mahAzUdrasya strItyevaMrUpaM puMyoge ca samA / ubhayatrApi nAmadvayaM GISpratyayAMtamevetyarthaH // 13 // aryANI aryA dve vaizyajAtyutpannAyAH striyAH / svayaM vaizyajAtiH bhAryA tu yasya kasya cidastu ityartho bodhyaH) / evaM kSatriyA kSatriyANa (dve svayaM kSatriyajAti: bhAryA tu yasya kasya cit / upAdhyAyA upAdhyAyI dve svayaM yA adhyApikA tasyAm / upetyAdhIyate yasyAH sakAzAdityupAdhyAyA / purAkalpe tu nArINAM vratabaMdhanamiSyate / adhyApanaM ca vedAnAM sAvitrIvacanaM tatheti pArAzamAdhavI yamaH / tathA svataH svayaM maMtravyAkhyAkRdAcAryA syAt ekam / trayamapi samAnArthamityeke // 14 // puMyoge AcAryasya strItyevaMrUpe 'rthe AcAryAnItyekamu / AcAryAdaNatvaM ceti NatvAbhAvaH / tathA aryasya strItyarthe arthItyekam / evaM kSatriyasya strItyarthe kSatriyI ekam / upAdhyAyAnI upAdhyAyasya strI upAdhyAyI dve upAdhyAyasya bhAryAyAm / strIpuMsalakSaNA stanazmazrurUpeNa strIpuMsa cinhena yakta poTetyucyute || 15 || vIrapatnI vIraH patiryasyAH sAH / vIrabhAryA dve For Private And Personal Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 6] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIya kAMDam. vIrapatnI vIrabhAryA vIramAtA tu vIrasUH // jAtApatyA prajAtA ca prasUtA ca prasUtikA // 16 // tatafat hat syAhUtIsaMcArike same || kAtyAyanyardhavRddhA yA kASAyavasanA 'dhavA // 17 // sairaMdhrI paravezmasthA svavazA zilpakArikA // afer syAdavRddhA yA preSyAMtaHpuracAriNI // 18 // vArastrI gaNikA vezyA rUpAjIvA 'tha sA janaiH // satkRtA vAramukhyA syAtkuhanI zaMbhalI same // 19 // vipranikA vIkSaNakA daivajJA 'tha rajakhalA // I vIrasya bhAryAyAH / vIramAtA vIrasUH dve vIrasya mAtari / jAtApatyA prajAtA prasUtA prasUtikA catvAri prasUtAyAH // 16 // yA nagnikA nagmA strI koTavItyekam / " koTTItyapi " / dUtI bAhulakAt ktin / dUtiH saMcArikA dve dUtikAyAH / saMcArayati prApayati svAmisaMdezamiti saMcArikA ) / ardhavRddhA kASAyavastrA 'dhaveti vizeSaNatrayaviziSTA yA sA kAtyAyanItyucyate ekam / ardhavRddheti dharmapradhAnatvAdavRddhatvena yuktetyarthaH // 17 // yA paravezmasthA svataMtrA kezaprasAdhanAdizilpakAriNI ceti vizeSaNatrayopetA tasyAM sairaMdhrIti nAmaikam / "sairiMdhrItIkAramadhyapATha iti rabhasaH / uktaM tu kAtyena / catuHSaSTikalAbhijJA zIlarUpAdisevinI / prasAdhanopacArajJA sairaMdhrI parikIrtiteti / " avRddhA preSyAMtaHpuracAriNIti ca vizepaNatrayopetA yA sA 'sikkI syAdityekam / preSyate rAjJIbhiriti preSyA // 18 // vArastrI gaNikA vezyA "mUrdhanyamadhyapATho 'pi " / rUpAjIvA catvAri vezyAyAH 'vArasya vRMdasya strI vArastrI / " rUpamAjIvo jIvikA yasyAH sA rUpAjIvA / sA vezyA guNavatvAjjanaiH satkRtA satI vAramukhyA syAt ekam / "vAre vezyAvRMde mukhyA vAramukhyA " / kuTTanI zaMbhalI / saMbhalIti daMtyAdirapi / dve paranArI puMsA yojayitryAm / "( zaM sukhaM bhalate vadatIti zaMbhalI / " // 19 // vipraznikA kSaNikA devajJA trayaM zubhAzubhanirUpiNyAH / rajasvalA bIdharmiNI aviH AtreyI (6 For Private And Personal Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 136 saTIkAmarakozasya manuSyavargaH strIdharmiNyavirAtreyI malinI puSpavatyapi // 20 // RtumatyapyudakyApi syAdrajaH puSpamArtavam // zraddhAlurdohadavatI niSkalA vigatArtavA // 21 // ApannasatvA syAbaviNyaMtarvanI ca garbhiNI // gaNikAdestu gANikyaM gAbhiNaM yauvataM gaNe // 22 // punardidhiSUrUDhA vistasyA didhiSuH ptiH|| malinI puSpavatI // 20 // RtumatI udakyA aSTa rajasvalAyAH / dvAdazAdvatsarAdUrdhvamApaMcAzatsamAH striyAH / mAsi mAsi bhagadvArAtprakRtyaivArtavaM sravet iti vaidyazAstre / dvAdazAbde vyatIte tu yadi puSpaM bahirna hi / aMtaHpuSpaM bhavatyeva panasoduMbarAdivat iti vAtsyAyanaH / strIdharmo rajaH so'sti asyAH sA strIdharmiNI / avi strIdharmiNI vidyAditi kAtyaH / " avIti dIrghAtApi / AtreyIvadagamyatvAdAtreyI / Atreyiketyanyatra / rajaH puSpaM ArtavaM trINi strIrajasaH / RturevAtavaM prajJAdyaN / RturnAma zoNitadarzanopalakSito garbhadhAraNayogyaH strINAmavasthAvizeSa ucyate" / zraddhAla: dohadavatI dve garbhavazAdannAdivizeSAbhilASiNyAH / " dohadaM gAbhaNyabhilASo 'styasyAH" / niSkalA " niSkalI" vigatArtavA dve hInarajaskAyAH / "nirgataM kalaM zukramasyAH niSkalA" // 21 // ApannasatvA ApannaM satvaM jaMturanayA 'syAM vA / gurviNI aMtarvanI garbhiNI catvAri grbhinnyaaH| " aMtarastyasyAM grbho'trvtnii|" gaNikAdergaNe samUhe gANikyAdi / yathA gaNikAnAM samUho gANikyam / garbhiNInAM samUho gArbhiNam / yuvatInAM samUho yauvatam / ekaikam // 22 // yA dvirUDhA dvivAraM vRtA tatra punarbhUH didhiSaH "didhISUH vidhipurapi / " dve / pUrvamekasya bhUtvA punaranyasya bhavatIti punarbhUH "akSatA ca kSatA caiva punarbhUH saMskRtA punarityuktam / manustu / jyeSThAyAM yadyanUDhAyAM kanyAyAmUhyate 'nujA / sA cAdidhiSurjeyA pUrvA tu didhiSurmatetyAha / " didhidhvau / tasyA dvirUDhAyAH patirdidhiSurityucyate ekam / "punarbhUH patiruktazca punarbhUdidhiSustathetyeSo 'pyUdaMta iti svAmI / " sA punarbhUryasya dvijasya kuTuMbinI kuTuMbaM putrAdipoSyavargastadvatI so 'gredidhiSUrityekam / " agredidhiSuriti -hasvAMto 'pi / For Private And Personal Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 6] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. 137 sa tu dvijo'gredidhiSUH saiva yasya kuTuMbinI // 23 // kAnInaH kanyakAjAtaH suto 'tha subhagAsutaH // saubhAgineyaH syAtpArastraiNeyastu parastriyAH // 24 // paitRSvaseyaH syAtpaitRSvasrIyazra pitRSvasuH // suto mAtRSvasuzcaivaM vaimAtreyo vimAtRjaH / / 25 // atha bAMdhakineyaH syAbaMdhulavAsatI sutaH // kaulaTeraH kaulaTeyo bhikSukI tu satI yadi // 26 // tadA kaulaTineyo 'syAH kaulaTeyo 'pi cAtmajaH // AtmajastanayaH sUnuH sutaH putraH striyAM tvamI // 27 // AhuhitaraM sarve 'patyaM tokaM tayoH same // didhiSUH parapUrvA didhiSustatpuraMdhika iti nAmamAlA / " dvijazabdena varNatrayasyApi grahaNam || 23 || kanyakAyA anUDhAyA jAtaH sutaH kAnIna ityucyate / karNaH vyAsazca ekam / subhagAsutaH saubhAgineyaH dve subhagAputrasya / yaH parastriyAH suta: pArastraiNeyaH ekam // 24 // pitRSvasuH pitRbhaginyAH sutaH paitRSvaseyaH paitRSvasrIyaH dve / mAtRSvasuH suto'pyevam / yathA mAtRSvaseyaH mAtRSvasrIyaH dve / vimAtA mAtuH sapatnI tasyAH putro vaimAtreya ityucyate ekam | "vaimAtro'pyanyatra "" // 25 // bAMdhakineyaH baMdhulaH asatIsutaH kaulaTeraH kaulaTeyaH paMca kulaTAputrasya // 26 // yadi tu tI bhikSukI bhikSArthinI tarhi tasyA AtmajaH kaulaTineyaH kaulaTeyaH dve / kulAni bhikSArthaM aTati na tu jArArthaM tasyAH kulaTAyAH putraH kaulaTineyaH / itarasyAH kaulaTera iti bheda: / kulaM janapade gRha iti vizvaH / AtmajaH tanayaH sUnuH sutaH putraH paMtrakaM putrasya / " punnAmno narakAdyasmAtpitaraM trAyate sutaH / tasmAtputra iti proktaH svayameva svayaMbhuveti / " amI AtmajAdayaH sarve striyAM vartamAnAH // 27 // duhitaraM AhuH / yathA AtmajA tanayA sUnuH sutA putrI duhitetyapi RdaMtaM / apatyaM tokaM dve tayoH same putre duhitari ca klIbaliMge evetyarthaH / aurasaH urasyaH " aurasya ityapi " dve svajAte savarNAyAmUDhAyAM svasmAjjAte 18 For Private And Personal Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 138 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [ manuSyavargaH 28 // svajAte tvaurasorasyau tAtastu janakaH pitA // janayitrI prarmAtA jananI bhaginI khasA || nAMdA tu sA patyurnI pautrI sutAtmajA // 29 // bhAryAstu bhrAtRvargasya yAtaraH syuH parasparam // prajAvatI bhrAtRjAyA mAtulAnI tu mAtulI // 30 // patipatnyoH prasUH zvazrUH zvazurastu pitA tayoH // piturbhrAtA pitRvyaH syAnmAturbhrAtA tu mAtulaH // 31 // zyA~lAH syurbhrAtaraH patnyAH svAmino devRdevarau || svastrIya bhAgineyaH syAjjAmAtA duhituH patiH // 32 // pitAmahaH pitRpitA tatpitA prapitAmahaH // putre na tu damAdau / tAtaH janakaH pitA trINi pituH // 28 // janayitrI | " aMtarbhAvitaNyarthAjjanitrI / " prasUH mAtA jananI " jananiH " catvAri jananyAH / bhaginI svasA dve svasuH / yA patyuH svasA sA nanAMdetyekam / RdaMtamidam / " nanaMdetyapi / nanAMdA tu svasA patyurnanaMdA naMdinI ca seti rabhasaH " / naptrI pautrI dve sutasya sutAyAzcAtmajA tatra // 29 // bhrAtRvargasya bhAryAH parasparaM yAtaraH syuH ekam / prajAvatI bhrAtRjAyA dve bhrAturjAyAyAm / mAtulAnI mAtulI " mAtuletyapi " dve mAtulabhAryAyAH // 30 // patyuH patnyAzca prasUrmAtA zrarityucyate ekam / tayoH patipatnyoH pitA zvazura ityucyate / " zvazrU zizuzvazurA iti zabhedAdditAlavyAH / " ekam / pituH bhrAtA pitRvyaH ekam / mAtuH bhrAtA mAtula ityucyate ekam // 31 // patnyAH bhrAtaraH zyAlA ityekam / zyAlazabdastAlavyAdidatyAdirvA / ucchiSTamadhuparkavAcI zyAzabdaH / zyAM lAtIti zyAlaH / svAminaH patyu - rbhrAtari kaniSThe devA devaraH / devRzabdasya devA devarau ityAdi / " devRdevarade - vAna iti zabdArNavAdanyatra nAMto 'pi deveti / " svasrIyaH / "ghe kRte svastriyaH / Dhaki svatreyaH " bhAgineyaH dve bhaginyAH putre / duhituH patiH jAmAtA syAt / ekam // 32 // pitAmahaH pitRpitA dve pituH pitari / tasya pitAmahasya pitA prapitAmaha ityekam / evaM mAtuH pitrAdau mAtAmahAdiH / yathA mAtuH pitA mAtAmahaH ekam / tatpitA 66 "" For Private And Personal Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 6] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. mAturmAtAmahAdyevaM sapiMDAstu sanAbhayaH // 33 // samAnodarya sodarya saga sahajAH samAH // sagotrabAMdhavajJAtibaMdhusvasvajanAH samAH || 34 // jJAteyaM baMdhutA teSAM kramAdbhAvasamUhayoH // dhavaH priyaH patirbhartA jArastupapatiH samau // 35 // amRte jArajaH kuMDo mRte bhartari golakaH // bhrAtrIyo bhrAtRjo bhrAtRbhaginyau bhrAtarAvubhau // 36 // mAtApitarau pitarau mAtarapitarau prasUjanayitArau // For Private And Personal 139 66 pramAtAmahaH ekam / sapiMDAH sanAbhayaH dve saptapuruSAvadhijJAtiSu / sapiMDatA tu puruSe nivartate iti smRteH / 66 | samAna ekaH piMDo deho mUlapuruSo nirvApayo vA 'sya / sapiMDena vartata iti vA sapiMDaH / samAno nAbhirmUlapuruSo 'sya sanAbhiH / " // 33 // samAnodaryaH sodaryaH sagarbhyaH sahajaH catvAri ekodarasya bhrAtuH / sagotraH bAMdhavaH jJAtiH baMdhuH svaH svajanaH SaT sagotrasya / samAnamekaM gotramasya sagotraH / atra svazabdasya svarUpaM svaH svau svAH ityAdi // 24 // teSAM bhAvasamUhayoH kramAt jJAteyaM baMdhutA syAt / yathA jJAtInAM bhAvo jJAteyaM ekam / baMdhUnAM samUho baMdhutA ekam / dhavaH priyaH patiH bhartA catvAri patyuH / jAraH upapatiH / dve mukhyAdanyasya bhartuH / " upamitaH patyA / upasRSTaH patiranena vA upapatiH prAdibhyo dhAtujasya vAcyo vAcottarapadalopazceti samAsaH / / 35 / / amRte bhartari jArAjjAtaH kuMDa ityucyate ekam / "kuMDyate kulamanena kuMDaH / kuDi dAhe / striyAM tu kuMDI | kuMDamagnyAlaye mAnabhede devajalAzaye / kuMDI kamaMDalau jArAtpativatnIsute pumAn / " mRte bhartari jArAjjAto golaka ityekam / bhrAtrIyaH " bhrAtRvyaH " bhrAtRjaH dve bhrAtRputrasya / bhrAtRbhaginyau bhrAtarAviti syAtAM ekam / ubhAviti sa - hoktau satyAmiti sUcanArthaM / bhrAtA ca svasA ca bhrAtarau / bhrAtRputrau svasRduhitRbhyAmityekazeSaH || 36 || mAtApitarau pitarau mAtarapitarau prasUjanayitArau catvAri dvivacanAMtAni mAtrA sahokte pitari / mAtA ca pitA ca pitarau / pitA mAtretyekazeSaH / mAtarapitarAvityatra RkArayorarabhAvo nipAtyate / tena mAtarapitarAbhyAmiti " - Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 14. saTIkAmarakozasya manuSyavargaH zvazrUzvazurau zvazurau putrau putrazca duhitA ca // 37 // daMpatI japatI jAyApatI bhAryApatI ca tau|| garbhAzayo jarAyuH syAduvaM ca kalalo 'striyAm // 38 // sUtimAso vaijanano garbho bhrUNa imau samau // tRtIyA~prakRtiH SaMDhaH klIbaH paMDo napuMsake // 39 // zizutvaM zaizavaM bAlyaM tAruNyaM yauvanaM same // syAtsthAviraM tu vRddhatvaM vRddhasaMghe 'pi vArdhakam // 40 // prayoga iti nyAsaH / zvazrUzvazurau zvazurau dve sahoktayoH zvazrUzvazurayoH / putrazca du. hitA ca ekazeSe putrau syAtAmityarthaH ekam // 37 // daMpatI jaMpatI jAyApatI bhA. ryApatI catvAri daMpatyoH jAyAzabdasya jaMbhAvo daMbhAvazca vA nipAtyate / tAvityanenaite zabdA dvivacanAMtAH puMsIti sUcitam / "zAlmalI maithilI maitrI daMpatI jaMpattI ca seti vAcaspatI striitvmpyuktm|" garbhAzayaH jarAyuH ulvaM trINi yena veSTito garbhaH kukSautiSTati tasya carmaNaH / garbha Ate 'tra garbhAzayaH jraayurudNtH| kalala ityekam zukrazoNitasannipAtasya prasiddhatvAdasya paryAyo noktaH / kiMtu astrItvamAtraM vidhIyate / ulbaparyAyaH kalala ityeke / yadAhuH / tadulvaM kalalaM ca taditi // 38 // sU. timAsaH vaijananaH dve prasavamAsasya / yatra navame vA dazame mAsi prasUyate tasyetyarthaH / " vijAyate 'sminvijananaH" / vijanana eva vaijananaH / svArthe 'N / garbhaH bhrUNaH dve kukSisthasya prANinaH / tRtIyAprakRtiH SaMDhaH klIbaH paMDaH napuMsakaH paMca napuMsakasya / tRtIyAprakRtiriti SaDakSaraM nAma / saMjJApUraNyozceti niSedhAnna puNvdbhaavH| tRtIyaprakRtirityapi naghaTitamanityamiti nyAyena uktaniSedhAnityatvAtpuMvadbhAvaH / paMDhaH syAtpuMsi gopatau / AkRSTAMDe varSavare tRtIyaprakRtAvapIti kozAMtarAt / " tatra prathamA prakRtiH strI / dvitIyA pumAn / tRtIyA klIba iti / SaMDho mUrdhanyAdistAlavyAdirvA // 39 // zizutvaM zaizavaM bAlyaM trayaM bAlatve / tAruNyaM yauvanaM dve / sthAviraM vRddhatvaM vArdhakam " vArdhakyamityapi / vArddhakyaM vArddhake vRddhasaMghAte vRddhakamaNIti vizvaH / " trINi vRddhatve / tatra vArddhakamityekaM vRddhasaMdhe 'pi vRddhAnAM samUhe'pi // 40 // kezAdau jarasA yat zauklyaM dhavalimA tatpalitamucyate / For Private And Personal Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. palitaM jarasA zauklyaM kezAdau vilasA jarA // syAduttAnazayA DiMbhA stanapA ca stanaMdhayI // 11 // bAlastu syAnmANavako vayasyaistaruNo yuvA // pravayAH sthaviro vRddho jIno jIrNo jaranapi // 42 // varSIyAndazamI jyAyAnpUrvajastvagriyo 'grjH|| jaghanyaje syuH knisstthyviiyo'vrjaanujaaH||43|| amAMso durbalazchato balavAnmAMsaloM 'slH|| tuMdilastuMdibhastuMdI bRhatkukSiH picaMDilaH // 14 // bhAdinA lonAM grahaNam / visrasA jarA dve jarAyAH / visrasyate 'nayA vinasA / jIryatyaMgamanayA jarA / uttAnazayA DiMbhA stanapA stanaMdhayI catvAri stanaMdhayasya / triSu vakSyate / strItvena nirdezaH strItve rUpabhedapradarzanArthaH / DibhazabdaH siMhAdivarga ukto 'pi striyAM TAMbatatvapradarzanAya punrihoktH||41|| bAlaH mANavakaH dve bAlasya / ASoDazAdvAlaH / vayasyaH / vayasi tiSThatIti "vayastha ityapi" / vayaH pakSiNi bAlyAdau vayo yauvanamAtraka iti vizvaH / taruNaH yuvA trayaM yuunH| pravayAH sthaviraH vRddhaH jInaH jIrNaH / jaran SaTaM vRddhasya / pravayasau / jaraMtau // 42 // varSIyAn dazamI jyAyAn trINyativRddhasya / atizayena vRddho varSIyAn vrssiiyaaNsau| " dazamo 'vasthAvizeSo 'syAstIti dazamI / vayasi pUraNAdiniH / " dshminau| jyAyAMsau / pUrvajaH agriyaH " agrIyaH " agrajaH trINi jyeSThabhrAtuH / " pUrvasminkAle jAtaH puurvjH|" jaghanyajaH kaniSThaH " kanIyAnityapi" yavIyAn " yaviSThaH atizAyana itISTan / " avarajaH anujaH paMcakaM kaniSTha bhrAtuH / "jaghanye 'varakAle jAtaH jaghanyajaH / avarasminkAle jAtaH avrjH|" // 43 // amAMsaH durbalaH chAtaH trINi abalasya / chAtazcavargAdiH / cho chedane / zAta iti pAThaH / balavAn mAMsalaH aMsalaH trINi balavataH / " aMso balamasyAstItyaMsalaH / " tuMdilaH " tuMDilaH / tuMdikaH tuMditaH / " tuMdibhaH " tuMDibhaH " tuMdI " taMDI" bRhatkukSiH picaMDila: " piciMDila: " paMca bRhadudarasya / tuMdamasyAstIti tuNdilH| tuMdAdibhya ilac matvarthe tuMdibali iti bhapratyayazca / Dibhau // 44 // For Private And Personal Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 142 saTIkAmarakozasya [manuSyavargaH avaTITo 'vanATacA'vabhraTo natanAsike // kezavaH kezikaH kezI balino balibhaH samau // 45 // vikalAMgastvapogaMDaH kho hasvazca vaamnH|| kharaNAH syAtkharaNaso vigrastu gatanAsikaH // 46 // khuraNAH syAtkhuraNasaH prakSuH prgtjaanukH|| UrdhvajarUrvajAnuH syAtsaMjJaH sNhtjaanukH||47|| syAdeDe badhiraH kuje gaDulaH kukare kuNiH // avaTITaH avanATaH avaghaTa: natanAsikaH catvAri cipiTanAsikasya / vigrahastu nAsikAyAH nataM avanATamityAdi / tadyuktatvAt puruSo'vaTITa: / arzaAdyaca / kezavaH kezikaH "kezavAn" kezI vayaM prazastakezasya / prazastAH kezAH saMtyasya kezavaH / balinaH balibhaH dve jarayA zlathacarmaNaH / balistvaksaMkoco'sti yasya sa balinaH // 45 // vikalAMgaH apogaMDaH dve nisargato nyanAvayavasya / apakRSTaM gacchatItyapogaMDaH / pRSodarAdiH / paugaMDa ekadezo 'sya pogaMDaH paugaMDazcetyapi / pogaMDo vikalAMgaka iti ratnakozaH / paugaMDo vikalAMgaH syAditi halAyudhazca / " kharvaH -hasvaH vAmanaH trayaM -hasvasya "khujA iti khyAtasya / " kharaNAH kharaNasa: dve tIkSNanAsikasya " saraLanAkIla iti khyAtasya / " kharaNAH sAMtaH / vinaH "vikhnaH vikhnuH vikhyaH / vigatA nAsikA yasyeti vigrahaH / nAsikAzabdasya grAdezaH khyazceti / vigro vimyurvinAsika iti rabhasaH / " gatanAsikaH dve gatanAsikasya " nakaTA iti khyAtasya " // 46 // khuraNAH sAMtaH / khuraNasaH adaMtaH dve vikaTanAsikasya / khuraH zarpha tannAsikasya / khuraNasau / prajuH "prajJaH" pragatajAnukaH pragate virale jAnunI yasyeti vigrahaH / zeSe kap / dve yasya jAnvormahadaMtarAlaM vartate tasya "pheMgaDA iti khyAtasyA, UrdhvajuH "UrdhvajJaH" UrdhvajAnuH dve tiSThato yasya jAnunI UrdhvaM bhavatastasya / saMjuH "saMjJaH" saMhatajAnukaH dve saMlagnajAnukasya / "prajuH pragatajAnuH syAtprajJo 'pyatraiva dRzyate / saMjuH saMhatajAnau ca bhavetsaMjJo 'pi tatra hi / UrdhvajurUrvajAnuH syAdUrdhvajJo'pyUrvajAnuka iti sAhasAMkaH" // 47 // eDaH badhiraH dve zravaNeMdriyahInasya " bahirA iti khyAtasya / " kubjaH " nyujaH / kujo vRkSaprabhede nA For Private And Personal Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 143 dvitIyaM kAMDam. eniralpatanau zroNaH paMgau muMDastu muMDite // 48 // baliraH kekare khoDe khaMjastriSu jraavraaH|| jaDulaH kAlakaH pilustilkstilkaalkH||49|| anAmayaM syAdArogyaM cikitsA rukprtikriyaa|| bheSajauSadhabhaiSajyAnyagado jAyurityapi // 50 // strI rugrujA coptaaprogvyaadhigdaamyaaH|| kSayaH zoSazca yakSmA ca pratizyAyastu piinsH||51|| nyujaH syAdvAcyaliMgaka iti medinI / " gaDulaH "gaDuraH / gaDuH pRSThagaDe kubje iti medinyAm / " dve kuvjasya " kubaDA iti khyAtasya / " kukaraH kutsitau karau yasya saH / kuNiH "kUNiH / nisargataH kUNipaMgupaugaMDA iti naammaalaa|" dve rogAdinA dUSitakarasya / pRzniH " pRSNiH" alpatanuH dve alpA tanuryasya tasya amAnuSaprAyasya / zroNaH paMgu: he jaMghAvikalasya / muMDaH muMDitaH dve kRtavapanasya // 48 // baliraH kekaraH dve netraviyuktasya " kANA, kairA, tiravA iti khyAtasya / " ke mUrdhni kartuM zIlamasyeti kekaraH khoDa: " khoraH kholaH / atha khaMjake khoDakhorAviti rabhasaH / " khaMjaH dve gativikalasya " laMgaDA iti khyAtasya / triSviti / jarAvarAH jarAzabdAdavarAH arvAkpaThitAH uttAnazayAdyAH khaMjAMtAstriSu vAcyaliMgA ityarthaH / jaDulaH "jaThulaH" kAlakaH pipluH trayaM kRSNavarNasya dehagatacinhavizeSasya " lAseM iti khyAtasya / " tilakaH tilakAlakaH dve AkRtito varNatazca kRSNatilatulyasya dehagatacinhasya / tila iva kaalkH||49|| anAmayaM ArogyaM dve rogAbhAvasya / "AmayasyAbhAvaH anAmayam / arthAbhAve'vyayIbhAvaH / " cikitsA rukapratikriyA dve rogapratIkArasya / "rujaH prati pratikriyA nirasanaM rukapratikriyA / " bheSajaM auSadhaM bhaiSajyaM " bheSajaM bheSaM rogaM jayati bheSajam / agadaH jAyuH paMcauSadhasya / agadasAhacaryAjjAyurudaMta: puMsi // 50 // ruka rujA upatApaH rogaH vyAdhiH gadaH AmayaH sapta rogamAtrasya / tatra ruk jakA. rAMtA / rujA TAbaMtA / ubhe striyau / kSayaH zoSaH yakSmA trINi kSayarogasya / pratizyAyaH pInasaH he pInasarogasya paDaseM iti khyAtasya / ayaM muhurnAsAjalasrAvI / For Private And Personal Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 144 saTIkAmarakozasya manuSyavargaH strI kSut kSutaM kSavaH puMsi kAsastu kSavathuH pumAn // zophastu zvayathuH zothaH pAdasphoTo vipAdikA // 52 // kilAsasidhme kacchAM tu pAmapAme vicarcikA // kaMDUH kharjUzca kaMDyA visphoTaH piTakaH striyAm // 53 // vraNo 'striyAmIrmamaruH klIbe nADIvraNaH pumAn // koTho maMDalakaM kuSThazvitre durnAmakArzasI // 54 // AnAhastu nibaMdhaH syAdrahaNIruk pravAhikA // "ApInasaH pratizyA syAditi rabhasAt / pratizyetyapi nAma / " // 51 // kSut kSutaM kSavaH trINi kSutaH ziMketi khyAtAyAH / kAsaH kSavathuH dve kAsarogasya "khokalA iti khyAtasya / " zophaH zvayathuH zothaH trINi zothasya " sUja iti khyaatsy"| pAdasphoTaH vipAdikA dve pAdasphoTasya "khoMTA phuTaNyAcA roga iti khyAtasya" // 52 // kilAsaM sidhmaM dve sidhmasya ziveM " zvetakuSTha " i. ti khyAtasya / kacchUH pAmA pAmA vicikA catuSkaM strIliMgaM khajUvizeSasya / "olI kharUja" iti khyAtasya / atra pAmetyekaM nAMtam / pAmAnau / aparaM TAbaMtam / pAme / kaMDa: "kaMDuH / kharju: khajUrI kITakaMDubbiti haimaH / " kharjuH kaMDUyA trayaM strIliMgaM khAH " sukI kharUja iti khyAtAyAH / " visphoTaH piTakaH / "visphoTA viTikA striyAmityamaramAlAyAm / vakArAdirapi viTiketi / " phoDa iti khyAtasya / striyAM tu piTikA kSipakAvat // 53 // vraNaH IrmaM aruH trINi vraNasya / ImeM / aruSI / yo vraNaH sadA galati tatra nADItreNa ityekam / pu. mAniti puMstvAvadhAraNArtha nirdezaH / koThaH maMDalakaM kuSThaM zvitraM catvAri kuSTasya / koThAdidvayaM maMDalAkRtikuSThasya " gajakarNa iti prasiddhasya / " kuSThAdidvayaM zvetakuSThasyetyeke / durnAmakaM azaH dve azerogasya " mULavyAdha, arza," iti khyAtasya / "arzamiti klIvamapyanyatra / " // 54 // AnAhaH nibaMdhaH dve malamUtranirodhasya " malabaddharoga iti khyAtasya / " grahaNIruk pravAhikA dve saMgrahaNIrogasya / prakarSeNa vahati bahu sravati gudamasyAM sA pravAhikA / malapravahaNaM pra. vAhiketi svAmI / "pravAhikA ruka rogaH grahaNI syAdityanvayo vA / grahaNiritI. For Private And Personal Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam 145 pracchArdikA vamizca strI pumAMstu vamathuH smaaH|| 55 // vyAdhibhedA vidradhiH strI jvrmehbhgNdraaH|| "zlIpadaM pAdavalmIkaM kezapnastvidaluptakaH" azmarI mUtrakRchaM syAtpUrve zukrAvadhestriSu // 56 // rogahAryagadaMkAro bhiSagvaidyau cikitsake // vArto nirAmayaH kalya ullAgho nirgato gadAt // 57 // glAnaglAsnU AmayAvI vikRto vyAdhito 'pttuH|| Aturo 'bhyamito 'bhyAMtaH samau pAmanakacchurau // 50 // kAraphasvo 'pi / " pracchardikA vamiH "vamI vama iti pulliMgo'pi" vamathuH trINi vamanarogasya / tatrAdyaM dvayaM striyAm / vamathuH puMsItyarthaH / samAH smaanaarthaaH||55|| atha vyAdhibhedA vakSyate / vidradhirudarAdau gaMDabhedaH / vidraM dadhAtIti vidradhiH triyAm / " Adizabdena kapAlakarNapramehAnAM piTakA jJeyAH / " jvaraH prsiddhH| mehati mUtrayate 'nena mehaH / sa ca raktamehaH zubhrameha ityAdibhedena bahuvidhaH / bhagaMdaro guhyasamIpe visphoTavizeSaH / "zlIpadaM pAdavalmIkaM / pAdayoH valmIkamiva roga utpadyate // dvayaM zlIpadarogasya vAruLa iti khyAtasya / kezanaH iMdraluptakaH dvayaM mastakakezarogasya cAI iti prasiddhasya / " azmarI mUtrakRchaM dve ashmyoH|| azmAkAraM zukraM rAti ddaatiityshmrii)| syAdityanena mUtrakRchamityazmaryAH paryAya iti sUcitam / mUtravighnamAtre mUtrakRmiti nAyamazmaryAH paryAya iti kecit / itaH paraM zukrAvadheH vakSyamANAt zukrazabdAtpUrve mUrchitAMtAstriSu vAcyaliMgA ityarthaH // 56 // rogahArI agadaMkAraH bhiSak vaidyaH cikitsaka: paMca vaidyasya / rogahAriNau / bhiSajau / vArtaH nirAmayaH kalyaH trINi rogarahitasya / klystaalvyaaNtH| "kalyaM prabhAte madhuni sajje datte nirAmaye / kalyA kalyANavAci syAditi haimH|" ullAMgha ityekaM rogAnmuktAsya / ayamapi pUrvasyaiva paryAya ityeke // 57 // glAnaH glAsnuH dve rogAdivazAt harSarahitasya / AmayAvI vikRtaH vyAdhitaH apaTuH AturaH abhyamitaH abhyAMta: saptakaM rogiNaH / pAmanaH kacchura: dve pAmAyu. ktasya // 58 // daguNaH "dadrUNaH darduNaH dardUNaH" dadurogI de daduyuktasya : 19 For Private And Personal Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [manudhyavargaH daguNo daTTharogI syAdarzorogayuto 'rshsH|| vAtakI vAtarogI syAtsAtisAro 'tisaarkii|| 59 // syuH klinnAkSe cullacillapillAH kinne 'kSiNa caapymii|| unmatta unmAdavati zleSmalaH zleSmaNaH kaphI // 6 // nyubjo bhume rujA vRddhanAbhau tuNdiltuNdibhau|| kilAsI sidhmaloM 'dho 'hak mUrchAle mUrtamUrchitau // 11 // zukra tejoretasI ca bIjavIryedriyANi ca // mAyuH pittaM kaphaH zleSmA striyAM tu tvagasRgdharA // 62 // dadruH khajUbhedaH "dAda iti prsiddhaa|" arzorogeNa yutaH arzasa ityucyate ekam / vAtakI vAto 'tizayito'sya / vAtAtIti kugAgamaH inipratyayazca roge cAyamiSyate / neha vAtavatI guhA / vAtarogI dve vAtarogayuktasya / sAtisAraH atisArakI dve atisArayuktasya // 59 // klinnAkSaH cullaH cillaH pilla: catvAri kledayukte akSiNI yasya tasya puMsaH "cipaDA iti khyAtasya / " amI cullacillapillAstrayaH klinne 'kSNi ca kledayukte netre 'pi vartate "cipaDe DoLe iti khyaatessu"| unmattaH unmAdavAn dve unmAdayuktasya / unmAdo vAtapittAdikRtazcittavibhramaH / zleSmalaH zleSmaNaH kaphI trINi kaphayuktasya // 60 // rujA rogeNa bhuno vakrapRSTo'dhomukhastatra nyuja ityekam / vRddhanAbhiH tuMdilaH "tuMDila:" tuMdibhaH "tuDibhaH" trINi vAtAdinonnatanAbheH / kilAsI sidhmalaH dve sidhmayuktasya " zivyA iti khyAtasya / " aMdhaH adRk dve dRSTihInasya "aMdhaLA iti khyAtasya / " adRzau / mUrchAlaH mUrtaH mUrchitaH trINi mULayuktasya // 61 // zukraM tejaH reta: bIjaM vIrya iMdriyaM SaT retasaH / mAyuH pittaM dve pittasya / mAyurudaMtaH puMsi / kaphaH zleSmA dve kaphasya / zleSmANau / tvaka asmugdharA " amRgdhAretyeke" dve carmaNaH / tvacau "svaca ityadaMtaH / tvaceti TAvaMtazcAnyatra / " // 62 // pizitaM tarasaM mAMsaM palalaM kravyaM AmiSaM SaTaM mAMsasya / uttaptaM zuSkamAMsaM vallUraM " valluramiti vhasvokAramapi" trINi zuSkamAMsasya / tatra vallUraM triSu / vallUrA // 63 // rudhiraM asRka lohitaM asaM raktaM kSatajaM zoNitaM sapta raktasya | asUjI / vukkA "kA agramAMsaM dve hRda. For Private And Personal Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam.. 147 pizitaM tarasaM mAMsaM palalaM kravyamAmiSam // uttaptaM zuSkamAMsaM syAttahalUraM triliMgakam // 63 // rudhire 'sRklohitAsraraktakSatajazoNitam // bukkAgramAMsaM hRdayaM hRnmedastu vapA vasA // 64 // pazcAdrIvAzirA manyA nADI tu dhamaniH zirA // tilakaM kloma mastiSka gordai kiTaM malo 'striyaam||65|| aMtraM purItat gulmastu plIhA puMsyatha vanasA // snAyuH striyAM kAlakhaMDayakRtI tu same ime // 66 // yAMtargatapadAkAramAMsabhedasya kALIja iti khyAtasya / " tadeva hRdayam / uktaM ca / padmakozapratIkAzaM ruciraM cApyadhomukham / hRdayaM tadvijAnIyAdvizvasyAyatanaM mahaditi / bukA strI / "bukAmamAMsamiti samasta mpi|" hRdayaM hRt dve hRdayAkhyanimnadezasya / vukAdicatuSkaM samAnArthamityeke / hRdI hRdi / medaH vapA vasA trINi mAMsajanyasnehasya / "carabI mAMdeM iti khyAtasya / " medasI // 64 // grIvAyAH ziro zrIvAzirA / yA pazcAtsthitA grIvAzirA sA manyetyucyate ekam ) / nADI dhamaniH zirA trayaM zirAyAH " nADI iti khyAtAyAH / " sireti daMtyAdirapi / kRdikArAdaktina iti GISi dhamanItyapi / tilakaM kloma dve mAMsapiMDavizeSasya pupphusa iti khyAtasya / klomamityadaMtamapi / mastiSka "mastikaM / atha mastisko mastuliMgo 'pIti trikAMDazeSaH / " gordai " godaH" dve mastakasaMbhUtaghRtAkArasnehasya " goda meMdu" iti khyAtasya / kiTTa malaH dve karNAdigatamalasya / "vasA zukramamRk majjA karNaviNmUtraviNnakhAH / zleSmAzrudUSikAH svedo dvAdazaite nRNAM malAH" // 65 // aMtraM " AMtramityapi manoramAyAmuktam / " purItat purI zarIraM tanotIti / dve aMtrasya " AMtaDeM iti khyAtasya / " purItatI purItaMti / "purItadastriyAmiti vAcaspatikozAtpuMsyapi / " gulmaH plIhA dve vAmakukSisthamAMsapiMDavizeSasya / plIhAnau / "plIhAzabdaSTAvato'pi / " vasnasA snAyuH dve aMgapratyaMgasaMdhibaMdhanarUpAyAH snAyoH " zirA iti khyAtAyAH / " kAlakhaMDaM yakRt dve dakSiNakukSigatamAMsapiMDasya // 66 // sRNikA " mRNIkA" syadinI lAlA For Private And Personal Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 148 saTIkAmarakozasya manuSyavargaH sRrNikA spaMdinI lAlA dUSikA netrayormalam // "nAsAmalaM tu siMghauNaM piMjUSaM karNayormalam // " mUtraM prasrAva uccArAvaskarau zamalaM zakRt // 67 // pUrISaM gUthavarcaskamastrI viSThAvizI striyau // syAtkarparaH kapAlo 'strI kIkasaM kulyamasthi ca // 68 // syAccharIrAsthi kaMkAlaH eSThAsthni tu kazerukA // zirosthani karoTiH strI pArthAsthani tu pazukA // 69 // aMga pratIko 'vayavo 'paghano 'tha kalevaram // gAtraM vapuH saMhananaM zarIraM varma vigrahaH // 70 // kAyo dehaH klIbapuMsoH striyAM muurtistnustnuuH|| trINi lAlAyAH " lALa iti khyAtAyAH / " syaMdinI daMtyAdiH / dUSiketyeka netrayormalasya " ukIra pU iti khyAtasya / dUSIkA dIrghamadhyApi / dUSirdUSI cetyapyanyatra / siMghANamityekaM nAsAmalasya / siMhANaM siMhAnaM cetyapi / piMjUSa ityekaM karNamalasya" / mUtraM prasrAvaH dve mUtrasya / uccAraH avaskaraH zamalaM zakRt // 67 // purISaM gUdhaM varcaskaM viSThA viT nava viSTAyAH / " uccAryate tyajyate ityuccAraH / avakIryate adhaH kSipyata ityvskrH|" gUthaM varcastaM puMsi klIbe ca / zakRtI / " viT tAlavyamUrdhanyAMtyaH / vizau / viSau / gRthaM pUrISaM varcaska. mityapi pAThaH / " karparaH kapAlaH dve zirosthikhaMDasya / kapAlamakhiyAm / kIkasaM kulyaM asthi trINi asthimAtrasya // 68 // kaMkAla ityekaM zarIragatAsthipaMjarasya "sAMgADA, piMjarA iti khyaatsy|" kazeruketyekaM pRSThamadhyagatAsthidaMDasya "kaNA iti khyAtasya" / karoTirityekaM zirogatAsthisaMghasya / "karoTIti jIpaMtApi / yadAha puSpadaMtaH / nRkaroTIparikara iti" / paryuketyekaM pArzvagatAsthini "vargaDI iti khyAte / " // 69 // aMga pratIkaH avayavaH apaghanaH catuSkaM dehAvayavasya / kalevaraM gAtraM vapuH saMhananaM zarIraM varma vigrahaH / vividhaM sukhAdi gRNhAti / vi. vidhairvyAdhibhirgRhyate vA // 70 // kAyaH dehaH mUrtiH tanuH tanUH dvAdaza dehasya / vapuSI / varmaNI | banvau / pAdAnaM prapadaM dve pAdAprasya cavaDA iti khyAtasya / For Private And Personal Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir .149 hitIyaM kAMDam. pAdAnaM prapadaM pAdaH padaMkhrizcaraNo 'striyAm // 71 // tadraMthI ghuTike gulpho pumaanpaannistyordhH|| jaMghA tu prasRtA jAnUrupaSThiIvadastriyAm // 72 // sakthi klIbe pumAnUrustatsaMdhiH puMsi vaMkSaNaH // gudaM tvapAnaM pAyunI vasti bheradho dvyoH||73|| kaTo nA zroNiphalakaM kaTiMH zroNiH kkudmtii|| pazcAnitaMbaH strIkaTyAH kkIbe tu jaghanaM puraH // 74 // kUpako tu nitaMbasthau dayahIne kukuNdre|| pAdaH / pAdo budhne turIyAMze zailapratyaMtaparvate / caraNe ca mayUkhe ceti kozAMtare / pat aghriH caraNaH catvAri caraNasya / dAMtaH pat / "padoM'ghiriti pAThe adaMtaH padazabdaH" // 71 // tadraMthI pAdasya pArzvasthau graMthivizeSau dhuTike gulphAviti cocyete dvayaM "pAyAMcA ghoMTA iti khyaatsy|" ghuTike striyAm / dvitvAhivacanam / na tu nityam / tayoH gulphayoradhaHpradezaH pANirityekaM khoTa iti khyAtasya / "pANiH strIpuMsayoH pAdamUle syAtdhvajinIkaTAviti tu raMtidevaH / jaMghA prasRtA dve jaMghAyAH poTarI iti prasiddhAyAH / jAnu Uruparva aSTIvat trayaM jAnUrusaMdheH DhoMpara " guDaghA iti khyAtasya" / tatrASTIvadastriyAm / jAnunI / UruparvaNI / aSThIvaMtau // 72 // sakthi UruH dve jAnUparibhAgasya "mAMDI iti khyAtasya / " UroruparibhAgaH sakthIti kacidbhedo dRzyate / tasyoroH saMdhiH vaMkSaNa ityekam / gudaM apAnaM pAyuH trINi viSThAnirgamadvArasya / pAyurudaMtaH nA pumAn / vastirityekaM strIpuMsaliMga nAmeradho mUtrAzayasya // 73 // zroNiH kaTistasyAH phalakaM kaTa ityucyate sa pumAn / ekam / kaTi: "kaTIti DIpaMtApi / " zroNi: "zroNI" kakudmatI trayaM strIliMga kaTayAH / "kakudRSAMsa iva mAMsapiMDaH so 'tizayito 'syAM kakudmatI') striyAH kaTiH strIkaTiH tasyAH pazcAdbhAgo nitaMba ityekam / "nibhRtaM tamyate kAmukaiH nitaMbaH / tamu kAMkSAyAm / " jaghanamityekaM strIka TyAH purobhaage| jaghanaM syAt striyAH zroNipurobhAge kaTAvapIti / "vAMdana oMTI iti khyAte" // 74 // nitaM. basthau pRSThavaMzAdadhobhAge vidyamAnau kUpako gartI kukuMdare syAtAm / "kakArAdi For Private And Personal Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir .15. saTIkAmarakozasya manuSyavargaH striyAM sphicau kaTipothAvupastho vkssymaannyoH||75|| bhagaM yonirdayoH zizno meMTo mehanazephaMsI // muSkoM 'Dakozo vRSaNaH pRSThavaMzAdhare trikam // 76 // picaMDakukSI jaTharodaraM tuMdaM stanau kucau // cUcukaM tu kucAgraM syAnna nA koDaM bhujAMtaram // 77 // uro vatsaM ca vakSazca dRSTaM tu caramaM tnoH|| skaMdho bhujaziroM 'so 'strI saMdhI tasyaiva jtrunnii||7|| bAhumUle ubhe kakSau pArzvamastrI tayoradhaH // rapi" ekam / dvayahIne klIve / dvitvamanityam / sphicau kaTiproyau dve kaTisthamAMsapiMDayoH "kule iti. khyAtayoH / kaTiH tasyAH prodhau mAMsapiMDau kaTipothau / striyAM sphicau kaTiprothau kaTiprothau ca pUlakAviti rabhasaH / kaTI prodhAviti nAmadvayaM vA / protho 'zvaghoNAdhvagayoH kaTyAmiti haimH|" vakSyamANayorbhage zizreca upastha ityekam // 75 // bhagaM yoniH dve strINAmupasthasya / dvayorityasya yoninA. nvayaH / zizna: meMr3haH mehanaM zephaH "zepaH' catvAri ziznasya / meMmityapi paatthH| muSkaH aMDakozaH "mUrdhanyAMto 'pi / " vRSaNaH trINyaMDakozasya "AMDakulI iti khyAtasya / " pRSThavaMzAdhare tribhirasthibhiTitaM sthAnaM trikaM ityekaM " mAkaDahADa iti khyAtasya" // 76 // picaMDa: "piciMDaH" kukSiH jaTharaM udaraM suMdaM paMca jaTharasya / tatra picaMDakukSI puMsi / "jaTharaM vikalpena puMsi / jaTharo na striyAM kukSau vRddhakarkaTayonidhiti medinii|" stanaH kucaH dve vakSojasya / cUcukaM kucAgraM dvayaM stanAprasya / cU cuko nA kucAnanamiti rtnkoshH|"cuussyte pIyata iti cuucukm|" koDaM bhujAMtaram // 7 // uraH vatsaM / putrAdau tarNake varSe vatso vatsaM tu vakSasIti rudrH| vakSaH paMca vakSasi / tatra koDaM na nA kiMtu strInapuMsakayoH / striyAM tu koddaa| tanoH zarIrasya caramaM pazcAdbhAgaH pRssttmitykm|skNdh skaMdhaH prakAMDe kAyeM 'se vijJAnAdiSu paMcasu / nRpe samUhe vyUhe ceti haimaH / bhujaziraH aMsaH trINi bhujazirasaH "khAMdA iti khyAtasya / " tasya skaMdhasya saMdhI jatruzabdavAcyau eka "napuMsakam" // 78 // bAhumUlaM kakSaH dve karasya / tayoradhobhAgaH pArthamityekam / madhyamaM avalagnaM madhyaH For Private And Personal Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam.. madhyamaM cAvalamaM ca madhyo 'strI dvau parau dvyoH||79|| bhujabAhUM praveSTo doH syAtkaphoNistu kuurprH|| asyopari pragaMDaH syAtprakoSThastasya cApyadhaH // 80 // maNibaMdhAdAkaniSThaM karasya karabho bhiH|| paMcazAkhaH zayaH pANistarjanI syAtpradezinI // 81 // aMgulyaH karazAkhAH syuH puMsyaMguSThaH pradezinI // madhyamA'nAmikA cApi kaniSThA ceti tAH krmaat||82|| punarbhavaH kararuho nakho 'strI nakharo 'striyAm // trINi tanumadhyasya mAja, " kamara" iti khyAtasya / astrIti madhyamAdizabdatraye'pyanveti / " parau dvau bhujabAhuzabdau strIpuMsayoH // 79 // bhujaH bAhuH " bAhaH / bAho'zvabhujayoH pumAniti dAmodaraH / bAho bAhuriti smRta iti deshikoshH|" praveSTaH doH catvAri bhUjasya / "niyAM tu bhujA bAhA / " doSau / zasAdau doSaH doSNetyAdi / (dordoSA ca bhujo bAhuH pANihastaH karastatheti dhanaMjayAt / doSeti TAbaMto'pi vartate / " kaphoNi: "kphnniH|kphonniH kaphaNiyoriti shbdaarnnvH|" kUrparaH "karparaH" he koMpara' iti khyAtasya / asya kRrparasyoparibhAge pragaMDa ityekam / tasya kUparasyAdhobhAge prakoSTha ityekam // 8||paanniprkosstthsNdhirmnnibNdhH tamArabhya kaniSTAparyaMta karasya mAMsalo bahirbhAgaH karabha ityucyate ekam / paMcazAkha: paMca zAkhA ivAMgulayo 'sya / zayaH "zamaH / pANiH zamaH zayo hasta ityamaramAlA / " pANi: trINi karasya / tarjanI pradezinI "pradezatItyapi" dve aMguSThasamIpAMgulyAH // 81 // aMgulI karazAkhA dve aMgulImAtrasya / tA aMgulyA krameNa aMguSTaH pradezinI madhyamA. anAmikA / na nAmagrahaNaM yogymsyaaH| brahmaNo 'nayA ziracchedanAt ataevAsyAM pavitrIkriyate / kaniSThikA iti saMjJA. bhirucyate ekaikam / tatrAMguSThaH puMsi / prAguktApi pradezinI tatsvarUpadarzanArthamiha punarukteti na doSaH // 82 // punarbhava: "punarnavaH" kararuhaH nakhaH nakharaH catvAri nakhasya / " nakharaH puMsi klIve ca / nakharaM triSviti amaramAlA / ". tarjanyAdibhistimRbhiraMgulibhiryute 'guSThe vistRte prAdezAdayaH kramAtsyuH / " prAdeza For Private And Personal Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 152 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [manuSyavarga: pradezatAlagokarNAstarjanyAdiyute tate // 83 // aMguThe sakaniSThe syAtistirdvAdazAMgulaH // pANI capeTapratalaprahastA vistRtAMgulau // 84 // atid saMhataH pratalau vAmadakSiNau // pANirnikubjaH prasRtistau yutAvaMjaliH pumAn // 85 // prakoSThe vistRtakare hasto muSTayA tu baddhayA || sa rattiH syAdaratnistu niSkaniSThena muSTinA // 86 // vyAmo bAhoH sakarayostatayostiryagaMtaram // "" 66 iti -hasvAdirapi " ekaikam / tathA hi / tarjanIsahitAMguSThe vistRte prAdeza: / evaM madhyamAsahitAMguSThavistAre tAlaH / anAmikAyute'guSThe gokarNaH // 83 // kaniSThAsahiteM 'guSThe vistRte vitasti: dvAdazAMgulaH / dvAdaza aMgulayaH pramANamasya / pramANe mAtrac / dvigornityamiti tasya luk / tatpuruSasyAMgulerityac pratyayaH / dve / sAhacaryAdvitastiH puMsi / striyAmiti subhUtiH / capeTa: " carpaTa: / carpaTa: sphAravipule capeTe carpaTe'pi ceti medinIvizvaprakAzau / pratalaH prahastaH trINi vistRtAMgulike pANI // 84 // vAmadakSiNau dvau pratalau saMhatau cetsaMhatalaH syAt / " siMhatala ityapi pAThaH / saMhatalaH pratalazceti nAmadvayaM vA / tatra saMhatalapratalAvityavisargapAThaH / pratate praviSTe vA tale 'tra pratalaH / " nikubjo niHzeSeNa kubjIkRtaH pANiH prasRtiH syAt / "prasRta iti pATha: / tatra prakRSTaM sutamasyeti vigrahaH / prasRtaH saprasAre syAdvinIte veMgate triSu / arddhajalau tu pulliMgo jaMghAyAM prasRtA mateti medinI " / ekam / dvau dvau prasRtI saMhatau cedaMjalirityekaM puMsi // 85 // vistRtaH karo yatra tAdRze prakoSThe kUrparAdhobhAge hasta ityekam / ayaM caturviMzatyaMgulamito jJeyaH / sa tu baddhayA muSTayopalakSitaH ranirityekaM "muMDhA hAta iti khyAtasya / saratnirityapi striyAmapi / " niSkaniSThena vistRtakaniSThena muSTinopalakSito hastaH aratnirityekaM striyAm / " aratniH pumAnapi / nAraliH kaphaNau haste prakoSThe fadnigulAviti rudravizvaprakAzau / " muSTayA muSTineti nirdezena muSTirdvayoriti jJApitam // 86 // tiryaktatayorvistRtayoH karasahitayorbAvhoraMtaraM grAmaH / Urdhva " For Private And Personal Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 153 UrdhvavistRtadoSpANinRmAne pauruSaM triSu // 87 // kaMTho galo 'tha grIvAyAM zirodhiH kaMdharetyapi // kaMbugrIvA trirekhA sA'vadurghATA kRkATikA // 8 // vAsye vadanaM tuMDamAnanaM lapanaM mukham // klIbe ghrANaM gaMdhavahA ghoNA nAsA ca nAsikA // 89 // oSThAdharau tu radanacchado dazanavAsasI // adhastAcibukaM gaMDau kapolau tatparA hnuH||9|| radanA dazanA daMtA radAstAlu tu kAkudam // vistRtadoSau bhujau pANI ca yena taya nuH puMso yanmAnaM tatra pauruSamityekaM triSu / striyAM tu pauruSI / doH pANiriti visargapATho'pi // 87 // kaMThaH galaH dve "grIvAgrabhAgasya goMkanaLI goMkaTa raDI iti khyAtasya / " grIvA zirodhiH / ziraH dhIyate 'syAm / karmaNyadhikara'. ceti adhikaraNe kipratyayaH |kNdhraa trINi "mAna iti khyAtasya / " zirodhirapi strI / sA grIvA tisRbhI rekhAbhirviziSTA kaMtrugrIvA syAdityekam / avaTuH ghATA kRkATikA trINi grIvAziraHsaMdheH pazcAdbhAgasya / "grIvAyAmunnatabhAgasya ghAMTI iti khyAtasyeti kecit / " tatrAvaTuH puMsi // 88 // varka AsyaM vadanaM tuMDaM AnanaM lapanaM mukhaM sapta mukhasya / "AsyaMte varNA yena / asyate prAso vA 'smi tadAsyam / Nyat / mukhaM mukhAMtarAlaM ca dvayamAsyamitIritamiti zAzvataH / " ghrA gaMdhavahA ghoNA nAsA / nAsA tu nAsikAyAM ca dvAroz2a dAruNi striyAm / "nasA nasyA / ghrANaM gaMdhavahA nAsA nasA nasyA ca nAsiketi sAha. sAMkaH / " nAsikA / paMca nAsikAyAH // 89 // oSTaH adharaH radanacchadaH dazanavAsaH catvAri oSTasya / oSThAbhyAM sahitAvadharau / keciduparivoSThaH adhovartyadhara iti manyate tadayuktam / adharoSThaH biMboSTItyAdiprayogadarzanAt / cibukamityekaM adhastAt adharAdhobhAge / gaMDaH kapolaH dve kapolasya "gAla iti khyAtasya / " tatrApi netrakapolamadhyadezo gaMDa iti graMthAMtaram / tAbhyAM kapolAbhyAM parA cibukasyAdho hanurityekam / hanuH puMsyapi / prAyeNa striyAm |ttpro ha. nuriti okAraghaTitapATho'pi // 90 // radanaH dazanaH daMtaH radaH catvAri daMtasya / tAlu kAkudaM dve tAlunaH / rasajJA rasanA / " tAlavyA api daMtyAzcetyAdau jivhAyAM For Private And Personal Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 154 TIkAmarakozasya manuSyavarga: rasajJA rasanA jivhA prAMtAvoSThasya sRkiNI // 91 // lalATamalikaM godhirUna 6 rva dRgbhyAM dhruvau striyau| kUrcamastrI bhruvormadhyaM tArakAkSNaH kanInikA // 92 // locanaM nayanaM netramIkSaNaM ckssurkssinnii|| dRgdRSTI cArce netrAMba roTaH cAsramazru ca // 93 // apAMgau netrayoratau kaTAkSo'pAMgadarzane // karNazabdagrahau zrotraM atiHtrI zravaNaM shrvH||94|| uttamAgaM ziraHzIrSa mardhA nAmastakAstriyAm // rasanA tathetyukteH rasanAzabdo daMtyatAlavyamadhyaH / . rasanamiti klIbamapi / rasanaM svedane dhvanau / jivhAyAM tu na puMsi syAditi medina.'' / " jivhA trINi jivhAyAH / prAMtAviti oSTadyasya vAmadakSiNau prAMtau sakkiNI syAm / ivatasya khiyAmakavacanam / nAMtasya klIve vA dvivacanametat / mRti iti idaMtasya dvivacana vA / sAkaNyA mRkisakka ceti zabdabhedAt / " saketi nAMtasya kkIbe sapati pAThaH / kavayukta. miti mate ta / yathA sakiNI striyAma / sakki nAMtamidaMtaM ca sRkAta nAtam / mR. kvasRkkamadaMtaM cetyanyatra" ekama // 91 // lalATa alikaM gau trANa bhAlasya / "alika hasvadIrghamadhyamiti rAjadevaH / " godhiH paMsi / damUvabhAgA cuvA ekam / bhrUH / nAsopari dhruvormadhye kUrca ityekam / kUrcamastrI bhruvomana tave iti kozAMtaram / akSNaH kanInikAmadhyagatakRSNamaMDalaM tArakecyata ekam // // 92 // locanaM nayanaM netraM IkSaNaM cakSu akSi dRka dRSTiH aSTau netrasya / puSA / ishaa| asru netrAMbu rodanaM asaM azrupaMca netrodakasya |asru daMtyamadhyam |atyNtvymdhym| asamadaMtaM daMtyamadhyam / " tAlavyamadhyamapi" // 93 // netrayoraM pAga ekam / apAMgena darzane ceSTAyAM kaTAkSa ityucyate / apAMgastvaMgahIne yAna tilake'pi ceti vizvaH / karNaH zabdagrahaH zrotraM zrutiH zravaNaM avaH kaNasya strIti vizeSavidhAnAt saMkaro nirdoSAya / zravasI // 94 // uttam zaraH zIrSa mUrdhA mastakaH paMca zirasaH / nA pumAn / cikuraH "cikUraH / talA For Private And Personal Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 155 cikuraH kuMtalo vAlaH kacaH kezaH shiroruhH||95|| tahade kaizikaM kaishymlkaacuurnnkuNtlaaH|| te lalATe bhramarakAH kAkapakSaH shikhNddekH|| 96 // kabarI kezavezo'tha dhammillaH saMyatAH kcaaH|| zikhA cUDA kezapAzI tinastu saTA jaTA // 97 // veNiH praveNI zIrSaNyazirasyau vizade kce|| pAzaH pakSazca hastazca kalApArthAH kacAtpare // 98 // tanUruhaM roma loma tabRddhau zmazru ghumukhe // mUrddhajAstvasrAzcikUrAzcikurAH kacA iti durgH|" kuMtalaH vAlaH kacaH kezaH ziroruhaH SaT kezasya // 95 // kaizikaM kaizyaM dve tadvaMde kezAnAM samUhe / a. lakAH cUrNakuMtalAH dve kuTilake zAnAm / te alakAH lalATe laMbamAnAH bhramarakAH syuH / kAkapakSaH zikhaMDakaH "zikhaMDikaH zikhAMDakaH / zikhAMDakazikhaMDikAviti vAcaspatisubhUtI / zikhaMDo barhacUDayoriti medinyAm " / dve kumAracUDAyAH // 96 // kabarI kezavezaH dve kezabaMdharacanAyAH / kabarI khii| saMyatAH mauktikadAmAdibaddhAH kacAH kezasamUho dhammilla ityekaM "bucaDA iti khyAtasya / " zikhA cUDA kezapAzI trINi zikhAyAH / kezapAzyau / saTA jaTA dve vratinaH zikhAyAm // 97 // veNiH praveNI dve sIkAraracitakezavezasya / veNItyapi / "praveNirityapi / praveNiH strI kuthAveNyoriti medinI / " zIrSaNyaH zirasyaH dve vizade nirmale keshe| kacAdityarthapradhAno nirdezaH / tena kacaparyAyAt pare pAzAdayastrayaH kalApArthAH kezasamUhavAcina ityarthaH / yathA kacapAzaH / keshpaashH| kezapakSaH / kuMtalahastaH // 98 // tanUruhaM roma loma trayaM romNaH / puMmukhe puMso vake tasya romNo vRddhau satyAM tadroma zmazru syAt ekaM "dADhI iti khyAtasya / zmazruNI / AkalpaH veSaH / "veza iti tAlavyAMto 'pi / vezo vezyAgRhe gRhe / nepathye ceti medinI / " nepathyaM pratikarma prasAdhanaM paMca alaMkRtasya zobhAyAm / nepathyaM tu prasAdhane / raMgabhUmau veSabheda iti haimaH / nepathyazabdaH puMsyapi / nepathyaH For Private And Personal Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [manuSyavargaH AkalpaveSau nepathyaM pratikarma prasAdhanam // 99 // dazaite viSvalaMkartA 'laMkariSNuzca mNdditH|| prasAdhito 'laMkRtazca bhUSitazca prisskRtH||10|| vibhrAT bhrAjiSNurociSNU bhUSaNaM syAdalaMkriyA // alaMkArastvAbharaNaM pariSkAro vibhUSaNam // 101 // maMDanaM cAtha mukuTaM kirITaM punnapuMsakam // cUDAmaNiH ziroratnaM taralo hAramadhyagaH // 102 // vAlapAzyA pAritathyA patrapAzyA llaattikaa|| karNikA tAlapatraM syAtkuMDalaM karNaveSTanam // 103 // graiveyakaM kaMThabhUSA laMbanaM syAllalaMtikA // syAdalaMkAre raMgajyAyAM napuMsakamiti medinIkozAt / pratikarmAdi dvayamalaMkaraNasya vA // 99 // ete alaMkAdayaH vakSyamANA daza zabdAtriSu vAcyAliMgAH / alaMkartA alaMkariSNuH dve alaMkartari / alaMkartuM zIlamasyAlaMkariSNuH / maMDitaH pra. sAdhitaH alaMkRtaH bhUSitaH pariSkRta: " pariskRtaH" paMca alaMkRtasya // 10 // vibhrATa bhrAjiSNuH rociSNuH trayamatizayena zobhamAnasya / vibhrAjau / bhUSaNaM alaMkriyA dve bhUSaNakriyAyAH / "bhUSA tu syAdalaMkriyetyapi pAThaH / " alaMkAraH AbharaNaM pariSkAraH "pariskAraH" vibhUSaNam // 101 // maMDanaM paMcAlaMkArasya / mukuTaM "makuTaM" kirITaM dve "kirITasya / tatra kirITaM puMsi klIbe ca / " cUDAmaNiH ziroratnaM dve ziromaNeH / hAramadhyagaH hAramadhyagato nAyakamaNiH taralaH syAt padaka ityAdikhyAtasya ekam // 102 // vAlapAzyA pAritathyA dve sImaMtabhUSaNasya / " svAmI tu prathamaM vAlaM baMdhanaM muktAvalInAmityAha / paritastathAbhUtaiva pAritadhyA / " patrapAzyA lalATikA dve lalATabhUSaNasya / kaNikA krnnsyaalNkaare'rthe| karNalalATAtkanalaMkAre iti kan |knnikaa karNabhUSaNamiti tAlapatraM " tADapatraM" dve tATakasya tAnavaDa iti khyAtasya / kuMDalaM karNaveSTanaM dve kuMDalasya / tatra kaNikA strIbhireva dhAryate / idaM puruSairapi // 103 // praiveyakaM kaMThabhUSA dve prIvAbharaNasya / "aveyaM praivaM cetyanyatra" / laMbanaM lalaMtikA dve A For Private And Personal Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 157 khaNaiH prAlaMbikA'thoraHsUtrikA mauktikaiH kRtA // 10 // hAro muktAvalI devacchaMdo 'sau zatayaSTikA // hArabhedA yssttibhedaagucchNgucchaardhgostnaaH|| 105 // ardhahAro mANavaka ekAvalyekayaSTikA // saiva nakSatramAlA syAtsaptaviMzatimauktikaiH // 106 // AvApakaH pArihAryaH kaTako valayo 'striyAm // keyUramaMgadaM tulye aMgulIyakamUrmikA // 107 // sAkSarAM'gulimudrA syAtkaMkaNaM karabhUSaNam // strIkaTayAM mekhalA kAMcI saptakI razanA tathA // 108 // klIbe sArasanaM cAtha puMskaTayAM zRMkhalaM triSu // nAbhilaMbitakaMThikAyAm / saiva lalaMtikA svarNaiH kRtA prAlaMbikA syAt ekam / saiva lalaMtikA mauktikai racitA ceduraHsUtriketyekam // 104 // hAraH / nhiyate mano 'neneti / athavA hArayati manaH / muktAvalI " dve muktAhArasya / " asau muktAvalI zatayaSTikA zatalatikA cet devacchaMdaH ekam / devacchaMdau / yaSTibhedAlatAnAM bhedAt gucchAdayo hArabhedAH syuH / "gutsagutsArdhagostanA ityapi pAThaH / " te yathA / dvAtriMzadyaSTiko gucchaH / caturviMzatiyaSTiko gucchArddhaH / caturyaSTiko gostanaH // 105 // dvAdazayaSTiko 'rdhahAraH / viMzatiyaSTiko mANavakaH / ekayaSTikA ekAvalI / saivaikAvalI saptaviMzatimauktikaiH kRtA nakSatramAlA syAt ekaikam / // 106 // AvApakaH pArihAryaH kaTakaH valayaH catvAri prakoSTAbharaNasya "poMcI ityAdikhyAtasya / " keyUraM aMgadaM dve pragaMDabhUSaNasya "bAhuvaTe, bAjubaMda iti khyAtasya / " ke bAhuzirasi yauti keyUram / yu mizraNe / aMgulIyakaM UmikA dve aMgulyAbharaNasya AMguThI iti khyAtasya // 107 // Urmikaiva rAmanAmAdyakSarayutA cedaMgulimudretyekam / kaMkaNaM karabhUSaNaM dve maNibaMdhabhUSaNasya "kAMkaNe iti khyAtasya / " kaMkaNo nA pratisara iti ratnakozaH / mekhalA kAMcI "kAMciH" saptakI razanA. "daMtyamadhyApi // 108 // sArasanaM paMca strINAM kaTibhUSaNasya "dAba, kaMbarapaTTA iti khyAtasya / ekayaSTirbhavetkAMcI mekhalA tvaSTayaSTikA / rasanA - Amarein For Private And Personal Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 150 saTIkAmarakozasya [manuSyavargaH pAdAMgudaM tulAkoTimajIro nUpuro 'striyAm // 109 // haMsakaH pAdakaTakaH kiMkiNI kSudraghaMTikA // vakphalakRmiromANi vastrayonirdaza triSu // 110 // vAlaM kSaumAdi phAlaM tu kArpAsaM bAdaraM ca tat // kauzeyaM kRmikozotthaM rAMkavaM mRgaromajam // 111 // anAhataM niSpravANi taMtrakaM ca navAMbaram // tatsyAdudmanIyaM yaddhautayorvastrayoryugam // 112 // patroNa dhautakauzeyaM bahumUlyaM mahAdhanam // SoDaza jJeyA kalApaH paMcaviMzaka iti bhedAstviha noktaaH|" zRMkhalamityekaM puMsaH kaTibhUSaNasya " kaDadorA iti khyAtasya / " zRMkhalA zRMkhalaH pAdAMgudaM tulAkoTi: "tulAkoTI" maMjIraH " maMjIla: " nUpuraH // 109 // haMsakaH pAdakaTakaH SaTaM napurasya "toraDyA paijaNa iti khyAtasya / haMsakAdidvayaM pAdakaTakasya vALe iti khyAtasyeti matam / " tulAkoTiH strii| maMjIro na striyAm / kiMkiNI "kiMkiNiH kaMkaNI / kaMkaNaH syAtpratisaraH kaMkaNI kSudraghaMTiketi bhAguriH / " kSudraghaMTikA dve ghAgarI "dhugura" iti khyAtAyAH / tvagAdicatuSkaM vasrANAM yoniH kAraNam / kAraNacAturvidhyAt vastrANAM cAturvidhyamiti bhAvaH / kSaumAdityetadvinA vAlkaphAlAdayo niSpravANyaMtA daza triSu / taMtrakaM ceti cakArAdekAdazaM taMtrakaM ca triSu / vakSyamANadukUlasAhacaryAtkSaumaM klIbameva / triSvityeke // 110 // tvagAdijanyAdikrameNAbhihitAni / kSaumAdivatraM vAlkaM jJeyam / kSumA atasI tadvikAraH kSaumam / AdinA zANamityAdi ekaM tvaGmayasya / phAlaM kArpAsaM bAdaraM trINi phalavikArasya kArpAsavastrasya / kRmINAmapAnanirgatasUtrakRtaH kuDDalAkAraH kozaH kRmikozastasmAdutvaM kauzeyaM syAt / mRgaromajaM vastraM rAMkavAmityekam / " atra mRgazabdena pazumAnaM grAhyaM tena kaMbalAdyapi " // 111 // anAhataM niSpravANi taMtrakaM |tNtraadciraaphRtm / navAMbaraM catvAri nUtanavastrasya kore vastra iti prasiddhasya / nirgatA pravANI taMtuvAyazalAkA 'smAt niSpavANi / dhautayorvastrayoryugaM yattadudgamanIyamityekam / " yugamityavivakSiptam " // 112 // yadvautaM kauzeyaM For Private And Personal Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 159 kSaumaM dukUlaM syAdde tu nivItaM prAvRtaM triSu // 113 // striyAM bahutve vastrasya dazAH syurvstyoiiyoH|| dairghyamAyAma ArohaH pariNAho vizAlatA // 114 // paTacaraM jIrNavastraM samau nktkkrpttau|| vastramAcchAdanaM vAsathailaM vasanamaMzukam // 115 // sucelakaH paTo 'strI syAdarAziH sthuulshaattkH|| nicolaH pracchadapaTaH samau rallakakaMbalau // 116 // aMtarIyopasaMkhyAnaparidhAnAnyadhoM'zuke // tatpatrorNa ekam / bahumUlyaM yadvasrAdikaM tanmahAdhanamityekam |triliNgm / kSaumaM dukUlaM dve paTTavastrasya "pATAMva iti khyaatsy|" nivItaM prAvRtaM dve prAvRtavastrasya // 113 // vatrastha dvayorvastayoH prAMtayoH dazAH syuH / ekaM strIliMgaM bahuvacanAMtaM ca nityam / " vastayo dvayoriti pAThe tu / dazAH vastayaH dve vastraprAMtayoH / tatra triyAM bahutve dazAH / strIpuMsayorbahutve ca vastayaH / dazAvasthAdIpavayorvastrAMte bhUmni yoSiti | bastirdvayonirUhe nAbhyadho bhUmni dazAsu ceti medinii|" dairdhya AyAmaH A. rohaH "AnAha iti rAmAzramIkAraH / " trayaM vastrAderdairghyasya " lAMbI iti khyAtasya / " pariNAhaH vizAlatA dve vistArasya ruMdI iti khyAtasya // 114 // paTacaraM jIrNavakhaM dve jIrNavastrasya / naktaMka: "laktaka ityapi" karpaTa: dve jINavatrakhaMDasya " phaDake, chATI iti khyAtasya / " vastraM AcchAdanaM vAsaH caila " celaM / celo'dhame triSu / napuMsakaM tu vasana iti vizvaH / " vasanaM aMzukaM SaT patrasya / "aMzuka zuklavastre syAdvastramAtrottarIyayoriti rabhasaH // 115 // sucelakaH paTa: dve zobhanavastrasya tatra paTo' strIM / varAziH "varAsiH / varAsiH syAtkhaDavare parAsiH sthUla zATaka iti daityAMteSu rabhasaH / " sthUlazATakaH dve sthUlavAsasaH / nicola: " niculo'pi / niculastu nicole syAditi medinii|" pracchadapaTaH dve yena vINADolikAdikaM kimapi pidhIyate tasya / rallakaH kaMbalaH dve kaMbalasya // 116 // aMsarIyaM upasaMvyAnaM paridhAnaM adhoM'zukaM catvAri parihite vAsasi / " adho dehabhAgasyAMzukaM adhoM'zukam / " prAvAraH "prAvaraH" uttarA For Private And Personal Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 160 www.kobatirth.org saTIkAmarakozasya [ manuSyavargaH at pravattarAsaMgau samau bRhatikA tathA // 117 // saMvyAnamuttarIyaM ca colaH kUrpAsako sstriyAm // nIzAraH syAtprAvaraNe himAnilanivAraNe / / 118 // ardhorukaM varastrINAM syAccaMDAtakama striyAm // syAciSvA prapadInaM tatprApnotyAprapadaM hi yat / / 119 // astra vitAnamulloco dRSyadyaM vastravezmani // pratisIrA jaivanikA syAttiraskariNI ca sA // 120 // parikamIgasaMskAraH syAnmArTimarjanA mRjA || udvartanotsAdane dve same AplAva AplavaH // 121 // "C Acharya Shri Kailashsagarsuri Gyanmandir saMgaH bRhatikA // 117 // saMvyAnaM uttarIyaM paMca vAmaskaMdhe yaddhAryate tasya uttarIyasya / " uttarasmin dehabhAge Asajjata ityuttarAsaMgaH" / colaH kUrpAsakaH dve strINAM stanAdipidhAyakasya kaMcukIti prasiddhasya / gaurAditvAt GISi colI tyapi / kUrpare Aste kUrpAsakaH / puMsi klIveM ca / " kUpIsastvardhacolaka iti hArAvaliH / himAnilayornivAraNaM yasmAttAdRze prAvaraNe nIzAra ityekaM " rajaI dulaI lepa ityAdikhyAtasya / nitarAM zIryate himAnilAvatrAnena vA / " gaurivAkRtanIzAra iti prayogaH // 118 // yadvarastrINAM ardhorukaM ardhorupidhAyikaM vastraM tacaMDAtakaM syAt / ekaM " parakara, lahaMgA iti khyAtasya " / Urvorardhamardhoru tatra sthitatvAllakSaNayA vastramapyardhoru | svArthe kan / yat AprapadaM pAdAgraparyaMta prApnoti vastrAdi tat prapadInaM / triSu ekam // 119 // vitAnaM ulloca dve AtapAdyapanathArthamuparibaddhasya caMdrakAkhyasya vAsasaH " cAMdavA iti khyAtasya / " puMsi vitAnaH / dUSyamityAdikaM vastravezmani vastraracitagRhe ekam / " dRzyamiti tAlavyamadhyamapi " / AdyazabdAtpaTakuTI " DerA rAhuTI taMbu " ityAdi / pratisIrA javanikA " yamanikA " tiraskariNI " tiraskAriNI / tiraskriyate 'nayA / " trayaM javanikAyAH paDadA atre " iti khyAtAyAH // 120 // parikarma aMgasaMskAraH dve kuMkumAdinA zarIre saMskAramAtrasya / parimala varjanArthA kriyA parikarma / pratikarmeti kvacitpAThaH / mASTiH mArjanA mRjA prokSaNAdinA dehanirmalIkaraNasya / 66 For Private And Personal Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. snAnaM carcA tu cArcikyaM sthAsako 'tha prabodhanam // anubodhaH patralekhA patrAMgalirime same // 122 // tamAlapatratilakacitrakANi vizeSakam // dvitIyaM ca turIyaM ca na striyAmatha kuMkumam // 123 // kAzmIrajanmAmizikhaM varaM bAlhIkapItane // raktasaMkocapizunaM dhIraM lohitacaMdanam // 124 // lAkSA rAkSA jatu klIbe yAvo 'lakto drumaamyH|| lavaMgaM devakusumaM zrIsaMjJamatha jAyakam // 125 / / udvartanaM utsAdanaM dve piSTAdinA zarIramalApakaraNasya / AplAvaH aaplvH|| 121 / / snAnaM trINi snAnasya / carcA cAcikyaM sthAsakaH trINi 'caMdanAdinA dehavilepavizeSasya) uTI iti khyAtasya / "cacikaiva cAcikyam / svArthe py|" prabodhanaM anubodhaH dvayaM gatagaMdhasya punargadhavyaktIkaraNe / yathA kastUrikAdemadyAdinA / patralekhA patrAMguliH dve kastUrikAkezarAdinA kapolAdau racitapatravallayAH / patrAkRtirlekhA patralekhA / kaliMgAdidezeSu prasiddheyam // 122 // tamAlapatraM / tamAlasya patramiva tamAlapatram / tamAlapatraM tApicche tilake patrake 'piceti vishvH| tilakaM citrakaM vizeSakaM. catvAri lalATe kastUryAdinA kRtatilakasya / " tamAlastilake khaDu iti vizvAtamAla ityapyanyatra / atra dvitIyaM tilakamiti turIyaM vizeSakamiti ca dve na striyAM kiMtu punapuMsakayoH / kuMkumam // 123 // kAzmIrajanma agnizikhaM varaM bAlhIkaM "bAlhikaM / bAhIkaM bAhikaM dhIrahiMguno zvadezayoriti trikaaNddshessH|" pItanaM raktaM saMkocaM pizunaM dhIraM lohitacaMdanaM ekAdaza kuMkumasya / raktaM nIlyAdiraMjite / kuMkuma iti haimaH / saMkoco mInabhede ca baMdhe klI tu kuMkuma iti vizvamedinyau / pizunaM kuMkume 'pi ceti medinI // 124 // lAkSA rAkSA jatu yAvaH alaktaH dumAmayaH SaTuM lAkSAyAH / "na lakto'smAdalaktaH / drumANAmAmayo drumAmayaH / " lavaMgaM devakusumaM zrIsaMjJaM trINi lavaMgasya / devAnAM kusumaM / kusumeSu deva iva / devayogyaM kusumaM vA / zrIsaMjJaM lakSmIparyAyanAmakam / jAyakam // 125 // For Private And Personal Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya manuSyavargaH: kAlIyakaM ca kAlAnusArya cAtha samArthakam // vaMzikAgururAjAhalohaM kRmijajoMgakam // 126 // kAlAgurvaguru syAntu maMgalyA malligaMdhi yat // yakSadhUpaH sarjaraso rAlasarvarasAvapi // 127 // bahurUpo 'pyatha vRkdhuupkRtrimdhuupko|| turuSkaH piMDakaH silho yAvano 'pyatha paaysH||28|| zrIvAso vRkadhUpo 'pi zrIveSTasaraladravau / kAlIyakaM kAlAnusArya trayaM jAyakAkhyagaMdhadravyasya pItacaMdana iti khyAtasya / ja. yati gaMdhAMtaraM jAyakam / kAlIyakaM ca kAleyaM varNakaM kAMtidAyakamiti vyADiH / vaMzikaM " vaMzakaM" aguru rAjAha~ lohaM kRmijaM joMgakam // 126 // kAlAguru saptakaM samArthakam / kRSNAguruNaH paryAyA ityarthaH / "na guruyasmAttadaguru / agurujogake laghAviti haimAdaguruH puMsyapi / agururiti kvacit / loho 'strI zastrake lauhe joMgake sarvataijasa iti medinIkozAllohaM puNsypi|" agaru ityasya yacchabdena saMbaMdhaH / syAdityasya tvaMtatvAduttareNa saMbaMdhaH / yadaguru malligaMdhi sA maMgalyA syAdityekam / "atra joMgakAMtAni aguruNaH / kAlAgurvAdi dvayaM kRSNAguruNaH / tvityatra taditi pAThastatra yadaguru malligaMdhi tanmaMgalyetyarthaH / yakSadhUpaH sarjarasaH rAlaH sarvarasaH // 127 // bahurUpaH paMca dhUpasya "rALa iti khyAtasya / arAla. iti vA / rAlaH sarjaraso 'rAlo dhUpako vanhivallabha iti rabhasaH / vRkadhUpaH. kRtrimadhUpakaH / anekapadArthakRtadhUpasya / turuSkaH piMDakaH silhaH yAvanaH catvAri silhAkhyagaMdhadravyasya " Uda, lobAna iti khyAtasya" / turuSkaH silhake mlecchajAtau dezAMtare'pi ceti vizvamedinyau / pAyasaH // 128 // zrIvAsaH vRkadhUpaH zrIveSTaH " zrIpiSTaH / saraladravazrIpiSTadadhikSIraghRtAvhaya iti rbhsH|" sa. raladravaH paMca saraladravasya "vizeSanAmakadhUpa iti khyAtasya. / payaso dumasya kSIrasya vA vikAraH pAyasaH / saralasya devadArovaH saraladravaH / pAyasastu klIyapuMsoH zrIvAsaparamAnayoriti medinI / mRganAbhiH mRgamadaH kastUrI trayaM kastUryAH / mRganAbhiH puMsi / mRganAbhirmagamado mRgaH kastUrikApi ceti mAdhavaH / For Private And Personal Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 6] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. 163 mRganAbhirmRgamadaH kastUrI cAtha kolakam // 129 // kaMkolakaM kozaphalamatha karpUramastriyAm // ghanasArazcaMdrasaMjJaH sitAmro himavAlukA // 130 // gaMdhasAro malayajo bhadrazrIcaMdano 'striyAm // tailaparNikagozIrSe haricaMdanamastriyAm // 131 // tilaparNI tu patrAMgaM raMjanaM raktacaMdanam // kucaMdanaM cAtha jAtIkozajAtIphale same / / 132 // karpUrAgarukastUrIkaMko lairyakSakardamaH // " 46 mado retasi kastUryAmiti medinI / mukhyarATkSatrayornAbhiH puMsi prANyaMgake dvayoH / cakramadhye pradhAne ca striyAM kastUrikAmada iti rabhasaH / " kolakaM " korakaM " / korako 'strI kuDule syAtkaMkolakamRNAlayoriti medinI // 129 // kolakaM kozaphalaM trINi kaMkoLa, gavalA iti khyAtasya / karpUraM ghanasAraH caMdraH sitAH sitAbha ityapi / himavAlukA paMca karpUrasya / caMdrasaMjJazcaMdra paryAyanAmakaH / puMsi karpUraH // 130 // gaMdhasAraH malayaja bhadrazrI: caMdanaH catvAri caMdanasya 'malayAguru mailAgiri iti khyAtasya / " bhadrazriyau / tailaparNikamityekaM dhavalazItala caMdanavizeSasya / gozIrSamityekaM utpalagaMdhicaMdanasya / haricaMdanamityekaM kapilavarNacaMdanasya | evaM trayo bhedAH / tilaparNe vRkSabhede jAtA tailaparNI | svArthe kan / tailaparNagozIrSau girI AkarAvasyeti svAmI // 131 // tilaparNI patrAMgaM raMjanaM raktacaMdanaM kucaMdanaM paMca raktacaMdanasya / " tilaparNI nadI Akaro 'syAsti / bhac GIS ca / " jAtIkozaM jAtiphalam / jAtikozaM jAtiphalamityapi pAThaH / jAti: jAtI vA / kozaM phalaM iti pRthagapi / jAtijatiphale'pi ceti ramasaH / kozo 'strI kule patre divye khaDgapidhAnake / jAtiko iti medi - nIvizvaprakAzau / phalaM lAbhe jAtikoze bANAmre phalake 'pi ceti rudraH / dve jAyaphaLa iti khyAtasya // 132 // karpUrAdibhiH samabhAgaiH piMDIkRto lepavizeSo yakSakardama ityekam / " karpUrAgarukastUrIkaMko laghusRNAni ca / ekIkRtamidaM sarva yakSakardama iSyata iti vyADi: / ghusRNaM kezaram / anyatspaSTam / kuMkumAgaru , 1 For Private And Personal Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 164 saTIkAmarakozasya [manuSyavarga: gAtrAnulepanI vartirvarNakaM syAdilepanam // 133 // cUrNAni vAsayogAH syurbhAvitaM vAsitaM triSu // saMskAro gaMdhamAlyAdyairyaH syAttadadhivAsanam // 134 // mAlyaM mAlAsrajau mUrdhni kezamadhye tu grbhkH|| prabhraSTakaM zikhAlaMbi puronyastaM lalAmakam // 135 // prAlaMbamRjulaMbi syAtkaMThAdaikakSikaM tu tat // yattiryakSiptamurasi zikhAsvApIDazekharau // 136 // racanA syAtparisthaMda AbhogaH paripUrNatA // upadhAnaM tUpavarhaH zayyAyAM zayanIyavat // 137 // kastUrI karpUraM caMdanaM tathA / mahAsugaMdhirityuktaM nAmato yakSakardama iti dhnvNtriH|" gAtrAnulepanI vartiH varNakaM vilepanaM catvAri " gAtrAnulepayogyasya piSTapuSTasugaMdhidravyasya uTaNe iti khyAtasya / gAtrAnulepanI vartirvigaMdhyadha vilepanam / varNakaM cApa vicchittiH strI kaSAyoM 'garAgaka iti rabhasAt / AdyadvayamuktArthameva / varNakAdidvayaM ghRSTacaMdanA dilepamAtrasya / karpUrAgururityapi pAThaH" // 133 // cUrNa vAsayogaH dve paTavAsAdicUrNamAtrasya / "vAse sugaMdhikaraNe yoga upAyo vaasyogH|" bhAvitaM vAsitaM dve gaMdhadravyeNa vAsitasya vastunaH / triSu / gaMdhamAlyadhUpAdibhiryaH saMskAraH "vatratAMbUlAdInAM" saurabhAdhAnaM tadadhivAsanamityucyate / ekam // 134 // mAlyaM mAlA sraka trayaM muni dhRtAyAH kusumAvaleH / upacArAdanyatrApi prayogaH kezamadhye dhRtA mAlA garbhaka ityucyate ekam / yanmAlyaM zikhAyAM laMbamAnaM tatprabhraSTakamityekam / puroM nyastaM lalATaparyaMta kSiptaM lalAmakamityekam // 13 // yanmAlyaM kaMThAdRjulaMbi saralaM laMbamAnaM tatprAlaMbamityekam / yanmAlyaM tiryagupavItamanRju urasi kSiptaM tat vaikakSikamityekam caturakSaram / "vikakSamurastatra bhavaM vaikakSakamityapi / " ApIDaH zekharaH dve zikhAsu nyastamAlyamAtrasya // 136 // racanA parisyaMdaH dve mAlyAdiracanAyAH / "parispaMda ityapi pAThaH / " AbhogaH paripUrNatA dve sarvopacAriparipUrNatAyAH / upadhAnaM upabarhaH dve ucchIrSasya " uzI iti khyotasya" / upadhIyate Aropyate ziro 'tra upadhAnam / zayyA zayanIyaM For Private And Personal Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 6] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. zayanaM maMcaparyaMkapalyaMkAH khaTTayA samAH // geMdukaH kaMduko dIpaH pradIpaH pIThamAsanam // 138 // samudrakaH saMpuTakaH pratigrahaH patanhaH // prasAdhana kaMkatikA piSTAtaH paTavAsakaH // 139 // darpaNe mukurAdarzoM vyajanaM tAlavRMtakam // iti manuSyavargaH // // 5 // 165 saMtatirgotrajananakulAnyabhijanAnvayau // vaMzo 'nvavAyaH saMtAno varNAH syurbrAhmaNAdayaH // 1 // For Private And Personal // 137 // zayanaM trINi zayyAyAH / vaditi uttareNa samatvadyotanAya / maMca: paryaMkaH palyaMkaH khaTTA catvAri khaTTAyAH " palaMga bAja iti khyAtAyAH / geMdukaH 66 99 geMDukaH gaMDUkaH " kaMduka: dve ceMDU iti khyAtasya krIDAkAraNasya / " giradI, gAlauzI iti khyAtasyeti kecit / " dIpaH pradIpaH dve dIpasya | pIThaM AsanaM dve " viSTaraH pIThamastriyAmiti trikAMDazeSaH // 138 // samudrakaH saMpuTakaH dve saMpuTasya " DabA cauphulA ityAdikhyAtasya / " pratigrAhuH " pratigrahaH / pratigrahaH svIkaraNe sainyapRSThe par3e / viprebhyo vidhivaddeye tahe ca gRhAMtara iti medinI / " tahaH dve "pikadANI iti khyAtasya / " prasAdhanI kaMkatikA dve gajadaMtAdiraci- tAyAH kezamArjanyAH phaNI iti khyAtAyAH / kaMkataM tu prasAdhanamiti klIkAMDemaramAlA / piSTAtaH paTavAsaka: dve bukA iti khyAtasya cUrNavizeSasya // 139 darpaNaH mukuraH " makuraH / makaraH syAnmukuravaddarpaNe bakuladrume / kulAladaMDe iti medinI / maMkura ityapi kecit / " Adarza: trINi darpaNasya "ArasA iti khyAtasya / " sAhacaryAdarpaNaH puMsyeva / Adarzo darpaNaH prokta ityamaramAlA / vyajanaM tAlavRMtakaM dve tAlapatrAdinirmitavyajanasya / vyajati vAyuranena vyajanam // iti manuSyavargaH // // 5 // saMtatiH gotraM jananaM kulam / kulaM janapade gotre sajAtIyagaNe 'pi ca / bhavane ca tanau klIvamiti kozAMtare / abhijanaH anvayaH vaMzaH anvavAyaH saMtAna: nava vaMzasya / tatra saMtatiH strI / brAhmaNAdayo varNAH Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 166 www.kobatirth.org saTIkAmarakozasya Acharya Shri Kailashsagarsuri Gyanmandir viprakSatriyaviTzUdrAzrAturvarNyamiti smRtam // rAjavIjI rAjavaMzyo bIjyastu kulasaMbhavaH // 2 // mahAkulakulInAryasabhya sajjanasAdhavaH // brahmacArI hI vAnaprastho bhikSuzcatuSTaye // 3 // Azramo 'strI vijAtyagrajanmabhUdevavADavAH // vizva brAhmaNo 'sau SaTkarmA yAgAdibhirvRtaH // 4 // vidvAn vipazciddoSajJaH sansudhIH kovido budhaH // dhIro manISI jJaH prAjJaH saMkhyAvAn paMDitaH kaviH // 5 // dhImAnsUriH kRtI kRSTirlabdhavarNo vicakSaNaH || dUradarzI dIrghadarzI zrotriya chAMdasau samau // 6 // "" [brahmavarga: 66 syuH ekam // 1 // brAhmaNakSatriyavaizyazUdrAH varNAzcAturvarNyamityekam / rAjabIjI rAjavaMzyaH dve rAjavaMzotpannasya / rAjavIjinau / vIjyaH kulasaMbhavaH dve kulamAtrotpannasya || 2 || mahAkulaH " mAhAkula: kulInaH / mahatkulamasya mahAkula: mahatkule bhavo mAhAkulaH / kule bhavaH kulInaH / AryaH sabhyaH sajjanaH sAdhuH SaT sajjanasya / brahmacAryAdayazcatvAro 'pi AzramazabdavAcyA ityarthaH / karmaNA manasA vAcA sarvAvasthAsu sarvadA // sarvatra maithunatyAgo brahmacaryaM taducyate iti / ekam / "vanameva prasthaH pradezastatra bhavaH vAnaprasthaH / atra bhikSuryatiH // 3 // dvijAtiH agrajanmA bhUdevaH vADava: vipraH brAhmaNaH SaT brAhmaNasya / " vaDavAyAM jAto vADavaH / vaDavA dvijayoSitIti medinI / " asau brAhmaNo yAgAdibhiryajanAdibhiryuktaH SaTkarmA syAt / taduktam / ijyAdhyayanadAnAni yAjanAdhyApane tathA / pratigrahazca tairyuktaH SaTkarmA vipra ucyata iti / ekam // 4 // vidvAn vipazcit doSajJaH san sudhIH kovidaH budhaH dhIra: manISI jJaH prAjJaH 66 prajJaH / prajJastu paMDite vAcyaliMgo buddhau tu yoSitIti medinI / " saMkhyAvAn paMDitaH kaviH // 5 // dhImAn sUriH kRtI kRSTiH labdhavarNaH vicakSaNaH dUradarzI dIrghadarzI dvAviMzatiH paMDitasya / vidvAMsau / vipazcitau / saMtau / jJau / saMkhyAvaMtau / kRtinau / "saMkhyA vicAraNAstyasya saMkhyAvAn / labdho 1 varNaH stutiryena labdhavarNaH / dUrAndUrAdvA pazyatIti dUradarzI / " zrotriyaH chAMdasa / For Private And Personal Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. "mImAMsako jaiminIye vedAMtI brahmavAdini // vaizeSike syAdaulUkyaH saugataH zUnyavAdini" // 1 // "naiyAyikastvakSapAdaH syAtsyAhAdika aarhkH|| cArvAkalaukAyatiko satkArye sAMkhyakApilau" // 2 // upAdhyAyo'dhyApako 'tha syaanissekaadikRguruH|| maMtravyAkhyAkRdAcArya AdeSTI tvadhvare vratI // 7 // yaSTA ca yajamAnazca sa somavati diikssitH|| dve vedAdhyAyinaH // 6 // mImAMsakamityAdipadya dvayamatra kecitpaTaMti / tadatratya netyupekSitam / tasyeyaM bAlabodhArtha vyAkhyA / mImAMsakaH jaiminIyaH dve mImAMsAzAstravettuH / vedAMtI brahmavAdI dve vedAMtazAstrajJasya / vaizeSika: aulUkyaH dve saptapadArthavAdinaH / teca padArthAH / dravyaguNakarmasAmAnyavizeSasamavAyA'bhAvAH sapteti kaNAdamatam / saugataH zUnyavAdI dve jagatkAraNaM zUnyamiti matAvalaMbino nAstikasya // 1 // naiyAyikaH akSapAdaH AkSapAdo vA dve nyAyazAstrajJasya / pramANaprameyasaMzayaviparyayatarketyAdiSoDazapadArthavAdinaH gotamasya / syAdvAdikaH AhakaH dve mokSo 'sti syAnnAsti syAditi vAdinaH / cArvAkaH laukAyatikaH lokAyatiko vA dve dehAtmavAdino bauddhasya / sAMkhyaH kApilaH dve tadevedaM kArya jagaditi mAninaH sAMkhyazAstrajJasya // 2 // upAdhyAyaH adhyApakaH dve ." upetyAdhIyate'smAdupAdhyAyaH / adhyApayatItyadhyApakaH / " niSeko garbhAdhAnaM AdinA puMsavanAdi / tasya karmaNaH kartA pitrAdirguruH syAt ekam / maMtrI vedastasya vyAkhyAkRt AcAryaH syAt / upanIya tu yaH ziSyaM vedamadhyApayehijaH / sAMgaM ca sarahasyaM ca tamAcArya pracakSate iti / ekam / vyAkhyAlakSaNaM tu / padacchedaH padArthotirvigraho vAkyayojanA / AkSepo'tha samAdhAna vyAkhyAnaM SaDidhaM matamityuktam / adhvare yAgaviSaye ya RkhijAmAdeSTA sa vratI // 7 // yaSTA yajamAnaH iti prayeNocyate / "AdiSTItyapi pAThaH" / tinau / yaSTArau / sa yajamAnaH somavati yAge AdeSTA dIkSita ityucyate ekam / ijyAzIlaH yAyajUka dve yajanazIlasya / "punaHpunaH bhRzaM vA yajate yAyajUkaH / " vidhinA somena yajete For Private And Personal Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [brahmavargaH ijyAzIlo yAyako yajvA tu vidhineSTavAn // 8 // sa gISpatISTyA sthapatiH somapIthI tu sompaaH|| sarvavedAH sa yeneSTo yAgaH srvsvdkssinnH||9|| anUcAnaH pravacane sAMge 'dhItI gurostu yH|| labdhAnujJaH samAvRttaH sutvA labhiSave kRte // 10 // chAtrAMtevAsinau ziSye zaikSAH praathmklpikaaH|| ekabrahmavratAcArA mithaH sabrahmacAriNaH // 11 // satIrthyAstvekaguravazcitavAnamimamicit // tyAdiyAgavidhAyakavidhimAtreNeSTavAn yAgaM kRtavAn sa yajvA syAt ekam / yajvAnau // 8 // yaH gISpatISTayA bRhaspatisavavidhinA iSTavAn sa sthapatirityucyate / vAjapeyeneSTvA bRhaspatisavena yajeteti tadvidhi: ekam / somapIthI " somapItI somapIvI" somapAH somapaH dve somayAjinaH / somapIthinau / "savaMdA 'yaM dIkSitastu tatkAlam / " yena sarvasvadakSiNo vizvajinnAmA yAga iSTaH sa sarvavedAH syAt ekam / " sarvasvaM dakSiNA yatra / sarva vedayati sarvavedAH / kidu laabhe"| sarvavedasau // 9 // sAMge zikSAdyaMgopete pravacane vede adhItI kRtAdhyayano 'nUcAna ityekam / yo 'nUcAno guroH sakAzAt gRhasthAdyAzramAMtaraprAptaye labdhAnujJaH sa samAvRttaH syAt ekam / abhiSave snAne kRte sati sutvA syAt suyajonibiti sunote te kanip / sutkhan / sutvA sutvAnau / abhiSavaH snapane pIDane mAne surAsaMdhAne ca // 10 // chAtraH aMtevAsI " aMtavAsItyapi" ziSyaH trINi / gurordoSAcchAdanaM chatraM tacchIlamasya chAtraH / zIlamityanuvartamAne chatrAdibhyo Na iti NapratyayaH / aMte samIpe vastuM zIlamasyAMtevAsI / zaikSAH prAthamakalpikAH dve ArabdhAdhyayanAnAM baTunAm / zikSA labhaMte te shaikssaaH| prathamakalpaH AdyAraMbhaH prayojanaM yeSAM te prAthamakalpikAH / ekaH samAno brahmavratAcAro vedavratAcaraNaM yeSAM te / ekazAkhAsvAdhyAyino brahmacAriNaste mithaH parasparaM sabrahmacAriNa ityucyate / caraNe brahmacAriNIti samAnasya sabhAvaH ekam // 12 // ekaH samAno gururyeSAM te parasparaM satIrthyAH syuH / samAnatIrthe vAsIti ytprtyyH| For Private And Personal Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 169 pAraMparyopadeze syAdaitihyamitihAvyayam // 12 // upajJA jJAnamAyaM syAjjJAlAraMbha upkrmH|| yajJaH savo 'dhvaro yAgaH saptataMturmakhaH krtuH|| 13 // pATho homavAtithInAM saparyA tarpaNaM bliH|| ete paMcamahAyajJA brahmayajJAdinAmakAH // 14 // samajyA pariSadroSThI sbhaasmitisNsdH|| AsthAnI klIbamAsthAnaM strInapuMsakayoH sadaH // 15 // prAgvaMzaH prAk havirgehAtsadasyA vidhidrshinH|| tIrthe ye iti samAnasya saH ekam / yo'gniM citavAn so'gnicit ekaM kRtAgnicayanasya / aitihyaM itiha, dvayaM pAraM paryeNa lokaparaMparayA ya upadezastasmin / itihetyavyayaM itiheti nipAtasamudAyastatra bhavamaitihyam // 12 // yatprathamaM jJAnaM sA upajJA syAt / yathA graMthasya pANinerupajJA ekam / jJAtvA ya AraMbhaH sa upakramaH / yathA graMthasyopakramaH jJAnapUrvaka AraMbha ityarthaH ekam / yajJaH savaH adhvaraH yAgaH saptataMtuH makhaH kratuH sapta yajJasya // 13 // pAThAdayaH paMca brahmayajJAdinAmakA mahAyajJAH syuH ekam / tatra pATho vidhinA vedAdeH paThanaM sa brahmayajJaH / homo vaizvadevahomaH sa devayajJaH / atithInAM gRhAgatAnAM saparyA annAdinA toSaNaM sa manuSyayajJaH / tarpaNaM pitRRNAmannodakAdinA tRptisaMpAdanaM sa pitRyajJaH / baliH baliharaNaM sa bhUtayajJaH / "paThanaM pAThaH / bhAve ghaJ / mnuH| adhyAyanaM brahmayajJaH pitRyajJastu tarpaNam / homo devo bali to nRyajJo 'tithipjnmiti"||14|| samajyA pariSat goSTI sabhA samitiH saMsat AsthAnI AsthAnaM sadaH nava sabhAyAH / pariSadau / goSThayau / saMsadau / AsthAnyau / sadaH sAMtaM klIbe / strItve tu sadAH / " samajaMti gacchaMtyasyAM samajyA / gAvo 'nekA vAcastiSTatyasyAM goSThI / saha samAnA vA bhAMtyasyAM sabhA / sabhAlakSaNaM manuH / yasmindeze niSIdaMti viprA vedavi. dastrayaH / rAjJazcAdhikRto vidvAn brahmaNastAM sabhAM viduriti / saMyaMti gacchaMtyasyAM samitiH / saMsIdatyasyAM saMsat / aatisstttysyaamaasthaanii| sIdatyasyAM sadaH" // 15 // havigaihAtprAk pUrvadeze sadasyAdInAM yadgRhaM sa prAgvaMza ityekam / yajJazAlAyA:. For Private And Personal Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -170 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [ brahmavarga: sabhAsadaH sabhAstArAH sabhyAH sAmAjikAzca te // 16 // adhvaryUhATahotAro yajjuHsAmavidaH kramAt // dharvAryA Rtvijo yAjakAzca te // 17 // vediH pariSkRtA bhUmiH same sthaMDilacatvare // caSAlo yUpakaTakaH kuMbA sugahanA vRtiH // 18 // yUpAyaM tarma nirmathyadAruNi tvaraNirdvayoH // dakSiNA mirgArhapatyAhavanIyau trayo 'mayaH // 19 // amitrayamidaM tretA praNItaH saMskRto 'nalaH // samUhyaH paricAyyo pacAyyAvamau prayogiNaH // 20 // " pUrvapazcimastaMbhayorapitaM dIrghakASThaM prAgvaMza iti kacit / yajJakarmaNi vidhiM vedoktakriyAkalApaM ye pazyaMta te sadasyAH " RtvigvizeSA ityarthaH " ekam / sabhAsadaH sabhAstArAH sabhyAH sAmAjikAH catvAri sabhyeSu / "sabhAM stRNaMti sabhAstArAH / stRJ AcchAdane / sabhAyAM sAdhavaH sabhyAH / samAjaM rakSati sAmAjikAH // 16 // yajurvidRtvigadhvaryuH ekam / sAmavidudgAtA ekam / Rgvedavit hotA ekam / dhanaivaryAH yajamAnena dhanAdi datvA varaNIyA ye AgnIdhAdyAste RtvijaH yAjakAH dve / ""AgnIdhra Adyo yeSAm / AdyazabdAdbrahmodgAtR hotradhvayvAdayaH SoDaza / Rtau yajati te RtvijaH / kAtyastu / vRtAH kurvati ye yajJamRtvijo yAjakAzca te iti // 17 // pariSkRtA yajJArthaM sAdhitA DamarukAkArA bhUmirvedirityucyate ekam / vedItyapi / sthaMDilaM catvaraM dve yajJArthaM saMskRtasya bhUbhAgasya / yUpakaTaka: yUpasya zirasi valayAkAraH kASTavikArazcaSAlaH syAt ekam / yAgabhUmAvaMtyajAdidarzanavAraNAya suganA vRtirveSTanaM kuMvA syAt " ekam / striyAm " // 18 // yUpAmaM ta yUpA / tarmaNI / nirmadhyadAruNi abhisiddhyarthaM nirmadhanIye kASThe araNirityekam / strIpuMsayoH / araNIti striyAm / " dakSiNAgniH gArhapatyaH AhavanIyaH - ete trayo 'gnayaH agnivizeSAH syuH ekaikam / "kvacittu trayANAM dvaMdvaH paThyate / " // 19 // idamanitrayaM tretA syAt ekam / "tritvaM itA " tretA / strI / trete / maMtrAdinA saMskRto 'gniH praNIta ityekam / samUhyaH paricAyyaH upacAyyaH ete trayaH 66 For Private And Personal Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 171 hitIyaM kAMDam. yo gArhapatyAdAnIya dakSiNAmiH praNIyate // tasminnAnAyyo 'thAmAyI khAhA ca hutabhupriyA // 21 // Rk sAmidhenI dhAyyA ca yA syAdamisamiMdhane // gAyatrIpramukhaM chaMdo havyapAke caruH pumAn // 22 // AmikSA sA zRtoSNe yA kSIre syaaddhiyogtH|| dhavitraM vyajanaM tadyadracitaM mRgcrmnnaa.|| 23 // TaSadAjyaM sadadhyAjye paramAnnaM tu pAyasam // havyakavye devapitrye anne pAtraM suvAdikam // 24 // agnau prayogo 'sti yeSAM te / agnidhAraNArthe sthalavizeSe prayuktAH // 20 // gAhapatyAdAnIyoddhRtya yo dakSiNAgniH praNIyate pravezyate tatra AnAyya ityekam / agnAyI svAhA hutabhukpriyA trayamagneH priyAyAm / asya svAhAzabdasya nAvyayatvaM dravyavAcitvAt / ataeva svAhAM tu dakSiNe pArzve iti prayogaH saMgacchate // 21 // agnisamiMdhane samitprakSepeNa vanhijvalane yA Rk prayujyate sA sAmidhenI dhAyyA ca syAt dve / gAyatryuSNigityAdi chaMdaH syAt ekam / sAMtaM klIvam / havyapAke 'gnimukhe hUyamAne 'nne carurityekam / " havyasya pAkaH havyapAkaH / anavasrAvitAMtarUSmapAka odanazcaruriti yAjJikAH / caryate bhakSyate iti caruH / mImAMsakairapi trivRccarvadhikaraNe 'nnaparatvaM caruzabdasyAbhyupagatam / vizvaprakAze tu / carurbhADe ca havyAnna ityanekArthatoktA / atha pumAn carurhavyAnnabhAMDayoriti medinI ca / " // 22 // zRtaM pakkaM ca taduSNaM ca tasmin kSIre dadhiyogato yA vikRtiH sA AmikSA syAt ekam / mRgacarmaNA racitaM yabyajanaM taddhavitramityekam / "dhuvitramityapi" // 23 // dadhiyukte ghRte pRSadAjyamityekam / "pRSAtakam / pRSAtakaM sadadhyAjye pRSadAjyaM taducyata iti hemacaMdraH / " paramAnnaM pAyasaM dve kSIrAnnastha / daivapitrye devapitRsaMbaMdhini anne krameNa havyakavye syAtAm / iyaMte prINyate devA yena havyam / kUyate pitRbhyaH kavyam / ku zabde / " devebhyo dIyamAnamannaM hvym| pitRbhyo dIyamAnamannaM kavyamityarthaH / agnimukhena devebhyo'nnaM dIyate / vipramukhena pitRbhyo'nnamiti / " paitramityapi / tasyedamityaNa" ekaikam / sruvacamasAdikaM pAtraM For Private And Personal Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 172 saTIkAmarakozasya . [brahmavargaH dhruvopabhRjjuhUrnA tu suvo bhedAH srucaH striyaH // upAkRtaH pazurasau yo 'bhimaMtrya kratau htH|| 25 // paraMparAkaM zamanaM prokSaNaM ca vadhArthakam // vAcyaliMgAH pramItopasaMpannaprokSitA hate // 26 // sAnnAyyaM haviramau tu hutaM triSu vaSaTkRtam // dIkSAMto 'vabhRtho yajJe tatkarhi tu yajJiyam // 27 // triSvatha kratukarmeSTaM pUrta khAtAdi karma yat // amRtaM vighaso yjnyshessbhojnshessyoH|| 28 // syAt ekam // 24 // dhruvA upabhRt juhUH ete trayaH suvo bhedAH / striyaH / suvaH ekaM puMsi / "atra yathA sruvazabdasya rUpabhedAtpuMstve siddhe neti puMstva. vidhistathA pUrvatra striya iti strItvavidhirapi bodhyaH / sruvA dvayorhomapAtre zallakImUrvayoH striyAmiti medinIkoze strIliMgo 'pi dRzyate / " Rtau yaH pazurabhimaMtrya hataH asau upAkRtaH syAt ekam / " upAkriyate hiMsyata ityupaakRtH|" // 25 // paraMparAkaM zamanaM "zasanaM sasanaM cetyapi" prokSaNaM trayaM vadhArthakaM yajJiyapazuhananavAcItyarthaH / pramItaH upasaMpannaH prokSitaH trINi yAgA) hate pazumAtre vAcyaliMgAni // 26 // havirvizeSaH sAnnAyyaM syAt ekam / agnau hutaM yAjyAdi vaSaTkRtaM syAt tatriSu vAcyaliMgaM ekam / "vaSaDiti maMtropalakSaNam / vaSaNmaMtraNa kRtaM prakSiptam / " yajJe dIkSAMtaH dIkSAyAH samApakaH iSTipUrvakasnAnavizeSaH avabhRthaH ekam / tatkarmAhaM yajJakarmayogyaM vastu "dvijadravyAdi" yajJiyaM eka triSu // // 27 // yatkratukarma tadiSTaM syAt / "RturyajJaH karma dAnaM / ekAgnikarmahavanaM tretAyAM yacca hUyate / aMtarvedyAM ca yaddAnamiSTaM tadabhidhIyata iti manuH / " ekam / khAtaM vApIkUpAdi / AdinA devAlayAdi yatkarma tatpUrta syAt / ekam / "puSkariNyaH sabhA vApI devatAyatanAni ca / ArAmazca vizeSeNa pUrta karma vinirdizediti smRtiH / " yajJazeSe puroDAzAdau amRtamityekam / bhojanazeSe devapitrAdibhuktazeSe vighasa ityekam / yanmanuH / vidhasAzI bhavennityaM nityaM cAmRtabhojanaH / vidhaso bhuktazeSaM syAdagnizeSamathAmRtamiti // 28 // tyAgaH vihApitaM dAnaM For Private And Personal Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra . - www.kobatirth.org dvitIyaM kAMDam. tyAgo vihApitaM dAnamutsarjana visarjane // vizrANanaM vitaraNaM sparzanaM pratipAdanam // 29 // prAdezanaM nirvapaNamapavarjanamaMhatiH // mRtArthaM tadahe dAnaM triSu syAdaurdhvadehikam // 30 // pitRdAnaM nivApaH syAcchrAddhaM tatkarma zAstrataH // anvAhAryaM mAsikeM'zo 'STamo 'hnaH kutaeNpo 'striyAm / / 3.1 // paryeSaNA parISTizvA'nveSaNA ca gaveSaNA || sanistvadhyeSaNA yAcyA 'bhizaMstiryAcanA 'rthanA // 32 // SaT tu triSvarghyamarghArthe pAdyaM pAdAya vAriNi // " Acharya Shri Kailashsagarsuri Gyanmandir " utsarjanaM visarjanaM vizrANanaM vitaraNaM sparzanaM pratipAdanam // 29 // prAdezanaM nivaipaNaM apavarjanaM aMhatiH trayodaza dAnasya / tatra aMhatiH strI / mRtArthaM mRtAya tadahe dAnaM maraNadinamArabhya dazAhaparyaMtaM piMDAdidAnaM aurdhvadehikaM syAt / "aurdhvadaihikamityubhayapadavRddhirapi / " tatriSu / striyAM tu aurdhvadehikI kriyA / "tadahardAnamityapi pATha: // 30 // pitRdAnaM nivApaH dve pitRnuddizya yaddAnaM kriyate tatra / zAstratastatkarmapitRsaMbaMdhikarma zrAddhaM syAt / zraddhA'sti yatra tacchrAddham / prajJAzraddheti NaH / mAsike 'mAvAsyAzrAddhe 'nvAhAryamityekam / piMDAnvAhAryakaM zrAddhaM kuryAnmAsAnumAsikamiti manuH / ahno 'STamo'zaH kRtapaH syAt / aMzazabdo 'tra muhUrtaparaH / muhUrtAtsaptamAdUrdhvaM muhUrtAnnavamAdadhaH / sa kAlaH kutapo jJeya ityukteH / divasa - syASTame bhAge maMdIbhavati bhAskare / sa kAlaH kutapo jJeya iti zAtAtapaH / 46 66 klIbe tu kutapam / zabdaratnAvalyAM tu kutupa iti vyukAro'pi " // 31 // paryeSaNA parISTiH dve zrAddhe dvijabhaktizuzrUSAyAH / anveSaNA gaveSaNA dve dharmAdimArgaNasya / catuSkamapi dharmAnveSaNasyetyapi, matam / saniH adhyeSaNA dve yat garvAdeH kacidarthe prArthanayA niyojanaM tatra / yAcyA abhizastiH " abhiSastiH yAcanA arthanA catvAri yAcanAyAH / yAcanetyatra cakAranakArasaMyogaH // 32 // SaDiti arghyapAdyAtithyAtitheyAvezikotava iti SaT zabdA 66 For Private And Personal 173 Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [amavargaH kramAdAtithyAtitheye atithyarthe 'tra sAdhuni // 33 // syurAvezika AgaMturatithirnA gRhaagte|| prApUrNikaH prAghuNakathAbhyutthAnaM tu gaurakham // 34 // pUjA namasyA 'pacitiH saparyAcAhaNAH smaaH|| varivasyA tu zuzrUSA paricaryApyupAsanA // 35 // vrajyA 'TA 'TyA paryaTanaM caryA vIryApathe sthitiH|| upasparzastvAcamanamatha maunamabhASaNam // 36 // "prAcetasazcAdikaviH syAnmatrAvaruNizca saH // vAcyaliMgA ityarthaH / arghaH pUjopacArastadarthe vAriNi jale arghyamityekam / pAdAya pAdArthe vAriNi pAdyaM ekam / atithyarthe Atithyamityekam / atrAtithau yatsAdhu tatra Atitheyamityekam // 33 // AvezikaH AgaMtuH atithiH gRhAgataH catvAri gRhAgatasya / nA pumAn / "trikAMDazeSe tu prAghuNastvatithidvayorityuktam / striyAM tu atithI / " durAJcopagataM zrAMtaM vaizvadeva upasthitam / atithiM taM vijAnIyAnAtithiH pUrvamAgata iti vyAsaH / prAghUrNikaH prAghuNakaH dve abhyAgatasya / tithipotsavAH sarve tyaktA yena mahAtmanA / so 'tithiH sarvabhUtAnAM zeSAnabhyAgatAnviduriti yamaH / abhyutthAnaM gauravaM dve utthAnapUrvakasatkArasya // 34 // pUjA namasyA apacitiH saparyA arcA arhaNA SaT pUjAyAH / varivasyA zuzrUSA paricaryA upAsanA "upAsanamityapi / upAsanaM zarAbhyAse 'pyupAstAvAsane 'pi ceti vizvamedinyau / " catuSkamupAsanasya / tatra zuzrUSAzabdo gurusevAyAM laakssnnikH| "paricaryA tupacaryeti bhAguriH" // 35 // vrajyA aTA aTyA paryaTanaM catvAri paryaTanasya / aTA paryaTanaM bhrama iti ratnakozaH / aTyetyatra muurdhnytaalvysNyogH| vRthATyA khalu sA tasyeti prayogaH / IryApathe dhyAnamaunAdike yogamArge sthitiH caryA syAt ekam / caryA tvIyaryA vidurbudhA iti graMthAMtare / upasparzaH AcamanaM dve / ." upasparzaH sparzamAtre snAnAcamanayorapIti medinI" maunaM abhASaNaM dve // 36 // prAcetasa ityAdisArthazlokaH kacidasti tatra prAcetasAdicatuSkaM vAlmIkasya / maitrAvaruNa... ityapi / vAlmIkiH " valmikiriti dvirUpakoze / valmIkaH / api For Private And Personal Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 7] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. 175 vAlmIkavAtha gAdheyo vizvAmitrazva kauzikaH" // 1 // " vyAso dvaipAyanaH pArAzaryaH satyavatIsutaH" // AnupUrvI striyAM vAssvRtparipATI anukramaH // paryAyazcAtipAtastu syAtparyaya upAtyayaH // 37 // niyamo vratamastrI taccopavAsAdi puNyakam // aupavastaM tUpavAso vivekaH pRthagAtmatA / / 38 / / syAhmavarcasaM vRttAdhyayanarddhirathAMjaliH // pAThe brahmAMjaliH pAThe vipruSo brahmavidavaH / / 39 / vAlmIkavalmIkAviti trikAMDazeSaH / valmika iti zabdaratnAvalyAm / " gAdheyAditrayaM vizvAmitrasya | " tatra kauSika ityapi " // 1 // vyAsAdicatuSkaM vyAsasya / AnupUrvI AvRta paripATi: " paripATIti" GISaMtAti" anukramaH paryAyaH paMcakamanukramasya / AnupUrvyamiti pATho vA / " AnupUrvamiti ca / striyAM veti kSe batA / " AvRtaH paripATezca strItvam / "paripATI anukrama ityatra dvivacanalA - tpragRhyasaMjJAyAM na yaN / " atipAtaH paryayaH upAtyayaH trINyatikramasya // 27 // niyamaH vrataM dve vratamAtrasya / tacca vrataM upavAsacAMdrAyaNAdi yatpuNyakaM tajjJeyam / " athavA upavAsa Adiryasya kRchracAMdrAyaNaprAjApatyanaktabhojanAdestadupavAsAdi vrataM puNyakamityekamiti / " aupavastaM "upavastamityapi / kacidaupavastramiti pAThaH / tatra tRcpratyayAMtAdupavasturidaM karmetyarthe tasyedamityaN / upoSaNaM upoSitamityapi / bhAvektaH / " upavAsaH dve upavAsasya / mASAnmadhumasUrAMzca varjayedaupavastaka iti prayogaH / pRthagAtmatA pRthaksvarUpatvaM vivekaH syAt ekam / yathA cijjaDayorviveka iti // 38 // vRttaM sadAcArapAlanaM adhyayanaM vedAbhyAsaH tayo - Rddhi: saMpattiH brahmavarcasaM ekam | brahmaNaH tapaHsvAdhyAyAdervarcastejo brahmavarcasamiti svAmI / pAThe vedapaThane yoM 'jaliH sa brahmAMjali: / adhyayanasyAdau hastayo praNavozcArapUrvaka maMjaliH kriyate ekam / vedapAThe vipruSo mukhAt nirgatajalakaNA brahmavidavaH syuH / viSa ityapi pAThaH 27 ekam // 39 // dhyAnayo 66 For Private And Personal Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 176 saTIkAmarakozasya [brahmavargaH dhyAnayogAsane brahmAsanaM kalpe vidhikramau // mukhyaH syAtprathamaH kalpo 'nukalpastu tato 'dhmH||40|| saMskArapUrva grahaNaM syAdupAkaraNaM shruteH|| same tu pAdagrahaNamabhivAdanamityubhe // 41 // bhikSuH paritrAT karmadI pArAzaryapi maskarI // tapasvI tApasaH pArikAMkSI vAcaMyamo muniH||42|| tapaklezasaho dAMto varNino brhmcaarinnH|| RSayaH satyavacasaH snAtakastvAchuto vratI // 43 // ye nirjiteMdriyagrAmA yatino yatayazca te // gayorAsane brahmAsanamityekam / ekatAnena manasA smaraNaM dhyAnamucyate / cittavRttinirodhastu sadbhiryoga iti smRtaH / kalpaH vidhiH kramaH trayaM niyogazAstrasya / yaH prathamaH kalpaH Adyo vidhiH sa mukhyaH syAt / yathA vrIhibhiryajeta / tato mukhyAdadhamo gauNaH anukalpaH syAt / yathA vrIhyabhAve niivaarairyjet||40||sNskaa. rapUrvakaM zrutergrahaNaM upAkaraNaM syAt ekam / upAkarmaNi "saMskAra upanayanam / " prAdagrahaNaM abhivAdanaM he nAmagotroktipUrvakasya namaskAravizeSasya // 41 // bhikSuH parivrAT karmadI pArAzarI maskarI paMca saMnyAsinaH / parivrAjau, "karmadena proktaM bhikSusUtramadhIte karmadI / pArAzaryeNa proktaM bhikSusUtramadhIte pArAzarI / maskaro jJAnaM veNurvAsyAsti maskarI / maskaramaskariNau veNuparivrAjakayoriti nipaatnaatsuddaagmH|" tapasvI tApasaH pArikAMkSI trayaM tapoyuktasya / " pAri brahmajJAnaM kAMkSati pArikAMkSI / " vAcaMyamaH muniH dve vAgyatasya // 42 // tapasaH kleze'nudvigno dAMtaH syAt ekam / varNI brahmacArI dve brahmacAriNaH / brahma vedaH tadadhyayanAthaM vratamapi brahma taccaratIti NiniH / RSiH satyavacAH dve RSisAmAnyasya / taddhedAstu maharSidevarSibrahmarSiprabhRtayaH / yo vratI vedavratavAn AlutaH snAtaH kRtasamAvartana iti yAvat saH snAtaka ityucyate / "AplavavratIti pATho vA / " yadAhuH / gurave tu varaM datvA nAyAdvA tadanujJayA / vedavratAni vA pAraM nItvA hyubhayameva ceti // 43 // nirjitaH svavazastha iMdriyasamUho yaiste yatinaH yatayaH dve / yo For Private And Personal Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . hitIyaM kAMDam. . 177 yaH sthaMDile vratavazAcchete sthaMDilazAyyasau // 14 // sthAMDilavAtha virajastamasaH syuiiyaatigaaH|| pavitraH prayataH pUtaH pAkhaMDAH sarvaliMginaH // 45 // pAlAzo daMDa ASADho vrate rAMbhastu vainnvH|| astrI kamaMDaluH kuMDI vatinAM sAsanaM vRSI // 46 // ajinaM carma kRttiH strI bhaikSaM bhikSAkadaMbakam // khAdhyAyaH syAjjapaH sutyAbhiSavaH savanaM ca sA // 47 // sarvenasAmapadhvaMsi japyaM triSvaghamarSaNam // darzazca paurNamAsazca yAgau pakSAMtayoH pRthak // 18 // niyamavazAt bhUmivizeSe zete asau sthaMDilazAyI // 44 // sthAMDilaH dve / virajastamAH dvayAtigaH dve satvaikaniSTheSu vyAsAdiSu / " rajastamobhyAM vigataH virjstmaaH|" pavitraH prayataH pUtaH trayaM pavitrasya / pAkhaMDaH sarvaliMgI dve bauddhakSapaNakAdiSu duHzAstravartiSu / " tatra pAkhaMDaH kavargadvitIyamadhyaH / pAlanAcca trayIdharmaH pAzabdena nigadyate / taM khaMDayaMti te tasmAtpAkhaMDAstena hetuneti"||45|| vrate brahmacAriNaH palAzasaMbaMdhI daMDa ASADha ityucyate ekam / veNusaMbaMdhI daMDo rAMbha ityekam / raMbhazabdo veNuvAcakaH tasya vikAraH / raMbhA kadalyapsarasornA veNau vAnarAMtare iti vizvaH / kamaMDaluH kuMDI dve vratinAM jalapAtrasya / " klIbe kamaMDalu / kuMDI striyAm / jAnapadeti GISa / " kuMDyau / tinAM yadAsanaM sA vRSI ekam / bRsIti pAThAMtaram / bruvaMto 'syAM sIdaMtIti // 46 // ajinaM carma kRttiH trINi mRgAdezcarmaNi / bhikSANAM samUho bhaikSam / svAdhyAyaH japaH dve vedAbhyAsasya / "su atIvAvRttyA svArtha vAdhyayanaM svAdhyAyaH / " sutyA abhiSavaH savanaM trINi somAbhiSavasya / tatra sutyA TAbaMtA / suvaMti somamasyAM sutyA / saMjJAyAM samajeti kyap // 47 // sarvenasAM sarvapApAnAM nAzakaM japyaM RgAdi aghamarSaNaM syAt ekam / striyAM tvaghamarSaNI / pakSAMtayoramAvAsyAyAM paurNamAsyAM ca vihitau yAgau krameNa darzaH paurNamAsazca syAtAM ekaikam // 48 // zarIrasAdhanApekSaM zarI 23 For Private And Personal Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [brahmavarga: zarIrasAdhanApekSaM nityaM yatkarma tadyamaH // niyamastu sa yatkarma nityamAgaMtusAdhanam // 19 // "kSauraM tu bhadrAkaraNaM muMDanaM vapanaM triSu // " upavItaM brahmasUtraM proddhRte dakSiNe kare // prAcInAvItamanyasminnivItaM kaMThalaMbitam // 50 // aMgulyagre tIrtha daivaM svalpAMgulyormUle kAyam // madhye'guSThAMgulyoH pitryaM mUle tvaMguSThasya brAhmam // 51 // sthAbrahmabhUyaM brahmatvaM brahmasAyujyamityapi // devabhUyAdikaM tadvatkRchaM sAMtapanAdikam // 52 // ramAtreNa sAdhyaM nityaM yatkarma tadyamaH / Aha ca / ahiMsA satyamasteyaM brahmacaryaparigrahau / yamA iti ekam / yatkarma AgaMtu sAdhanaM AgaMtubAhyaM sAdhanaM yatra tat / mRjjalAdinA sAdhyamityarthaH / nityaM kRtrimaM yatkarma sa niyamaH / yadAha / zaucasaMtoSatapaHsvAdhyAyezvarapraNidhAnA niyamA iti / ekam / " kvacitpustake kSauraMtu ityAdi dRzyate tadanatyaM netyupekSitam / kSaurAdicatuSkaM muNddnsyetyupekssitsNgrhH|" // 49 // dakSiNe kare proddhRte sati yahahmasUtraM tadupavItaM syAt ekam / anyasminvAme kare proddhRte prAcInAvItaM syAt ekam / kaMThe laMbitaM RjubhAvena vinyastaM tat brahmasUtraM nivItamityekam ||50||aNguliinaamne daivaM tIrthaM jJeyam / ato daivatIrthena tarpayedityatrAMgulyagreNeti bodhyam / svalpAMgulyoranAmikAyAH kaniSThikAyAzca mUle kAyam / kaH prajApatirdevatA'sya kArya prAjApatyamityarthaH / aMguSThatarjanyormadhyabhAge pitryam / "paiyamityapi paitramiti c"| aMguSTasya mUle tu brAjhaM tIrtham / yadyAjJavalkyaH / kaniSThAtarjanyaMguSThamUlAnyagraM karasya ca / prajApatipitRbrahmadevatIrthAnyanukramAt / ekaikam // 51 // brahmabhUyAdi trayaM brahmabhAvasya / brahmaNo bhAvaH brhmbhuuym"| tadvat devabhUyaM devatvaM devasAyujyamiti trayaM devabhAvasya / sAMtapanAdikaM kRLU syAt ekm| taduktam / gomUtraM gomayaM kSIraM dadhi sarpiH kuzodakam / ekarAtropavAsazca kRLU sAMtapanaM smRtamiti / AdinA prAjApatyAdigrahaH // 12 // saMnyAsapUrvake bhojana For Private And Personal Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. saMnyAsavatyanazane pumAnprAyo'tha vIrahA // naSTAmiH kuhanA lobhAnmithyeryApathakalpanA // 53 // vAsaH saMskArahInaH syAdasvAdhyAyo niraakRtiH|| dharmadhvajI liMgavRttiravakIrNI ksstvrtH||54|| mupte yasminnastameti supte yasminnudeti ca // aMzumAnabhinirmuktAbhyuditau ca yathAkramam // 55 // parivettA 'nujo 'nUDhe jyeSThe dAraparigrahAt // parivittistu tajjyAyAna vivAhopayamau samau // 56 // tathA pariNayodAhopayAmAH pANipIDanam // vyavAyo grAmyadharmoM maithunaM nidhuvanaM ratam // 57 // tyAge prAya ityekam / adaMtaH puMsi / vIrahA naSTAgniH dve naSTo 'gniryasya tasya / vIro'gnistaM haMtIti vIrahA / " vIrahaNau / lobhAtparadhanAdyabhilASAt yA mithyeryApathakalpanA daMbhena dhyAnamaunAdisaMpAdanaM sA kuhanetyekam // 53 // saMskAreNopanayanena gauNakAlottaraM hIno vrAtya ityarthaH ekam / asvAdhyAyaH svazAkhAdhyayanazUnyo nirAkRtiH ekam / "AkRteradhyayanaceSTAyA nirgato niraakRtiH|" dharmadhvajI liMgavRttiH dve jIvikArtha jaTAdidhAraNavataH / liMga dharmacihnaM vRtti vikA yasya saH / avakIrNI kSatavrataH dve naSTabrahmacaryasya / "avakIrNa vikSiptaM vratamanenAvakIrNI / " avakINinau // 54 // aMzumAna raviryasmin supte 'stameti so'bhinirmuktaH ekam / abhi sarvataH sAyaMtanaM karma nizcayena muktaM yena / " yasminsupte 'zumAnudeti so 'bhyuditH| "abhi sarvataH udatizayena itaM gataM prAtastanaM karmAsya" // 55 // jyeSThe bhrAtaryakRtadAraparigrahe sati kRtadAraparigrahaH kaniSThaH parivettA syAt ekam / pariviMdati jyeSThaM paritya jya bhAryA labhate / vidulAbhe / tasya parivettuAyAn jyeSThaH parivittiH syAt ekam / vivAhaH upayamaH // 56 // pariNayaH udAhaH upayAmaH pANipIDanaM SaT vivAhasya / vyavAyaH grAmyadharmaH maithunaM nidhuvanaM rataM paMca maithunasya / "nitarAM dhuvanaM hastapAdAdicAlanamatra nidhuvanam / vyavAyo grAmyadharmazca rataM nidhuvanaM ca seti uttarArdha anya thA For Private And Personal Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 180 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya trivargo dharmakAmArthaizraturvargaH samokSakaiH // sabalaistaizcaturbhadraM janyAH snigdhA varasya ye // 58 // iti brahmavargaH // // 5 // [kSatriyavargaH mUrdhAbhiSito rAjanyo bAhujaH kSatriyo virAT // rA~jo rAT pArthivakSmAbhRMnRpabhUpamahIkSitaH // 1 // rAjA tu praNatAzeSasAmaMtaH syAdadhIzvaraH || cakravartI sArvabhaumo nRpo 'nyo maMDalezvaraH // 2 // yeneSTaM rAjasUyena maMDalasyezvarazra yaH // zAsti yazcAjJayA rAjJaH sa samrADatha rAjakam // 3 // rAjanyakaM ca nRpatikSatriyANAM gaNe kramAt // For Private And Personal "l kecit paThati // 57 // dharmo vedavihito yAgAdiH / kAmo yathAvidhi strIsevanam / artho dhanam / ebhistribhiH samuditastrivargaH ekam / samokSakaiH dharmArthakAmamokSairityarthaH / etaiH samuditazcaturvarga ityekam / tairdharmAdibhiH sabalaizcaturbhadramityekam / "catvAri bhadrANi zreSTAni atra / " varasya jAmAturye snigdhA vayasyA: janyAH syurityekam / janIM vadhUM vahati prAparyaMta te // 58 // iti brahmavargaH // 5 // mUrdhAbhiSiktaH rA jyadAnasamaye mUrdhanyabhiSicyate iti prasiddhametat / rAjanyaH bAhujaH kSatriyaH / kSatAt duHkhAt trAyate / virAT paMca kSatriyasya / virAjau / rAjA rAT pArthivaH kSmAbhRt 'kSmAbhuk" nRpaH bhUSaH mahIkSit sapta rAjJaH / rAjAnau / rAjau / kSmAbhRtau / mahIkSitau / rAjJi rADiti saptamyaMtapAThaH kacit dRzyate // 1 // praNatA azeSasAmaMtA akhiladezAMtaranRpA yasya sa rAjA adhIzvara ityekam / cakravartI sArvabhaumaH dve AsamudrakSitIzasya / tadanyo nRpo maMDalezvara ityekam // 2 // rAjasUyAkhyaRtuvizeSeNa yeneSTaM dvAdazamaMDalasyezvarazva yaH yazca svAjJayA sarvabhUpAn zAsti IdRzavizeSaNatrayeNa viziSTo rAjA samrAT syAt / " ekaikavizeSaNaviziSTo'pi samrAT iti kecit / ekam " // 3 // nRpatInAM gaNe rAjakamityekam | kSatriyANAM gaNe rAjanyakamityekam | maMtrI dhIsacivaH amAtyaH trayaM buddhisahAyasya / I Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 181 maMtrI dhIsacivo 'mAyo 'nye krmscivaasttH||4|| mahAmAtrAH pradhAnAni purodhAstu purohitH|| draSTari vyavahArANAM prADDivAkAkSadarzakau // 5 // pratIhAro dvaarpaalddaaNsthaasthitdrshkaaH|| rakSivargastvanIkastho 'thAdhyakSAdhikRtau samau // 6 // sthAyuko 'dhikRto grAme gopo grAmeSu bhUriSu // bhaurikaH kanakAdhyakSo rUpyAdhyakSastu naisskikH||7|| * "dhIpradhAnaH sacivo dhAsacivaH / amA saha samIpe vA bhavaH amAtyaH / amAMtika sahAyoriti kozAMtaram / avyayAttyap / " tato dhIsacivAdanye karmopayuktAH sacivAH karmasacivAH syurityekam // 4 // mahAmAtrAH pradhAnAni dve mukhyAnAM rAjasahAyAnAm / " pradhAna itypi"| mahAmAtraH pradhAnaH syAditi puMskAMDe bopAlitAt / mahatI mAtrA yeSAM te mahAmAtrAH / mAtrA karNavibhUSAyAM vitte mAne paricchada iti medinI / purodhAH purohitaH dve vyavahArANAM RNAdiviSaye vAdiprativAdinirmitavivAdAnAM draSTari nirNetari / prADivAkaH akSadarzakaH iti dve " nyAyAdhIza iti khyAtasya / prAT ca vivAkazca prADivAko praznavivekAvasya staH prADivAkaH / yaduktam / vivAdAnugataM pRSTvA pUrvavAkyaM prytntH| vicArayati yenAsau prADivAkastataH smRta iti / akSANAM vyavahArANAM darzakaH / akSaH karSe tuSe cakre zakaTavyavahArayoriti vizvaH // 5 // pratIhAraH " pratihAraH" dvArapAlaH dvAsthaH dvAsthitaH darzakaH paMca dvArapAlasya / " dvAHsthaH dvA:sthita iti savisargo'pi pAThaH / dvAHsthitadarzaka iti samastamapi / " pratIhAre 'pi darzaka iti rudraH / dvArapo dvAsthitAdarzI iti rabhasaH / rakSivargaH anIkasthaH dve rAjarakSakagagasya / adhyakSaH adhikRtaH dve adhikArI iti khyAtasya / " adhi adhika upari vA kriyate 'smAt adhikRtaH" // 6 // ekasmin prAme adhikRtaH sthAyukaH syAt " zekhadAra iti khyAtasya / " bhUriSu bahuSu grAmeSvadhikRto gopa ityekam / "gopo gopAlake goSTAdhyakSe pRthvIpatAvapi / grAmasyAdhikRte puMsi zArivAkhyoSadhau striyAmiti medinI / " bhaurikaH kanakAdhyakSaH dve svarNA For Private And Personal Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 182 saTIkAmarakozasya aMtaHpure tvadhikRtaH syAdaMtavaiziko janaH // sauvidallAH kaMcukinaH sthApatyAH sauvidAzra te // 8 // Target sevArthyanujIvinaH // viSayAnaMtaro rAjA zatrurmitramataH param // 9 // udAsInaH parataraH pANigrAhastu STaSThataH // ripau vairisapatnAridviSadveSaNadurhRdaH // 10 // viDDipakSAhitAmitra dasyuzAtravazatravaH // abhighA~tipaeNrArAtipratyarthiparipaMthinaH // 11 // 66 66 dhyakSasya / rUpyAdhyakSaH naiSkikaH dve rUpyAdhikRtasya // 7 // aMtaHpure'dhikRto janaH aMtarvezikaH syAt ekam / " aMtarveze niyuktaH aMtarvezikaH / " sauvidallAH kaMcukinaH sthApatyAH sauvidAH catvAri rAjasannidhau rAjJAM rUpagAre vA " vetradharAH kaMcukinaH puruSAstiSThaMti teSAm / suvidaM vidvAM samapi lAMti vazaM kurvati suvidallAstAsAmime rakSakAH sauvidallAH / tiSThatyeSu puruSAH teSAM sthAnAM dArANAM patayaH pAlakAH sthApatyAH / suvidazcaturAstriyastAsAM rakSakAH sauvidAH / tasyedamityaN " // 8 // SaMDhaH " zaMDhaH zaMDaH SaMDaH / " varSavaraH dve aMtaHpuracAriNaH klIvamAtrasya " khojA iti khyAtasya / yaduktam / ye tvalpasatvAH prathamAH klIbA strIsvabhAvinaH / jAtyA na duSTAH kAryeSu te vai varSavarAH smRtA iti / " sevakaH arthI anujIvI trINi sevakasya / viSayAtsvadezAdanaMtaro 'vyavahito rAjA zatruH syAt ekam / ataH zatroH paraM mitram | rAjAMtareNa vyavahito rAjA mitraM syAdityarthaH ekam // 9 // parataraH zatrumitrAbhyAM paro rAjA udAsInaH syAt / ativyavahita udAsIna ityarthaH ekam / pRSThataH pazcAdeze vartamAno rAjA pANigrAhaH / rAjJi zatrujayArthaM purato gate yastadrASTraM jighRkSati sa pRSTavartI pANigrAha ityarthaH ekam | ripuH vairI sapatnaH ariH dviSan dveSaNaH durhRdaH // 10 // dviT vipakSaH ahitaH amitra : dasyuH zAtravaH zatruH abhighAtI " abhiyAtI abhiyAtizcApi / dveSyo 'bhiyAtiramitra iti ratnakoza: / " paraH arAtiH pratyarthI paripaMthI ekonaviMzatirnAmAni zatroH / " sapatnAririti samastamapi / " dviSaMtau / durhRdau / dviSau / abhighAtinau // 11 // vayasyaH snigdhaH Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [kSatriyavargaH Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 8] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. vayasyaH snigdhaH savayA atha mitraM sakhA suhRt // sakhyaM sAptapadInaM syAdanurodho 'nuvartanam || 12 || yathArhavarNaH praNidhirapasarpazvaraH spazaH // cArazra gUDhapuruSazrAptapratyayitau samau // 13 // sAMvatsaro jyotiSiko daivajJagaNakAvapi // syumauhUrtika mauhUrtajJAnikAtikA api // 14 // tAMtrika jJAtasiddhAMtaH satrI gRhapatiH samau || lipika kSaraNo 'kSaracaMcu lekhake // 15 // likhitAkSarasaMsthAne lipirlibirubhe striyau // For Private And Personal 183 savayAH sAMtaH trayaM tulyavayasaH priyasya / mitraM sakhA suhRt / atyAga sahano baMdhuH sadaivAnugataH suhRt / ekakriyaM bhavenmitraM sapramANaH sakhA mata iti // trINi mitrasya | sakhedaMta: / sakhAyau / suhRdau / sakhyaM sAptapadInam / saptabhiH padairavApya - 1 te yat dve maitrayAH / anurodha : anuvartanaM dve AnukUlyasya || 12 || yathArhavarNa: praNidhiH apasarpaH caraH spazaH cAraH gUDhapuruSaH sapta cArapuruSasya gupta bAtamIdAra, he iti khyAtasya / yathAvarNa AkAro yasya yathAvarNaH / spazate bAdhate parAnspazaH / AptaH pratyayitaH dve visaMvAdarahitasya / pratyayo vizvAsaH saMjAto 'sya pratyayitaH vizvAsuka iti lokaprasiddhasya // 13 // sAMvatsaraH jyotiSikaH daivajJaH gaNakaH mauhUrtikaH mauhUrtaH jJAnI kAtikaH aSTau jyotiSikasya " jozI iti khyAtasya // 14 // tAMtrikaH jJAtasiddhAMta: dve zAstravettuH / siddhAMto yena jJAtasiddhAMta: / " satrI gRhapatiH dve gRhapatinaH " sadAnnAdidAnakartuH / " lipikaraH "livikara: lipikAra ityapi lipikara iti ca libiMkara iti bhAnudIkSitaTIkAyAm / " akSaracaNaH akSaracaMcuH lekhakaH catvAri lekhakasya / akSarairvitto 'kSaracaNaH / tena vittacaMcupacaNapau // 15 // likhitaM akSarasaMsthAnaM lipiH " lipI " libiH catvAri likhitAkSarasya / likhitAkSaravinyAsa iti pAThe likhitAnAmakSarANAM yo vinyAsastatretyarthaH / saMdezaharaH dUtaH dve saMdizyata iti saMdezo nirUpaNaM taddharati iti saMdezaharaH / tasya dUtasya bhAve karmaNi ca "" 66 jJAtaH Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - 184 saTIkAmarakozasya [kSatriyavargaH syAtsaMdezaharo dUto dUtyaM tadAkarmaNI // 16 // adhvanIno 'dhvago 'dhvanyaH pAMthaH pathika ityapi / / svAmyamAtyasuhakozarASTradurgabalAni ca // 17 // rAjyAMgAni prakRtayaH paurANAM zreNayo'pi ca // saMdhirnA vigraho yAnamAsanaM vaidhamAzrayaH // 18 // SaDaNAH zaktayastisraH prbhaavotsaahmNtrjaaH|| dUtyamityekam / "dautyamapi / tadbhAgakarmaNI iti tvapapAThaH / " dUtasya bhAgakarmaNI iti yacchAMdasatvAt // 16 // adhvanInaH adhvagaH adhvanyaH pAthaH pathikaH paMca pAMthasya / " striyAM tu pAMthA pathikI / pathaSkan SitvAt GIS / " svAmI rAjA / amAtyo maMtrI / suhRnmitram / kozo dhanAgAram / rASTraM janapadavartibhUmiH / durga durgamasthAnam " parvatAdi / ' balaM senA // 17 // etAni sapta rAjyAMgAni syuH / rAjJaH karma rAjyaM tasyAMgAni AraMbhakANi / svAmyamAtyazca rASTraM ca durga kozo balaM suhRt / parasparopakArIdaM saptAMgaM rAjyamucyata iti kAmaMdakIye / etAnyeka prakRtizabdavAcyAni syuH dve / prakRSTaM kurvati rAjyaM prakRtayaH / paurANAM zreNayo 'pi prakRtayaH syuH / "paurazreNibhiH sahASTAMgamapi raajymityrthH|" yatkAtyaH / amAtyazca tathA paurAH sadbhiH prakRtayaH smRtA iti / ekam / zilpopajIvinAM paMktiratra zreNiH / mukhyaH sajAtIyasamUhaH zreNirityanye / saMdhiH saMdhAnaM svarNAdinA zatrUNAM prItyutpAdanamiti / saMdhizabdaH pumAn / paramaMDale dAhaluMThanAdigrahaNaM vigrahaH / zatru prati vijigISorgamanaM yAnam / zaktipratibaMdhe sati kAlaM pratIyAditi durgAdikaM nirmAya tatrAvasthAnamAsanam / balinA saha saMdhiH abalena saha vigrahaH iti prakAradvayaM dvaidham / ariNA pIDyamAnasya balavadbhUpAlAdyAzrayaNaM AzrayaH / eteSAM bhedAstu kAmaMdakIyAdau draSTavyAH // 18 // ete saMdhyAdayaH SaT guNAH syuH ekam / prabhAvotsAhamaMtrajAstisraH zaktayaH syuH ekam / tatra kozadaMDa tejaH prabhAvazaktiH / vikramAdinonnatirutsAhazaktiH / saMdhivigrahAdInAM maMtreNa yathAvasthApanaM maMtrazaktiH / paMcAMgamaMtro maMtrazaktirityanye / kSayaH sthAnaM vRddhiriti trayaM nItivedinAM trivargaH syAt / nItizAstroktastrivarga ityarthaH ekam / aSTavargasyApa For Private And Personal Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dilIyaM kADam. kSayaH sthAnaM ca vRddhizca trirargo nItivedinAm // 19 // sa, pratApaH prabhAvazca yaMrojaH kozadaMDajam // sAmadAne bhedadaMDAvityupAyacatuSTayam // 20 // sAhasaM tu damo daMDaH sAmasAMkhamatho samau // bhedopajApAyupadhA dharyitparIkSaNam // 21 // paMca triSvaSaDakSINo ystRtiiyaadygocrH|| viviktavijanacchannaniHzalAkAstathA rahaH // 22 // cayaH kSayaH / tasyaivopacayo vRddhiH / upacayApacayarAhityenAvasthAnaM sthAnam / aSTavargastu / kRSirvaNikpatho durga setuH kuMjarabaMdhanam / khanirvalaM karAdAnamityuktaH // 19 // koza: arthoghaH / daMDaH damaH / senA tajjanyaM tejaH pratApaH prabhAvazca syAt dve / "adhikSepAvamAnAdeH prayuktasya pareNa yat / prANAtyaye'pyasahanaM tattejaH samudAhRtamiti bharataH / " sAma priyavacanAdi / " taduktam / parasparopakArANAM darzanaM guNakIrtanam / saMbaMdhasya samAkhyAnamApattyAH saMprakAzanam // vAcA pezalayA sAdhu tavAhamiti cArpaNam / iti sAmavidhAnajJaiH sAma paMcavidhaM smRtamiti / " dAnaM dhanAdeH samarpaNam / bhedaH saMhatAnAM zatrUNAM bhedanenAtmasAtkaraNam / daMDanaM dNddH| etaccatuSkaM upAyacatuSTayaM syAt / "anyatra saptopAyAH apyuktAH / sAma dAnaM ca bhedazca daMDazceti catuSTayam / mAyopejheMdrajAlaM ca saptopAyAH prakIrtitA iti / " bhedo daMDaH sAmadAnamiti pAThAMtaram // 20 // sAhasaM damaH daMDa: trINi daMDasya / sAma sAMtvaM " dve salakha iti khyAtasya / " bhedaH upajApaH dve saMhatodvaidhIkaraNasya phitUra iti laukikaprasiddhasya / dharmArthakAmairbhayena ca parIkSaNam / amAtyAdInAmAzAnveSaNaM upadhA syAt / tadyathA / bhAvajJAnAya rAjJA preritenAptena duSTo'yaM rAjA tadenamutsRjyAnyamabhiSecayAmo 'nyaM vA sAdhuM nRpaM vrajAma ityukto'mAtyAdiryadi tanASaNaM na manyeta tarhi satyaM dhArmiko'yamiti nizcayo dharmaparIkSaNam / evamarthaparIkSaNAdi buddhyodAhartavyam / ekam // 21 // athA 'SaDakSINAdiniHzalAkAMtAH paMca zabdAstriSu vAcyaliMgAH / yastRtIyAdyagocaraH tRtIyAdinA na jJAyate kiMtu dvAbhyAmeva kriyate sa maMtrAdirapaDakSINa ityekam / avidyamAnAni paDakSINyatra sa a. SaDakSINaH / viviktaH vijanaH channaH niHzalAkaH rahaH // 22 // rahaH upAMzu sapta For Private And Personal Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 186 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya ropAMzu cAliMge rahasyaM tadbhave triSu || samau visaMbhavizvAsau bhreSo bhraMzo yathocitAt // 23 // abhreSanyAyakalpAstu dezarUpaM samaMjasam // yuktamaupayikaM labhyaM bhajamAnAbhinItavat // 24 // nyAyyaM ca triSu SaT saMpradhAraNA tu samarthanam // avavAdastu nirdezo nidezaH zAsanaM ca saH // 25 // ziSTizrAjJA ca saMsthA tu maryAdA dhAraNA sthitiH // Ago 'parAdho maMtuzra same dAnabaMdhane // 26 // faurat aur daMDa bhAgadheyaH karo valiH || For Private And Personal [kSatriyarvagaH vijanasya / upagatAH aMzavaH kiraNAH yatra / upAMzurjapadeze syAdupAMzuvijane'vyayamiti / tatraikaM rahaH sAMtaM klIvam / dvitIyaM raha upAMzu iti ca dve aliMge avyaye ityarthaH / tadbhave rahobhave rahasyamityekam / visaMbhaH "tAlavyamadhyo'pi / vizraMbhaH kefoot vizvAse praNaye 'pi ceti medinI / " vizvAsaH dve / yathocitAtsvarUpAbhraMzaH patanaM bhreSa ityekam || 23 || abhreSaH nyAyaH kalpaH dezarUpaM samaMjasaM paMcakaM niiteH| "prazastaM dezanaM dezarUpam / prazaMsAyAM rUpam / " yuktaM aupayikaM labhyaM bhajamAnaM abhinItaM ||24||nyaayyN SaT nyAyAdanapetasya dravyAdeH / abhinItavaditi vacchando yuktAdInAM paryAyatvadyotanArthaH / ete SaDapi triSu / saMpradhAraNA samarthanaM dve yuktAyuktaparIkSAyAH / avavAdaH nirdeza: nidezaH zAsanam || 25 || ziSTi: AjJA SaT karmAjJApanasya | " kAryamavalaMbya vadanamatrAvavAdaH / " saMsthA maryAdA / maryeti sImArthe'vyayam tatrAdIyate sA / dhAraNA sthitiH catvAri nyAyya mArgasthiteH / AgaH aparAdhaH maMtuH trINyaparAdhasya / AgaH sAMtaM klIve / maMtuH / puMsi uddAnaM baMdhanaM dve baMdhanasya // 26 // dviguNo daMDo dvipAdyaH syAt ekam / dvau pAdau parimANamasya dvipAdyaH / " bhAgadheyaH karaH baliH trINi karSakAdibhyo rAjagrAhyabhAgasya " dhArA, paTTI, vasUla iti khyAtasya / bhAga eva bhAgadheyaH rUpanAmabhAgebhyo dheya ityanena svArthe bhAgazadAyapratyayaH / " ghaTTo nadItIrAdisthAnaM kaTTA iti khyAtam / AdinA gulmapratotyA. Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 187 hitIyaM kAMDam. ghadyAdideyaM zulko 'strI prAnRtaM tu pradezanam // 27 // upAyanamupagrAhyamupahArastathopadA // yautakAdi tu yadeyaM sudagyo haraNaM ca tat // 28 // tatkAlastu tadAtvaM syAduttaraH kAla aaytiH|| sAMdRSTikaM phalaM sadya udarkaH phalamuttaram // 29 // adRSTaM vanhitoyAdi dRSTaM svaparacakrajam // mahIbhujAmahibhayaM svapakSa bhavaM bhayam // 30 // prakriyA tvadhikAraH syAcAmaraMtu prakIrNakam // nRpAsanaM yattadbhadrAsanaM siMhAsanaM tu tat // 31 // di / tatra yaddeyaM netavyAnetavyavastusaMbaMdhI rAjagrAhyo bhAgaH sa zulkaH syAt / lama. dhyo'yam / ekaM "jakAta iti khyAtasya / klIvaM shulkm|"praabhRtN pradezanam // 27 // upAyanaM upagrAhya upahAraH upadA SaT nRpagurvAdidarzanAdau samarpyamANasya vastunaH bheTa najarANA iti khyAtasya / tatropadA striyAm / yutakayorvadhUvarayoridaM yautakam / AdinA baMdhudeyAdi / yaddeyaM tatsudAyaH haraNaM ca syAt dve " kanyAdAnakAle vratabhikSAdau ca dIyamAnadravyasya / yautukamapi / yautakaM yautukaM ca taditi vaacsptiH|"sudaayH puMsi // 28 // tatkAlaH tadAtvaM dve "vartamAnakAlasya / " sa cAsau kAlazca ta. tkAlaH / uttara AgAmI kAla AyatiH syAt ekam / strI / yatsadyaH phalaM tatsAhaSTikaM ekam / uttaraM bhAvi phalaM udarkaH syAt ekam // 29 // vahniragnyutpAtaH toyamativRSTayAdiH tatkRtaM yadyaM tat adRSTamityekam / "AdinA hutAzano jalaM vyAdhibhikSaM maraNaM tathA / ativRSTiranAvRSTirmUSakAH zalabhAdayo gRhyte|" svapararASTrajanyaM corAdi yadbhayaM tat dRSTaM ekam / rAjJAM svapakSaprabhavaM svasahAyajanyaM bhayaM ahibhayaM syAt ekam // 30 // prakriyA adhikAraH dve vyavasthAsthApanasya / cAmaraM " camaramapi cAmaretyapi / camaraM cAmare strI tu maMjarImRgabhedayoriti medinI / cAmarAcamare vAlavyajane romagucchaka iti rabhasaH / " prakIrNakaM dve " cavarI iti khyAtasya / " nRpAsanaM bhadrAsanaM dve maNyAdikRtarAjAsanasya / tannRpAsanaM svarNanirmitaM cetsiMhAsanaM syAt siMhAkAramAsanamityarthaH / ekam // 31 // chatraM For Private And Personal Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 188 www.kobatirth.org saTIkAmarakozasya haimaM chatraM khAtapatraM rAjJastu nRpalakSma tat // bhadrakuMbhaH pUrNakuMbho zRMgAraH kanakAlukA // 32 // nivezaH ziviraM paMDhe sajjanaM tUparakSaNam // hastyazvarathapAdAtaM senAMgaM syAccatuSTayam || 33 || daMtI daMtAvalo hastI dvirado kapa dvipaH // mataMgajo gajo nAgaH kuMjaro vAraNa: karI // 34 // ibhaH staMveramaH padmI yUthanAthastu yUthapaH / madotkaTo madakalaH kalabhaH karizAvakaH // 35 // prabhinno garjito mattaH samA uddhAMta nirmadau || hAstikaM gajatA vRMde kariNI dhenukA vazA // 36 // Acharya Shri Kailashsagarsuri Gyanmandir dz "" 66 " AtapatraM dve " chatrasya " / rAjJazcecchatraM tarhi nRpalakSma syAt ekam / bhadrakuMbha: pUrNakuMbha: dve pUrNaghaTasya / bhRMgAra : vibharti jalamiti / kanakAlukA dve svarNaracitapAtravizeSasya " jhArI iti khyAtasya // 32 // niveza: zibiraM dve sainyavAsasthAnasya " senecA taLa iti khyAtasya / goTa iti khyAtasyeti kecit / " zavaMti gacchaMti sainikA asmin zibiram / sajjanaM uparakSaNaM dve sainyarakSaNAya niyukta praharikAdivinyAsasya " pAharA, gasta iti khyAtasya / hastyAdicatuSTayaM senAMgaM syAt ekam / atra pAdAtaM padAtisamUhaH / nAvikA vikAdInAM padAtAvaMtarbhAvaH / naukAnAM ratheSvaMtarbhAvaH / mahiSAdInAM gajeSvaMtarbhAva iti mukuTaH // 33 // daMtI daMtAvalaH hastI dviradaH anekapaH dvipaH mataMgajaH gajaH nAgaH / nAgo mataMgaje sarve punnAgenAgakesare iti kozAMtare / kuMjaraH vAraNa: karI // 34 // ibhaH staMberamaH padmI paMcadaza hastinaH / " atizayitaH kuMjo hanurasya kuMjaraH / " yUthanAthaH yUthapaH dve yUthamukhyasya gajasya / madotkaTaH madakalaH dve madonmattasya / kalabhaH karabha ityapi " karizAvaka : dve karipotasya " chAvA iti khyAtasya // 35 // prabhinnaH garjitaH matta: trINi kSaranmadasya / uddhAMta: nirmadaH dve gatamadasya / udvamati sma madaM udvAMtaH / hAstikaM gajatA dve hastinAM vRMde | kariNI dhenukA vazA trINi hastinyAH / " vazA tAlavyAMtA | vazA nAya vaMdhyaganyAM 46 " For Private And Personal [kSatriyavargaH Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 8] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. gaMDaH kaTo mado dAnaM vamathuH karazIkaraH // kuMbhat a fist zirasastayormadhye viduH pumAn // 37 // tu avagraho lalATaM syAdIpikA tvakSikUTakam || apAMgadeza niryANaM karNamUlaM tu cUlikA // 38 // adhaH kuMbhasya vAhitthaM pratimAnamadho 'sya yat // AsanaM skaMdhadezaH syAtpadmakaM biMdujAlakam // 39 // pArzvabhAgaH pakSabhAgo daMtabhAgastu yo 'grataH // pUrvapacAjjaghAdideza yAtrAvara kramAt // 10 // totraM veNukamAlAnaM baMdhastaMbhe 'tha zrRMkhale || For Private And Personal 189 hastiyAM duhitaryapIti kozAMtaram || 36 || hastino gaMDaH kapolaH kaTaH syAt / ekam / madaH dAnaM dve " madodakasya " vamathuH karazIkaraH dve karikarAnnirgatajalakaNasya | zirasaH piMDau kuMbhau syAtAM ekam / tayoH kuMbhayormadhye AkAzasthAnaM viduH syAt ekam || 37 || gajasya lalATaM avagrahaH " avagrAha ityapi " ekam / ISikA " iSIkA IpIkA iSikA" akSikUTakaM dve netragolakasya / hastinaH apAMgadezo niryANaM ekam / karNasya mUlaM cUlikA syAt ekam / cUlikA nATakayAMge karNamUle tu hastinAm || 38 || kuMbhasyAdhobhAge vAhittham / idaM lalATasyApyadho jJeyaM ekam / asya vAhityasyAdho bhAge daMtaryormadhyaM pratimAnaM syAt ekam / gajasya skaMdha deza AsanaM ekam / AsanaM dviradaskaMdhe pIThe yAtrAnivezane iti vizvaH / biMdujAlakaM biMdu samUhaH padmakaM syAt ekam / padmamiva raktatvAtpadmakam / hastino dehe hi prAyaza AraktabiMdavaH saMti // 39 // gajasya pArzvabhAgaH pakSabhAgaH syAt ekam / agrato yo bhAgaH sa daMtabhAgaH syAt ekam / hastinaH pUrvajaMghAdidezo gAtraM sthAt / pazcAjjaMghAdidezo 'varaM syAt / "pavargAdimadhyamapi / aparaM tUttarArdhe syA. tpazcAdbhAge ca daMtinAmiti vizvavizvaprakAzau / " ekaikam // 40 // totraM veNukaM "vaiNukaM" / veNunA nirvRttam / nirvRttekSadyUtAdibhya iti Thak / totraM tu prAjane vaiNuke pi ceti medinIvizvaprakAzau / " dve todanadaMDasya cAvUka parANA ityAdilaukikaprasiddhasya / baMdhanAdhArastaMbhe AlAnamityekam / zRMkhalaM aMdukaH adyate 'nena / adi baMdhane / nigaDa: Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir kSatriyavargaH 19. saTIkAmarakozasya aMduko nigaDo'strI syAdaMkuzo'strI maNiH striyAm // 11 // dUMSyA kakSyA varatrA syAtkalpanA sajjanA same // praveNyAstaraNaM varNaH paristomaH kutho yoH||42|| vItaM tvasAraM hastyazvaM vArI tu gjbNdhnii|| ghoTake viititurgturNgaashcturNgmaaH||43|| vaajivaahaarvgNdhrvhysaiNdhvsptyH|| AjAneyAH kulInAH syurvinItAH sAdhuvAhinaH // 44 // trINi zRMkhalasya / zRMkhalA puMskaTIvastrabaMdhe ca nigaDe triSviti medinI / "aMdUrityapyanyatra / aMdU: striyAM syAnnigaDe prabhede bhUSaNasya ceti medinI / " aMkuzaH sRNiH " tAlavyAdirapi / zRNiraMkuzavAcI ca kAzazca tRNavAcaka iti zabhedaH / dve aMkuzasya / sRNiH striyAm / ArakSamanamavamatya sRNiM zitApramiti tu mAghasya pramAdaH // 41 // dUSyA " cUSyeti mukuTa:" kakSyA varatrA trayaM madhyabaMdhanopayoginyAzcarmarajjvAH kakSAyAM madhyadeze bhavA kakSyA / kalpanA sajjanA dve nAyakArohaNArtha gajasajjIkaraNe / praveNI AstaraNaM varNaH paristomaH kuthaH paMca gajapRSThavartina AstaraNasya / hattIcI jhUla iti laukikabhAyAM prasiddham / striyAM tu kuthA / "strI praveNI kuthaM triSviti bopaalitH|" praveNI striyAm / "praveNI strI kuthAveNyoriti medinI // 42 // asAraM yuddhAdyakSama hastyazvaM hastI cAzvazca tadvItamucyate / senAMgatvAtsamAhAraH / gajabaMdhanI gajAlAnabhUH vArI syAt / vAryate 'nayA vArI ekaM gajabaMdhanasthAnasya gajazAlA iti khyAtasya / ghoTakaH "ghoTa ityapi / ghoTasaiMdhavagaMdharvA hayavAjituraMgamA iti rbhsH|" vItiH "pItirityapi / pIti zve striyAM pAna iti medinI / pItiH pAne turaMge ceti vizvaprakAzaH / turagaH turaMgaH azvaH turaMgamaH // 43 // vAjI vAhaH arvA gaMdharvaH hayaH saiMdhavaH saptiH trayodaza ghoTakasya / vItiridaMtaH / arvA nakArAMtaH / avatau / vAjinI / ye kulInAH prazastajAtibhavA azvAste AjAneyAH ekam / "Ajena kSepeNAneyAH prApaNIyA AjAneyAH / azvazAstraM tu / zaktibhibhinnahRdayAH skhalaMtazca pade pade / AjAnaMti yataH saMjJAmAjAneyAstataH smRtA iti"| ye sAdhuvAhinaH zo For Private And Personal Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 191 hitIyaM kAMDam. banAyujAH pArasIkA kAMbojA bAlhikA hyaaH|| yayurazvo 'zvamedhIyo vanastu javAdhikaH // 45 // pRSThayaH sthaurI sitaH karko rathyo voDhA rathasya yH|| bAlaH kizoro vAmyazvA vaDavA vADavaM gnne|| 46 // triSvAzvInaM yadazvena dine kena gmyte|| kazyaM tu madhyamazvAnAM heSA nheSA ca nisvanaH // 17 // nigAlastu galodezo vRMde 'vazvIyamAzvavat // bhanaM vahati te vinItAH syuH ekam // 44 // vanAyudeze jAtAH vanAyujAH / evaM pArasIkAH / videzajAtAH pArasIkAdayo hayabhedAH syuH ekaikam / "vanAyujaH pArasIka ukta iti ratnakozAt / zvetAzvaM karkAkhyaM vanAyujamapi pArasIkamiti nAmamAlAyAzca vanAyujapArasIko paryAyazabdAvapi / bAlhIkaM bAlhikaM,dhIrahiMguno zvadezayoriti trikAMDazeSAdIrghamadhyo 'pi bAlhIka iti|" yo 'zvamedhIyaH azvamedhAya hito. 'zvaH sa yayurityekam / yo javena vegenAdhikaH sa javanaH ekam // 45 // pRSTayaH prazastamatizayitaM pRSTamasya / guNyavat / sthaurI sthUlasyedaM sthauram / ralayoH sAvarNyam / sthauraM balamasyAsti / sthorItyapi dve jalAdibhAravAhino 'zvasya / sitaH zuklo. 'zvaH karka ityekam / yo rathasya voDhA sa rathya ityekam / asya bAlaH kizoraH ekaM " ziMgarUM iti khyAtasya / " upacArAdanyatrApi prayogaH / vAmI azvA vaDavA / ghaDavA dviayoSiti / azvAyAM kuMbhadAsyAM ca nArIjAtyaMtare'pi ceti / trINyazvAyAH " ghoDI iti khyAtAyAH / " gaNe vaDavAnAM samUhe vADavaM ekam // 46 // azvena ekena dinena gamyate yadvartma tadAzvInaM triSu / azvasyaikAhagama iti khaJpratyayaH / ekam / azvAnAM madhya kazyaM ekam / kazAmarhati kazyam / azvasya nisvanaH zabdaH heSA nheSA ca syAt dve // 47 // galoddeza: galajatrusaMdhiH nigAlaH syAt ekam / " ghaMTAbaMdhasamIpastho nigAlaH kIrtito budhaiH / tasminneva maNirnAma romajaH zubhakRmmata ityazvazAstram / " azvIyaM AzvaM dve azvAnAM vRMde / vatA nirdezo dvayostulyatvadyotanAya / amUH AskaMditAdyAH azvAnAM paMca gatayaH dhArAkhyAH ekam / yaMtra vegaato 'zvo na zRNoti na pazyati tAdRzI gatirAskaMditam / "bharapallA, bharadhAva cAla iti prasiddham / kevalagatyarthe gRhIte cavaDacAla iti prasiddha AskaM: For Private And Personal Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 192 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [kSatriyavargaH AskaMditaM dhauritakaM reciMtaM valgitaM tam // 48 // gatayo mUH paMca dhArA ghoNA tu prothamastriyAm // kavikA tu khalIno 'strI zaphaM klIbe khuraH pumAn // 49 // puccha strI malAMgUle vAlahastazra vAladhiH // triSUpAvRttaluThitau parAvRtte muhurbhuvi / / 50 / / yAne catriNi yuddhArthe zatAMgaH syaMdano rathaH // asau puSyarathazrakrayAnaM na samarAya yat // 51 // 66. "" 17 ditamityapi matam 66 / cAturyeNa yuktA saralAgatidharitakam / dhoritakamiti hemacaMdraH / turakI gAmacAla iti prasiddham / " madhyamavegena cakravaGkramaNaM recitaM dukI cAla iti prasiddham / " agrakAyaM samullasya kutsitasthalAdau kuMcitAssaM vicalanaM valgitaM " bAjI cAla iti prasiddham / " pUrvAparonnamanataH kramAdAropaNaM lutaM " cauka cAla iti prasiddham // 48 // azvasya ghoNA nAsikA prothamityekam / (6 puMsi klIve ca / " kavikA khalInaH " khalInamityapi " dve lohAdinirmitasya mukhamadhye nihitasya kaDiyAli " lagAma iti khyAtasya / " kavItyapyanyatra / kI khalInam / " kavate daMtena zabdAyate kavikA / khe mukhe lInaH khalInaH / zarpha khura: " kSura iti bharatamAlAyAM " dve " suMbha iti khyAtasya / khurati vili khati kSmAM khuraH // 49 // puccha: lUmaM lAMgUlaM " lAMgulamityapi " trINi " dAMDI iti khyAtasya / pucchaH astrI punnapuMsakam " / lUmamadaMtam / vAlahasta vAlAH hasta iva daMzAdinivArakatvAt / vAladhiH dve kezasamUhayuktasya pucchAyabhAgasya / vAladhiH pumAn / upAvRttaH luThitaH dve zramazAMtyarthaM muhurbhuvi pArzvabhyAM parAvRttasya luThitasyAzvasya // 50 // yuddhamarthaH prayojanaM yasya tasmin cakrayukta yAne zatAMgaH syaMdanaH rathaH iti trayam / yaccakrayutaM yAnaM samarAya yuddhArthaM na bhavati asau puSyarathaH syAt ekaM saMgrAmaM vinA yatrotsavAdau sukhena bhramaNArthaM krIDArathasya / yathA puSyanakSatraM sukhakaraM tadvadrathopIti puSyarathaH / aMtasthamadhyaH / "pakAramadhyapATho pi / tatra kusumAkAratvAtpuSpamiva ratha iti vigraha: "" // 51 // karNIrathaH pravahaNaM DayanaM " hayanamityapi / haya gatau " trayaM strINAM vAhanArthaM kRta For Private And Personal Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. karNIrathaH pravahaNaM DalanaM ca samaM trayam // klIve 'naH zakaTo 'strI syAnvaMtrI kaMbalivAhyakam // 52 // zibikA yApyayAnaM sAholA prekhAdikA striyAm // ubhau tu dvaipavaiyAghrau dIpicarmAvRte rathe // 53 // pAMDakaMbalasaMvItaH spaMdanaH pAMDukaMbalI // rathe kAMbalavAstrAdyAH kaMbalAdibhirAvRte // 54 // triSu dvaipAdayo rathyA sthATiyA rathavaje // dhUH strI klIve yAnamukhaM syaadrthaaNgmpskrH|| 55 // -syoparivastrAdinA pihitasya rathavizeSasya "burakhyAcI gADI iti prasiddhasya" / yallakSyam / kIrathasthAM raghunAthapatnIm / anaH zakaTa: dve "gADA iti khyAtasya / zakaTaH puMsi klIve ca / zaknoti bhAraM voDhuM zakaTaH" / anaH sAMtam / anaH klIbaM jale zoke mAtRspaMdanayorapIti rabhasakozaH / kaMbalibhivRSairvAhyaM voDhavyaM yacchakaTaM sA gaMtrI "gAMtrIti mukuTaH" ekaM "gADI iti khyaatsy"| striyAm // 52 // zivikA yApyayAnaM yApyaradhamairvAhyaM yAnaM dve puruSavAhyasya yAnavizeSasya "pAlakhI iti khyAtasya" / dolA " GISi dolI" prekhA dve dolAyAH hiMdoLA iti khyAtAyAH / " DolI iti khyAtAyA vA" / AdizabdAt zayanakhaTyAvAhyAdi dolA / dvIpI vyAghrastaJcarmaNA prAvRte rathe dvaipaH vaiyAghraH iti dvayam // 53 // pAMDukaMbalena prAvRto rathaH pAMDukaMbalItyekam / pAMDukaMbalAdiniH / vAstraH daukUla ityAdau sarvatra parivRto ratha ityanena sAmAnyo 'N pratyayaH / kaMbalAdibhirAdizabdAdvastradukUlAdibhirAvRte rathe kAMbala: vAstraH daukUla: " cArmaH kSaumaH" ityAdayaH / ekaikam // 54 // dvaipavaiyAghrAdayastriSu / vAcyaliMgatvAt / yaddapI rathyA / dvaipo rathaH / rathyA rathakaTyA dvayaM rathasamUhe / dhU: yAnamukhaM dve rathAderagrabhAgasya "dhUra iti khyAtasya" / dhUH strI dhUrau / rathAMga apaskaraH dve rathAvayavamAtrasya // 55 // cakraM rathAMga dve cakrasya " cAka iti khyAtasya" / nemiH " nemItyapi" pradhiH dve tasya cakrasyAMte bhUsparzibhAge cAkAcI dhAMva iti laukikaprasiddhasya / piMDikA "piMDItyapi" nAbhiH "nAbhItyapi" dve cakra 25 For Private And Personal Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 194 saTIkAmarakozasya kSatriyavargaH cakraM rathAMgaM tasyAMte nemiH strI syAtpradhiH pumAn // piMDikA nAbhirakSAgrakIlake tu dvyornniH||56|| stharaptirvarUtho nA kUbarastu yugaMdharaH // anukarSoM dArvadhaHsthaM prAsaMgo nA yugAyugaH // 57 // sarva syAhAhanaM yAnaM yugyaM patraM ca dhoraNam // paraMparAvAhanaM yattadainItakamastriyAm // 58 // A~dhoraNA hastipakA hastyArohA niSAdinaH / / niyaMtA prAjitA yaMtA sUtaH kSattA ca saarthiH|| 59 // kASThAdhArabhUtasya maMDalAkArasya cakramadhyasya / nabhyate hiMsyate 'kSo 'nayA nAbhiH strii| akSasya nAbhikSepasya kASThasyAgre cakradhAraNArtha yatkIlakamAropyate tatra aNirityekam / striipuNsyoH| "aNirANivadakSAgrakIlAzrIsImasu dvyoritimedinii"||56|| rathaguptiH varUthaH dve zastrAdibhyaH parirakSaNArtha rathasya lohAdimayaM yadAvaraNaM kriyate tasya / nA pumAn / "viyate ratho 'nena varUthaH" / kavaraH yugaMdharaH ve yatra ratha. syAzvA badhyate tasya kASThasya " dAMDI iti khyAtasya / yugakASTa baMdhanasthAnasyApi ca / yugaM vodurbadhanakASTaM dhArayatIti yugaMdharaH" / rathAdhaHsthaM kASTaM anukarSaH / "anukarSeti nAMto'pyayam / anukarSAnA'kSataladArviti bopAlitAt / ekaM rathasyAdhaHsthalabhAgadAruNaH" yugena atati yugAdrathAzvAdiH tasya yugo yugAyugaH prAsaMga iti syAt / nA pumAn / kAkAkSivat yugAditi vizeSaNam / ayameva yugazabdaH puNsi|n tu yugmAdivAcIti pradarzanArthaM / ato yugAditi pATe zakaTasaMdhiyugAdanyo yugaH vRSAdInAM skaMdhe AsajjamAnaH sa prAsaMga ityarthaH / eka " jU jokaDa iti khyAtasya / yugaM dvitIyaM prAsaMga iti kAtyaH // 57 // sarva hastyazvAdivAhanaM yAnAdizabdavAcyam / yAnaM yugyaM patraM dhoraNaM catvAri yatparaMparAvAhanaM narAdivodRparaMparayA vAhyate zibikAdi tadvainItakaM syAt / vinItAnAM zikSitAnAmidam / "puMsi vainItakaH / vinItakamityapi" // 58 // AdhoraNAH adhoraNAH ityapi hastipakAH hastyArohAH niSAdinaH catvAri hastipakeSu mAhAta iti khyAteSu / dve dve bhinnArthe ityeke / tadA Adye mahAmAtrasya / pare gajArohasya / niyaMtA prAjitA yaMtA sUtaH kSattA sArathiH // 59 // savyeSTaH dakSiNasthaH etA aSTau saMjJA For Private And Personal Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra <] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. savyeSThadakSiNasthau caH saMjJA rathakuTuMbinaH // rathinaH syaMdanA rohA azvArohAstu sAdinaH // 60 // bhaTA yodhAzra yoddhAraH senArakSAstu sainikAH // senAyAM samavetA ye sainyAste sainikAzca te / / 61 // balino ye sahasreNa sAhasaste sahasriNaH // paridhisthaH paricaraH senAnIrvAhinIpatiH / / 62 // ight area sat yattu madhye sakaMcukAH // vanaMti tatsArasanamadhikayo 'thazIrSakam / / 63 / 195 AkhyA rathakuTuMbinaH rathaM kuTuMbayituM zIlamasya yadvA ratha eva kuTuMbaM yasya sAratherityarthaH / prAjitArau / "savye vAme tiSThati savyeSThaH / " savyeSTheti RdaMta iti kecit / rathinaH syaMdanArohAH dve rathAnAruhya yudhyatAm | azvArohAH sAdinaH dve azvavAra "svAra" iti prasiddhAnAm // 30 // bhaTaH yodhaH yoddhA trayaM yoddhuH / senArakSAH sainikAH dve senArakSakANAM praharikAdInAM " pArekarI gastakarI ityAdikhyAtAnAm / " senAM rakSati sainikAH / ye senAyAM samavetAH saMgatAste sainyAH sainikA iti ca For Private And Personal 1 dve // 61 // ye sahasreNa balinaH sainyavaMtaH te sAhasrAH sahasriNazca syuH dve / balaM sainyaM tadasti yeSAM te / sahasraM yoddhAraH saMtyeSAM nAyakAnAM te / paridhisthaH paricaraH dve senAniyaMturyaH samaMtAccarati tasya daMDanAyakasya " talAvedAra iti khyAtasya / " paridhau senAMte tiSThati paridhisthaH / senAnIH vAhinIpatiH dve senApateH | senAnyau // 62 // kaMcukaH vArabANaH bANaM vArayati NyaMtAdaN vRNoti vA / rAjadatAditvAtparanipAtaH / 66 bANavAra ityapi " dve sannAhasya colakAdeH / " klIve tu vAravANam / " sakaMcukAH puruSA madhye madhyabhAge dADhayarthaM kaMcukAperi yadvanaMti tatsArasanaM adhikAMgaH dve " pacaMga pAcaMgI vA iti khyAtasya / kaci - tsArasanAdhipAMga iti pATha: / tacca sArasanaM jJeyamadhipAMgaM nibaMdhanamiti durga: / adhipAMgaM sArasanamiti kAtyazca / " zIrSakam || 63 || zIrSaNyaM zirastraM trINi Topa iti khyAtasya / " zIrSe kaM mukhamasmAcchIrSakam / " tanutraM varbha daMzanaM uracchadaH kaMkaTakaH jagaraH " jAgara ityapi " kavacaH saptakaM kavacasya cilakhata iti loka 66 Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 196 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya zIrSaNyaM ca zirastre 'tha tanutraM varma daMzanam // uracchadaH kaMkaTako jaMgaraH kavaco 'striyAm // 64 // AmuktaH pratimuktazca pinaddhazrApinadavata || sannaddho varmitaH sajjo darzito vyUDhakaMkaTaH // 65 // trivAmuktAdayo varmabhRtaM kAvacikaM gaNe // padAtipattipadagapAdArtikapadAjayaH // 66 // padmazra padikazrA'tha pAdAtaM patnisaMhatiH // zastrAjIve kAMDaSTaSThA yudhIyA yudhikAH samAH // 67 // kRtahastaH suprayogavizikhaH kRtapuMkhavata // aparAddhaSTaSatko 'sau lakSyAdyabhyutasAyakaH // 68 // For Private And Personal [kSatriyavarga prasiddhasya | " klIve tu kavacam " // 64 // AmuktaH pratimuktaH pinaddhaH apinaddhaH / vaSTibhAgurItyallopavikalpaH catvAri parihitakaMcukAdeH / Amucyate badhyateM sma AmuktaH / sannaddhaH varmitaH sajja : daMzitaH vyUDhakaMkaTaH paMca kavacabhRtaH / sannahyati sma sannaddhaH || 65 || AmuktAdayastriSu / yathA AmuktA zATI | AmuktaH kaMcukaH | AmuktaM vastram / evaM sannaddhA sajyetyAdi / varmabhRtAM kavacinAM gaNe kAvacikamityekam | padAtiH " padAtaH pAdAtiH pAdAtaH / padAtipattipAdAtapAdAvikapadAjayamityamaramAlA / " pattiH padagaH pAdAtikaH " pAdAtigaH / svArthe kan / pAdAvika ityapi pAThaH pAdAbhyAM avati / ava rakSaNAdau / " padAjiH ||66 // paddraH padikaH sapta padAteH / pAdAbhyAM atati gacchati na tu vAhanena sa padAtiH pAdasya padAjyAtIti padAdezaH / patti saMhatiH padAtisamUhaH pAdAtamityekam / zastrAjIvaH kAMDapRSTaH "kAMDaspRSTa iti rAjamukuTaH / tatra spRSTaM gRhItaM kAMDaM zastraM yena / vAhitAgnyAdiSviti paranipAtaH / " AyudhIyaH AyudhikaH catvAri AyudhajIvinaH // 67 // kRtahastaH suprayogavizikhaH kRtapuMkhaH trINi zaranikSepaniSNAtasya / " kRto 'bhyasto hasto yasya kRtahastaH / " lakSyAdvedhAt cyutaH sAyako yasya so 'parAddhapRSatkaH syAt ekam || 68 || dhanvI dhanuSmAn dhAnuSkaH niSaMgI astrI dhanurdharaH SaT dhanurdharasya / dhanuSmaMtau / kAMDavAn kAMDIra: dve zaradhAriNaH / ayaM kevalakAMDavaT Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. dhanvI dhanuSmAndhAnumako niSaMgyastrI dhnurdhrH|| syAtkAMDavAMstu kAMDIraH zAktIkaH shktihetikH|| 69 // yASTIkapArazvadhiko yaSTipArzvadhahetikau // naistriMziko 'sihetiH syAtsamau prAsikakauMtikau // 7 // carmI phalakapANiH syAtpatAkI vaijyNtikH|| anuplavaH sahAyazcA'nucaro'bhicaraH smaaH||71 // purogaagresrprsstthaagrtHsrpurHsraaH|| purogamaH purogAmI maMdagAmI tu mNthrH||72|| jaMghAlo 'tijavastulyau jaMghAkarikajAMghiko // ttvAdupAdhibhedAdvA dhanurdharato bhinnaH / zAktIkaH zaktihetikaH "dve zaktyAyudhadhArakasya / " zaktiH praharaNamasya zAktIkaH / zaktiyaSTayorIkak // 69 // yaSTihetiko yASTIkaH ekaM "dAMDevAlA iti khyAtasya / "' parazvadhaH parazuH sa hetiryasya saH pArazvadhikaH syAt ekaM "pharazIkarI gaDAsekarI iti khyAtasya / " yaSTisvadhitihetikAvityapi pAThaH / asiH khaDaH hetiH zastramasya sa naustraMzika: ekaM "nimacekarI iti khyAtasya / " prAsikaH "ekaM prAsAyudhahetikasya ballamakarI viTekarI sAMgakarI iti khyAtasya / " kauMtikaH kuMtahetikasya "bhAlekarI iti khyAtasyaikam / " kuMto bhallaH // 70 // carmI phalakapANiH dve carmadhAriNa: " DhAlAIta iti khyAtasya / " phalati vizIryate phalakacarma pANau yasya / patAkI vaijayaMtikaH dve patAkAM bibhrata: " nizANakarI, jarIpaTakekarI iti khyAtasya / " vaijayaMtyA carati vaijayaMtikaH / anuplavaH sahAyaH anucaraH abhicaraH catvAri anucarasya // 71 // purogaH agresaraH "agrasaro'pi" praSThaH agrataHsaraH puraHsaraH purogamaH purogAmI sapta purogAminaH / pratiSThate praSThaH / maMdagAmI maMtharaH dve "zanairgAminaH" // 72 // jaMghAla: "jaMghilaH / prajJAlaprajJilau tulyau jaMghAlajaMghilAdaya iti vAcaspatiH / " atijavaH "atibala ityapi" dvayamativegavataH / jaMghAkarikaH jAMghikaH "jaMghAsAdhyatvAdupacArAdgatijaMghA / " yo jaMghAvalena jIvati tatra dvayam / tarasvI tvaritaH vegI prajavI javanaH For Private And Personal Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 198 saTIkAmarakozaMsya kSatriyavargaH tarakhI tvarito vegI prajavI javano jvH||73|| jayyo yaH zakyate jetuM jeyo jetvymaatrke|| jaitrastu jetA yo gacchatyalaM vidiSataH prati // 7 // so 'bhyamitryo 'bhyamitrIyo'pyabhyamitrINa ityapi // UrjasvalaH syAdUrjasvI ya uurjaatishyaanvitH||75|| syAdurakhAnurasilo rathino rathiko rthii|| kAmaMgAmyanukAmIno hyayaMtInastathA bhRzam // 76 // zUro vIratha vikrAMto jetA jiSNuca jitvrH|| sAMyugIno raNe sAdhuH zastrAjIvAdayastriSu // 77 // dhvajinI vAhinI senA etanA 'nIkinI cmuuH|| varUthinI balaM sainyaM cakra cAnIkamastriyAm // 7 // javaH SaTaM tvaritamAtrasya // 73 // yo jetuM zakyate sa jayyaH / yathA rAmeNa rAvaNo jayyaH / rAvaNaM jetuM rAmaH zakrotyevetyarthaH ekam / jeya ityekaM jetavyamAtre / yathA jeyaM manaH / na tu jayyam / jaitraH jetA dve jetuH // 74 // yo vidvi. SataH zatrUn prati alaM sAmarthyena yoddhaM saMmukhaM gacchati sa abhyamitryaH abhyamitrIyaH abhyamitrINa iti ca syAt trINi / ya Urjasya parAkramasyAtizayena yuktaH sa UrjasvalaH UrjasvI iti ca syAt dve / "Urjazabdo 'daMtaH sAMtazca / UrjA'tizayAnvita ityapi pAThaH" // 75 // urasvAna urasila: "vizAlavakSasaH / " urasvaMtau / rathinaH "rathira ityapi" rathika: rathI trINi rathasvAminaH / ratho'syAstIti rathino 'daMtaH / yaH kAmaMgAmI yathecchaM gacchati tacchIla: so 'nukAmInaH syAt / "kAmagAmItyapi" ekam / tatheti gAmisamuccaye / yo bhRzaM gAmI atyartha gamanazI laH so'tyaMtInaH ekam // 76 // zUraH vIraH vikrAMta: trINi zUrasya / jetA jiSNuH jitvaraH trINi jayanazIlasya / raNe saMyuge sAdhuH sAMyugInaH ekaM "yuddhakuzalasya / " zastrAjIve kAMDapRSTheti yatprAguktaM tadAdayaH " sAMyugInAMtAH" triSu / vAcyAliMgatvAt // 77 // dhvajinI vAhinI senA pRtanA anIkinI camUH varU. thinI balaM sainyaM cakraM anIkaM ekAdaza senAyAH / "puMsi anIkaH" // 78 // For Private And Personal Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra <] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. vyUhastu balavinyAso bhedA daMDAdayo yudhi // pratyAsAro vyUhapANiH sainyaSTaSThe pratigrahaH / / 79 / / ekebhaikarathA tryazvApattiH paMcapadAtikA // patyaMgaistriguNaiH sarvaiH kramAdAkhyA yathottaram // 80 // For Private And Personal 199 balasya sainyasya vinyAso yuddhArthe racanAvizeSeNa sthApanaM vyUha ityekaM " vihU iti khyAtasya / " vyUhalakSaNam / mukhe rathA hayAH pRSThe tatpRSThe ca padAtayaH / pA 66 " 99 yozca gajAH kAryA vyUho'yaM parikIrtita iti / yudhi daMDAdayo bhedAH vizeSAH vyUhasyeti zeSaH / sainyasya daMDavattiryagavasthAnaM daMDa: | AdinA bhogamaMDalAdayaH / yadAha kAmaMdakaH / tiryagvRttistu daMDa: syAdbhogo'nvAvRttireva ca / maMDala: sarvato vRttiH pRthagvRttirasaMhata iti / tatra anyonyAgatAvRttirbhogaH sarpazarIravadavasthAnaM maMDalaH / gajAdInAM vijAtIyairamizritAnAM sthAnama saMhataH / eteSAM ca zakaTamakarapatAkAsarvatobhadradurjayAdayo bhedAH pratyekaM saMti / pratyAsAraH vyUhapANi: dve vyUhapazcAdbhAgasya / pratyAsArayati bhagnAnpratyAsAraH / "pratyAsara ityapi / sainyapRSThaH pratigrahaH "" parigrahaH patagRha ityapi " dve senAyAH pazcAdbhAgasya / pratigRhyate 'vaSTabhyate sainyamanena pratigrahaH // 79 // eka bho yasyAM sA ekebhA / eko ratho yasyAM sA / trayo 'zvA yasyAM sA / "paMca padAtayo yatra sA / etadvizeSaNacatuSTayaviziSTA senA pattiH syAt / yaduktam / eko ratho gajazcaiko narAH paMca padAtayaH / trayazca turagAstajjJaiH pattirityabhidhIyata itei ekam / pattyaMgaiH patteravayavairgajAdibhistriguNairyathottaraM kramAtsenAmukhAdaya AkhyAH syuH || 80 // tadyathA / trisRbhiH pattibhiH senAmukham / tribhiH senAmukhairgulmaH / gulmatrayeNa gaNaH / tribhirgaNairvAhinI / tisRbhiH vAhinIbhiH pRtanA / pRtanAtrayeNa camUH / etatrayeNA 'nIkinI / tatrayeNa dazAnIkinI / tatrayeNa akSau - hiNI / tathA ca / akSauhiNyAmityadhikaiH saptatyA hyaSTabhiH zataiH / saMyuktAni sahasrANi gajAnAmekaviMzatiH 21870 / evameva rathAnAM tu saMkhyAnaM kIrtitaM budhaiH 21870 | paMcaSaSTisahasrANi SaTzatAni dazaiva tu / saMkhyAtAsturagAstajjJairvinA rathaturaMgamaiH 65610 / nRNAM zatasahasrANi sahasrANi tathA nava / zatAni trINi cAnyAni paMcAzaca padAtayaH 109350 / ityekaikam / bhArate akSauhiNIpramANam / Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 2.. saTIkAmarakozasya kSatriyavargaH senAmukha gulmagaNau vAhinI TatanA cmuuH|| anIkinI dazAnIkinyakSauhiNyatha saMpadi // 81 // saMpattiH zrIzca lakSmIzca vipattyAM vipadApadau // AyadhaM tu praharaNaM zastramastramathAstriyau // 82 // dhanuzcApau dhanvazarAsanakodaMDakArmukam // iSvAso 'pyatha karNasya kAlapTaSThaM zarAsanam // 83 // kapidhvajasya gAMDIvagAMDivau punnapuMsakau // koTirasyATanI godhe tale jyAghAtavAraNe // 84 // akSauhiNyAH pramANaM tu khA~gASTakadvi'kairgajaiH / rathairetairhayaitrinnaiH paMcanaizca pdaatibhiH| gajAH 21870, rathAH 21870, azvAH 65610, narAH 109350 sarvamekIkRtya 218700 akSauhiNI bhavati / mahAkSauhiNIpramANaM tu / kha0 dvayaM 2 nidhi 9 vedA 4 kSi 2 caMdrA 1 kSya 2 gni 3 himAMzubhiH / / mahAkSauhiNikA proktA saMkhyAgaNitakovidaH / sarvamekIkRtya 132124900 / etanmahAkSauhiNIpramANam / saMpat // 81 // saMpattiH zrI: lakSmIH catvAri saMpadaH / "saMpadetyanyatra / " vipattiH vipat Apat trINi ApadaH / "ApattiH ApadA ityanyatra / " AyudhaM praharaNaM zastraM akhaM catvAri zatramAtrasya // 82 // dhanuH cApaH dhanva zarAsanaM kodaMDaM kAmukaM iSvAsaH sapta dhanuSaH / tatra dhanuzcApe klIbe puMsi ca / dhanva nAMtaM dhanvanI / "dhanvamiti adaMtamapi / " dhanurudaMto 'pi| "zarAvApo dhanuH strI syAditi trikAMDazeSAt / " karNasya dhanuH kAlapRSThaM syAt " ekam / kAlo yama iva pRSThamasya" // 83 // gAMDIvaH gAMDivaH dve arjunasya dhanuSi / " gAMDigrathirasyAsti / klIve gAMDIvaM gAMDivaM ca / gAMDyajagAtsaMjJAyAmiti matvarthIyo vapratyayaH / gAMDyetyatra yaNA taMtreNa -hsvdiirghyonirdeshH|" koTi: " koTI" aTanI " aTaniH" dve asya dhanuSaH prAMte godhA talaM dve jyA maurvI tasyA AghAtastADanaM tadvAraNe carmAdikRtabAhubaMdhavizeSe / "godhe tale iti vyaktidvayAhitvam" // 84 // dhanuSo madhyaM lastaka ityekam / maurvI jyA ziMjinI guNa: catvAri dhanurguNatya "cillA iti khyAtasya / ziMjinIzabda For Private And Personal Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 201 hitIyaM kAMDam. lastakastu dhanurmadhyaM maurvI jyA ziMjinI guNaH // sAtpratyAlIDhamAlIDhamityAdi sthAnapaMcakam // 85 // lakSaM lakSyaM zaravyaM ca zarAbhyAsa upAsanam // TaSatkabANavizikhA ajihmgkhgaashugaaH||86|| kalaMvamArgaNazarAH patrI ropa issuiiyoH|| prakSveDanAstu nArAcAH pakSo vAjastripUttare // 87 // nirastaH prahite bANe viSAkte digdhaliptakau // tUNopAsaMgatUNIraniSaMgA iSudhirdayoH // 88 // tUNyAM khaGge tu nistriNshcNdrhaasaasirissttyH|| stAlavyAdiH" mUkhyasya tRNasya vikAro mauvI / pratyAlIDhaM AlIDhaM ityAdayaH paMca dhanarANAM sthitibhedA ityarthaH ekaikam / AdinA samapadaM vaizAkhaM maMDalaM ca / tatra vAmajaMghAprasArapUrvakadakSiNajaMghAsaMkoce pratyAlIDham / dakSiNajaMghAprasArapUrvakavAmajaMghAsaMkoce AlIDham / pAdayoH samatvena sthitiH samapadam / vitastyaMtareNa sthite pAdadvaye vaizAkham / maMDalAkAreNa pAdadvayadhAraNaM maMDalakam // 85 // lakSaM lakSyaM zaravyaM trINi vedhasya "nizANa iti khyAtasya / " zarAbhyAsaH upAsanaM dve zarakSepAbhyAsasya / "zarasya zaramokSasyAbhyAsaH shraabhyaasH|" pRSatkaH bANaH vizikhaH ajihmagaH khagaH AzugaH // 86 // kalaMbaH mArgaNaH zaraH " saraH / citrapuMkhaH saraH zara iti trikAMDazeSAt / " patrI ropaH iSuH dvAdaza bANasya / tatreSuH striipuNsyoH| prakSveDanaH " prakSvedana ityapi" nArAcaH dve lohamayasya bANasya / " narAnAcAmati nArAcaH / anyebhyo 'pIti DhaH / prajJAdyaN / " pakSaH vAjaH dve kaMkAdipakSasya / uttare nirastAdiliptakAMtAsriSu // 87 // prahite kSipte bANe nirasta ityekam / viSAktaH digdhaH liptakaH trINi viSAkte bANe / tUNaH upAsaMgaH tUNIraH niSaMgaH iSudhiH // 88 // tUNI SaTamiSudheH bANa ThevaNyAcA bhAtA iti khyAtasya / iSavo dhIyaMte yasyAM bhastrAyAM sA iSudhiH strIpuMsayoH / tUNI strI / " tuNeSudhI upAsaMga iti rtnkoshe"| khaDaH nistriMzaH caMdrahAsaH asi: riSTiH "RSTirityapi / RSTiH khaDastaravArIti trikAMDazeSaH / " kaukSeyakaH maMDalAnaH karavAla: "kara 26 For Private And Personal Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya kSatriyavargaH kaukSeyako maMDalAyaH karakhAlaH kRpANavat // 89 // tsaruH khaGgAdimuSTau syAnmekhalA tannibaMdhanam // phalako 'strI phalaM carma saMgrAho muSTirasya yaH // 90 // drughaNoM mundaraghanau syAdIlI karavAlikA // bhiMdipAlaH mRgastulyau parighaH parighAtinaH // 91 // dvayoH kuThAraH khadhitiH parazuzca prshvdhH|| syAcchastrI cAsiputrI ca churikA cAsidhenukA // 92 // pAlaH ityapi " kRpANaH nava khaDasya / " taravAra iti khyAtasya / khaMDayati paraM khaDaH" // 89 // khaDasya muSTau tsarurityekaM " tharUM, mUTha iti khyAtasya " / takArAdikaM puMsi / AdinA " kaTAra khaMjIra ityAdi nAmaka" churikAdigrahaH / tasya khaDasya muSTeH carmavadhikayA nibaMdhanaM mekhalA syAt " ekaM DAlI iti khyaatsy"| yayA praharato hastAt na niryAti khaGgaH / phalakaH phalaM carma trINi DhAla iti khyAtasya carmaNaH / "klIbe phalakam" / asya phalakasya yo muSTihaNasthAnaM sa saMgrAhaH ekaM " mUTha iti khyAtasya " // 90 // drughaNaH " dughana ityapi " mudgaraH ghanaH trayaM mudgarasya " mudgala iti khyAtasya" / dughaNe iti saptamyaMtapATho'pi IlI " ilI Ili: " karavAlikA " karapAliketyapi " dve -hasvakhaDAkRterekadhArasya zastrasya " khAMDA iti khyAtasya / guptI iti kecit" / bhiMdipAlaH sRgaH dve azmaprakSepasAdhanasya rajjumayasya yaMtravizeSasya gophaNa iti khyAtasya / bhiMdidvAdazatAlaM tu dazakuMto 'bhidhIyata iti / tadavacchinnaH kAlo 'pi bhiMdiH taM pAlayatIti bhiMdipAlaH" parighaH parighAtinaH dve lohabaddhahastapramANalaguDasya // 91 // kuTAraH svadhitiH parazuH parazvadhaH parazvaM dadhAti / " parasvadha ityapi " catvAri kuThArasya " kunhADa iti khyAtasya " / tatra kuThAraH strIpuMsayoH / " tatra striyAM kuThArI / kuThArakaH pazuratha churikA kozazAyiketi rabhasaH" / svadhitiH puMsi / zastrI asiputrI churikA asidhenukA catvAri churikAyAH " surI iti khyAtAyAH" // 92 // zalyaM zaMkuH dve bANAmasya AyudhavizeSasya " phala iti khyAtasya / zalati zalyam / For Private And Personal Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 4.8] dvitIya kAMDama.. 203 vA pusi zalyaM zaMkurnA sarvalA tomaro 'striyAm // prAsastu kuMtaH koNastu striyaH pAlya'zrikoTayaH // 93 // sarvAbhisAraH sarvoghaH srvsnnhnaarthkH|| lohAbhisAro 'strabhRtAM rAjJAM niiraajnaaNvidhiH||94|| yatsenayAbhigamanamarau tadabhiSeNanam // yAtrA vrajyA 'bhiniryANaM prasthAnaM gamanaM gmH||95|| syAdAsAraH prasaraNaM pracakra calitArthakam // ahitAnpratyabhItasya raNe yaanmbhikrmH|| 96 // zala gatau" / yacchAzvataH / saMkhyAkIlakayoH zaMkuH zaMkuH praharaNAMtara iti / nA pumAn / sarvalA " zarvalA / zArdUlazarvalAzalATuriti zabhedAt / " tomaraH " dve guragaMja iti prasiddhasya maMthadaMDAkArazastrabhedasya / taurgatA mriyate 'nena tomaraH / zalyAdicatuSkamapi tomarasyetyeke / tatra sarvalA strI / prAsaH kuMtaH "dve bhAlA iti khyAtasya / " koNaH pAliH "pAlI" azriH " azrIH" koTi: " koTI" catvAri khar3AdiprAMtabhAgasya " ToMka iti khyAtasya / tatra pAlyAdayaH striyAm " // 93 // sarvAbhisAraH sauMghaH sarvasannahanaM trINi caturaMgasainyasannahanasya " jamAva iti khyAtasya / sarvasannahanamartho yasya" / sarveSAmabhisaraNaM sarvAbhisAraH / astrabhRtAM rAjJAM mahAnavamyAM dazamyAM vA nIrAjanAsamaye zastrAdisamarpaNalakSaNaH yo vidhiH sa lohAbhisAra ityucyate ekam / lohaM zastraM abhisAryate prasthApyate 'tra lohAbhisAraH / " lohAbhihAro 'pi / lohasya zastrasyAbhito haraNam / lohAbhihAra ityukto vidhi rAjanottara ityamaramAlA / nIrAjano vidhiriti pAThe niHzeSeNa rAjanamatreti bahuvrIhirbodhyaH" // 94 // arau zatrusamIpe yatsenayA sahAbhigamanaM tadabhiSeNanaM syAt ekam / yAtrA vrajyA abhiniryANaM prasthAna gamanaM gamaH SaTuM prayANasya // 95 // AsAraH prasaraNaM " prasaraNItyapi pAThaH / prasaraNirityapi" dve sainyasya sarvato vyApteH / pracakraM calitaM he prasthitasainyasya / pracakraM calitaM triSvityamaramAlA / raNe ahitAnprati bhayarahitasya zUrasya yadgamanaM so'bhikrama ityekam / " atikrama ityapi " // 96 // vaitAlikAH For Private And Personal Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir '204 saTIkAmarakozasya kSitriyavargaH vaitAlikA bodhakarAcA~krikA ghaaNttikaa'rthkaaH|| syurmAgadhAstu magadhA baMdinaH stutipaatthkaaH||97|| saMzaptakAstu smyaatsNgraamaadnivrtinH|| reNuIyoH striyAM dhUliH pAMsurnA na dayo rjH||98|| cUrNa kSodaH samutpajapiMjalau bhRzamAkule // patAkA vaijayaMtI syAtketanaM dhvajamastriyAm // 99 // sA vIrAzaMsanaM yuddhabhUmiryA 'tibhayapradA // bodhakarAH dve ye nRpAnstutipAThena prAtaleodhayaMti teSu / " vividhana tAlena zabdena caraMti te vaitaalikaaH|" cAkrikAH ghAMTikAH dve baMdivizeSeSu / ghaMTAghAtena ye zaMsaMti te ghAMTikAH / yadAhuH / prabodhasamaye / ghaMTAzilpAstu ghAMTikA iti / "cakrikA ghaTikArthakA iti kvacitpAThaH / tatra cakramasti vAdyatvena yasya / Than / ghaTI kAyaMti kai zabde dve ghaTikAvAdakasya / " mAgadhAH magadhAH " madhukA iti mukuTaH / madhu madhuraM kAyaMti iti vigrahaH / " he rAjAgrato vaMzakramastha stAvakAnAma / yadAhuH / mAgadhAH sUtavaMzajA iti / baMdinaH stutipAThakAH dve rA. jAdistutipAThakeSu "bhATa iti khyaatessu|" vaMdaMte stuvaMte tacchIlA vNdinH| "yaduktam / vaMdinastvamalaprajJAH prastAvasadRzoktaya iti / " catvAra ekArthA ityeke // 97 // samayAcchapathAce saMgrAmAdanivartino'parAGmukhAste saMzaptakAH syurekam / reNuH dhUliH "dhUlI" pAMsuH "pAMzuH" rajaH catvAri dhUlyAH "dhULa iti khyAtAyAH / reNuH strIpuMsayoH / " pAMsuH puMsi / rajaH klIve // 98 // cUrNa kSodaH dve piSTasya rajasaH / " SaDapi rajasa ityeke / cUrNaH pulliMgo 'pi / cUrNo dhUlau kSArabhede cUrNAni vAsayuktiSviti medinI / cUrNAni vAsayogAH syuzcUrNo dhUliH sazarkara iti zAzvatazca / " samutpijaH piMjalaH he atyaMtamAkule sainyAdau / patAkA vaijayaMtI ketanaM dhvajaM catvAri patAkAyAH / ketanAdi dvayaM patAkAdaMDasyetyeke / "puMsi dhvajaH" // 99 // yA yuddhabhUmiH khaMDitairgajAdibhiratibhayadA sA vIrAzaMsanaM syAt " ekam / vIrA AzaMsyaMte 'tra vIrAzaMsanam / AGaH zasi icchAyAm / " ahaMpUrvamahaMpUrva ahamane bhavAmItyAgrahapuraHsaraM pUrva yuddhaM ahaMpUrvikA For Private And Personal Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. ahaMpUrvamahaMpUrvamityahapUrvikA striyAm // 10 // AhopuruSikA darpAdyA syAtsaMbhAvanAtmani // ahamahamikA tu sA syAtparasparaM yo bhvtyhNkaarH||10|| draviNaM taraH sahobalazauryANi sthAma zuSmaM ca // zaktiH parAkramaH prANo vikramastvatizaktitA // 102 // vIrapAnaM tu yatpAnaM vRtte bhAvini vA raNe // yuddhamAyodhanaM janyaM pradhanaM pravidAraNam // 103 // mRdhamAskaMdanaM saMkhyaM samIkaM sA~parAyikam // astriyAM samarAnIkaraNAH kalahavigrahau // 104 // sNprhaaraabhisNpaatklisNsphottsNyugaaH|| syAt / supasupeti samAse svArthe kan / striyAM TAp / ekam / striyaam||10|| dodAtmaviSaye yA saMbhAvanA sAmarthyAviSkaraNaM sA AhopuruSiketyucyate / ahaMpuruSa ityahaMkAravAnahopuruSastadbhAva AhopuruSikA ekam / yaH parasparamahaM zakto'haM zakta ityahaMkAraH sA ahamahamikA syAt |ahmhNshbdo'stytr vIpsAyAM dvirvacanam / eka SaDakSaram // 101 // draviNaM taraH sahaH balaM zaurya sthAma zuSmaM zaktiH parAkramaH prANaH daza parAkramasya / tarasI / sahasI / sthAmanI / zuSmamadaMtam / "saha ityadaMto 'pi / saho 'striyAM bale na strIti rabhasaH / saho bale na striyAM syAditi medinI c"| vikramaH atizaktitA dve atiparAkramasya ||102||rnne vRtte sati. tacchramazAMtyartha athavA bhAvini bhaviSyati raNe tadutsAhavRddhayarthaM yadvIrANAM madyapAnaM tadvIrapAnaM syAt / "vIrapANamityapi / vA bhAvakaraNayoriti Natvam" / yuddhaM AyodhanaM janyaM pradhanaM pravidAraNam // 103 // mRdhaM AskaMdanaM saMkhyaM samIkaM sAMparAyikaM "saMparAyikaM" kan / samaraH anIkaH raNaH kalahaH vigrahaH // 104 // saMprahAraH abhisaMpAtaH kaliH saMsphoTaH "saMspheTa:" * saMyugaH abhyAmardaH " abhimarda itypi"| "abhimardastu puMsi syAdavamardai saMparAye ceti medinii|" samAghAtaH saMgrAmaH abhyAgamaH AhavaH // 105 // samudAyaH saMyat samitiH AjiH samit yut ekatriMzayuddhasya / saMkhyaM DyanusvAram / sama For Private And Personal Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 206 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [ kSatriyavarga: abhyAmaIsamAghAtasaMgrAmAbhyAgamAhavAH / / 105 // samudAyaH striyaH saMyatsamityA jisamidyudhaH // niyuddhaM bAhuyuddhe 'tha tumulaM raNasaMkule / / 106 / / veDA tu siMhanAdaH syAtkariNAM ghaTanA ghaTA || kaMdanaM yodhasaMrAvo bRMhitaM karigarjitam // 107 // visphAro dhanuSaH svAnaH paTahADaMbarau samau // prasabhaM tu balAtkAro haTo 'tha skhalitaM chalam / / 108 // ajanyaM klIvamutpAta upasargaH samaM trayam // mUrchA tu kazmalaM moho 'pyavamardastu pIDanam // 109 // abhyavaskaMdanaM tvabhyAsAdanaM vijayo jayaH // vairazuddhiH pratIkAro vairaniryAtanaM ca sA // 110 // 1 rAditrayaM astriyAm / saMyatau / samitau / yudhau / niyuddhaM bAhuyuddhaM dve bAhuyuddhasya / tumulaM ityekaM raNasya saMkule parasparasaMbAdhe vartate // 106 // kSveDA siMhanAdaH vIrANAM siMhanAdatulyanAdavizeSasya | kSveDA TAvaMtA / kariNAM ghaTanA yuddhe saMghadRnaM ghaTA syAt / yodhAnAM saMzavaH AkrozapUrvakaH zabdaH kraMdanaM syAt anyonyaspardhayA yodhAnAmAvhAnasya ekam / kariNAM garjitaM bRMhitaM syAt ekam // 107 // dhanuSaH zabdo visphAraH ekam / paTahaH ADaMbaraH dve saMgrAmadhvaneH prasabhaM balAtkAraH haThaH trINi balAtkArasya / " pragatA sabhA vicAro 'smAtprasabham / balAtkaraNaM balAtkAraH / skhalitaM chalaM dve yuddhamaryAdAyAzcalanasya // 108 // ajanyaM utpAtaH upasargaH prayamutpAtasya " zubhAzubhasUcakasya / na jane sAdhu ajanyam" / mUrcchA kazmalaM moha: trINi mUrchAyAH avamardaH pIDanaM dve sasyAdisaMpannasya dezasya yatparacakreNa pIDanaM tatra // 109 // abhyavaskaMdanaM abhyAsAdanaM dvedAkramaNasya dhADa iti khyAtasya / chApA ityapi / vijayaH jayaH dve zatrupa1 rAGmukhIkaraNena labdhasyotkarSasya / vairazuddhiH pratIkAraH vairaniryAtanaM trINi vairapratIkArasya // 110 // pradrAvaH udbhAvaH saMdrAvaH saMdAvaH vidravaH dravaH apakramaH "" For Private And Personal Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 8] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam . pradrAvodrAvasaMdrAvasaMdAvA vidravo dravaH || apakramo 'payAnaM ca raNe bhaMgaH parAjayaH // 111 // parAjitaparAbhUtau triSu naSTatirohitau // 207 pramApaNaM nibarhaNaM nikAraNaM vizAraNam // 112 // pravAsanaM parAsanaM niSUdanaM nihiMsanam // nirvAsanaM saMjJapanaM nirgrathanamapAsanam / / 113 / / nistarhaNaM nihananaM kSaNanaM parivarjanam // nirvApaNaM vizasanaM mAraNaM pratighAtanam // 114 // udAsanapramathanakrathanojjAsanAni ca // AlaMbhapiMjavizaraghAtonmathavadhA api // 115 // syAtpaMcata kAladharmo diSTAMtaH pralayo 'tyayaH // aMto nAzo dvayormRtyurmaraNaM nidhano 'striyAm // 116 // parAsuprApta paMcatvaparetapretasaMsthitAH // For Private And Personal apayAnaM aSTau palAyanasya / yaH raNe bhaMgaH sa parAjaya ityekam // 111 // parAjita: parAbhUtaH dve nirjitasya / naSTaH tirohitaH dve nilInasya / triSviti kA - kAkSivadubhayatra yujyate / pramApaNAdivadhatAni triMzannAmAni vadhasya / "6 tAni / pramApaNaM pramApanaM vA / nibarhaNaM nirbarhaNaM vA / nikAraNaM vizAraNaM nizAraNaM vA // 112 // pravAsanaM parAsanaM niSUdanaM nisUdanamiti vA / nihiMsanaM nirvAsanaM saM jJapanaM mAraNatoSaNanizAmaneSujJA jJapamiceti vA / nirbaMdhanaM nirbaMdhanaM vA / apAsanam // 113 // nistarhaNaM nihananaM kSaNanaM parivarjanaM nirvApaNaM vizasanaM mAraNaM pratighAtanam " // 114 // udvAsanaM pramathanaM kathanaM ujjAsanaM / pramApaNamityArabhyojjAsanaparyaMtaM bhAvalyuDaMtAH / AlaMbhaH piMjaH vizaraH ghAtaH unmAthaH 66 nmatho vA "" vadhaH iti // 115 // paMcatA " paMcatvaM " kAladharmaH diSTAMta: pralaya: atyayaH aMtaH nAzaH mRtyuH maraNaM nidhanaH daza maraNasya / tatra mRtyurdvayoH / nidhanamastriyAm // 116 // parAsuH prAptapaMcatvaH paretaH pretaH saMsthitaH mRtaH u Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 208 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [vaizyavargaH mRarata add citA cityA citiH striyAm // 117 // kabaMdha strI kriyAyuktamapamUrdhakalevaram // zmazAnaM syAtpitRvanaM kuNapaH zavama striyAm // 118 // pragrahopagraha baMdyAM kArA syAbaMdhanAlaye // puMsi bhUmnyasavaH prANAcaivaM jIvo 'sudhAraNam / / 119 // AyurjIvitakAlo nA jIvAturjIvanauSadham // // iti kSatriyavargaH // UravyA UrujA aryA vaizyA bhUmispRzo vizaH // "" " " (6 "" 66 27 pramItaH sapta mRtasya / ete vAcyaliMgAH / citA cityA citiH tryaM pretadAhAdhAra - culle: saraNa iti khyAtasya // 117 // apamUrdhaM mastakahInaM nartakakriyAyuktaM yatkalevaraM " dhaDa iti khyAtaM sa kabaMdha H syAt / kabaMdhaM salile tuMDe kabaMdho rAhurakSasorityuktam / ekam / yuddhe sahasrapUraNaH kabaMdho nRtyate / upacArAnnartanarahite 'pi prayogaH / zmazAnaM pitRvanaM dve pretabhUmeH "masaNavaTI iti khyAtAyAH / " zavaH zete 'smin zmazAnaM " dvitAlavyaM / kuNapaH zavaM dve nirjIvazarIrasya / puMsi tu zava: // 118 // pragrahaH upagrahaH baMdI vaidirityapi trINi " corAderAkarSaNasya baMdI aTakAva iti kaida ityapi khyAtasya / " baMdhanagehe kAretyekaM striyAm / asavaH prANAH dve prANAnAM bhUmni bahutve / evaMzabdAtprANA api nityaM puMsi bhUni ca / prANo nAma vAyurityeke tattu vAyumAtravivakSayA / jIvaH asudhAraNaM dve prANadhAraNasya // 119 // jIvitAvacchinnaH kAla AyuH syAt ekam / usaMtaM klIve / jIvitasyaiauSadhaM rakSaNopAyo jIvAtuH syAt / nA pumAn ekam // iti kSatriyavargaH // 6 // UravyaH brahmaNa UrorjAtaH / zarIrAvayavAdyat orguNaH avAdezaH / UrujaH arthaH vaizyaH bhUmispRk viT / SaT vaizyasya / AjIvaH jIvikA vArtA vRttiH vartanaM jIvanaM SaT jIvikAmAtrasya // 1 // kRSiH karSaNam / pazupAlasya karma pAzupAlyaM gorakSaNAdi / vaNijAM karma vANijyaM krayavikrayAdi / " vaNijyaM / vaNijetyapi / " evaM trayo vRttayo vaizyAnAM jIvikA For Private And Personal Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 209 AjIvo jIvikA vArtA vRttirvartanajIvane // 1 // striyAM kRSiH pAzupAlyaM vANijyaM ceti vRttyH|| sevA zvavRttiranRtaM kRSiuMchazilaM tvRtam // 2 // he yAcitAyAcitayoryathAsaMkhyaM mRtAmRte // satyAnRtaM vaNigbhAvaH syAdaNaM paryudaMcanam // 3 // uddhAro 'rthaprayogastu kusIdaM vRddhijIvikA // yAJayAptaM yAcitakaM nimayAdApamityakam // 4 // bhedA ityarthaH / kRSigorakSavANijyaM vaizyakarma svabhAvajamiti mahAbhArate bhagavadgItAyAm / atha mRtAmRtAbhyAM jIveta mRtena pramRtena vA / satyAnRtAbhyAmapi vA na zvavRttyA kathaMcanetyAdismRtyuktAnvRttibhedAnvyutpAdayati / sevA paracittAnuvartanaM sA zvavRttiH / " zuno vRttiriva zuna iva vRttirvA / zuno vRttiH smRtA sevA garhitaM tadvijanmanAm / hiMsAdoSapradhAnatvAdanRtaM kRSirucyate ityuktm|" zvavRttirnIcasevanamiti zrIbhAgavate / ekam / kRSiH karSaNaM tadanRtaM syAt / anRtaM karSaNaM smRtamiti smRtaH / "pranRtamiti kacitpAThaH / pranRtaM karSaNaM smRtamiti manUkteH / " ekam / uMchazca zilaM ca uMchazilaM samAhAradvaMdvaH / ApaNAdau patitakaNAnAmekazo prahaNamuMchaH / kSetrAdau svAmityaktakaNizAnAM grahaNaM zilam / etadvayaM Rtamityucyate / "uMchaH kaNaza AdAnaM kaNizAdyarjanaM zilamiti yAdavaH / pumAnucha: zilaM tvRtamiti bopAlitaH / " ekam // 2 // yAcite pratyahaM taMDulAdiyAcyAyAM mRtmityekm|mRtN tu nityayAcyA syAdityukteH ayAcite ajagaravartanavadyAcyAM vinaiva labdhe amRtamityekam / vaNigbhAvo vANijyaM krayavikrayAdi tatsatyAnRtaM syAt ekam / kiMcitsatyaM kiMcidasatyaM satyAnRtam / RNaM paryudaMcanam // 3 // uddhAraH trayamRNasya / "uddhArazcoddhRtAvRNa iti vizvaH / " arthaprayogaH kasIdaM "kazIdaM kuSIdaM cetyapi / " vRddhijIvikA trINi RNasaMbaMdhikAlAMtaradravyeNa loke "vyAja iti khyAtena" jIvikAyAm / yAcyA yadAptaM tadyAcitakaM " ekaM jAyAM ANalelA jAyajANA jinnasa iti khyAtasya / nimayAtparivartAdAptaM Apamityakam / apamitya AptaM " apamityayAcitAbhyAM kakanau / parivarto vinimaya iti medinI / " nimayaH parivartaH For Private And Personal Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir sadA saTIkAmarakozasya [vaizyavargaH uttamarNAdhamarNo dau prayoktRgrAhako kramAt // kusIdiko vAdhuSiko vRddhayAjIvazca vaadhussiH||5|| kSetrAjIvaH karSakazca kRSikazca kRSIvalaH // kSetraM braiheyazAleyaM vrIhizAlyudbhavocitam // 6 // yavyaM yavakyaM SaSTikyaM yavAdibhavanaM hi yat // tilyaM tailInavanmASomANubhaMgA virUpatA // 7 // maudgInakaudravINAdizeSadhAnyodbhavakSamam // syAditi manuH // 4 // prayoktA RNasya dAtA uttamarNa ityekaM sAvakAra iti prasiddhasya / " uttamaM RNamasya / " RNasya grAhako 'dhamarNa ityekaM karjadAra iti prasiddhasya / kusIdikaH vAdhuSikaH vRddhyAjIvaH vAdhuSiH catvAri RNaM datvA taTTajhyAjIvinaH puruSasya / "kusIdArtha prayacchati kusIdikaH / vRddhiM gayA~ prayacchati vArdhaSikaH" // 5 // kSetrAjIvaH karSakaH "kArSako vA" kRSikaH kRSIvala: catvAri kRSIvalasya zetakarIti laukikabhASAyAm / kRSirasyAstIti kRSIvalaH / vale iti dIrghaH / brIAdbhavocitaM brIhINAmudbhave yogyaM kSetraM traiheyaM ekam / zAlyudbhavocitaM kSetraM zAleyaM ekam // 6 // yavAdInAM bhavanaM udbhavocitaM yatkSetraM tat yvyaadi| yathA yavAnAM bhavanaM kSetraM yavyam / yavakA alpayavAsteSAM bhavanaM kSetraM yavakyam / " yavakaH zUkadhAnyo yavaH" / SaSTikAH SaSTirAtreNa pacyate teSAM bhavanaM kSetra paSTikyaM ekaikam / tilyaM tailInavanmASAdeH kSetraviSaye dvirUpatA syAt / yathA tilyaM tailInaM dve tilAnAM bhavane kSetre / evaM mAdhyaM mASINaM ve mASANAM bhavane kSetre / umA atasyastAsAM kSetraM umyaM aumInaM dve / aNurdhAnyabhedastakSetre aNavyaM ANavInaM dve / bhaMgA mAtulAnI tatkSetraM bhaMgyaM bhAMgInaM dve // 7 // zeSANAM brIhyAdibhya ukte. bhyo 'nyeSAM mudgAdInAM dhAnyAnAmudbhavocitaM kSetraM maudgInAdi syAt / zeSadhAnyogavocitamiti vA pAThaH / yathA mudgAnAM bhavanaM kSetraM maudgInam evaM kaudravINam / AdinA cANakInam / "gaudhumInam / kAlAyInam / kaulatthInam / praiyaMgavInamityAdi / dhAnyAnAM bhavane kSetre khaJ InAdezaH ekaikam / "zAkazAkaTaM zAkazAkinaM dvayaM zAkakSetrAdike klIbaM / bhavane kSetre zAkaTazAkinAviti vArtikena siddhametat / Adau uptaM For Private And Personal Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 211 "zAkakSetrAdike zAkazAkaTaM zAkazAkinam" // bIjAkRtaM tUptakRSTe sIyaM kRSTaM ca halyavat // 8 // triguNAkRtaM tRtIyAkRtaM trihalyaM trisItyamapi tasmin // dviguNAkRte tu sarva pUrva zaMvAkRtamapIha // 9 // droNADhakAdivApAdau draunnikaaddhkikaadyH|| khArIvApastu khArIka uttamarNAdayastriSu // 10 // punnapuMsakayorvapraH kedAraH kSetramasya tu // kedArakaM syAtkadArya kSetraM kaidArikaM gaNe // 11 // pazcAtkRSTaM kSetramuptakRSTaM tatra vIjAkRtamityekam / "bIjena saha kRtaM kRSTaM bIjAkRtam / kRSo dvitIyeti DAca / " sItyaM kRSTaM halyaM trINi kRSTamAtrasya / sItayA halalekhayA saMmitaM sItyam / " zItyamityapi / " halena kRSTaM halyam // 8 // triguNAkRtaM tRtIyAkRtaM trihalyaM trisItyaM catvAri vAratrayakRSTasya / triguNaM "trivAra" kRtaM kRSTa kSetraM triguNAkRtam / saMkhyAyAzceti DAca / tasmin triguNAkRte ityarthaH / dviguNAkRte 'pi sarvaM pUrva yojyam / yathA / dviguNAkRtaM dvitIyAkRtaM dvihalyaM dvisItyaM catvAri vAradvayakRSTasya / iha dviHkRSTa zaMbAkRtamityapi nAma / "zaMvazabdo dvitIyakarSaNe vartate iti rAmAzramaH / siddhAMtakaumudyAM tu zaMbazabdaH pratilome / anulomaM kRSTaM kSetra pratilomaM karSatItyarthaH / saMbAkRtamiti daMtyAdirapi / " evaM paMca // 9 // upyate 'sminniti vApaH kSetram / droNAdiparimitadhAnyasya vApAdau drauNikAdayaH syuH / yathA droNasya vApaH kSetraM drauNikaH / ADhakasya vApaH ADhakikaH / AdizabdAtprasthasya vApaH prAsthikaH / "kauDavikaH" ityAdi / vApAdAvityAdizabdAtpacAdigrahaH / droNasya paco drauNikaH kaTAhaH / khArIvApaH khArIparimitaM yatropyate sa khArIkaH ekam / uttamarNAdayaH khArIkAMtAH triliMgyAm / vAcyaliMgatvAt // 10 // vapraH kedAraH kSetraM trINi kSetrasya " zeta iti khyAtasya / " vapraH prAkArarodhasoH / kSetre tAte caye reNAviti haimaH / asya kSetrasya gaNe samUhe kaidArakaM kaidArya "kedAra" kSetraM kaidArikaM iti catvAri // 11 // loSTaM For Private And Personal Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 212 saTIkAmarakozasya loSTAni leSTavaH puMsi koTizo loSTabhedanaH // prAjanaM todanaM totraM khanitramavadAraNe // 12 // dAtraM lavitramAbaMdho yotraM yokramatho phalam // nirIzaM kuTakaM phAlaH kRSako lAMgalaM halam // 13 // godAraNaM ca sIro 'tha zamyA strI yugakIlakaH // IpI lAMgaladaMDaH syAtsItA lAMgalapaddhatiH // 14 // 66 "" leSTuH dve mRttikAkhaMDasya / " DheMkuLa, DiphaLa iti khyAtasya / loSTaM puMsyapi / g: SaMDhe spi loSTaH syAditi vopAlitaH / " koTiza " koTIza ityapi " loSTabhedana: dve loSTabhaMjana mudgarasya " kuLava, DiphaLA iti khyAtasya / prAjanaM todanaM totraM trINi vRSAdestADanopayoginastotrasya " AMsUDa, cAbUka iti khyAtasya / " dyate'nena totram | lakSyam / totravetraikapANaye / khanitraM avadAraNaM dve kudAlAdeH 'kudaLa iti khyAtasya // 12 // dAtraM lavitraM dve / lunAti chinatti anena lavitraM " iLA, koyatA" iti prasiddham / AbaMdha: yotraM yokaM trINi yugabaMdhanopayoginyAM rajjau " juMpaNI joteM iti khyAtAyAm / " phalaM nirIzaM "nirISamiti " kuTakam / " dIrghAdiriti mukuTa : ' phAla: kuSakaH "kRSikaH / kRSi - kRSikau phAlakRpAviti rudrAtstriyAmapi " | paMca lAMgalasyAdhaH sthite kASThe yasyAyaM lohena prabadhyate / "AdyatrayaM yatra kASThe phAlo nibadhyate tasya / aMtyadvayaM phAlasyetyapi matam / " phalati vizIryate bhUmiranena phAla: / lAMgalaM halaM 46 "" 66 66 hAla: / hAla: phAlavahaH sIteti vikramAdityaH / hAlo hale pumAn hAlA madirAyAM ca yoSitIti medinI " // 13 // godAraNaM sIraH zIra ityapi " catvAri halasya / zamyA yugakIlaka: dve yugasya kIlake khILa iti khyAte / zasyate vRSAdiranayA zamyA / lAMgalasya daMDa ISA syAt / "IzA" / prabhuzaMkarayorIzaH striyAM lAMgaladaMDaka iti tAlavyAMte rudrarabhasau / IzaH svAmini rudre ca syAdIzA haladaMDaka iti zAMteSu vizvaH / ekaM isADa iti khyAtasya / lAMgalapaddhati: halaracitA rekhA sItA syAt / " zItA / zItA nabhaH sariti lAMgalapaddhatI ca zItA dazAnanaripoH sahadharmiNI ca / zItaM smRtaM himaguNe ca tadanvite ca zIto 'laseca bahuvAraratau ca dRSTa iti tAlavyAdau dharaNiH / ekaM nAMgarAce tAsa Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [vaizyavargaH Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 9] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. puMsi merdhiH khaledAru nyastaM yatpazubaMdhane // AzurtrIhiH pATalaH syAcchitazukayau samau // 15 // tokmastu tatra harite kalAyastu saMtInekaH // hareNureNuka cAsminkoradUSastu kodravaH // 16 // maMgalyako maro se kuSTakamayuSThakau // vanamu sarpape tu dvau taMtubhabakau // 17 // For Private And Personal 213 66 " 12 iti khyAtasya" | 14 || pazubaMdhane vRSAdibaMdhananimitte yatkASThaM nyastaM nikhAtaM tatra medhiH merityapi khaledAru iti dve " meDha iti khyAtasya / " khaledAviti haladaMtAditi saptamyA aluk / yadvA khale dhAnyamardanasthale yaddAru iti pRthakpadaM vA / AzuH vrIhiH pATala: " pATalirityapi / pATalo varNo 'syAstI - ti " trayaM zrIheH / "pATalo vrIhipATala ucyate iti nAmadvayamiti subhUtiH " / tatra Azu klIve " puMsyapi / Azustu trIhizIghrayoriti hemacaMdraH / AzuvrIhirityekaM padamiti subhUtiH / AzutrIhau pATalo nA zvetarakte 'nyaliMgavAniti rudroSpi " / zrIhyAdiH / puMsi / dhAnyamAtre 'pi vrIhiM vakSyaMti / zitazUkaH yavaH dve java iti khyAtasya / " zitazuko dvitAlavyaH / madhyatAlavyo 'pi // 15 // tatra ve hari haridvarNe tokma ityekaM " niHzukayavasya / " kalAyaH satInakaH / "sAtInaka iti mAdhavaH / prajJAdyaN / satIlaka iti medinI / " hareNuH reNukaH catvAri " vATANA iti khyAtasya / " koraduSaH kodravaH " kAdrava ityapi dve harIka iti khyAtasya // 16 // maMgalyakaH masUraH / masurA masUrA / vezyAyAM vrIhibhede ca masUrA masurA striyAm / bhasUramasurau puMsi dvAvetAvapi caitayoriti rabhasaH / masUrA masurA vA nA vezyAvrIhiprabhedayoriti medinI ca / dve masUra iti khyAtasya / " makuSTakaH makUSTakaH mukuSTakaH / vizvamedinyostu kuSTa trIhibhedeti vargadvitIyAMtaH / " mayuSThakaH mayaSThakaH / mapaSThakaH / maSTo'pi mapuSTakaH mapuSTho'pyanyatra / vanamudraH " trINi maTha, maTakI iti khyAtasya / " sarSapaH taMtubhaH tutubho 'pi / " kadaMbakaH trayaM sAMsava " zirasa " iti khyAtasya / " sarSapaH syAtsariSapa iti trikAMDazeSaH " // 17 // eSa sarSapa dhavalaH zubhrazcetsiddhArtha ityekam / godhUmaH sumanaH dve gahUM iti khyAta "" 66 66 46 "" Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 214 saTIkAmarakozasya [vaizyavargaH siddhArthastveSa dhavalo godhUmaH sumanaH smau|| syAdyAvakastu kulmASazcaNako hrimNthkH||18|| dvau tile tilapejazca tilapijazca niSphale // kSavaH kSutA'bhijanano rAjikA kRSNikA ''surI // 19 // striyo kaMgapriyaMgU de atasI syAdumA kssumaa|| mAtulAnI tu bhaMgAyAM brIhibhedastvaNuH pumAn // 20 // kiMzAruH sasyazUkaM syAtkaNizaM sasyamaMjarI // dhAnyaM trIhiH staMbakariH staMbo gucchstRnnaadinH||21|| sya / sumano 'daMtaH / yAvakaH kusmASaH "kulmAsa iti daMtyAMtaH" dve ardhasvinnasya yavAdeH / "ardhazije yavAdika ghugar2yA iti ca khyAtasya" / dhAnyabhedasyetyeke / "zUka shuunyyvaaderitynye"| caNakaH harimaMthakaH / harimaMthaja itya. pi "he harabharA iti khyAtasya" // 18 // tilapejaH tilapiMjaH tilAnniSphalApiMjapejAviti vArtikeNemau sAdhU / dve niSphale tile " vAMjhe tILa rAnatILa iti khyAte / jatila ityapyasya nAma / jatilaH kathyate sadbhiraraNyaprabhavastila ityukteH"| kSavaH kSutAbhijananaH rAjikA kRSNikA AsurI paMca rAjasarSapAkhyasya kRSNasarSapasya " moharI, rAI iti khyAtasya" / kSutamabhijAyate 'neneti kSutAbhijananaH / "kSudhAbhijanana ityapi / tatra kSudhAmabhijanayatIti vigrahaH" // 19 // kaMguH "kaMgUrityapi" priyaMguH dve kAMga, "rALe" iti khyAtasya / atasI umA kSumA trayaM javasa iti khyAtasya / dhAnyabhedasya / mAtulAnI bhaMgA dve bhAMga, tAgAceM bIM iti ca khyAtasya / " taraMgabhedayo go bhaMgA sasyazaNAvhaya iti rudraH" / brIhibhedaH aNuH syAt ekam // 20 // sasyasya zUkaM sUkSmaM sUcitulyamagraM kiM. zAruH syAdekaM puMsi "kUsa iti khyAtasya" / sasyasya maMjarI nirgatanUtanaziraH kaNizaM ekam / kaNAH saMtyasya kaNizam / "kaNizo dhAnyazIrSaka iti tAla. vyAMte ratnakozaH / mUrddhanyAMto 'pi" / dhAnyaM brIhiH staMbakariH trayaM vriihiyvaadeH| staMbakariridaMtaH puMsi / tRNayavAderguccho nAlAdipuMjaH staMbaH syAt ekaM "thoMba iti prasiddhasya" // 21 // asya gucchasya yaH kAMDaH sa nADI nAlaM ca syAt For Private And Personal Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 9] www.kobatirth.org dvitIyaM kAMDam. 215 nADI nAlaM ca kAMDo str pAlo 'strI sa niSphalaH // kaDegaro bukkIbe dhAnyatvaci tuSaH pumAn // 22 // zuko sat lakSNatIkSNAgre zamI zivAM triSUttare // RddhamAvasitaM dhAnyaM pUtaM tu bahulIkRtam / / 23 / / mASAdayaH zamIdhAnye zukadhAnye yavAdayaH // zAlayaH kalamAdyAca SaSTikAdyAzra puMsyamI // 24 // tRNadhAnyAni nIvArAH strI gavedhurgavedhukA | Acharya Shri Kailashsagarsuri Gyanmandir dve / 66 isisgRhItaphalatvAnniSphalaH palAla : syAt ekaM sarama, kaDabA, bATUka iti khyAtasya / klIve palAlam" / kaDaMgaraH karaMkara iti haradattapAThaH " | "buSaveSatuSAroSA iti prabhedAnmUrdhanyAMtamapi " dve palAlAdikSodasya bhUsa iti khyAtasya / tuSa ityekaM vrIhyAdestvaci " koMDA iti khyAtAyAm // 22 // zlakSNaM kRzaM tIkSNaM nizitaM etAdRzaM yadagraM yavAdestatra zuka ityekam | "klIbe zukam / " zamI ziMvA " ziMbiH ziMbI cetyapi datyAdirghA " dve zeMga iti prasiddhasya mASAdiphalasya | uttare RddhAdayazcatvAro vAcyaliMgAH / RddhaM AvasitaM avasitam / avasitamRddhe jJAne 'pIti vizvaH / dve apanItatRNasya rAzIkRtasya dhAnyasya / 1 pUtaM bahulIkRtaM dve apanItabusasya dhAnyasya / zUrpAdinA zodhitasyetyeke // 23 // zabhIprabhavaM dhAnyaM tatra mASamudgAdaya: / " yaduktaM ratnakoze / muddro mASo rAjamASaH kulitthazcaNakastila', vRNoti zamIdhAnyaH smRtaiti ekam / zukasahitaM dhAnyaM zu . dhUmAdayo jJeyAH ekam / bRhannAlo bahulajalotpanno vrIhivizeSaH kalamaH / etadapekSayA kiMcidapakRSTaH SaSTirAtreNa pacyamAnaH SaSTikaH / AdizabdAdraktAdirAja zAlyAdayaH ete zAlayaH syuH ek| abhI mASayavazAlikalamaSaSTikAdyAH puMsi // 24 // nIvAro munyannabhedaH nera " devabhAta " iti prasiddhaH / bahuvacanAt zyAmAkAdayo gRhyaMte / ete tRNadhAnyAni syuH ekam / gavedhuH "gaveDurityapi" gavedhukA dve munyannavizeSasya " kasaIceM bIM iti prasiddhasya / idaM kasADa, kasA iti koMkaNe prasiddham / gavA jalena tatra vA edhate / edha vRddhau" / ayograM musalaH " dve musaLa iti khyAtasya / klIbe -.. For Private And Personal 64 dd Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 216 www.kobatirth.org saTIkAmarakozasya [vaizyavargaH rati musalo sat syAdudUkhalamulUkhalam || 25 // prasphoTanaM zUrpamastrI cAlanI titauH pumAn // syUtaM seva kaMDolapaTa kaTakiliMjakau // 26 // samAnau rasavatyAM tu pAkasthAnamahAnase // paurogavastadadhyakSaH sUpakArAstu ballavAH / / 27 / / ArAlikA adhasikAH sadA audanikA guNAH || ApUpikaH kAMdaviko bhakSyakAra ime triSu // 28 // Acharya Shri Kailashsagarsuri Gyanmandir "" musalam / udUkhalaM ulUkhalaM dve ulUkhala ukhaLa iti prasiddhasya " // 25 // prasphoTanaM zUrpa "sUrpamiti daMtyAdirapi " dve "sUpa iti khyAtasya " / cAlanI titauH dve " cALaNa iti prasiddhasya" / kSudracchidrazatopetaM cAlanaM titauH smRta iti kAtyaH / "cAlanaM titara proktamiti klIkAMDe ratnakozaH / na strI titau cAlanIti trikAMDazeSaH" / tanoti sAraM titauH tanoterDaGaH sanvacceti / syUtaH prasevaH dve dhAnyAdibharaNArthaM kRtasya vastrabhAMDasya pizavI "goNI, thailI iti khyAtasya / " sIvyate sma syUtaH / "syonaprasevAvityapi pAThaH / syonasyUtaprasevakAviti rabhasaH / " kaMDolaH piTaH " piMDa ityapi / piMDo bole bale sAMdre dehAgAraikadezayoH / dehamAtre nivApe ca golasilhakayorapIti medinI / " dve veNudalAdiracitabhAMDasya 66 pAMTI, kaliMga ityAdikhyAtasya / " vATa kiliMjaka: dve vaMzAdivikArasya 66 karaMDA ityAdikhyAtasya / " kaTalya `ti kaTaH // 26 // samAnAviti syUtAdibhiryugalaiH saMbadhyate / rasavatA pakisthAnaM mahAnasaM trINi pAkasthAnasya saiMpAkaghara, pAkazAlA iti khyAtasya / tasya pAkasthAnasyAdhyakSaH adhikRtaH paurogavaH syAt ekaM " vAMkanIsa iti khyAtasya / puraH pUjitA gaurbhUmi: purogavI tasyedamityaN / paurogavaH sUpakAraH vallavaH // 27 // ArAlika: AMdhasikaH / aMdhaH odanaM zilpaM yeSAM te / Thak / sUdaH audanikaH guNaH sapta pAkakartuH " AcArI iti khyAtasya / AdyaM dvayaM vyaMjanakArasyeti kSIrasvAmI / ApUpikaH kAMdavikaH bhakSyakAraH " bhakSyaMkAra : bhakSakAra ityapi " trINi bhakSyakArasya / bhakSyaM tailapakAdi / ime paurogavAdyAH vAcyaliMgAH // 28 // azmaMtaM uddhAnaM "" / (C For Private And Personal Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 217 hitIyaM kAMDam. azmaMtamuddhAnamadhizrayaNI culiraMtikA // aMgAradhAnikAM'gArazakaTyapi hasaMtyapi // 29 // hasanyapyatha na strI sAdaMgAro 'lAtamulmukam // klIveM barISaM bhrASTro nA kaMdurvA khedanI striyaam|| 30 // alaMjaraH syAnmaNikaH karkaryAlurgalaMtikA // piTharaH sthAlyukhA kuMDaM kalazaMstu triSu dvyoH||31|| ghaTaH kuTanipAvastrI zarAvo vardhamAnakaH // "udhmAnamityapi " ut dhmAyate / lyuTa / "uddhAramityapi / " adhizrayaNI calliH "cullItyapi" aMtikA / "aMdiketyapi / aMdyate'tra ati adi baMdhane / Nvul / " paMca calle: "cUla iti khyAtAyAH / azmano'pyaMto traashmNtH|" zrIb paake| adhizriyetAsyAM adhizrayaNI / aMgAradhAnikA aMgArazakaTI hasaMtI // 29 // hasanI catuSkamaMgArazakaTyAH AgaTI, " zegaDI" iti khyAtAyAH / aMgAraH alAtaM ulmukaM trINi prajvalatkASThasya / "AdyamekaM nikhArA iti khyAtasya / agrimadvayaM kolIta iti khyAtasyetyapi matam / aMgAramulmuke na strI pulliMgastu mahIsuta iti vizvaH" // aMbarISaM bhrASTraH dve caNakAdibharjanapAtrasya " khApara, rAnhe iti khyAtasya / " bhRjyate 'smin bhrASTraH / kaMduH svedanI dve madyanirmANopayogino bhATIti prasiddhapAtrasya / kaMdurvA nA vikalpena pumAn pakSe strI // 30 // alaMjaraH " aliMjara ityapi" maNikaH dve mahAkuMbhasya " mATa, DerA iti khyAtasya / " karkarI AluH " Alarityapi" galaMtikA trayaM taMDulAdiprakSAlanopayoginyAH galaMtikAyAH "gaLatI iti khyAtAyA vA, rovaLI iti laukikaprasiddhiH / athavA jhArI ityapi prsiddhaayaaH|" galatyaMbho 'syA galaMtikA / piTaraH sthAlI ukhA "uSetyapi" kuMDaM catvAri sthAlyAH / "piTaraH sthAlyAM na klIvamiti medinI | sthAlaM bhAjanabhede'pi sthAlI syAtpATalokhayoriti medinii| kuMDI kamaMDalau jArAtpativanIsute pumAn / piThare tu na neti vizvamedinyau / " kalazaH / " daMtyAMto'pi / kena jalena lasati kalasaH" // 31 // ghaTaH kuTaH nipaH catvAri kalazasya / kalazaM kalazI dvayoriti ghaTena saMbadhyate / ghttii| astrIti zarAveNa saMbadhyate / zarAvaH "sarAva iti For Private And Personal Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 218 saTIkAmarakozasya [vaizyavarga: RjISaM piSTapacanaM kaMso 'strI pAnabhAjanam // 32 // kutUH kRtteH snehapAtraM saivAlpA kutupaH pumAn // sarvamAvapanaM bhAMDaM pAtrAmatraM ca bhAjanam // 33 // darviH kaviH khajAkA ca syaattaaruhstkH|| astrI zAkaM haritakaM zigurasya tu nADikA // 34 // kalaMbaca kaDaMbazca veSavAra upskrH|| tiMtiDIkaM ca cukaM ca vRkSAmlamatha vellajam // 35 // datyAdirapi" vardhamAnakaH dve pAtrabhedasya " mAlaTI iti prasiddhasya / " R. jISaM " RcISamityapi / " Rca zabde / bAhulakAtkISac piSTapacanaM dve piSTapAkopayoginaH pAtrasya " tavA, kaDhaI iti khyAtasya / " kaMsaH pAnabhAjanaM "dve kSIrAdi" pAnapAtrasya // 32 // kRttezcarmaNaH snehapAtraM tailAdyAdhArapAtraM kutUH syAt ekaM "budhalA iti khyAtasya / striyAm / saiva kutUralpA hasvA cetkutupaH / kutvA Dupac / budhalI DapakI iti laukikabhASAyAm / sarva "syUtAdi piTharAdi ca" pAtramAtraM AvapanAdisaMjJam / AvapanaM bhAMDaM pAtraM amatraM bhAjanaM paMca "bhAMDeM AyadhaNa iti khyAtasya / pivatyanena pAtram" // 33 // dArvaH "dI" kaviH "kaMbI" khajAkA trayaM striyAM dAH "paLI iti khyaataayaaH|" khajati mathnAti pAkaM khajAkA / ta: dAruhastakaH dve dAbhedasya " DavalI iti khyAtasya / dAruNo hastako dAruhastakaH" / tardU: puMsi / ayaM privessnnaadyupyogii| zAkaM haritakaM zigruH trayaM vAstukAdeH zAkasya / zakyate bhoktumanena zAkaM / zigruH puMsi / saubhAMjane 'pi zigruruktaH / asya zAkasya nADikA nAlam // 34 // kalaMbaH kaDaMba iti ca syAt dve " deMTa iti khyAtasya" / veSavAraH "vesavAraH vezavAra ityapi" upaskaraH dve zAkAdisaMskArArtha racitaharidAsarSa. pamarIcAdicUrNasya / " AtreyasaMhitAyAmuktam / citrakaM pippalImUlaM pippalI cavyanAgaram / dhAnyAkaM rajanIzvetataMDulAzca samAMzakAH vesavAra iti khyAtaH zAkAdiSu niyojayediti" "daza palAni haridrAyAH / viMzatipalAni dhAnyAkasya / paMca palAni zuddhajIrakasya / sArddhadvayapalaM methikaayaaH| etaccatuSTayaM bharjitameva graahym| trINi palAni marIcasya / arddhapalaM hiMgoH / etatsarvamekatra saMyojya saMmaditaM vesavAra For Private And Personal Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 219 marIcaM kolakaM kRSNabhUSaNaM dharmapattanam // jIrako jaraNo 'jAjI kaNA kRSNe tu jIrake // 36 // muSavI kAravI pRthvI pRthuH kAlopakuMcikA // AI zRMgaberaM syAdatha chatrA vitunnakam // 37 // kustuMbalaM ca dhAnyAMkamatha zuMThI mahauSadham // strInapuMsakayorvizvaM nAgaraM vizvabheSajam // 38 // AranAlakasauvIrakulmASAbhiSutAni ca / avaMtisomadhAnyAlakuMjalAni ca kAMjiMke // 39 // ityanye" / titiDIkaM "titiDIkamityapi" cukaM vRkSAmlaM trayaM titiDIkasyAmlabhedasya "Amasola iti khyAtasya" / vellajam // 35 // marIcaM " maricamityapi" kolakaM kRSNaM USaNaM dharmapattanaM SaT marIcasya miri iti khyAtasya / USaNaM dIrghAdyam / " -hasvAdyapi / uSaNaM marice kItramiti medinI" / jIrakaH jaraNaH ajAjI kaNA catvAri jIrakasya / ajAjI strI // 36 // suSavI kAravI pRthvI pRthuH kAlA upakuMcikA SaTaM kRSNavarNe jIrake " kALe jireM, kALereM iti khyAte / " ArdrakaM zRMgaberaM dve Akasya / zuMThyAH pUrvarUpamidam / " AleM iti khyAtam / " chatrA vitunnakam // 37 // kustubaru "kustuMbarIti bharatamAlAyAm / " dhAnyAkaM "dhanyAkaM / hasvAdIti mukuTaH / dhanyAkaM dhAnyakaM dhanyaM kustuMburu dhanIyakamiti rabhasaH / dhaneyakamityapi" catvAri kothiMbiri "dhaNe" iti khyAtasya / " zuMThI " zuMThiriti hasvAMto'pi / sadhanyAzuThisaiMdhavamiti vaidyakam / " mahauSadhaM vizvaM nAgaraM vizvabheSajaM paMca zuMThyAH / striyAM tu vizvA / " vizvasya doSasya bheSajam // 28 // AranAlakaM sauvIraM kulmASAbhiSutaM avaMtisomaM dhAnyAmlaM kuMjalaM kAMjikaM saptakaM kAMjikasya / kulmASairardhasvinairyavAdibhirabhiSUyate sma kulmASAbhiSutam / kulmASamiti pRthagvA / kulmASa kAMjike'pi ceti vizvaH / "kula ardhasvinnaH mASo 'sminkulmASaH / " avaMtyA sUyate avaMtisomam / Aha ca " dhanvaMtariH / " kAMcikaM kAMjikaM vIraM kulmASAbhiSutaM tathA / avaMtisomaM dhAnyAmlamAranAlaM mahArasam / sauvIraM ca suvIrAmlaM tathA cukaM For Private And Personal Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 220 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya sahasravedhi jatukaM bAlhIkaM hiMgu rAmaTham // ta~tpatrI kAravI pRthvI bASpikA kavarI pRthuH // 40 // nizAkhyA~ kAMcanI pItA haridrA varavarNinI // sAmudraM yattu lavaNamakSIvaM vaziraM ca tat // 41 // taar sat zItazivaM maNimaMthaM ca siMdhuje // raumakaM vasukaM pAkyaM biDaM ca kRtake dvayam // 42 // sauvarcale saras tilakaM tatra mecake // For Private And Personal [vaizyavargaH / "" tuSodakamiti // 39 // sahasravedhi jatukaM bADhIkaM " bAhukaM " hiMgu rAmaThaM paMca hiMguvRkSasya niryAse / sahasraM vidhyati gaMdhena sahasravedhi / innaMtaM klIve / tasya hiMgunaH patrI tatpatrI / " tvakpatrI / tatpatrI tvacamAkhyAtaM tvakpatrI kAravI ceti rudraH / tvakpatrIti ca kAravyAmiti haimaH / " kAravI pRthvI bASpikA " bASpIketyapi pAThaH "" kabarI pRthuH paMcakaM hiMgutaroH patrayAmityarthaH // 40 // nizA kAMcanI pItA haridrA varavarNinI paMca haridrAyAH / nizAkhyA nizAparyAyavAcyetyarthaH / tena rajanI rAtrirityAdyapi / nizAvheti kacitpATha: / yatsAmudraM samudrabhavaM lavaNaM tat akSIvaM " akSivamityapi " vaziraM " vasiramityapi " dve // 41 // saiMdhavaH zItazivaM "sitazivaM sitaM zubhraM ca tacchivaM ca mANimaMtha siMdhujaM catvAri siMdhuje lavaNe " zeMdeloNa iti khyAte " | siMdhudeze bhavaM saiMdhavam / maNimaMdhaparvate bhavaM mANimaMtham / maNibaMdhamityapi pAThaH / raumakaM vasukaM / " vasU - kamiti hemacaMdraH / bastakaM / vastaka iva vastakaM ajagaMdhitvAt / raumake bastakaM vasviti nAmamAlA / " dve zAMbharalavaNasya / zAMbharideze rumAnAmako lavaNAkaraH tatra bhavaM romakam / " sAMbharaloNa iti khyAtam / pAkyaM biDaM dvayaM dve nAmanI kRtake kRtrime lavaNe " biDaloNa iti khyAte / " pAke sAdhu pAkyam / kSAramRttikAM hi pAcayitvA lavaNaM kurvati // 42 // sauvarcalaH akSaM rucakaM trINi madhuralavaNasya lavaNabhedasya / hRdyagaMdhametat " saMcaLakhAra iti khyAtam / " tatra sauvarcale mecake kRSNavarNe tilakamityekam / yadvedhAH / kRSNasauvarcalaguNA lavaNe gaMdhavarjita iti / matsyaMDI phANitaM "dve rAba kAMkavI iti khyAtasya / " Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 9] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. 221 matsyaMDI phANitaM khaMDavikAraH zarkarA sitA // 43 // kUrcikA kSIravikRtiH syAdrasAlA tu mArjitA // syAttemanaM tu niSThAnaM triliMgA vAsitAvadheH // 44 // zUlAkRtaM bhaTitraM syAcchUlyamukhyaM tu paiTharam // praNItamupasaMpannaM prayastaM syAtsusaMskRtam // 45 // syApicchilaM tu vijilaM saMsRSTaM zodhitaM same // cikkaNaM masRNaM snigdhaM tulye bhAvitAsi // 46 // khaMDavikAraH zarkarA sitA trINi zarkarAyAH " khaDI sAkara, piThI sAkara iti bhedabhinnAyAH / " paMcApi zarkarAyA ityeke // 43 // dadhyAdinA kSIrasya vikRti: kUrcikA / yadAhuH / danA saha payaH pakkaM yattatsyAdadhikUrcikA / tatreNa pakkaM yatkSIraM sA bhavettakrakUciketi / ekam / rasAlA mArjitA dve dadhimadhuzarkarAmarIcArdrAdibhiH kRtasya lehyasya " zrIkhaMDa iti khyAtasya / yaduktaM sUdazAstre / arddhADhakaH suciraparyuSitasya danaH khaMDasya SoDaza palAni zaziprabhasya / sarpiSpalaM madhu palaM maricaM dvikarSaM guMThyAH palArdhamapi cArddhapalaM caturNAm / sUkSme paTe lalanayA mRdupANighRSTA karpUradhUlisurabhI kRtapAtra saMsthA / eSA vRkodarakRtA sarasA rasAlA yA svAditA bhagavatA madhusUdaneneti / " temanaM niSTAnaM dve vyaMjanasya danAdeH " kaDhI iti khyAtasya / " timatyArdrIbhavatyannamanena temanam / sUpAdyapi temanamupacArAt / itaH paraM vAsitAMtA vAcyaliMgAH // 44 // zUlAkRtaM bhaTitraM zUlyaM trayaM zUlena saMskRtasya mAMsAdeH zUlena pakkaM zUlAkRtam / zUlAtpAka iti DAc / zUlaM lohazalAkA / ukhyaM paiTharaM dve sthAlI saMskRtasyAnnAdeH / praNItaM upasaMpannaM dve rasAdisaMpannasya vyaMjanAdeH / prayastaM susaMskRtaM dve prayatna niSpannasya ghRtapakAH // 45 // picchilaM vijilaM " vijjalaM vijjanaM cetyapi " dve maMDayutadadhyAde: " sAI suddhAM dahIM maTThA iti khyAtasya / " saMmRSTaM zodhitaM dve kezakoTAdyapanayanena zodhitasyAnnAdeH / cikaNaM masRNaM snigdhaM trINi snigdhasya / cigiti avyaktaM kaNati cikkaNam / kaNa zabde / bhAvitaM vAsitaM dve puSpAdidravyAMtareNAdhivAsitasya / yathA dhUpena bhAvitAstilAH / vAsyate dravyAMtareNa mizrIkriyate dhUpapuSpA For Private And Personal Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 222 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [vaizyavargaH ApakkaM paulirabhyUSo lAjAH puMbhUni cAkSatAH // thukaH syAccipiTako dhAnA bhraSTayave striyaH // 47 // pUpo'pUpaH piSTakaH syAtkaraMbho dadhisaktavaH // bhiHsA strI bhaktamaMdho'nnamodano strI sa dIdiviH // 48 // bhiHsaTA dagdhikA sarvarasAgre maMDamastriyAm // mAsarAcAmanikhAvA maMDe bhaktasamudbhave / / 49 / / yavAgUruSNakA zrANA vilepI taralA ca sA // dinA vA 'dhivAsyate vAsitamiti svAmI / dhUpitaM vAsitaM viduriti muniH // 46 // ApakkaM / ISat pakkaM / AG ISadarthe'tra / pauliH abhyUSaH " abhyuSaH abhyoSazcApi / " trayaM " arddhasvinnayavAderghRtAdinA bharjitayavAdervA ghRtapakvAnnasya poLI ityAdiprasiddhasya / " lAjAH bharjitavrIhayaH / puMbhUni puMsi bahutve ca / evamakSatA api puMbhUni | akSatA yavA iti purANam / ekaikasyAbhidhAnaM puM bahutvavidhAnArtham / (( "" "" 'lAjaH syAdArdrataMDule / napuMsakamuzIre 'tha striyAM puMbhUni cAkSatA iti medinI / akSataM na dvayoH paMDe lAjeSu triSvahiMsite / yave 'pi kaciditi medinI / pRthukaH cipiTakaH dve ArdrabhraSTavrIhitaMDulasya " pohe iti prasiddhasya / " dhAnA ityekaM bhraSTayave vartate / nityaM striyAM bahutve ca // 47 // pUpaH apUpaH piSTakaH trINi taMDulapiSTaracitasya bhakSyabhedasya " vaDA, ghAragA ityAdikhyAtasya / apUpaH piSTapUpaH syAditi muniH / yallakSyam / caMdrAMzunirmalAH pUpAH zAlitaMDulanirmitA iti / dadhiyuktAH saktavo dadhisaktavaH karaMbhaH syAt / " karaMba ityapi / kena jalena raMbate / rabi zabde / ekam / saktavastu dhAnAcUrNam / te ca prAyeNa puMbhUni / bhiHsA bhaktaM aMdhaH annaM odanaH dIdiviH SaTmannasya | aMdha: sAMtam | odano 'strI / dIdiviH puMsi // 48 // bhiHsaTA dagdhikA he dagdhAnnasya karapa iti khyAtasya " / sarveSAM rasAnAM dravadravyANAM ayaM agrimo dravaH maMDaH syAt / 66 66 klItre maMDam / ekaM nivaLI iti khyAtasya / " mAsaraH AcAma: nisrAva: " visrAva iti mukuTaH " trINi bhaktasamudbhave maMDe nIsa " peja " iti khyAte // 49 // yavAgUH uSNikA zrANA vilepI taralA paMca dravadodanasya For Private And Personal 66 A Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 223 "mrakSaNAbhyaMjane tailaM kRsarastu tilaudanaH" // gavyaM triSu gavAM sarva goviT gomayamastriyAm // 50 // tattu zuSkaM karISo 'strI dugdhaM kSIraM payaH samam // payasyamAjyadadhyAdi drapsa dadhi ghanetarat // 51 // ghRtamAjyaM haviH sanivanItaM navodRtam // tattu haiyaMgavInaM yat hyogodohodbhavaM ghRtam // 52 // daMDAhataM kAlazeyamariSTamapi gorsH|| takaM hyudazvinmathitaM pAdAMbAbu nirjalam // 53 // Tavala, pAtaLa bhAta, kaNherI iti khyAtasya / " yavAgUrdIrghAtA / "mrakSaNetyarddha kSe. pakam / mrakSaNaM abhyaMjanaM dve tailasya / tilamizra odanaH kRsaraH syaadekm"| gavAM sarva goridaM gavi bhavaM govikAra ityAdyartheSu yatkSIrAdi tadgavyaM syAt ekam "triSu dadhidugdhAdeH" / goviT gomayaM dve goH purISe " zeNa iti khyAte " / goviT 'SAMtA strI // 50 // tagomayaM zuSkaM karISaM syAt ekaM " govarI iti khyAtasya" / dugdhaM kSIraM payaH trINi " dUdha iti khyAtasya" / payaH sAMtam / payaso vikAro yadAjyadadhyAdi tatpayasyaM / " AdinA takaM navanItam " / yaddhanAditarat zlathaM dadhi tat drapsaM syAt / "drapsyamiti bharatamAlAyAm / drapsaH puNsypi"| ekaM pAtaLa dahIM iti prasiddhasya" // 51 // ghataM AjyaM haviH sarpiH catvAri ghRtasya / haviSI / sarpiSI " haviH sarpiSi hotavye iti haimaH" / aMjanIyamAjyam / AyUrvAdaMjeH saMjJAyAM kyap / navanItaM navoddhRtaM dve " loNI ivi khyAtasya" / mathitAddano navaM tatkAlamudbhutaM hyogodohodbhavaM pUrvadinaprAptagokSIraghRtaM haiyaMgavInaM syAt / eka " ekarAtraparyuSitAna utpannasya ghRtasya" / hyaH pUrvadine yo godohastasmAdudbhavo yasya tat / haiyaMgavInaM saMjJAyAm / yo godohasya hiyaMgurAdezaH vikArArthe khaJca nipAtyate // 52 // daMDAhataM kAlazeyaM ariSTaM / ariSTamazubhe take sUtikAgAra Asave // zubhe maraNacinhe ceti vizvaH / gorasaH catvAri daMDamaMthitasya gorasamAtrasya / tadvizeSamAha / pAdAMbu caturthAzamudakaM yatra tadaMDAhataM taRmicyute / ardhAbu ardhamudakaM yatra gorase tadudazvit / tAMtam / " udakena zvayati varddhate iti vigrahaH / Tuozvi gativRddhyoH / " nirjalaM For Private And Personal Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 224 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya maMDaM dadhibhavaM mastu pIyUSo 'bhinavaM payaH // azanAyA bubhukSA kSudrAsastu kavalaiH pumAn // 54 // sapItiH strI tulyapAnaM sagdhiH strI sahabhojanam || udanyA tu pipAsA tRT tarSo jagdhistu bhojanam // 55 // jemanaM leha AhAro nighA~so nyAda ityapi // sauhityaM tarpaNaM tRptiH phelA bhuktasamujhjhitam // 56 // kAmaM prakAmaM paryAptaM nikAmeSTaM yathepsitam // gope gopAlagosaMkhyagodhu~gA~bhIra balavAH // 57 // For Private And Personal [vaizyavargaH "" jalarahitaM dadhimaMthanamAtreNa mathitamityucyate / ekaikam // 53 // dadhibhavaM maMDa ari mastu syAt / ekam / klIve / "dana uparibhAgasya / vastranissRtadadhijalasyetyapi matam | abhinavaM payaH navaprasUtAyAH goH kSIraM saptadinAvadhi pIyUSaH syAt / pIyUSaM saptadivasAvadhi kSIre tathA 'mRta iti vizvamedinyau / peyUSamiti mukuTaH" / tatkathitaM satpIyUSazabdavAcyamityeke / ekam / azanAyA bubhukSA kSut tryaM kSudhaH / kSutstrI dhakArAMtaH / azanasya icchA azanAyA / kSudhetyanyatra " / grAsaH: kavalaH dve " ghAMsa iti khyAtasya / kavalArthaka ityapi pAThaH " // 54 // sapIti: tulyapAnaM dve sahapAnasya / sagdhiH sahabhojanaM dve " sahabhojanasya " / tatra sagdhiH strI / udanyA pipAsA tRT tarSaH catvAri tRSaH / tRT SAMtA / tarSaH puMsi / (6 46 " 1 tRSA lipsAtRSoH striyAmiti vizvaH / jagdhiH bhojanam // 55 // jemanaM " jamanamiti dvirUpakozaH / " lehaH " lepaH / lepastu lepane / azane ca surAyAM ceti hemacaMdraH / " AhAra: nivAsa : " nighasa ityapi " nyAdaH sapta bhojanasya / jagdhiH strI / sauhityaM tarpaNaM tRpti: trINi tRpteH / pUrvaM bhuktaM pazcAtsamujhjhitaM bhuktasamujhjhitaM bhuktvotsRSTamiti yAvat sA phelA syAt / "phelIriti jaTAdharaH" ekam // 56 // kAmaM prakAmaM paryAptaM nikAmaM iSTaM yathepsitaM SaTuM yathepsitasya / kriyAvizeSaNAnyetAni / yathAkAmaM bhuMkte sma / gopaH gopAlaH gosaMkhyaH godhuk " goduhaH / gopagodullavA iti trikAMDazeSaH / " AbhIraH " abhIra ityapi / abhi Irayati Ira gatyAdau / " ballavaH SaT gopAlasya | goduhau // 57 // gomahiSyAdikaM pA Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 225 hitIyaM kAMDam. 225 gomahiSyAdikaM pAdabaMdhanaM dvau gviishvre|| gomAngomI gokulaM tu godhanaM syAdavAM vraje // 58 // triSvAzitaMgavInaM tandrAvo yatrAzitAH purA // ukSA bhadro balIvarda RSabho vRSabho vRssH|| 59 // anaDDAnsaurabheyo gaurakSNAM saMhatiraukSakam // gavyA gotrA gavAM vatsadhenvotsikadhainuke // 6 // vRSo mahAnmahokSaH syAdRddhokSastu jrdvH|| utpanna ukSA jAtokSaH sadyo jAtastu trnnkH|| 61 // zakRtkaristu vatsaH syAdamyavatsatarau samau // dabaMdhanamityucyate / pAdena pAde vA baMdhanamasyeti / yAdavaM dhanamityeke petuH / tatra gavAdi yAdavaM vittamiti kozAMtarapramANam / AdinA kharAjAvikAdergrahaNam / gomAn gomI dvau zabdau gavIzvare gavAM svAmini / gomaMtau / gominau / gokulaM godhanaM dve gavAM baje gosaMbaMdhisamUhe // 58 // yatra purA gAva AzitAH bhojitAH tasthAnaM AzitaMgavInaM ekam / triSu liMgatraye / ukSA bhadraH balIvardaH "barIvardaH" RSabhaH vRSabhaH vRSaH // 59 // anaDAn / anaH zakaTaM vahatIti / anaH klIbaM jale zoke mAtRvaMdanayorapIti rabhasaH / saurabheyaH gauH nava vRSabhasya / ukSANau / avaDAhau / gAvau / " striyAM anaDrAhI / AmanaDuhaH striyAM vA / anuDuhItyapi / " ukSNAM vRSabhANAM saMhatiH samUha aukSakaM syAt ekam / gavAM saMhatiH gavyA gotrA dve / vatsAnAM saMhatirvAtsakam / dhenUnAM saMhatirdhenukam / ekaikaM krameNa // 60 // mahAnvRSo mahokSaH eka " mahAvRSasya / acatureti sAdhuH / vRddhokSaH jaradvaH he vRddhavRSabhasya / yanmAlAyAm / mahokSaH syAdukSataraH skAMdhikaH skaMdhavAhakaH / SoDaSaDdazano vatsaH kUTo bhagnaviSANaka iti / utpannaH balIvardabhAvaM prAptaH u. kSA jAtokSaH syAt ekam / sadyo jAto vRSastarNakaH syAt ekam // 61 // zakRtkariH vatsaH dve / damyaH vatsataraH dve spaSTatAruNyasya / vatsatvaM svalpamasya vatsataraH / SaMDatA gopatitvaM tadyogya ArSabhyaH ekam / SaMDaH " zaMDha ityapi" 29 For Private And Personal Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 226 saTIkAmarakozasya [vaizyavargaH ArSabhyaH paMDatAyogyaH paMDo gopatiriTcaraH // 62 // skaMdhadeze tvasya vahaH sAnA tu glkNblH|| syAnnastitastu nasyotaH pRSThavAD yugapArzvagaH // 63 // yugAdInAM tu voDhAro yugypraasNgyshaakttaaH|| khanati tena tadoDhA 'syedaM hAlikasairikau // 64 // dhUrvahe dhuryadhaureyadhurINAH sdhurNdhraaH|| ubhAvakadhurINaikadhurAkadhurAvahe // 65 // sa tu sarvadhurINaH syAdyo vai srvdhuraavhH|| mAheyI saurabheyI gaurusA mAtA ca shRNginnii||66|| gopatiH iTcaraH "itvara ityapi" trINi svecchAcAriNo vRSabhasya poLa iti khyAtasya / SaNoti dadAti garbha ssNddH| iSA icchayA carati iTcaraH // 12 // asya vRSabhasya skaM'dhadeze vahaH syAt ekaM "khAMdA iti khyAtasya / " sAsnA galakaMbalaH / dve goH kaMThe laMbamAnasya carmaNaH " sAMkaLI, kAMbaLa iti khyAtasya" / nastitaH nasyotaH "nastota ityapi pAThaH" dve syUtanAsikasya "vesaNyA baila iti khyAtasya / " nasye nAsAraMdhe UtaH rajjvA protaH nasyotaH / praSTavATa "paSTavADiti repharahitamiti svAmI / " yugapArzvagaH dve damanArtha yugyena saha skaMdhe baddhakASThasya / yugasya skaMdhakASThasya pArzva gacchatIti yugapArzvagaH // 63 // yugasya voDhA yugyaH / vatsAnAM damanakAle skaMdhe kASTamAsajyate sa prAsaMgaH tasya voDhA prAsaMgyaH " loDhaNyA baila iti khyAtaH / " zakaTasya voDhA zAkaTaH ekaikam / tena khanatItyAdyarthe hAlikaH sairikazca syAt / yathA halena khanati hAlikaH / evaM halasya voDhA halasyAyaM vA hAlikaH / evaM sIreNa khanati sIrasya voDhA sIrasyAyaM vA sairikaH / sIro halasya paryAyaH dve " nAMgar2yA baila iti khyAtasya" // 64 // dhUrvahaH dhuryaH dhaureyaH dhurINaH dhuraMdharaH / dhuraMdhareNa sahitAH sadhuraMdharAH ete paMca zabdAH dhuraMdharavRSabhasya vAcakAH / "dhUrvahazabdo dIrghAdiH / UrupadhAyA iti dIrghaH" // ekadhurINaH ekadhuraH ekadhurAvahaH trayaM ya ekAmeva dhuraM vahati tasya // 65 // yaH sarvAmapi dhuraM vahati sa sarvadhurINaH ekam / mAheyI sairabheyI gauH unA For Private And Personal Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. arjunyanyA rohiNI sAduttamA goSu naicikI // varNAdibhedAtsaMjJAH syuH shvliidhvlaadyH||67|| bihAyanI divarSA gaurekAbdA lekahAyanI // caturabdA caturhAyaNyevaM tryabdA trihAyaNI // 68 // vazA vaMdhyA 'vatokA tu sravadgarbhA 'tha saMdhinI // AkAMtA vRSabheNAtha vehandra paghAtinI // 69 // kAlyopasaryA prajane praSThauhI bAlagarbhiNI // syAdacaMDI tu sukarA bahusUtiH pareSTukA // 70 // mAtA zRMgiNI // 66 // arjunI anyA rohiNI navakaM gavi / gAvau / mAtarau / yA goSu uttamA sA gau cikItyekam / "nicikI naicikI gauruttamA tu nicikI sA prakIrtiteti nAmamAlA / nIcikA nIcikI ceti dvirUpakozaH" nIcaizcarati naicikI / varNAvayavapramANAdInAM bhedAt zavalIdhavalAdayo gavAM saMjJAH / zabalI citravarNA " shblaapi"| dhavalA zuklavarNA "dhavalyapi" / AdinA kapilA pATaletyAdi / avayavabhedAt laMbakarNA vakrazRMgItyAdi / "pramANabhedAt dIrghA kharvA vAmanItyAdi / " ekaikam // 67 // vayobhedAtsaMjJAbhedamAha / dvivarSA dve varSe pramANamasyAH sA gaurdvihAyanI ekam / ekAndA gauH ekahAyanI ekam / caturabdA gauH catuhAyaNI ekam / trivarSA trihAyaNI syAt ekam / tricaturdhyA hAyanasya NatvaM vAcyam // 68 // vazA vaMdhyA dve "vAMjha iti khyaataayaaH|" avatokA "vatoketyapi" sravadgarbhA dve akasmAtpatitagarbhAyAH / mRtavatsA sravadgarbheti mAlA / vRSabheNa maithunArthe AkrAMtA saMdhinI / saMdhA garbhAdhAnamastyasyAH saMdhinI vA ekm| vRssopgmnaadgbhopghaatinii vehadityucyate ekam / tAMtaM striyAm / vihaMti garbha vehat / vehadRSopagateti bhAguriH // 69 // prajane garbhagrahaNe kAlyA prAptakAlA sA gaurupasaryA ekam / bAlA cAsau garbhiNI ca bAlagarbhiNI sA praSTauhI / "paSTauhItyapi pAThaH / tatra pRSodarAditvAt ralopaH" ekam / acaMDI sukarA dve akopanAyAH / bahusUtiH pare. STukA dve bahuprasavAyAH // 70 // ciraprasUtA "vaSkayaNI bakayiNItyapi / baSkayastaruNavatsaH so 'styasyAH / baSkayastveka hAyano vatsa iti zAkaTAyanaH" he dIrghakA For Private And Personal Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 228 saTIkAmarakozasya vaizyavargaH ciraprasUtA vaSkayaNI dhenuH syAnnavasUtikA // suvratA sukhasaMdohyA pInonI pIvarastanI // 71 // droNakSIrA droNadugdhA dhenuSyA baMdhake sthitA // samAMsamInA sA yaiva prativarSa prasUyate // 72 // Udhastu klIvamApInaM samau zivakakIlakau // na puMsi dAma saMdAnaM pazurajjustu dAmanI // 73 // vaizAkhamaMthamaMthAnamaMthAno maMthadaMDake // kuTharo daMDaviSkaMbho maMthanI gargarI same // 74 // lena prasUtAyAH / dhenuH navasUtikA dve nUtanaprasUtAyAH / suvratA sukhasaMdohyA "sukhasaMduhyetyapi" dve suzIlAyAH "misakIna iti khyatAyAH" / pInonI pIvarastanI dve sthUlastanyAH // 71 // droNakSIrA droNadugdhA dve droNaparimita dugdhadAcyAm / baMdhakaM Adhistatra sthitA RNazuddhiparyaMta uttamarNagRhe dohanArthaM sthApiteti yAvat sA dhenuSyA ekam / baMdhakaM syAdvinimaya iti vizvaH / baMdhakaM AdhirnAma gAhANa iti laukikabhASAyAm / yA varSe varSe prasUyate sA samAMsamInetyekaM paMcAkSaram // 72 // UdhaH ApInaM dve gostanasya "kAMsa iti khyAtasya / " UdhaH sAMta klabim / zivakaH kIlakaH dve gavAM baMdhanArthaM nikhAtasya kASTasya " meDha iti khyAtasya" / dAma saMdAnaM dve baMdhanarajjoH " dAveM iti khyAtAyAH / " saMdIyate badhyate 'nena saMdAnam / dAma nAMtam / striyAM tu dAmA dAmAnau / pazurajjuH dAmanI "baMdhanItyapi pAThaH" dve yasyAmekasyAM bahugraMthiyutAyAM bahavo vRSA badhyaMte tasyA rajjoH " dAvaNa iti khyAtAyAH / " caraNapAzasyetyeke // 73 // vaizAkhaH maMthaH maMthAnaH maMthAH maMthadaMDakaH paMca maMthanadaMDasya "ravI iti khyAtasya / " maMthAH maMthAnau / kuTharaH / "kuTara iti pAThe tu kuTa kauTilye bAhulakAdaraH / " daMDaviSkaMbhaH dve yatra maMthadaMDo badhyate tasya staMbhasya "ghusaLakhAMba iti khyAtasya / " maMthanI gargarI dve madhyamAnadadhipAtrasya / maMthate 'syAM maMthanI / kalazItyapi pAThaH / 74 // uSTraH kramelakaH mayaH mahAMgaH catvAri uSTrasya / uSTrasya zizuH karabha For Private And Personal Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. . 229 uSTre kramelakamayamahAMgAH karabhaH zizuH // karabhAH syuH zRMkhalakA dAsvaiH pAdabaMdhanaiH // 75 // ajA chAgI zubhacchAgabastaccha galakA aje // meTroradhoraNorNAyumeSavRSNaya eDake // 76 // uSTrorabhrAjabUMde syAdrauSTrakaurabhrakAjakam // cakrIvaMtastu bAleyA rAsabhA gardabhAH khraaH|| 77 // vaidehakaH sArthavAho naigamo vANijo vaNik // paNyAjIvo hyApaNikaH krayavikrayikazca saH // 78 // vikretA syAdikrayikaH krAyikakayiko samau // vANijyaM tu vaNijyA syAnmUlyaM vsno'pyvkryH|| 79 // ityekam / dAravaiH kASThamayaiH pAdabaMdhanairupetAH karabhAH zRMkhalakAH syurekam // 7 // ajA chAgI dve " zeLI iti khyAtAyAH" zubhaH "tubhaH stabhaH stubhshcetypi"| chAgaH bastaH chagalakaH ajaH paMcakamajasya "bokaDa iti khyAtasya" / mer3haH urabhraH uraNaH UrNAyuH meSaH vRSNiH eDakaH " saptakaM meMDharUM eDa kA iti khyaatsy"| avirityapi / UrNAyurudaMtaH // 76 // uSTrANAM vRMde auSTrakam / urabhrANAM vRMde aurabhrakam |ajaanaaN vRMde Ajakam / kramAdekaikam |ckriivaan bAleyaHrAsabhaH gardabhaH kharaH paMca gardabhasya "gADhava iti khyAtasya" // 77 // vaidehakaH sArthavAhaH naigamaH "nigamaH / nigamo vANije puryAmiti vizvaH" / vANijaH vaNika paNyAjIvaH ApaNikaH krayavikrayikaH aSTau krayavikrayAbhyAM vartamAnasya " vANI iti khyAtasya / vaNik striyAm / vaNijyAyAM pumAnvANijike 'pi ca iti vizvaH" / vaNijau // 78 // vikretA vikrayikaH dve vastrapAtrAdi datvA tanmUlyaM gRhNataH "vikaNArA iti khyAtasya vikrayeNa jIvati vikrayikaH" / krAyikaH krayikaH dve mUlyena vastrAdi gRhNataH " vikata gheNArA iti prasiddhasya / krayeNa jIvati RyikaH" / vANijyaM "vaNijyamapi / dUtavaNigbhyAM ceti yaH" / vaNijyA dve vaNijAM karmaNi " vANIpaNA iti khyAte / vaNijAM karma vaannijyN"| mUlyaM vasnaH avakrayaH trayaM vikreyavastUnAM mUlyasya "mola iti khyAtasya" / vasatyasminvastuprAptiriti vasna : // 79 // For Private And Personal Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [vaizyavargaH nIvI paripaNo mUladhanaM lAbho'dhikaM phalam // paridAna parIvartI naimeyanimayAvapi // 80 // pumAnupanidhiAsaH pratidAnaM tadarpaNam // kraye prasArita krayyaM kreyaM ketavyamAtrake // 8 // vikreyaM paNitavyaM ca paNyaM krayyAdayastriSu // kIbe satyApana satyaMkAraH sasAkRtiH striyAm // 82 // vipaNo vikrayaH saMkhyAH saMkhyeye hyAdaza triSu // nIvI " nIvirityapi " paripaNaH mUladhanaM krayavikrayAdivyavahAre yanmUladhanaM tasya bhAMDavala iti khyAtasya / nIvI sI / paripaNyate vRddhyartha prayujyate paripaNaH / mUladhanAdadhikaM niSpannaM kAlAMtareNa sa lAbhaH syAt " ekaM naphA ityAdi khyAtasya" / paridAnaM " pratidAnamityapi " parIvartaH " pariva. te ityapi" naimeyaH " vaimeyo'pi " nimayaH " vimaya ityapi" cakhAri parivartanasya " mobadalA iti prasiddhasya / " meGa praNidAne / nimAnaM nimayaH // 80 // upanidhiH nyAsaH dve nikSepasya "Theva, puralele dravya iti prasiddhasya " / smRtau teSAM bhedo nAsti / tasya nikSepasya nikSeptre arpaNaM pratidAnamityucyate / ekam / pratIpaM dAnaM pratidAnam / kraye " krayaviSaye grAhakA gRhNIyuriti buddhyA" yadApaNe prasaritaM vastu tat krayyaM ekam / yatketavyamAnaM yatra kApi vartate tatkeyam // 81 // evaM vikreyaM paNitavyaM paNyaM trayaM vikreyasya vastunaH / krayyAdayo vAcyAliMgAH / satyApanaM " satyApanA / satyApanA satyAkRtiriti trikAMDe bopAlitAt " / satyaMkAraH satyAkRtiH trayaM avazyaM mayaitatketavyamityAdirUpasya satyasya karaNe " saI karaNe iti khyAte / satyaMkArastu loke sackAra, visAra ityAdiprasiddhaH / " satyasya kRtiH satyAkRtiH / satyAdazapatha iti DAca // 82 // vipaNaH vikrayaH dve " vikaNe iti khyAtasya " / Adaza " dazazabdamabhivyApya" ekAdyA aSTAdazAMtAH saMkhyAzabdAH saMkhyeye vartamAnAtriSu / yathA ekA shaattii| ekaH paTaH / ekaM vastram / daza striyH| daza puruSAH / daza kulAni / " na tu viprasyaika ityAdi" evaM aSTAdazaparyaMtAH udAhartavyAH / tatra For Private And Personal Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 9] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. 231 viMzatyAdyAH sadaikatve sarvAH saMkhye yasaMkhyayoH // 83 // saMkhyArthe bahutve tastAsu cAnavateH striyaH // paMkteH zatasahasrAdi kramAdazaguNottaram // 84 // yautavaM duvayaM pAyyamiti mAnArthakaM trayam // mAnaM tulAM'guliprasthairgujAH paMcAdyamASakaH // 85 // catuSparyaMtA vAcyArlaMgAH / zeSaM triSu samAnam / hizabdAdeSAM saMkhyeye eva vRttirna tu saMkhyAyAmiti sUcitam / viMzatyAdyAH viMzatimArabhya parArddhaparyaMtAH sarvAH saMkhyAH sadaikatve nityamekavacanAMtAH / saMkhyeye saMkhyAyAM ca vartate / tatra saMkhyeye yathA / ekonaviMzatiH paTAH / viMzatyA puruSaiH kRtat / saMti zataM gAva ityAdi / saMkhyAyAM yathA / paTAnAM viMzatiH / gavAM zatam // 83 // saMkhyArthe dvibahuvacane staH / saMkhyAMtarArthe vartamAnAyA viMzatyAdi saMkhyAyAH dvivacane bahuvacane api bhavata ityarthaH / yathA dve viMzatI / gavAM zatAni / "tisro viMzataya ityAdi / tAsu viMzatyAdiSu navatiparyaMtAH striyAm // paMkteriti / paMktirdaza saMkhyA tAmArabhya dazaguNaM uttaraM yaMtra - tAdRzaM saMkhyAnaM kramAt zatasahasrAdi syAt / paMktirdazAkSaracchaMdo dazasaMkhyAva - liSvapi iti vizvaH / yathA dazaguNA paMktiH zataM syAt / zataM dazaguNaM sahasraM syAt / evamayutAdi / yadAhuH / ekadazazatasahasrAyutalakSaprayutakoTayaH kramazaH / arbudamabjaM kharvanikharva mahApadmazaMkavastasmAt / jaladhizcAMtyaM madhyaM parArdhamiti dazaguNottarAH saMjJAH / saMkhyAyAH sthAnAnAM vyavahArArthaM kRtAH pUrvairiti // 84 // yautavaM druvayaM pAyyaM iti trayaM mAnArthakam samAnamaryo yasya tat | parimANavAcakamityarthaH / yautavaM oSThyAMtavarNam / pAyyaM tAlavyasaMyuktAMtam / tanmAnaM tulAMguliprasthairbhidyate / tulAmAnaM aMgulimAnaM prasthamAnaM ceti trividhamityarthaH / etadevonmAnapramANaparimANazabdaiH krameNa vyavanhiyate / " yaduktam / urdhvamAnaM kilonmAnaM parimANaM tu sarvataH / AyAmastu pramANaM syAtsaMkhyAbhinnA tu sarvata iti " | paMca guMjA: AdyamASakaH zAstrIyo mASakaH syAt / yathA ca zAstraM paMcakRSNalo mASa iti / ekam / Adyeti vizeSaNaM dvikRSNalasya rAjatamASasya vyAvRttyarthaM / tasya zAstre prAyazo vyavahArAbhAvAt // 85 // te SoDaza mASA akSaH karSazca For Private And Personal Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 232 saTIkAmarakozasya [vaizyavargaH te SoDazAkSaH karSo 'strI palaM karSacatuSTayam // suvarNavistau heno 'kSe kuruvistastu tatpale // 86 // tulA striyAM palazataM bhAraH syaadishtistulaaH|| Acito daza bhArAH syuH zAkaTo bhAra aacitH||8|| kArSApaNaH kArSikaH syAtkArSike tAmrikeH paNaH // astriyAmADhakadroNau khArI vAho nikuNckH|| 88 // kuvaH prastha ityAdyAH parimANArthakAH pRthak // . syAt / " astrI puMsi klIve ca " dve " toLA iti khyAtasya / " karSacatuSTayaM palaM syAt ekam / suvarNaH bistaH dve hennaH suvarNasyAkSe azItiguMjAbhistulite suvarNa evetyarthaH / " rudrastu / suvarNa svarNabistayoriti klIvamAha / " tasya hegnaH pale kurubista. ityekam // 86 // palAnAM zataM tulA syAt " ekaM striyAm / viMzatistulAH eko bhAraH syAt ekam / bhAraH syAdvIvadhe viSNau palAnAM dvisahasraka iti kozAMtaram / " puruSeNa hi dve palasahasre voDhuM zakyate / bhiyata iti bhAraH / daza bhArAH Acita iti syuH / yaH zAkaTaH zakaTena voDhuM zakyo bhAraH so'pyAcita ityekam / " AcitaH zakaTonmeSe palAnAmayutadvaya iti vizvaH ". // 87 // kArSApaNaH kArSikaH dve rAjatakarSaparimitarUpakatya "rupayA iti khyAtasya / kArSApaNo 'strI kArSike paNaSoDazike 'pi ceti kozAMtaram / " tAmrike tAmrasaMbaMdhikarSapramANe tasminkArSike paNa ityekaM paisA iti khyAtasya / iti tulAmAnamuktam / aMgulimAnaM hastAdi tu nRvarge uktam / prasthamAnaM tvAha / ADhakAdayaH zabdAH parimANArthakAH parimANavizeSavAcakAH pRthak pratyekaM bhinnA ityarthaH / " tatra ADhaka ityekaM pAyalI iti khyAtasya / droNa ityekaM adamaNI iti khyAtasya / dve apyastriyAm / khArI ityekaM dIDamaNI iti khyAtasya / khAra iti puMsi vaa| khAririti nhasvAMto'pi striyAm / vAha ityekaM bArAmaNI iti khyAtasya / nikuMcaka ityekaM mUTha iti khyaatsy"||88||"kuddv ityekaM pAvazera iti khyAtasya / kuTapa iti mukuTaH / kuDapo vA / kuDavapramANaM tu / mRdreNukASThalohAdeH pAtraM yaccaturaMgulam // vistIrNaM ca tathocaM ca tanmAnaM kuDavaM vadet / prastha ityekaM zera iti khyAtasya / " AdyazabdAcchUrpabhArAdigrahaH / ydaahuH| palaM prakuMcakaM muSTiH kuDavasta For Private And Personal Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 9] hitIyaM kAMDam. 233 pAdasturIyo bhAgaH syAdaMzabhAgau tu vaMTake // 89 // dravyaM vittaM svApateyaM rikthamRkthaM dhanaM vasu // hiraNyaM draviNaM dyumnamathairaivibhavA api // 90 // syAtkoza hiraNyaM ca hemarUpye kRtAkRte // tAbhyAM yadanyattatkupyaM rUpyaM tadvayamAhatam / / 91 // gArutmataM marakatamazmagarbho harinmaNiH || zoNaratnaM lohitakaH padmarAgo 'tha mauktikam // 92 // muktA'tha vidrumaH puMsi pravAlaM punnapuMsakam / / 1 zcatuSTayam / catvAraH kuDavAH prasthazcatuSprasthaM tathADhakam / aSTADhako bhavedroNo dvidroNaH zUrpa ucyate / sArdhazUrpo bhavetkhArI dvizUrpA droNyudAhRtA / tameva bhAraM jAnIyAdvAho bhAracatuSTayamiti / "anyacca / aSTamuSTi bhavetkiMcitkicidaSTau tu puSkalam / puSkalAni tu catvAri ADhakaH parikIrtitaH / caturADhako bhavedroNa ityetanmAnalakSaNamityuktam / " atra palAditrayaM abhinnam / tattaddezabhedAtsaMkhyAnyathAtvaM ca / yathA magadhadeze / droNastu khAryAH khalu SoDazAMzaH syAdADhako droNacaturthabhAga ityAdi / rUpakAzcaturthabhAgaH pAda ityucyate ekaM " pAyalI ityAdi khyAtasya " aMzaH bhAgaH vaMTakaH trINi bhAgamAtrasya " vAMTA iti khyAtasya " // 89 // dravyaM vittaM svApateyaM rikthaM RkthaM dhanaM vasu hiraNyaM draviNaM dyumnaM arthaH rAH vibhavaH trayodaza dhanasya / tatra arthAditrayaM puMsi / rA dvayorvibhave svarNe iti rudraH / rAyau rAthaH // 90 // kozaH hiraNyaM dve apaghaTitAghaTitayorhemarUpyayoH / kozastAlavyAMto mUrddhanyAMto vA / tAbhyAM hemarUpyAbhyAM yadanyattAmrAdikaM tatkupyaM syAt / ekam / kupyaM nhasvAdi guperAdeH kutvaM ca saMjJAyAmityanena gakArasya kakAraH / arthAddhiraNyamarUpyaM ca kupyaM tadvayaM kupyamakupyaM ca AhataM "mudritaM cet" rUpyaM " ekaM nANeM iti khyAtasya / " rUpamAhanyate 'sya rUpyam / rUpAdAhata iti yapU / rUpyaM syAdAhatasvarNarajataM rajate pi ceti vizvaH // 91 // gArutmataM marakataM azmagarbhaH harinmaNiH catvAri pAca iti prasiddhasya maNeH / zoratnaM lohitakaH padmarAgaH trINi padmarAgasya " mANIka iti khyAtasya / mauktikaM // 92 // muktA dve " motI iti prasiddhasya / " mucyate zuktibhirmoktikam / vidrumaH pravAlaH " dve poMvaLeM iti khyAtasya / klIbe pravAlam / " ratnaM maNiH 99 30 Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 234 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya ratnaM maNirdvayorazmajAtau muktAdike'pi ca / / 93 / / svarNa suvarNa kanakaM hiraNyaM hema hATakam // tapanIyaM zAtakuMbhaM gAMgeyaM bharma karburam / / 94 / / cAmIkaraM jAtarUpaM mahArajatakAMcane // rukmaM kArtasvaraM jAMbUnadamaSTApado 'striyAm // 95 // alaMkArasuvarNa yacchRMgIkanakamityadaH // durvarNa rajataM rUpyaM kharjUraM zvetamityapi // 96 // rItiH striyAmArakUTo na striyAmatha tAmrakam // zutvaM mlechamukhaM daSTavariSToduMbarANi ca / / 97 / / For Private And Personal [vaizyavargaH 1 azmajAta maratAdau muktAdike'pi vartete / tatra maNiH strIpuMsayoH / "striyAM Go 'pi maNI / " AdizabdAdvidrume 'pi / ramaMte 'smin ratnam / kanakaM kulizaM nIlaM padmarAgaM ca mauktikam / etAni paMca ratnAni ratnazAstravido viduH / suvarNa ra jataM muktA rAjAvartaM pravAlakam / ratnapaMcakamAkhyAtaM zeSaM vastu pracakSate iti vA / muktAphalaM hiraNyaM ca vaiDUryaM padmarAgakam || puSparAgaM ca gomedaM nIlaM gArutmakaM tathA / pravAlayuktAnyuktAni mahAratnAni vai naveti" || 93 || svarNAdye konaviMzatiH suvarNasya | tatra hemabharmaNI nAMte // 94 // aSTApadaM klIva puMsayoH / zAtakauM bhamiti dvirUpakozaH / karbUramiti dIrghamadhyaM zabdaratnAvalyAm | "karcUraM / karcUraH syAtpumAn zaThyAM suvarNe puMnapuMsakamiti medinI / bharmamityadaMtamapi dvirUpako ze" / gAMgeyaM nAma gaMgAyAH apatyam / taduktaM vAyupurANe // yaM garbhaM suSuve gaMgA pAtrakAddIptatejasam / tadubaM parvate nyastaM hiraNyaM samapadyata iti / jAtarUpamityatra prazastaM jAtaM jAtarUpam / prazaMsAyAM rUpapU / / 95 / / yadalaMkArarUpaM suvarNa tat zrRMgIkanakamitye. kam / zRMgIti pRthagapi / yanmAlAbhUSaNaM kanakaM zRMgIti / durvarNAdipaMcakaM rajatasya / 'tatra kharjUraM -hasvokAramiti rAmanAthaH / apizabdAttAraM kaladhautamityapi // 96 // rItiH ArakUTa: dve pittalasya tatra rItiH striyAm / rItItyapi / ArakUTa: puMsi klIve ca / " tAmrakaM zulbaM mlechamukhaM vyaSTaM " dviSTamapi variSTaM uduMbaraM "auduMbaraM bhavettAmre phalAdau yajJazAkhina ityajayaH / " Sad tAmra 66 "" 66 wd Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 235 loho 'strI zastrakaM tIkSNaM piMDaM kAlAyasAyasI // azmasAro 'tha maMDUraM siMhANamapi tanmale // 98 // sarva ca taijasaM lohaM vikArastvayasaH kushii|| kSAraH kAco 'tha capalo rasaH sUtazca pAradeM // 99 // gavalaM mAhiSaM zRMgamabhrakaM girijaamle|| srotoMjanaM tu sauvIraM kApotAMjanayAmune // 10 // sya // 97 // lohaH zastrakaM tIkSNaM piMDaM kAlAyasaM "kRSNAyasamiti ratnamAlA / " ayaH azmasAraH sapta lohasya / "azmasAraM ca zastrakamityamaramAlA / " maMDaraM siMhANaM " sihAnamityapi" pAThaH / "siMghANamityapi" dve lohamalasya lohakITa iti khyAtasya / maMDUraM Tavargamadhyam // 98 // sarvamapi taijasaM suvarNarajatAdikaM lohamityucyate / " prajJAdyaNi lauhamityapi" / yadvA sarvaM svarNAdi taijasaM lohaM ca syAt / "tejaso vikArastaijasam" / yaduktam / suvarNa rajataM tAmra rItiH kAMsya tathA trapu / sIsaM kAlAyasaM caivamaSTau lohAni cakSata iti / ayastu vizeSAllohasaMjJam / ayaso vikAraH phAlAkhyaH kuzI syAt / yacchAzvataH / kuzI valA kuzI phAle iti / ekaM strIliMgam / kSAraH kAcaH dve kAcasya "kAMca bAMgaDakhAra iti khyAtasya" kSarati kSAraH / capalaH rasaH sUtaH pAradaH / "pArataH / raseMdraH pAradaH proktaH pArato 'pi nigadyata iti tArapAlaH / pAratastu manAkpAMDuH sUtastu rahito malAt / pAradastu manAk zItaH sarve tulyaguNAH smRtA iti zabdArNavaH" / catvAri pAradasya "pArA iti khyAtasya" // 99 // yanmAhiSaM zrRMgaM tadvalamityekam / pArado hi prAyeNa gavale nidhApyate tatra tadabhidhAnam / abhrakaM girijAmalaM he "abhraka iti khyAtasya / " abhrasya pratikRtirabhrakam / girijam / amalamiti kazcit / tanmate trINi / "girijaM girijAbIjamamalaM gavaladhvajamiti vAcaspatiH" srotoMjanaM sauvIraM kApotAMjanaM yAmunaM catvAri sauvIrAMjanasya "suramA iti khyAtasya / " yamunAsrotaso jAtamaMjanaM srotoMjanam / suvIradeze bhavaM sauvIram / dhanvaMtaristu / aMjanaM mecakaM kRSNasauvIraM syAtsuvIrajam / kApotakaM yAmunaM ca srotoMjanamudAhRtamiti // 100 // tutyAMjanaM zikhigrIvaM vitunnakaM For Private And Personal Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 236 saTIkAmarakozasya 1 [vaizyavargaH tutyAMjanaM zikhigrIvaM vitunnakamayUrake // karparI dArvikAkAthodbhavaM tutthaM rasAMjanam / / 101 // rasagarbha tAryazailaM gaMdhAzmani tu gNdhikH|| saugaMdhikazca cakSuSyAkulAlyau tu kulasthikA // 102 // rItipuSpaM puSpaketu puSpakaM kusumAMjanam // piMjaraM pItanaM tAlamaoNlaM ca haritAlake // 103 // gaireyamarthya girijamazmajaM ca zilAjatu // bolagaMdharasaprANapiMDagoparasAH smaaH|| 104 // DiMDIro 'bdhikaphaH phenaH siMdUraM nAgasaMbhavam // mayUrakaM karparI paMca tutyAMjanasya moracUda iti khyaatsy| tudatyakSirogAn tuttham / tutthaM ca tadaMjanaM ca / dArvikA dAruharidrA tatkAthodbhavam / tasyAH kvAthe "samabhA. gena ajAdugdhena" saMskRtaM tutthaM tutyAMjanaM rasAMjanAdisaMjJaM syAt / "drviketypi|" rasAMjanam // 101 // rasagarbha tAyazailaM trINi / kecittuttharasAMjanamiti samastaM peThuH / gaMdhAzmA gaMdhikaH " gaMdhaka ityapi" saugaMdhikaH trINi gaMdhakasya / cakSuSyA kulAlI kulatthikA trayaM "tutthavizeSasya niLA suramA iti khyAtasya / " cakSuSe hitA cakSuSyA / kule tiSThati tatpratikRtiH kulatthikA // 102 // rItipuSpaM puSpaketu puSpakaM "pauSpakamityapi" kusumAMjanaM catvAri saMtaptapittalA. dutpannasya" jastAce phUla iti khyAtasya / " puSpaketu udaMtaM klIve / piMjaraM pItanaM tAlaM AlaM "alaM / haritAlamalaM tAlavarNakaM naTabhUSaNamiti mAdhavaH / " haritAlakaM paMca haritAlasya // 103 // gaireyaM arthya girijaM azmajaM zilAjatu paMca zilAjatunaH "zilAjita iti khyAtasya" / arthyate rasAyanArthibhirarthyam / zilAyAM sravallAkSAkRtitvAcchilAjatu / bola: gaMdharasa: " rasagaMdha iti svAmI / rAjadaMtAditvAt / " prANaH piMDaH goparasa : paMca gaMdharasasya / " raktyA boLa iti khyAtasya" / gopaH rasazceti pRthagapi / atra gosa iti mukuTaH / gAM jalaM sya. ti / SoM'takarmaNi / gopa iti svAmI / gaMdhapradhAno raso 'sya gNdhrsH|| 104 // DiMDIraH / "hiMDIra ityapi" / hiMDira iti zabdaratnAvalyAm / abdhikapha: phenaH For Private And Personal Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 237 nAgasIsakayogeSTavaprANi trapu piJcaTam // 105 // raMgavaMge atha picustUlo 'tha kamalottaram // syAtkusuMbhaM vanhizikhaM mahArajanamityapi // 106 // meSakaMbala UrNAyuH zazorNa zazalomani // madhu kSaudraM mAkSikAdi madhUcchiSTaM tu sikthkm|| 107 // manaHzilA manoguptA manovhA nAgajivhikA // nepAlI kunaTI golA yavakSAro yavAgrajaH // 108 // pAkyo 'tha sarjikAkSAraH kApotaH sukhvrckH|| trayaM sAgaramalAkhyasya samudraphenasya / siMdUraM nAgasaMbhavaM dve "seMdUra iti khyAtasya / " nAgAtsIsAtsaMbhavo 'sya nAgasaMbhavam / nAgaM sIsakaM yogeSTaM vapraM "varddhamiti mukuTaH / vRdhu varddhane / vRdhivapibhyAM rn"| catvAri sIsasya "ziseM iti khyAtasya / " trapu piJcaTam // 105 // raMgaM vaMgaM catvAri vaMge "kathila iti khyaate|" picuH tUlaH dve kArpAsasya / kamalottaraM kusuMbhaM vanhizikhaM mahArajanaM catvAri kusuMbhasya / rajyate vastrAdyanena rajanam / mahacca tadrajanaM ca mahArajanam // 106 // meSakaMbalaH UrNAyuH dve kaMbalasya / UrNAyurudaMtaH puMsi / zazorNa zazaloma dve zaza. lonaH / madhu kSaudraM mAkSikaM trINi madhunaH / AdinA bhrAmarapauttikAdigrahaNam / madhacchiSTaM sikthakaM dve "meNa iti khyaatsy"| madhunA ucchiSyate madhUcchiSTam // 10 // manaHzilA "manaHzila iti dvirUpakozaH" | manoguptA manovhA nAgajivhikA catvAri manaHzilAyAH / " manaHzabdavAcyA zilA manaHzilA / " naipAlI kunaTI golA trINi naipAladezodbhavAyAM manaHzilAyAm / saptaikArthA ityeke / yavakSAraH yavAgrajaH // 108 // pAkyaH trINi dagdhayavAMkurebhyo jAyamAnasya kSArabhedasya " javakhAra iti khyAtasya / " sarjikAkSAraH / " sRjikAkSAra iti rAmanAthaH / " kApotaH sukhavarcakaH trINi kSArabhedasya " sajjIkhAra iti khyAtasya" / sarjiko dagdhvA kSAryate yaH sa sarjikAkSAraH / sauvarcalaM rucakaM dve kSArabhedasya "saMcaLakhA. ra iti khyAtasya" / prAguktamapi kSAraprasaMgAt punaruktam / paMcApi sarjikAkSArasyeti subhUtyAdayaH / tvakSIrI vaMzarocanA "vaMzalocaneti hemacaMdraH" dve veNujanya For Private And Personal Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 238 saTIkAmarakozasya [zUdravargaH sauvarcalaM syAdrucakaM tvakSIrI vaMzarocanA // 109 // zigrujaM zvetamaricaM moraTaM mUlamaikSavam // graMthikaM pippalImUlaM caTikAzira ityapi // 110 // golomI bhUtakezo nA patrAMgaM raktacaMdanam / / trikaTutryUSaNaM vyoSaM triphalA tu phalatrikam // 111 // ||iti vaishyvrgH|| zUdrAzcAvaravarNAzca vRSalAzca jghnyjaaH|| AcaMDAlAttu saMkIrNA aMbaSThakaraNAdayaH // 1 // syauSadhivizeSasya " vaMzalocana iti khyAtasya" / tvakkSIrI vaMzajA zubhrA vaMzakSIrI tu vaiNavIti kozAMtaram // 109 // zigrujaM zvetamaricaM dve saubhAMjanabIjasya " zevagyAce bI iti khyAtasya" / ikSusaMbaMdhimUlakaM moraTaM syAt ekaM " ikSumUlasya" / graMthikaM pippalImUlaM caTikAziraH / " caTakAzira iti hemacaMdraH / caTakAyAH zira iva / caTakA ziraH iti pRthagapi / ziro nA pippalImala iti me. dinI" / trayaM pippalImUlasya / "piMpaLImULa iti khyAtasya" // 110 // golomI bhUtakezaH dve " jaTAmAMsI iti prasiddhAyAH" / gauriva lomAnyasyAH sA golomI / golomI zvetadUrvAyAM syAdvacAbhUtakezayoriti vizvaH / patrAMgaM raktacaMdanaM dve raktacaMdanasadRzasya raktasArasya "kRSNasiMsava, pataMga iti ca khyAtasya / patrANyaMge 'sya patrAMgam / " trikaTu vyUSaNaM " tryuSaNamiti dvirUpakozaH" vyoSaM trINi zuMThapippalImarIcAnAM samAhArasya / triphalA "tRphalA / tRphalA triphalA ceti trikAMDazeSaH / " phalatrika dve harItakyAmalakabibhItakaphalAnAM samAhArasya // 111 // iti vaizyavargaH // 7 // zUdraH avaravarNaH vRSala: jaghanyajaH jaghanyAtpAdAjjAtaH / janI prAdurbhAve / catvAri zUdrasya / caMDAlo brAhmaNyAM zUdrAjjAtastama. bhivyApya vakSyamANA aMbaSTakaraNAdayaH / "AdinA ugrAdayaH / " saMkIrNAH pratilomAnulomajatvAnmizrAH / ekam / teca saMkarajAtIyAH karaNAMbaSThAnemAgadhamAhiSyakSatRsUtavaidehakarathakArapArasavacaMDAlAkhyAH ekAdazeti // 1 // zUdrA zUdrajAtiraMganA For Private And Personal Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kADam. .. 239 zUdrAvizostu karaNoM 'vaSTho vaishyaadijnmnoH|| zUdrAkSatriyayorugro mAgadhaH kSatriyAvizoH // 2 // mAhiSo 'ryAkSatriyayoH kSattA ryAzUdrayoH sutH|| brAhmaNyAM kSatriyAtsUtastasyAM vaidehako vishH||3|| rathakArastu mAhiSyAtkaraNyAM yasya saMbhavaH // sAMcaMDAlastu janito brAhmaNyAM vRSalena yH||4|| kAraH zilpI saMhataistaiIyoH zreNiH sjaatibhiH|| kulakaH syAtkulazreSThI mAlAkArastu maalikH||5|| viT vaizyaH tayoH suta iti vakSyamANenAnvayaH sa karaNa ityekam / sa tu lekhanavRttiH / vaizyAyAM brAhmaNAjjAtaH sutoM'baSThaH / sa tu cikitsAvRttiH / zUdrAyAM kSatriyAjjAtaH ugraH / sa tu zastravRttiH / kSatriyAyAM vaizyAjjAto mAgadhaH / sa tu rAjAdistutipAThavRttiH / ekaikam // 2 // aryA vaizyA / vaizyAyAM kSatriyAjjAto mAhiSaH mAhiSyaH / asya jyotiSa zAkunaM zAstraM svarazAstraM ca jiivikaa| mAhiSyo 'ryAkSatriyayorityapi paatthH| aryA kSatriyA tasyAM zUdrAjjAtaH kSattA / tasya vRttiH pApardhikAdiH / kSattArau / brAhmaNyAM kSatriyAjjAtaH sUta ityucyate tasya gajabaMdhanamazvAnAM vAhanaM karma sAratherityAdirjIvikA / tasyAM brAhmaNyAM vaizyA. jjAto vaidehakaH / catuHSaSTikalAkarmazaikSyaM tadupajIvikA / paNyAMganAnAM rAjJAM ca kuryAtsaMgaM tadicchayA / upajIvyaM tu tAsveveti / ekam // 3 // karaNyAM zUdravizoH sutAyAM mAhiSyAdvaizyAkSatriyayoH jAtAjjAto rathakAraH syAt / asya vartanaM ta / rathakameMdhanAdibhiH / brAhmaNyAM vRSalena zUdreNa ya utpAditaH sa caMDAlaH syAt / " cAMDAla ityapi / " mRtacailainidyamAMsaiH zmazAne tasya jIvinamityekaikam // 4 // kAruH zilpI dve citrakArAdeH / zilpaM kalA sAstyasya zilpI / " takSA ca taMtuvAyazca nApito rajakastathA / paMcamazcarmakArazca kAravaH zilpinoM matA ityapi / " taiH sajAtibhiH saMhataiH zreNiH / sajAtIyazilpasaMghaH zreNirityarthaH / sa strIpuMsaliMgaH / ekam / kulakaH " kulikaH / kuliko nAgabhede syAbhede kulasattama iti medinI / " kulazreSThI dve zilpikulapradhAnasya / zilpi. bhedAnAha / mAlAkAraH mAlikaH dve " mALI 'iti prasiddhasya / " puSpamAlA For Private And Personal Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - 240 saTIkAmarakozasya zUdravarga kuMbhakAraH kulAlaH syAtpalagaMDastu lepkH|| taMtuvAyaH kuvidaH syAttunnavAyastu saucikaH // 6 // raMgAjIvazcitrakaraH zastramArjI 'sidhaavkH|| pAdUkRcarmakAraH syAdayokAro lohkaarkH||7|| nADiMdhamaH svarNakAraH kalAdo rukmakArakaH // syAcchAMkhikaH kAMbavikaH zaulvikastAmrakuTTakaH // 8 // takSA tu varddhakistvaSTA sthakArastu kASThataT // grAmAdhIno grAmatakSaH kauTatakSo 'ndhiinkH||9|| paNyamasya maalikH||5|| kuMbhakAraH kulAlaH " dve kuMbhakAra iti khyAtasya / " palagaMDaH lepakaH dve gRhAdau lepakArasya " gaMvaDI ityAdi khyAtasya / " taMtuvAyaH " taMtravAyaH taMdravAyaH taMtravApa iti oSThayAMto 'pi / " kuviMdaH " kupiMda ityapi / kupa krodhe / " dve paTAnAM nirmAtari " koSTI iti khyaate"| tunnavAyaH saucikaH dve kaMcukyAdarnirmAtari " ziMpI iti khyAte / " sUcyA vAnaM zilpamasya saucikaH // 6 // raMgAjIvaH citrakaraH dve "citArI, raMgArI ityAdi khyAtasya / " raMga zvetapItaraktAdikamAjIvati raMgAjIvaH / zastramArja: asidhAvakaH dve zatragharSaNopajIvinaH " zikalagAra iti khyAtasya / " pAdUkRt carmakAraH dve " cAMbhAra iti khyAtasya / " pAdU: pAdatrANi karoti pAdUkRt tAMtaH / vyokAraH lohakArakaH dve " lohAra iti khyAtasya / vyo ityavyayaM lohabIjavAcIti zrIbhojaH " // 7 // nADiMdhamaH svarNakAraH kalAdaH rukmakArakaH catvAri svarNakArasya " sonAra iti khyAtasya" / zAMkhikaH kAMbavikaH dve zaMkhavalayAdeH kartari kaMkaNakAra, " kAMsAra" iti khyAte / zaulbikaH tAmrakuTTakaH dve " tAMbaTa iti khyAtasya " zulba tAnaM taddhaTanaM zilpamasya zaulbikaH // 8 // takSA varddhakiH tvaSTA rathakAraH kASThataTa paMca varddhakeH " sutAra iti khyAtasya / " varddhayati chinatti kASThaM varddhakiH / takSANau / tvaSTArauM / kASThaM takSNoti tanUkaroti kASThataTa / kASThatakSau / grAmAdhIno yastakSA sa mAmatakSa ityekaM " gAMvacA sutAra iti khyAtasya / " "prAmakauTAbhyAM ca takSNa iti Taca / anadhInakaH / svAdhIno yastakSA sa kauTa For Private And Personal Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir hitIyaM kAMDam. 241 kSurI muMDI divaakiirtinaapitaaNtaavsaayinH|| nirNejakaH syAdrajakaH zauDiko maMDahArakaH // 10 // jAbAlaH syAdajAjIvo devAjIvastu devlH|| syAnmAyA zAMbarI mAyAkArastu prtihaarkH||11|| zailAlinastu zailUSA jAyAjIvAH kRshaashvinH|| bhairatA ityapi naTAcAraNAstu kushiilvaaH|| 12 // mArdagikA maurajikAH pANivAdAstu paannighaaH|| veNudhmAH syurvaiNavikA vINAvAdAstu vainnikaaH||13|| takSaH syAt / ekam // 9 // kSurI muMDI / kSuri muMDi iti vhasvaghaTitapATho'pi / divAkIrtiH nApitaH aMtAvasAyI paMca nApitasya "nAhAvI iti khyAtasya" / nirNejakaH rajakaH dve vastrANAM dhAvakasya "parITa iti khyAtasya / " zauDikaH maMDahArakaH dve surAjIvinaH " kalAla iti khyAtasya" / zuMDA surA sA paNyamasya zauDikaH // 10 // jAbAlaH ajAjIvaH dve ajApAlasya " meMDhapALa, meMDhakyA, dhanagara iti khyAtasya / " devAjIvaH "devAjIvItyapi" devalaH dve devasevopajIvinaH "gurava, devaLI iti khyAtasya / devaM lakSaNayA tatsvaM lAtIti devalaH / " mAyA zAMbarI dve iMdrajAlasya " gArUDa iti khyaatsy"| zaMbarAkhyasyAsurasyeyaM zAMbarI / mAyAkAraH pratihArakaH "pratihArikaH prAtihAraka ityapi dve mAyAvinaH gAruDIti khyAtasya / " pratihAro vyAjaH prayojanamasya sa tathA // 11 // zailAlI zailUSaH jAyAjIvaH kRzAzvI bharataH "bhArata ityapi / kRzAzvena ca ya. tproktaM naTasUtramadhIyate / raMgAvatArI zailUSo naTe bharatabhAratAviti vAcaspatiH / " naTaH SaTuM naTeSu " naTavA iti khyAteSu / " naTati nRtyati naTaH / cAraNaH kuzIlavaH dve kathakAnAM naTavizeSANAm / "kutsitaM zIlamastyasya kuzIlavaH" // 12 // mArdagikAH maurajikAH dve mRdaMgavAdanakuzalAnAM " mRdaMgI pakhavAjI iti khyAtAnAm / " pANivAdAH pANighAH dve ye pANitalenaiva pANyaMtare mRdaMgAdidhvanimanukarvati teSAM " hAtAce tAladhArI iti khyAtAnAm / " veNudhmAH vaiNavikAH dve veNuvAdinAM "pAMvekarI iti khyAtAnAm / " veNudhmAH AdataH somapAvat / vINAvAdAH vaiNikAH dve vINAvAdanaM zilpameSAM "viNekarI iti khyAtAnAm" // 13 // jIvAMtaka: For Private And Personal Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 242 www.kobatirth.org 1 saTIkAmarakozasya Acharya Shri Kailashsagarsuri Gyanmandir [zUdravargaH jIvatikaH zAkuniko hauvAgurikajAlikau // vaitaMsikaH kauTika mAMsikazca samaM trayam // 14 // bhRtako bhRtika karmakaro vaitaniko'pi saH // vArtAviha vaivadhiko bhAravAhastu bhArikaH / / 15 // vivarNaH pAmaro nIcaH prAkRtazca STathakjanaH // nihIno 'pasado jAlmaH kSullaka zvetarazva saH // 16 // bhRtye dAseradAseyadAsa~gopyakacerkTakAH // niyojya kiMkarapraiSyabhujiSyaparicArakAH // 17 // parAcitapariskaMdaparajAtaparaidhitAH // " "9 1 " jIvaMtika ityapi " zAkunika: dve pakSiNAM haMtari " pakSyAMcA pAradhI iti khyAte / " vAgurikaH jAlika: dve jAlena mRgAnbaghnataH / vAgurA mRgabaMdhanI tayA carati vAgurikaH / vaitaMsikaH kauTika : mAMsikaH trayaM yo mAMsavikrayeNa jIvati tasya " khATika iti khyAtasya / vItaMsena mRgapakSyAdibaMdhanopAyena carati vaitaMsikaH / kUTena mRgAdibaMdhanayaMtreNa carati kauTikaH / mAMsaM paNyamasya mAMsikaH // 14 // bhRtakaH bhRtibhuk karmakaraH vaitanikaH catvAri vetanopajIvinaH "cAkara, majUra iti prasiddhasya / " bhRtirvatanaM bhRrti vetanaM bhuMkte bhRtibhuk / vArtAvahaH vaivadhikaH " vivadhika ityapi " dve vArtAyA vAhake " kAvaDyA iti khyAte / " vivadhaH paryAhAra: taM vahati vaivadhikaH / vivadhavIvadhazabdau ubhayataH baddhazikye skaMdhavAhye kASThe vartete / bhAravAha : bhArikaH " dve ojhekarI iti khyAtasya / bhArIti nato'pyanyatra " // 15 // vivarNaH pAmaraH nIcaH prAkRtaH pRthakjanaH nihInaH apasada : "apazeda iti bharatamA 66 66 'lAyAm" jAlmaH kSullakaH " khullakaH / khullakastriSunIce'lpe iti rabhasaH / " itaraH daza nIcasya // 16 // bhRtyaH dAseraH dAseyaH dAsaH dAza iti tAlavyAMto'pi " gopyakaH ceTaka : " ceDaka ityapi " niyojyaH kiMkaraH praiSyaH " preSya ityapi " bhujiSyaH paricArakaH ekAdaza dAsasya / praiSya ityatra prAdUhodeti vRddhiH // 17 // parAcitaH " parAjito'pi / parairAjIyate sma " pariskaMdaH " pariSkaMdaH parezceti 1 vA Satvam / pariSkannaH pariskannazca ityapi " parajAtaH paraidhitaH catvAri pareNa saMvardhi For Private And Personal Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 10] hitIyaM kAMDam. 243 maMdastuMdaparimRja AlasyaH zItako 'laso 'nussnnH||18|| dakSe tu caturapezalapaTavaH sUtthAna uSNazca // caMDAlaplavamAtaMgadivAkIrtijanaMgamAH // 19 // nissaadshvpNcaavtevaasicaaNddaalpukksaaH|| bhedAH kirAtazabarapuliMdA mlecchajAtayaH // 20 // vyAdho mRgavadhAjIvo mRgayurlubdhako'pi sH|| kauleyakaH sArameyaH kukuro mRgadaMzakaH // 21 // zunako bhaSakaHzvA syAdalarkastu sa yogitH|| zvA vizvakarmRgayAkuzalaH saramA zunI // 22 // tasya / parairAcIyate vaya'te parAcitaH / maMdaH tuMdaparimRjaH "ghadhi tuNdprimaarjo'pi|" AlasyaH zItakaH alasaH anuSNaH SaT alasasya / alasamastyasya alasaH arza Adyac / " alasa eva AlasyaH svArthe vyaJ / aNi Alasa ityapi" // 18 // dakSaH caturaH pezalaH paTuH sUtthAnaH uSNaH SaT dakSasya / " uSNatvaM zIghrakArisvamasyAstItyuSNaH / " caMDAlaH plavaH mAtaMgaH divAkIrtiH janaMgamaH "jalaMgama ityapi" // 19 // niSAdaH / niSAdaH svarabhede 'pi caMDAle dhIvarAMtara iti kozAM. tare / zvapacaH "zvapAka ityapi " aMtevAsI cAMDAlaH pukasaH / " pukasaH zvapace 'dhama iti medinI" daza cAMDAlasya / atrAvAMtarabhedo'sti kiMcitso 'nAdRtaH / kirAtAdayastrayo mlecchajAtayazcaMDAlAnAM bhedAH / kirati zarAna kirAtaH / araNyacarA ete / "puliMkaH kathyate mlecche puliMdo 'pi nigadyate iti taarpaalH"||20|| vyAdhaH mRgavadhAjIvaH mRgayuH lubdhakaH catvAri vyAdhasya / vidhyati mRgAnvyAdhaH / kauleyakaH sArameyaH kukuraH "kukura ityanAdikozaH / karkara iti raajmukuttH|" mRgadaMzakaH // 21 // zunakaH bhaSakaH zvA sapta zunakasya / zvAnau / " kukkurastu zuniH zvAnaH kapilo maMDalaH zuna iti vAcaspatiH / " yogitaH prayogeNa unmattatvaM prApitaH zvA alarkaH syAt " alaka iti mukuTaH" ekam / yo mRgayAkuzalaH zvA sa vizvakadrurityekaM " pAradhI kutrA iti khyAtasya / vizvaM kaMdate / kadi AvhAne / " zunI saramA syAt ekam saramA devazunI / sAmAnyAbhidhAnaM For Private And Personal Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 244 saTIkAmarakozasya [zUdravargaH viTcaraH sUkaro grAmyo varkarastaruNaH pshuH|| AcchodanaM mRgavyaM syAdAkheTo mRgayA striyAm // 23 // dakSiNArurlubdhayogAdakSiNermA kurNgkH|| cauraikaagaarikstendsyutskrmosskaaH|| 24 // prtirodhipraaskNdipaattbrmlimlucaaH|| caurikA sainyacaurye ca steyaM loptraM tu taddhane // 25 // vItaMsastUpakaraNaM baMdhane mRgapakSiNAm // unmAthaH kUTayaMtraM syAhAgarA mRgabaMdhanI // 26 // tUpacArAt // 22 // yo grAmyaH sUkaraH sa viTcaraH syAt ekaM " gAMvaDukara iti khyAtasya / yastaruNaH pazurajAdiH sa varkaraH ekaM bakarA ityAdi khyAtasya taruNapazumAtrasya / " AcchodanaM mRgavyaM AkheTaH mRgayA catvAri pApaddheH "zi. kArI iti khyaataayaaH| mRgayA striyAm" // 23 // lubdhayogAt lubdhakasaMbaMdhAdakSiNArudakSiNe pArzve 'rurvaNamasya sa kuraMgako dakSiNermA syAt / vyAdhena kRtavaNa ityarthaH ekam / dakSiNermANau / cauraH " pacAdyaci cora ityapi / " aikAgArikaH / ekamasahAyaM prayojanamasya / aikAgArikaTa caure iti nipAtanAt sAdhuH / stenaH dasyuH taskaraH moSakaH // 24 // pratirodhiH parAskaMdiH pATazcaraH "paTaJcara itypi"| corajIrNapaTayoH paTacara iti nAmAnuzAsanam" / malimlucaH daza corasya / caurikA " coriketyapi" / stanyaM steyaM / " stenasya bhAvaH karma vA stainyamiti SyaaMta kecidicchaMti / stenAdyannalopazceti vArtikeNa steyamiti ca susAdhu / steyaM stainyaM ca caurye syAJcaurikAcorike striyAmiti vAca. sptiH"| caurya catvAri steyasya / caurasya bhAvaH caurikA / caurya dhanaM lopstraM / syAt / " lotraM / lotramazruNi corita iti vizvaH / lotamiti jaTAdharaH / ekam // 25 // mRgapakSiNAM baMdhananimittaM yadupakaraNaM pAzajAlAdi sa vItaMsa ityekam / "vitaMsa ityapi / " unmAthaH kUTayaMtraM dve mRgapakSibaMdhanArthaM chalena yAtraM nivezyate tatra " sAMpaLA iti khyaate"| vAgurA mRgabaMdhanI dve jAlIkRtarajjuvizeSe "mRgAMce jALe iti khyAte" // 26 // zulbaM "zulbetyapi GISaMtApi" varATakaM For Private And Personal Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 20] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir dvitIyaM kAMDam. zulvaM varaoNTekaM strI tu rajjustriSu vaTI guNaH // udghATanaM ghaTIyaMtraM salilodvAhanaM praheH // 27 // puMsi mA~ vAyadaMDaH sUtrANi nari taMtavaH || vANitiH striyaiau tulye pustaM lepyAdikarmaNi // 28 // pAMcAlikA putrikAsyAvastradaMtAdibhiH kRtA // jatutrapuvikAre tu jAtuSaM trApuSaM triSu // 29 // piTakaH peTakaH peTA maMjUSA 'tha vihaMgikA || For Private And Personal 245 66 " rajjuH vaTI guNaH paMca rajjo: " suMba dorI cavhATa iti khyAtAyAH / " tatra varATako striyAm / rajjuH striyAm / vaTI triSu / rajjuH zulbA varATo neti ratna - kozaH / " zuSpraM vaTAkara iti svAmipAThaH / " praheH kUpAtsalilamUrdhvaM vAhyate yena tasmin yaMtre " rAhATa, lATa iti khyAte " udghATanaM ghaTIyaMtraM ceti dvayamityarthaH // 27 // vemA " vema ityapi " vAyadaMDa: vApadaMDa ityoSTa madhyo'pi dve va vyUti daMDasya " koSTAceM dhoTeM iti khyAtasya I vayati taMtUnanena vemA | mAnau / Uyate iti vAyaH vAnaM tadartho vAyadaMDa: tAlavyamadhyaH / sUtrANi taMtavaH dve " sUta iti khyAtasya / sUtrataMturiti samastaM hArAvalyAm" / taMtuH puMsi / bANiH vyUtiH / " vyutiriti dvirUpakozaH / viziSTA UtirvyUtiH " dve taMtuvA - nasya " viNaNeM iti khyAtasya " / lepyaM mRdA puttalikAdikaraNam / AdinA kASThaputalikAkarma gRhyate tatra pustamityekam / " yaduktam / mRdA vA dAruNA vAtha vastreNApyatha carmaNA / loharatnaiH kRtaM vApri pustamityabhidhIyata iti" // 28 // vastradaMtAdibhiH kRtA putrikA pAMcAlikA syAt / "paMcAliketyapi" / paMcabhirvarNairalyate bhUSyate / vaJ eka bAhulI iti khyAtasya " / putra iveti kan / daMto gajadaMtaH AdinA carmakASThamRcchiletyAdigrahaNam / jatu lAkSA tadvikAro jAtuSam / trapu vaMgaM tadvikArastrAputram / 1 ekaikam | pujatunoH Suk // 29 // piTakaH peTakaH peTA "peDeti mukuTaH / pIDeti svAbhI " maMjUSA catvAri vastrAlaMkArAdisthApanArthaM kRtAyA maMjUSAyAH peTI iti khyAtAyAH / " Adyau peTArikAyAM parau mahatyAmiti svAmI / vihaMgikA bhArayaSTiH zikyAdhAralaguDa "khuMTI ityAdi khyAtasya / " iyaM bhArodvAdanArthA caturdaMDiketi " "" Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 246 saTIkAmarakozasya [zUdravargaH bhArayaSTistadAlaMbi zikyaM kAco 'tha pAdukA // 30 // pAdUrupAnatstrI saivAnupadInA padAyatA // nadhI vadhI varatrA sAdavAdestADanI kazA // 31 // cauDAlikA tu kaMDolavINA cNddaalvllkii|| nArAcI syAdeSaNikA zANastu nikaSaH kaSaH // 32 // vacanaH patraparazurISikA tUlikA same // taijasAvartanI mUA~ bhatrA carmaprasevikA // 33 // sabhyAH / zikyAdhAraskaMdhagrAhayolaguDa iti draviDAH / vihaMgametyapi paatthH| tasyAM bhArayaSTayAmAlaMbate tattadAlaMbi zikyaM kAcaH syAt / kAca: zikye maNau netrarogabhede mRdaMtara iti vizvaH / dve AlaMbamAnasya rajjupaMjarasya "ziMkeM iti khyAtasya / " pAdukA // 30 // pAdU: upAnat trayamapi striyAM pAdatrANasya " joDA iti khyAtasya / " saivopAnat padAyatA padavat AyatA pAdAyAmena baddhA anupadInA ekaM anurAyAme sAdRzye vA anupadaM baddhA anupadInA upAnat iti kaumudyAmuktam / " vAhANa iti khyaatsy"| nadhI vadhrI varatrA trayaM carmamayyA rajjvAH " vAdhI iti khyAtAyAH " / azvAdestADanI rajjuH kazA syAt ekaM "jerabaMda iti khyAtasya / AdinA uSTragardabhacorAdigrahaH " // 31 // cAMDAlikA " caMDA. liketyapi " kaMDolavINA "kaMTolavINetyapi kaMDolIti pRthagapi " caMDAlaballakI trayaM kinarIti khyAtAyA aMtyajavINAyAH / nArAcI eSaNikA dve svarNakArANAM nArAcAkRtiryA lohazalAkA tatra " kAMTA, tarAjU iti khyAte / " zANa: nikaSaH kaSaH trINi svarNAdi yatra gharSaNena parIkSyate tasyAH zilAyAH " kasoTI, nisANA ityAdi khyAtAyAH" // 32 // trazcanaH patraparazuH dve svarNAdicchedanArthasya parazoH " kAnasa iti khyAtasya / " ISikA " iSikA iSIkA ityapi " tUlikA dve zalAkAbhedasya " saLaI iti khyAtasya / " taijasaM Avartyate yatra sA tejsaavrtnii| svarNAdipAkArthaH pAtra vizeSaH mUSA syAt "masa iti khyaataa"|" muSA mUSI muSI / mUSA tvAvartanI mUSIti zabdArNavaH / mUSasteya ityasmAdbhidAdyaGi vhasvAdirapi / mhasvA muSA muSI / " ekam / bhalA carmaprasevikA / " carmaprasevaka ityapi " dve agnijvalanArthasya carmaprasevakasya "bhAtA iti khyAtasya" // 33 // For Private And Personal Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 10] ditIya kAMDam. 247 oNsphoTanI vedhanikA kRpANI kartarI same // vRkSAdanI vRkSabhedI TaMkaH pASANadAraNaH // 34 // kakaco 'strI karapatramArA carmaprabhedikA // sUrmI sthUNA 'yaHpratimA zilpaM karma kalAdikam // 35 // pratimAnaM pratibiMba pratimA pratiyAtanA prticchaayaa|| pratikRtirarcA puMsi pratinidhirupamopamAnaM syAt // 36 // vAcyaliMgAH samastulyaH sadRkSaH sadRzaH sahak // sAdhAraNaH samAnazca syuruttarapade tvmii||37|| AsphoTanI " lAsphoTanI / vedhanI tu lAsphoTanyAM sphoTanI vRSadeziketi vAcaspatiH " vedhanikA dve maNyAdervedhopayuktasya zastrabhedasya " sAmatA iti khyAtasya" / kRpANI kartarI dve svarNapAtrAdi vicchidyate yena tasya kAtara iti khyAtasya / vRkSAdanI vRkSabhedI dve vRkSabhedanArthasya zastrabhedasya " vAMkasa, tAsaNI iti khyAtasya" / TaMkaH "taMka ityapi " pASANadAraNaH dve pASANadAraNArthasya ghanabhedasya " TAMkI iti prasiddhasya " // 34 // kacaH karapatraM dve kASTAdividAraNArthasya karavata iti khyAtasya / ArA carmaprabhedikA dve carmakhaMDanArthasya zastrabhedasya ArI iti khyAtasya / sUrmI "sUmiriti vA" sthUNA ayaHpratimA trayaM lohapratimAyAH / kalAgItanRtyAdikaM yatkarma tacchilpam / AdinA rathakArAdikarma // 35 // pratimAnaM pratibiMba pratimA pratiyAtanA praticchAyA pratikRtiH arcA pratinidhiH aSTau pratimAyAH / " pratikRtya mIyate 'nena pratimAnam / mAG mAne " / pratinidhiH puMsi / upamA upamAnaM he upamitakaraNasya / " bhAve karaNe ca / yenopamIyate yA copamitistayorete nAmanI ityarthaH / kecittu pUrvAnvite ityAhuH " // 36 // samAdisaptakaM samAMtarasya / " saha mAnena vartate samAna mAnamasyeti vA samAnaH / ete vAcyaliMgAH" / sadRk zAMtaH / amI nibhasaMkAzAdayaH uttarapade sthitAH sadRzaparyAyA vAcyaliMgAzca syuH // 37 // yathA pitRnibhaH putraH / nityasamAso'yaM pitrA sadRza ityarthaH / mAtRnibhA kanyA mAtuH sadRzItyarthaH / AdinA bhUtarUpakalpAdigrahaH / " yathA pitRbhUtaH pitRrUpaH / For Private And Personal Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 248 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [zUdravarga: nisaMkAzanIkAzapratIkAzopamAdayaH // karmaNyA tu vidhAbhRtyAbhRtayo bharma vetanam // 38 // bharaNyaM bharaNaM mUlyaM nirdezaH paNa ityapi // surA halipriyA hAlA parivaruNAtmajA / / 39 // gaMdhottamAprasannerAkAdaMbaryaH parisrutA || madirA kazyamadye cApyavadazastu bhakSaNam // 40 // zuMDApAnaM madasthAnaM madhuvArA madhukramAH madhvAsavo mAdhavako madhu mAdhvIkamadvayoH // 41 // "" pitRkalpaH / " karmaNyA vidhA bhRtyA bhRtiH bharma vetanaM // 38 // bharaNyaM " bharayetyapi " bharaNaM mUlyaM nirvezaH paNaH ekAdaza vetanasya / surA halipriyA hAlA parisrut varuNAtmajA || 39 || gaMdhottamA prasannA irA kAdaMbarI parisrutA madirA kazyaM madyaM trayodaza madyasya / kadaMbe jAto rasaH kAdaMvastaM rAti kAdaMbarI / tatra gauDI paiSTIca mAdhvI ca vijJeyA trividhA sureti vacanAt surAdi dvayaM gauDyAditrividhamadyasya / zeSaM madyamAtrasyetyeke / pAnarucijananArthaM yavyaMjanaM bhakSyate so'vadeza ityekaM bharjitacaNakAdibhakSaNasya " // 40 // zuMDApAnaM madasthAnaM dve madyagRhasya / " zuMDA pAnaM iti pRthagapi / zuMDA pAnagRhe matA / apyaMbuhastinIvezyAhastihastasurAsu ceti medinI / zuMDApi jalahastinyAM madi 66 karihastayoriti vizvaH / pAnaM pItibhAjanarakSaNe iti medinI / " pIyate 'smi - npAnam | madhuvAraH madhukramaH dve madhupAnaparipATyA : " madhuno vAraH samayaH madhuvAraH / " madhvAsavaH mAdhavaka: madhu mAdhvIkaM / " mAkamityapi / mRdvIkA drAkSA tasyAH vikAraH / tasya vikAra ityaN / " catvAri madhukapuSpodbhavasya madyasya / 66 dvau dvau paryAyAvatyapi matam / mAkamiti pAThe madhvAdi dvayaM drAkSArasasya / " tatra mAdhvIkaM madhu ca dvayoH na kiMtu klIve eva // 41 // maireyaM / mirAyAM dezavizeSe oSadhivizeSe vA bhavam / nadyAdibhyo Dhak / AsavaH sIdhuH " tAlavyAdirapi zIdhuriti / yadyapi zIdhurikSurasaiH parapacairAsavo bhavet / maireyaM dhAtakIpuSpaguDadhAnAMbusaMhitamiti mAdhavaH / tathApi bhedamanAdRtyoktam " trayamikSuzAkAdi For Private And Personal Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 10] dvitIyaM kAMDam. maireyamAsavaH sIdhurmadako jagalaH samau // saMdhAnaM syAdabhiSavaH kiMNvaM puMsi tu namahUH // 42 // kArottara: surAmaMDa ApAnaM pAnagoSThikA || caSako strI pAnapAtraM sarako 'pyanutarSaNam // 43 // dhUrto'devI kitavo 'kSadhUrtI dyUtakRtsamAH // syurlabhakAH pratibhuvaH sabhikA dyUtakArakAH // 44 // dyUto'striyAmakSavatI kaitavaM paNa ityapi // : "" 66 66 paNa say rest sarttu devanAH pAzakAzca te // 45 // janyasya madyavizeSasya / sIdhurastriyAm / AsavaH puMsi / medakaH jagalaH dve surAkalkasya / madyabhedasyetyeke / " jagalo madanadrume / medake piSTamaye ceti kozAMtaram / saMdhAnaM abhiSavaH dve madyasaMdhAnasya / phalavaMzAMkurAdikaM dIrghakAlaM yatsaMdhIyate tasyetyeke / kiNvaM " kaNvamityapi nahUH dve taMDulAdidravyakRtasurAbIjasya / " mattanagnakRtAhvAnasyetyanye / " nagnau // 42 // surAyA maMDa agrabhAgaH kArottaraH / " kAreNa kriyayA uttaraH kArottaraH / kArottaya ityapi " ekam | ApAnaM pAnagoSThikA dve pAnArthAyAH sabhAyAH / A saMbhUya pibaMtyatra ApAnam " / caSakaH pAnapAtraM dve madyapAtrasya / caSako 'strI surApAtre madhumadya prabhedayoriti medinI " / sarakaH anutarSaNaM dve madyapAnasya / api'zabdAtsara ko'pyastrI / sarakaM vA nAnutarSo neti ratnakozaH / sarakaH sIdhupAnekSuzIdhuno madyabhAjana ityajayaH " // 43 // dhUrttaH " dhArta ityapi pAThaH / dhAvanena aarttH|" akSadevI kitavaH akSadhUrttaH dyUtakRt paMca dyUtakRtaH " soMgaTIbAja, juvebAja iti . khyAtasya / " akSairdIvyati akSadevI innataH / lagnakaH pratibhUH dve RNAdau pratinidhibhUtasya " jAmIna iti khyAtasya / prati pratinidhirbhavati pratibhUH / " sabhikAH dyUtakArakAH dvayaM ye dyUtaM kAra yaMti teSAm / "sabhA dyUtamAzrayatvenAsyAsti sabhikaH // 44 // dyUtaH akSavatI kaitavaM paNaH catvAri dyUtasya / " akSAH pAzakAH saMtyasyAM sA akSavatI / paNa : glahaH iti dve dyUtajaye yat bhASAbaMdhana grAhyaM tasya / akSaH devanaH pAzaka : tryaM zAripariNayane hetubhUtasya pAzasya " phAMse iti khyAtasya // 45 // zArINAmitastato nayane pariNAya ityekam / astriyAmityasya aSTApadena 1 "" " 32 "" Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal 249 Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [zadravargaH 10] pariNAyastu zArINAM samaMtAnnayane 'striyAm // aSTApadaM zAriphalaM prANiyUtaM samAvhayaH // 46 // uktA bhUriprayogatvAdekasminye 'tra yaugikaaH|| tAddhAdanyato vRttAvUhyA liMgAMtare 'pi te // 47 // ||iti shuudrvrgH|| ityamarasiMhakRtau nAmaliMgAnuzAsane // dvitIyaH kAMDo bhUmyAdiH sAMga eva smrthitH|||||||| zabdena saMbaMdhaH / aSTApadaM zAriphalaM dve zArINAmAdhArasya koSTakayuktasya vastrAdeH "sArIpaTa iti khyAtasya / " zArayastu kASThAdiracito dyUtopakaraNavizeSaH soMgaTI iti laukikabhASAyAM prasiddhaH / prANidyUtaM prANinAM meSakukuTAdInAM dyUtaM mitho yuddhalakSaNaH krIDAvizeSaH samAvhayaH / aprANibhiH kRtaM yattu talloke dyUtamucyate / prANibhiH kriyate yattu sa vijJeyaH samAvhaya ityukteH / ekam // 46 // atra keSAMcilliMgabhedavidhAnAbhAvAtprAptamapUrNavaM pariharati / uktA iti / atra zUdravarge yaugikAH kuMbhakAramAlAkAraprabhRtayaH zabdAH kAvyapurANAdiSu puMsyeva bhUriprayogatvAtpracuraprayogadarzanAdekasminneva liMge uktA nirdiSTAste 'nyato 'nyatra strItvAdiviziSTe viziSyavRttau satyAM tAddhAt viziSTAnAM vizeSyadharmatvAlliMgAMtare strIliMgAdAvapyUhanIyAH / apizabdAt rUDhA api karaNakulAlAdayo jAtivacanAt puMsi striyAM ca vartate iti jJeyam / yasyAvayavazakya evArthoM budhyate sa yaugikH| yasyAvayavazaktimanapekSya samudAyazaktimAtreNArtho budhyate sa rUDhaH / tatra yaugiko liMgAMtare / yathA kuMbhakArI strI / kuMbhakAraM kulam / evaM mAlAkArI / mAlAkAram / aNaMtatvAstriyAM GIS / ayaugiko yathA / karaNI / kulAlI / atra jAterastrIviSayAditi GIS // 47 // // iti zUdravargaH // ||shriimtymrviveke mahezvareNa viracita evAyaM bhUmyAdidvitIyaH kAMDaH samAptaH // 7 // // 7 // For Private And Personal Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 251 amarakozadvitIyakAMDasya vargAnukrameNa zlokasaMkhyA. vargAkAH varganAmAni. mUlazlokAHkSepakazlokAH M0 0 10 169 // * saMkalanayA vargAH mUlazlokAH 733 // kSepakazlokAH evaM 745 // 169 // 12 1/bhUmivargaH ............... 2 puravargaH 3 zailavargaH ............ 4 vanauSadhivargaH 5 siMhAdivargaH 6 manuSyavargaH .............. 7 brahmavargaH . ............ 8 kSatriyavargaH .............. vaizyavargaH ...... 10 zadavargaH 139 // For Private And Personal Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir atha saTIkAmarakozasya tRtIyaM kAMDam. vizeSyanimnaiH saMkIrNa nArthairavyayairapi // liMgAdisaMgrahairvargAH sAmAnya vrgsNshryaaH||1|| strIdArAdhairyadizeSyaM yAdRzaiH prastutaM pdaiH|| guNadravyakriyAzabdAstathA syustasya bhedkaaH||2|| zrIgaNezAya namaH // // atha tRtIyakAMDo vyAkhyAyate / tatra vkssymaannvrgaanaah| vizeSyaninairiti / sAmAnye sAdhAraNatvAtsAmAnyAkhye 'sminkAMDe vizeSyanirvizeSyaM strIdArAdipUrvoktaM tadadhInaliMgavacanaiH sukRtyAdibhiH zabdaiH tathA saMkIrNaiH parasparavijAtIyAthaiH karmapArAyaNAdibhiH tathA nAnArthaiH anekArtheSu vartamAnairnAkalokAdibhiH avyayairADAdibhiArlaMgasaMgrahaiH striyAmIdUdvirAmaikAjityAdibhirAdizabdAnAmasaMgrahazca laMkAzephAliketyAdibhiH zabdairupalakSitAstattannAmakA vargAH vakSyaMta iti zeSaH / te ca vargAH svataMtrA netyAha / vargasaMzrayA iti / vargAH saMzrayA yeSAM te / pUrvoktasvargAdivargasaMbaMdhina evetyarthaH // 1 // iha zAstre rUpAdibhedenaiva prAyazo liMganirNayaH tadvadevAtrApi varge syAditi bhramanirAsArtha vyApakaM lakSaNamAha / strIdArAdyairiti / yAdRzaiH strIliMgatvAdiyuktaiH strIdArAdyaiH padairyadvizeSyaM strIdArAdirUpaM yathA prastutaM prakrAMtaM tasya vizeSyasya bhedakA vyAvartakA guNadravyakriyAviziSTAH zabdAstathA syuH / vizeSyasya yAdRze liMgavacane tAdRzaliMgavacanA eva bhaveyurityarthaH / tatra guNaH sukRtAdistadviziSTo yathA / sukRtinI strI / sukRtino dArAH / sukRti kulam / dravyaM daMDAdi tadviziSTo yathA / daMDinI strI / daMDino dArAH / daMDi kulam / kriyAvacanAdivyApArastadviziSTo yathA / pAcikA strI / pAcakA dArAH / pAcakaM kulam // 2 // sukRtI puNyavAn dhanyaH trayaM bhAgyasaMpannasya / "dhanyA For Private And Personal Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. sukRtI puNyavAn dhanyo mahecchastu mahAzayaH // hRdayAluH suhRdayo mahotsAho mahodyamaH // 3 // pravINe nipuNAbhijJavijJaniSNAtazikSitAH // vaijJAnikaH kRtamukhaH kRtI kuzala ityapi // 4 // pUjyaH pratIkSyaH sAMzayikaH saMzayApannamAnasaH // dakSiNIya dakSiNAstatra dakSiNya ityapi // 5 // syurvadanyasthUlalakSyaM dAnazauMDA bahuprade || jaivAtRkaH syAdAyuSmAnaMtarvANistu zAstravit || 6 || For Private And Personal 253 (6 66 dhAtryAmalakyoH syAddhanyaM puNyavati triSviti vizvamedinyau | sukRtamasyAsti sukRtI / " dhanaM labdhA dhanyaH dhanAyArha ityarthaH / mahecchaH mahAzayaH dve udAraM cittaM yasya tasya dayAloH / " AzayaH syAdabhiprAye mAnasAdhArayorapIti medinI / " hRdayAluH suhRdayaH sahRdaya iti pATha: / atra prazastaparatvaM hRdayazabdasya / hRdayavAn hRdaya ityapi " dve yasya cittaM prazastaM tasya / mahotsAhaH mahodyamaH dve durApeSpi kRtye 'dhyavasitakriyasya / " mahAnudyamo 'sya mahodyamaH " // 3 // pravINaH nipuNa: abhijJaH vijJaH niSNAtaH zikSitaH vaijJAnikaH " vrIhyAdivATThani vijJAnika ityapi " kRtamukhaH kRtI kuzalaH daza pravINasya / kRtaM karma prazastamasya kRtI " // 4 // pUjyaH pratIkSyaH dve / etallakSyam / bhaktiH pratIkSyeSu kulocitA iti / sAMzayikaH saMzayApannamAnasaH dve saMzayamApannaM mAnasaM yatra sthANvAdI tasya / tathA ca saMzayaviSayIbhUto 'rthaH sAMzayika iti dIkSitAH / saMzayamApanna iti ThaJ / dakSiNIyaH dakSiNArhaH dakSiNyaH " dAkSiNya ityapi " trINi yo dakSiNAmarhati tasya // 5 // vadAnyaH 66 vadanya ityapi " sthUlalakSyaH " sthUlalakSa ityapi " dAnazauMDa : bahupradaH catvAri dAnazUrasya / mAM yAcasveti vadati vadAnyaH / sthUlairmahadbhirlakSyate sthUlalakSyaH / " jaivAtRkaH AyuSmAn dve / " jaivAtRkaH pumAnsome kRSakAyuSmatotriSviti vizvamedinyau / atizayitamAyurasyAyuSmAn / " aMtarvANiH zAstravit dve zAstrajJasya / "aMtarvANayati / vaNa zabde / " // 6 // parIkSakaH kAraNikaH dve pramANairarthanizcAyakasya / "kara Naizcarati kAraNikaH / " 66 66 Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 254 saTIkAmarakozasya vizeSyanighnavargaH parIkSakaH kAraNiko varadastu smiikH|| harSamANo vikurvANaH pramanA hRSTamAnasaH // 7 // . durmanA vimanA aMtarmanAH syAdutka unmnaaH|| dakSiNe saralodArau sukalo dAtRbhoktari // 8 // tatpare prasitAsaktAviSTArthodyukta utsukH|| pratIte prthitrnnyaatvittvijnyaatvishrutaaH||9|| guNaiH pratIte tu kRtalakSaNAtalakSaNau // ibhya ADhayo dhanI svAmI tvIzvaraH patirIzitA // 10 // adhibharnAyako netA prabhuH parivRDho 'dhipaH // varadaH samarddhakaH dve varANAM dAtari / harSamANaH vikurvANaH pramanAH hRSTamAnasaH catvAri hRSTacetasaH / "prakRSTaM mano yasya pramanAH" // 7 // durmanAH vimanAH aMtarmanAH trINi sAMtAni vyAkulacetasaH "duHsthitaM mano 'sya durmanAH / vigataM vividhaM vA mano yasya vimanAH / " utkaH ucchabdAtsvArthe kan / unmanAH dve utkaMThitasya / " udgataM mano 'sya unmanAH / " dakSiNaH sarala: udAraH trayaM saralasya / dakSati vardhate RjvAzayatvAdakSiNaH / yo dAtA cAsau bhoktA ca tatra sukala ityekm||8|| tatparaH prasitaH AsaktaH trINi "tAtparyayuktasya / tatparaM uttamaM yasya ttprH|" iSTArthodyuktaH utsukaH dve abhimatArthe sodyogasya / prasitAsaktAviSTA udyukta iti pAThe AviSTAMtaM catuSkamAsatte / "paMcApi tatparaparyAyA ityeke / " pratIta: prathitaH khyAtaH vittaH vijJAtaH vizrutaH SaT khyAtasya / " prathate sma prathitaH / pratha prakhyAne " // 9 // kRtalakSaNaH AhatalakSaNaH " AhitalakSaNa ityapi" dve zauryAdibhiH khyAte / " lakSaNaM nAmni cihne ceti vizvaH / AhatamabhyastaM lakSaNamasya / AhataM guNite 'pi syAditi vizvaH / " yallakSyam / kakutstha ityAhatalakSaNo'bhUditi / ibhyaH ADhyaH dhanI trINi "ibhyo dhanavatIbhyAM tu kareNvAM sallakItarAviti hemacaMdraH / bahudhanamasya dhanI / " svAmI IzvaraH / Izvaro manmathe zaMbhau nAthe svAmini vAcyavat iti vizvamedinyau / patiH IzitA // 10 // adhibhUH nAyakaH netA prabhuH parivRDhaH adhipaH daza prabhoH / IzitArau / adhi For Private And Personal Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. adhikadhiH samRddhaH sAtkuTuMbavyApTatastu yH|| 11 // sAdabhyAgArikastasminnupAdhizca pumAnayam // varAMgarUpopeto yaH siMhasaMhanano hi sH|| 12 // nirvAryaH kAryakartA yaH saMpannaH satvasaMpadA // avAci mUko 'tha manojavasaH pitRsnnibhH|| 13 // satkRtyAlaMkRtAM kanyAM yo dadAti sa pheNkudH|| lakSmIvA~llakSmaNaH zrIlaH zrImAna snigdhastu vtslH||14|| syAdayAluH kAruNikaH kRpAluH sUrataH smaaH|| svataMtro 'pAvRtaH svairI svacchaMdo nivagrahaH // 15 // bhuvau / netArau / adhiddhiH samRddhaH dve susaMpannasya / " adhikA Rddhiryasya adhikddhiH| " kuTuMbavyApRtaH // 11 // abhyAgArikaH upAdhiH trINi kuTuMbapoSaNAdivyApArayuktasya / " abhyAgAre niyuktaH abhyAgArikaH / agArAMtATana ikAdezaH / upAdhirnityaM puMsi / aMgAnyavayavAH rUpaM lAvaNyaM varairaMgarUpairupeto yaH sa siMhasaMhanana ityekam // 12 // yaH satvasaMpadA vyasane 'pyakSubdhaM manaHsatvaM tatsaMpattyA saMpannaH sankArya karoti sa nirvArya ityekam / " nirdhArya ityapi / saMpanna ityatra saMyukta iti pATaH / vyasane 'bhyudaye cApi hyavikAraM sadA manaH / tatsatvamiti ca proktaM nayavidbhirbudhaiH kileti smaraNAt / " avAk mUkaH dve " mUyate badhyate vAgasya / " manojavasaH / " manojava ityapi / manojavaH pitRsadharmANa iti nAmamAlA / " pitRsannibhaH dve pitRtulyasya // 13 // pariNetre AdarapUrvakamalaMkRtAM kanyAM yo dadAti sa kukuda ityekam / " kukuda ityapi / " lakSmIvAn lakSmaNaH zrIla: "zlIla ityapi" zrImAn catvAri lkssmiivtH| snigdhaH vatsalaH vatse putrAdisnehapAtre 'bhilASo'syAsti dve snehayuktasya // 14 // dayAluH kAruNikaH kRpAluH sUrataH " surata ityapi" catvAri dayAzIlasya / svataMtraH apAvRtaH svairI " svaira ityapi " svacchaMdaH niravagrahaH paMca svacchaMdasya / "svaH AtmA taMtraM pradhAnaM yasya svataMtraH " // 15 // parataMtraH parAdhInaH paravAn nAthavAn catvAri parAdhInasya / " paraH svAmyasyAsti paravAn / " paravaMtau / adhInaH For Private And Personal Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 256 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya parataMtraH parAdhInaH paravAnnAthavAnapi // adhIno nighna Ayatto 'svacchaMdo gRhyako 'pyasau // 16 // khalapUH syAddahukaro dIrghasUtrazcirakriyaH // Great SemIkSyakArI syAtkuMTho maMdaH kriyAsu yaH // 17 // karmakSamo 'laMkarmANaH kriyAvAnkarmasUdyataH // sa kArmaH karmazIlo yaH karmazUrastu karmaThaH // 18 // araNyakkarmakaraH karmakArastu tatkriyaH // apasnAto mRtasnAta AmiSAzI tu zauSkulaH // 19 // For Private And Personal [vizeSyanighnavargaH nighnaH AyattaH asvacchaMda: gRhyakaH paMcakamadhInamAtre | inamadhigataH adhInaH adhi upari ino yasyeti vA / " na svacchaMdo 'syAsvacchaMdaH / " navAnAmekArthatvamityeke // 16 // khalapUH bahukaraH dve saMmArjanAdikAriNa: / khalaM catvaraM punAti mArjayati khalapUH / khalapvI / dIrghasUtraH cirakriyaH dve yaH svalpakAlasAdhyaM cireNa karoti tasyAlasavizeSasya / dIrghaM sUtraM vyavasthA yasya dIrghasUtraH / sUtraM taMtuvyavasthayoriti vizvaH / cireNa kriyA 'sya cirakriyaH / jAlmaH asamIkSyakArI dve yo guNadoSAnavimRzya karoti tasya / yaH kriyAsu maMdo 'laso mUDho vAsa kuMTha ityekam || 17 || karmakSamaH alaMkarmaNaH dve karmaNi zaktasya / " karmaNe kriyAyai alaM samarthaH alaMkarmaNaH / " karmasu ya udyuktaH sa kriyAvAn ekam / kArmaH / karmazIlaH dve nityaM karmaNyeva pravRttasya / striyAM tu kArmI / karmazUraH karmaThaH dve prayatnena ya ArabdhaM karma parisamApayati tasya / " karmaNi ghaTate karmaThaH / karmaNi ghaTo 'Thac iti pANiniH // 18 // bharaNyabhuk bharaNyaM vetanaM bhuMkte " karmaNyabhugityapi " karmakaraH dve vetanaM gRhItvA karma karoti tasya / tatkarmaiva kriyA yasya sa tatkriyaH / vetanaM vinApi kriyAvAn sa karmakAra ityekam apasnAtaH mRtasnAtaH dve mRtamuddizya snAtasya / AmiSAzI zauSkulaH dve matsyamAMsabhakSakasya / zASkala iti vA pATha: / zuSkalaH / zuSkalaH zuSka mAMsasya paNike pizitAzinIti haimaH / " // 19 // bubhukSitaH kSudhitaH jighatsuH azanAyitaH catvAri bubhukSitasya / attumicchuH jighatsuH / sannatAduH " azanasya 46 Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kADam. 257. bubhukSitaH syAtkSudhito jightsurshnaayitH|| parAnaH parapiMDAdo bhakSako ghasmaro 'dmaraH // 20 // AyUnaH syAdaudariko vijigISAvivarjite // ubhau tvAmabhariH kukSibhariH khodarapUrake // 21 // sarvAnnInastu sarvAnnabhojI gRghnastu grdhnH|| lubdho 'bhilASukastRSNaka samau lolupalolubhau // 22 // sonmAdastUnmadiSNuH syAdavinItaH smuddhtH|| matte zauMDotkaTakSIvAH kAmuke kamitA 'nukaH // 23 // kamaH kAmayitA 'bhIkaH kamanaH kAmano 'bhikH|| icchA azanAyA sA jAtA 'sya / " parAnnaH parapiMDAdaH dve parAnnopajIvinaH / bhakSakaH ghasmaraH admaraH trINi bhakSaNazIlasya / " attItyamaraH" // 20 // AyUnaH audarikaH dve vijigISAvivarjite utkarSecchArahite / bubhukSayA'tyaMtapIDite ityarthaH / udare prasita audarikaH / udarAThagAdhUna iti Thak / AtmabhariH kukSibhariH dve yaH svodaraM bibharti tasya "poTabharU iti khyAtasya / " AtmAnaM bibharti AtmabhariH // 21 // sarvAnnInaH sarvAnnabhojI dve yaH sarveSAM varNAnAM annAni bhuMkte tasya paramahaMsAdeH / gRghnaH gardhanaH dve AkAMkSAzIlasya / lubdhaH abhilASukaH tRSNak trINi abhilASazIlasya / "lubhyati sma lubdhaH / abhilaSyatIti abhilASukaH laSa kAMtau kAMtiricchA / laSapatetyukaJ / " paMcApi lubdhasyeti kecit / tRSNajau / lolupaH lolubhaH dve atitRSNAzIlasya / " garhitaM lupati lolupaH" // 22 // sonmAdaH / " unmada iti sUnmAda iti vA pAThaH / su atizayita unmAdo 'sya / " unmadiSNuH dve unmAdazIlasya / avinItaH samuddhataH dve durvinItasya / "na vyanAyi aviniitH|" mattaH zauMDaH utkaTaH kSIbaH " kSIbanniti nAMto 'pyasti" catvAri mattasya / zuMDAyAM pAnAgAre bhavaH zauMDaH / tatra bhavetyaN / zauMDo matte ca vikhyAte iti vizvaH / "utkaTastIbramattayoriti haimaH / " kAmukaH kamitA anukaH // 23 // kamraH kAmayitA abhIkaH kamanaH kAmanaH abhikaH nava kAmukasya / anu kAmayate anukaH / 33 For Private And Personal Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 258 saTIkAmarakozasya [vizeSyanimnavargaH vidheyo vinayagrAhI vacanesthita aashrvH||24|| vazyaH praNeyo nibhRtavinItaprazritAH smaaH|| dhRSTa kRSNagviyAtazca pragalbhaH pratibhAnvite // 25 // syAdadRSTe tu zAlIno vilakSo vismayAnvite // adhIre kAtarastrasta bhiirubhiirukbhiilukaaH|| 26 // AzaMsurAzaMsitari gRhayAlurgrahItari // zraddhAluH zraddhayA yukte patayAlustu pAtuke // 27 // lajjAzIle 'patrapiSNurvedArurabhivAdake // abhIko dIrghamadhyo -hasvamadhyazca / vidheyaH vinayagrAhI vacanesthitaH AzravaH catvAri vacanagrAhiNi / "pravRttau nivRttau vA vidhAtuM zakyaH vidheyaH / vacane tiSThati sma vacanesthitaH / tatpuruSe kRtItyaluk" // 24 // vazyaH praNeyaH dve vazaMgatasya / "prakarSeNa netuM zakyaH prnneyH|" atra vidheyAdiSaDapi vazaMgatasya vaa| nibhRtaH vinItaH prazritaH trayaM vinItasya / "nitarAM abhAri nibhRtH| bhRJ bhrnne|" dhRSTaH dhRSNak " dhRSNurityapi " viyAtaH trINi avinItasya / " viruddhaM yAtaM ceSTitaM yasya viyAtaH / " dhRSNajau / pragalbhaH pratibhAnvitaH dve sapratibhasya / pratyutpannamatitvaM pratibhA / " prajJA navanavonmeSazAlinI pratibhA mateti rudraH" // 25 // adhRSTaH zAlInaH he salajjasya / vilakSaH vismayAnvitaH dve " parakIyadharmazIlAdau prAptAzcaryasya / " adhIraH kAtaraH dve bhayakSutpipAsAdivyAku. lasya / " ISattarati kAtaraH / ISadarthe ceti koH kAdezaH / " trastaH " trasturityapi " bhIruH " bhIta ityapi" bhIrukaH bhIlukaH catvAri bhayazI. lasya // 26 // AzaMsuH AzaMsitA dve vAMchAzIlasya / gRhayAluH grahItA de grahaNazIlasya / zraddhA AstikyabuddhistayA yukte zraddhAlurityekam / patayAluH pAtukaH dve patanazIlasya / "patayati tacchIlaH patayAluH" // 27 // lajjAzIla: apatrapiSNuH dve lokalajjAyuktasya / " lajjAzIlamasya lajjAzIlaH / " vaMdAruH abhivAdakaH dve vaMdanazIlasya / "vaMdate tacchIlaH vaMdAruH / " zarAruH ghAtukaH hiMsraH trINi hiMsAzIle / " zRNAti tacchIlaH / zarAruH / " vardhiSNuH For Private And Personal Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 3] -46 www.kobatirth.org tRtIyaM kAMDam. 259 zarArghAtuko hiMsraH syAdvarddhiSNustu varddhanaH // 28 // utpatiSNu stutpatitA 'laMkariSNustu maMDanaH || bhUSNurbhaviSNurbhavitA vartiSNurvartanaH samau // 29 // nirAkariSNuH kSiH syAtsAMdra snigdhastu meduraH // jJAtA tu viduro vidurvikAsI tu vikakharaH // 30 // visRtva vismaraH prasArI ca visAriNi // sahiSNuH sahanaH kSaMtA titikSuH kSamitA kSamo // 31 // krodhano 'marSaNaH kopI caMDastvatyaMtakopanaH || jAgarUko jAgaritA ghUrNitaH pracalAyitaH // 32 // svapnak zayAlurnidrAlurnirdrauNirzayitau samau // " "" vardhanaH dve vardhanazIlasya / " vardhate tacchIlaH " varddhiSNuH // 28 // utpatiSNuH utpatitA dve utpatanazIlasya / " utpatati tacchIla: utpatiSNuH / atra ye tRnniSNucasnuknu kmarajityAdayaH pratyayAste tacchIlataddharmatatsAdhukAriSu boddhavyAH / tAcchIlye prayogaH prAyeNa / alaMkariSNuH maMDanaH dve alaMkaraNazIle / bhUSNuH bhaviSNuH bhavitA trINi bhavanazIle / vartiSNuH vartanaH dve vartanazIle // 29 // nirAkariSNuH kSig: " kSiSNuriti kecit " dve nirAkartari / sAMdro ghanaH sa cAsau snigdhazca sAMdrasnigdhaH meduraH syAt ekam / yallakSyam / mevairmeduramaMbaramiti / jJAtA viduraH viduH trayaM jJAtari / vedanazIla : viduraH " vikAsI " tAlavyAMto 'pi " vikasvara: " vikazvara ityapi " dve vikAsazIle // 30 // visRtvaraH visRmaraH prasArI visArI catvAri prasaraNazIle / sahiSNurityAdiSaT kSamAzIle // 31 // krodhanaH amarSaNaH kopI trINi kopazIlasya / " avazyaM kupyati kopI / caMDaH atyaMtakopanaH dve atikrodhazIle / jAgarUka : jAgaritA dve jAgaraNazIle / ghUrNitaH pracalAyitaH dve nidrAghUrNitasya / ghUrNa bhramaNe / pracalAyA jAtA'syeti 'pracalAyitaH // 32 // svapnak zayAluH nidrAluH trINi nidrAzIlasya zayAluH syAdajagare nidrAzIle ca kukura iti vizvamedinyau / " svapnajau | 99 66 . nidrANaH nidrita ityapi " zayitaH dve suptasya / parAGmukhaH parAcInaH dve vimukhasya / d' Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 260 saTIkAmarakozasya vizeSyaninnavargaH parAGmukhaH parAcInaH syaadvaangpydhomukhH||33|| devAnaMcati devadyaG viSvadyaG viSvagaMcati // yaH sahAMcati sadhyaG sa sa tiryaG yastiroM'cati // 34 // vado vadAvado vaktA vAgIzo vAkpatiH samau // vAcoyuktipaTurvAggmI vAvadUko 'tivaktari // 35 // / syAjjalpAkastu vAcAlo vAcATo bahugavAk // dumukhe mukharAbaddhamukhau zakla priyNvde|| 36 // lohalaH syAdasphuTavAggIvAdI tu kddH|| "parAMcatyanabhimukhIbhavati mukhamasya praangmukhH|" avAG adhomukhaH dve " avAMcatyadhomukhIbhavati avAG / " avaaNcau||33|| yo devAnaMcati gacchati pUjayati vA sa devadyaG / ekaM / cAMtam / "striyAM devdriicii|" yo viSvaka samaMtAdaMcati gacchati sa viSvadyaG " vizvadyaG iti tAlavyamadhyo 'pi / " striyAM vissvdriicii| viSvagdevayozca TerayaMcatAvapratyaye iti paanniniH| cAMtaM ekam / yaH sahAMcati tulyaM gacchati sa sdhyng| ekam / sadhyaMcau / "striyAM sdhriicii| sahasya sadhririti paanniniH| yattiro vakramaMcati sa tiryaG / ekam / tirasastiryalopa iti pANinirAha // 34 // vadaH vadAvadaH vaktA trINi vaktari / vAgIzaH vAkpatiH dve anavadyoddAmavAdini / vAcoyuktipaTuH " paTuriti pRthgpi"| vAggmI paTau surAcArya iti vizvamedinyau vAggmI dve naiyAyikasya / vAcoyuktIti vAgdigiti SaSThayA aluk / " prazastA vAgasya vAgmI / " vAvadUkaH ativaktA dve bahubhASiNi // 35 // jalpAkaH vAcAlaH vAcATa: bahugAvAk catvAri yo bahu avAcyaM vakti tasya / kutsitaM bahu bhASate vAcAlaH vaacaattH| AlajATacau bahubhASiNIti sUtreNa saadhuu|"jlpaakii| SitvAtniyAM GIS / " durmukhaH mukharaH abaddhamukhaH trayamanargalamukhasya / "niMditaM mukhamasya mukharaH / na baddhaM niyamitaM mukhamasya abaddhamukhaH / " zakla: priyaMvadaH dve priyavAdini / zaknoti vaktumiti zakta iti svAmI / zaka iti sarvadharaH // 36 // lohala: asphuTavAk dve asphuTavAdini / "na sphuTA vAgasyAsphuTavAk / " gardAvAdI kadvadaH dve kutsitabhASiNi / kutsitaM vadati kadvadaH / rathava For Private And Personal Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1] tRtIyaM kAMDam. 261 66 samau kuvAdakucarau syAdasaumyasvaro 'svaraH || 37 // ravaNaH zabdano nAMdIvAdI nAMdIkaraH samau // jo jJaeNDamUkastu vaktuM zrotumazikSite // 38 // tUSNIMzIlastu tUSNIko namo vAsA digaMbare || niSkAsito 'vakRSTaH syAdapadhvastastu dhikRtaH // 39 // Ava'bhibhUtaH syAdApitaH sAdhitaH samau // pratyAdiSTo nirastaH syAtpratyAkhyAto nirAkRtaH 40 // dayozceti koH kadAdezaH / gahyaM vadati garhyavAdI / " kuvAdaH kucaraH dve doSakathanazIle / " kutsitaM carati kucaraH / " asaumyasvara : asvaraH dve kAkAdisvaravaMdapasvarayuktasya || 37 // ravaNaH zabdanaH dve zabdazIlasya / nAMdIvAdI nAMdIkaraH dve stutivizeSavAdina: / " nAMdIM vadati tacchIla: nAMdIvAdI / " AzIrvacanasaMyuktA stutiryasmAtpravartate // devadvijanRpAdInAM tasmAnnAMdIti kIrtyata iti bharataH / jaDaH ajJaH dve atyaMtamUDhasya / yaduktam / iSTaM vAniSTaM vA sukhaduHkhe vA na ceha yo mohAt / viMdati paravazaga: sa bhavediha jaDasaMjJakaH puruSa iti / yo vaktuM zrotuM ca zikSito na bhavati sa eDamUkaH / aneDamUka iti pAThe nAstyeDo mUko 'smAditi vigrahaH / eDo badhiraH / triliMgo 'neDamUkaH syAcchaThe vAkzruti-, varjita iti rabhasaH // 38 // tUSNIMzIlaH tUSNIkaH dve tUSNIMbhAvayuktasya / zIle ko malopazceti vArtikena tUSNImo masya lopa: / " tUSNIMzIlaM yasya tUSNIMzIlaH / namaH avAsAH digaMbara: trINi nagnasya / avAsasau / niSkAsitaH niSkAmita ityapi avakRSTaH dve nirgamitasya / apadhvastaH dhikRtaH dve nirbharTisa - tasya // 39 // AttagarvaH " AttagaMdha: / " gaMdha gaMdhaka Amode leze saMbaMdhagarvayoriti vizvaH / gaMdho garyo lavo 'pi ceti trikAMDazeSaH / " abhibhUtaH dve bhagnadarpasya | AttagaMdhaH palAyita iti kozAMtare / palAyanakarturapi / lakSyam / karNo 'pi bhUtvA kathamAttagaMdha: iti bhAratacaMpuH / " catvAro 'pi paryAyA ityeke / dApita: " dAyita ityapi / tatra daya dAne iti dhAtuH " sAdhitaH dve " dhanAdikaM pradApitasya pradApitasya dhanAdervA / " dhanAdikaM dApayatIti dApita iti rAjamukuTaH / pratyAdiSTAdi catuSkaM nirAkRtasya // 40 // nikRtaH viprakRtaH dve vivarNIkRtasya / 1 29 1 "" Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 262 saTIkAmarakozasya vizeSyanimnavargaH nikRtaH svAdiprakRto vipalabdhastu vNcitH|| manohataH pratihataH pratibaddho hatazca sH||41|| adhikSiptaH pratikSipto baddhe kIlitasaMyatau // . Apanna ApatprAptaH sAtkAMdizIko bhayadrutaH // 42 // AkSAritaH kSArito 'bhizaste saMkasuko 'sthire // vyasanA"paraktau dau vihastavyAkulau samau // 13 // viklavo vivhalaH syAttu vivazo 'rissttdussttdhiiH|| kazyaH kshaa|| sannaddhe tvAtatAyI vadhodyate // 14 // dveSye tvakSigato vadhyaH zIrSacchedya imo samau // vipralabdhaH vaMcitaH dve " vaMcanaM prAptasya / " manohataH pratihataH pratibaddhaH hataH catvAri manasi hatasya / " kRtamanobhaMgasyetyarthaH " // 41 // adhikSiptaH pratikSiptaH dve " kRtAkSepasya" kasyacicchauryAdikaM prati spardhamAnasya / durvacanama. dhikSepa iti rAjamukuTaH / baddhaH kIlitaH saMyataH trINi rajjvAdinA nibaddhasya / ApannaH ApatprAptaH dve ApadaM gatasya / "Apadyate sma aapnnH|" kAMdizIkaH bhayadvataH dve bhayAtpalAyitasya / kAM dizaM gacchAmIti ciMtayan palAyitaH kAMdizIkaH // 42 // AkSArita: kSAritaH abhizastaH trayaM lokApavAdena dUSitasya / maithunanimittaM mithyAdUSitasyeti kecit / " AkSAro maithunaM pratyAkrozo jAto 'sya AkSAritaH / " saMkasukaH asthiraH dve calaprakRteH / "saMkasatIti sNksukH| kasa gatau / " vyasanAtaH uparaktaH dve vyasanapIDitasya / vihastaH vyAkulaH he zokAdibhiritikartavyatAmUDhasya / " vikSipto hasto yasya vihastaH" // 43 // viklavaH vivhalaH dve zokAdinA gAtrabhaMgaM prAptasya / " vivhalatIti vivhalaH / vhala calane / " vivazaH ariSTaduSTadhIH dve AsannamaraNadUSitabuddheH / " ariSTena duSTA dhIryasya / " kazyaH kazAhaH dve kazAghAtamarhataH / kazA vetram / sannaddhe varmite jighAMsau AtatAyItyekam / " AtataM yathA tathA 'yituM zIlamasya / aya gto"||44|| dveSyaH akSigataH dve dveSAhasya / " dveSTumarhaH dveSyaH / " vadhyaH zIrSacchedyaH dve vadhArhasya / " vadhamarhati vdhyH|" yo viSeNa vadhyaH haMtavyaH sa For Private And Personal Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 263 tRtIyaM kAMDam. viSyo viSeNa yo vadhyo musalyo musalena yH||45|| zizvidAno 'kRSNakarmA capalazcikuraH samau // doSakadRk purobhAgI nikRtastvanRjuH shtthH|| 16 // karNejapaH sUcakaH sAtpizuno durjanaH khalaH // nRzaMso ghAtukaH kUraH pApo dhUrtastu vNckH|| 17 // ajJe muuddhythaajaatmuurkhvaidheybaalishaaH|| kadarye kRpnnkssudrkiNpaanmitNpcaaH||48|| niHvastu durvidho dIno daridro durgato'pi sH|| viSya ityekam / yo musalena vadhyaH sa musalyaH ekam // 45 // zizvidAnaH akR. kaNakarmA dve puNyakarmaNaH / " zizvidAnaH kRSNakarmeti pAThe dve pApakarmaNaH / atra zvitA varNe iti dhAtoH zviterdazcetyAnac datvaM sano luk ca / zvetitumicchati zizvidAnaH / " capala: cikuraH he yo vicAramaMtareNa jhaTiti vadhAdikAryamAcarati tsmin| doSaikadRk purobhAgI dve doSamAtraM pazyataH / "doSa ekasmin dRk jJAnaM yasya doSaikadRk / " nikRtaH anRjuH zaThaH trayaM yasyAMtaHkaraNaM vakaM tasya / "nikuMtati nikRtH| kRtI chedane" // 46 // karNejapaH tatpuruSa kRtIti saptamyA aluk / sUcakaH dve karNe parApavAdaM vadataH / vismRtabodhakasyeti kazcit / pizunaH durjanaH khalaH trayaM parasparabhedanazIlasya / pizunaH sUcakasyApi paryAyo vA / nRzaMsaH ghAtukaH krUraH pApaH catvAri paradrohazIle / "nRna zaMsati nRzaMsaH / " dhUrtaH vaMcakaH dve pratAraNazIlasya / "dharvati hiMsati dhUrtaH" // 47 // ajJaH mUDhaH " mugdha ityapi" yathAjAtaH mUrkhaH vaidheyaH bAlizaH SaNmUrkhasya / bAlizastu zizau mUrkhe iti / "jAtaM janmakAlavizeSamanatikramya varttate tadasyAsti yathAjAtaH / " kadaryaH kRpaNaH kSudraH kiMpacAnaH mitNpcH| mitanakhe ceti khac mumaagmH| paMca yo dharmAtmaputradArAdikaM pIDayan lobhAdarthasaMcayaM karoti tasya / "kutsito 'ryaH svAmI kadaryaH / kiMpacaH anamitaMpaca iti chedo kA / tatra na mitaMpaco 'mitaMpacaH / tadbhinno 'nmitNpcH"||48|| niHsvaH durvidhaH dInaH daridraH durgataH paMca daridrasya / " svAnniSkrAMto niHsvaH / " vanIyakaH "manIpaka For Private And Personal Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 264 saTIkAmarakozasya vizeSyanighnavargaH vanIyako yAcanako mArgaNo yAcakArthinau // 19 // ahaMkArakhAnahaMyuH zubhaMyustu shubhaanvitH|| divyopapAdukA devA nRgavAdyA jarAyujAH // 50 // khedajAH kRmidaMzAdyAH pkssisdiyoN'ddjaaH|| iti praannivrgH|| udbhidastarugulmAdyA udbhidudbhijjamudbhidam // 51 // suMdaraM ruciraM cAru suSamaM sAdhu zobhanam // kAMtaM manoramaM rujyaM manojJaM maMju maMjulam // 52 // tadAsecanakaM tRpternAstyaMto yasya darzanAt // ityapi" yAcanakaHmArgaNaH yAcakaH arthI paMca yAcakasya // 49 // ahaMkAravAna ahaMyuH dve ahaMkAriNaH ahaMkAro yasyAsti ahaMkAravAn / matup / ahamiti mAMtamavyayam / ahaMyurityatra matvarthIyo yus pratyayaH / evaM zubhaMyurityatrApi / ahaMzubhamoryus iti pANiniH / zubhaMyuH zubhAnvitaH dve "zubhayuktasya / " akasmAdupapadyaMta ityupapAdukAH divi bhavAH divyAH divyAzca te uppaadukaashc| nArakavyAvRttyartha divyapadam / mAtApitrAdidRSTakAraNanirapekSA adRSTasahakRtebhyo guNebhyo jAtA ye devAste divyopapAdukA ucyate ekam / nRgavAdyA jarAyujAH syuH ekam / AdyazabdAdazvAdayaH / garbhAzayo jarAyustato jAtA jarAyujAH / kRmidaMzAdyAH svedajAH syuH ekam / AdyazabdAnmatkuNamazakAdayaH // 50 // svedahetutvAdUSmA svedaH tato jAtAH svedajAH pakSyAdayo'DajAH / ekam / aMDebhyo jAtA aMDajAH AdinA matsyAdigrahaH / // iti prANivargaH // 7 // tarugulmAdyA udbhidaH / te hi jAyamAnA bhuvamudbhidaMtItyudbhidaH AdyazabdAttRNAdigrahaH / ekam / udbhit udbhijjaM udbhidaM trayamudbhidi // 51 // suMdaraM ruciraM cAru suSamaM sAdhu zobhanaM kAMtaM manorama "manoharamityapi / " rucyaM manojJaM maMju maMjulaM dvAdaza suMdarasya / suzobhanaM samaM sarvamasya suSamaM suvinirdurghya iti samaH sasya Satvam / ramyaM manoramaM saumyaM bhadrakaM rAmaNIyakamityapi // 12 // yasya darzanAt dRGmanasostRpteraMto nAsti / yadvahuzodRSTamapyadhikAmeva prItiM janayatIti For Private And Personal Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. abhISTe bhIpsitaM hRdyaM dayitaM vallabhaM priyam // 53 // nikRSTapratikRSTazarvarepha~yA pyAvamAdhamAH // kuMpUyakutsitAvadyakheTagahyaNakAH samAH // 54 // malImasaM tu malinaM kaccaraM maladUSitam // pUtaM pavitraM medhyaM ca vIdhaM tu vimalArthakam // 55 // nirNiktaM zodhitaM mRSTaM niHzodhyamanavaskaram // asAraM phalgu zUnyaM tu vazikaM tucchariktake // 56 // klIve pradhAnaM pramukhapravekAnuttamottamAH // mukhyavaryavareNyA pravarho navarArdhyavat // 57 // parArthyAgraprAgrahara prAgryAjyAzrIyamagriyam // For Private And Personal 265 66 (6 "" yAvat tadAsecanakaM syAt / asecanakamityapi " / abhISTaM abhIpsitaM hRdyaM dayitaM vallabhaM priyaM SaDabhISTasya / " abhyAtumiSyate sma abhIpsitam " // 53 // nikRSTaH pratikRSTaH arvA / bharvA turaMgame puMsi kutsite vAcyaliMgaka iti kozAMtare / rephaH " repaH / repaH syAnniMdite krUra iti vizvaH / " yApyaH avamaH adhamaH kupUyaH " kapUya ityapi / pRSodarAditvAdatvam / " kutsitaH bhavadyaH kheTa: garhyaH / aNakaH ANaka ityapi " trayodazAdhamasya / " kheTati trAsayati kheTaH / ardhA nataH / atau // 54 // malImasaM malinaM kazvaraM maladUSitaM catvAryanujjvalasya / " kutsitaM carati kaJcaram / " pUtaM pavitraM medhyaM trINi / vIbhrami tyekaM vimalArthakaM svabhAvanirmalasyetyarthaH 1 vimalAtmakamityapi pAThaH / // 55 // nirNiktAdipaMcakamapanItamalasya / asAraM phalgu dve nirbalasya / zUnyaM 'zunyamityapi / zunaH saMprasAraNaM vA ca dIrghatvamiti yat / " vazikaM tucchaM riktakaM catvAri " riktasya " // 56 // pradhAnaM pramukhaH pravekaH anuttamaH uttamaH mukhyaH varyaH vareNyaH pravahaH anavarArdhyaH // 57 // parArdhyaH agraH prAgraharaH prAyaH anyaH aprIyaH amiyaH saptadaza pradhAnasya / " mukhamiva mukhyaH / avarasminnaddhe bhavaH bhavarArdhyaH na avarArdhyaH anavarArdhyaH / " tatra pradhAnaM nityaM klIve / 'pUrvottarazabdAstulyArthA iti batA jJApitam / zreyAn zreSThaH puSkalaH sattamaH ati 66 66 I 34 Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 266 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [vizeSyanighnavargaH zreyAn zreSThaH puSkalaH syAtsattamazrAtizobhane // 58 // syuruttarapade vyAghrapuMgavarSabha kuMjarAH // siMhazArdUlanAgAdyAH puMsi zreSThArthagocarAH / / 59 / / aprAgryaM dvayahIne dve apradhAnopasarjane // vizaMkaTaM pRthu bRhadvizAlaM STathulaM mahat / / 60 / / voruvipulaM pInapInI tu sthUlapIvare // sto kAlpa kSullakAH sUkSmaM zlakSNaM dabhraM kRzaM tanu // 61 // striyAM mAtrA truTi: puMsi lavalezakaNANavaH // atyalpe'lpiSThamalpIya: kanIyo 'NIya ityapi // 62 // zobhanaH paMcAtyaMtazobhanasya / " atizayena san sattamaH / " zreyAMsI // 58 // vyAghrAdaya ete zabdA uttarapade zreSThArtho gocaro viSayo yeSAM te / " gocarA ityatra vAcakA iti pAThaH kvacit / " yathA puruSo 'yaM vyAghra iva puruSavyAghraH / puruSazreSTha ityarthaH / AdyazabdAtsomAdayaH / nRsomaH / vyAghrAdirAkRtigaNaH / upamitaM vyAghrAdibhiH sAmAnyAprayoge iti vizeSyasya pUrvanipAte vyAghrAderuttarapadatvam // 59 // aprAgryaM apradhAnaM upasarjanaM trayamapradhAnasya / "6 'prApyAdbhinnamaprAgryam / " tatrApradhAnopasarjane dve dvayahIne dvayaM strIpuMsau tAbhyAM hone klIve ityarthaH / vizaMkaTaM pRthu vRhat vizAlaM pRthulaM mahat // 60 // varD uru vipulaM nava vistIrNasya / pInaM pIva sthUlaM pIvaraM catvAri sthUlasya / strIpuMsayostu prIvA / stokaH alpaH kSullakaH trayamalpasya / sUkSmaM lakSNaM dabhraM kRzaM tanu / tanuH kAye tvaci strI syAtriSvalpe virale kRze iti kozAMtare // 61 // mAtrA truTi: lava: lezaH kaNaH aNuH ekAdaza sUkSmasya / stokAdyaNvaMtA ekArthA ityeke / tatra mAtrAtruTI striyau / " truTIti GIbaMto 'pi kacit / " lavAdi: puMsi / zeSaM vizeSyaninam / atyalpe 'lpiSThamalpIya: kanIyo 'NIya ityapi iti kozAMtaram / " etanmUlagatamevArdhaM sarvatrAsya mUlagraMtha eva darzanAt / rAmAzramyAdiSvapi tathA grahaNAca / alpiSThaM alpIya: kanIyaH aNIyaH catvAryatyalpe | // 62 // prabhUtaM pracuraM prAjyaM adabhraM bahulaM bahu puruhUH " puruhamityapi puraha " 66 For Private And Personal Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. 267 prabhUtaM pracuraM prAjyamadada~ bahulaM bhu|| puruhUMH puru bhUyiSThaM sphaoNraM bhUyazca bhUri c|| 63 // para zatAdhAste yeSAM parA saMkhyA zatAdikAt // gaNanIye tu gaNeyaM saMkhyAte gaNitamatha samaM sarvam / / 64 // vizvamazeSa kRtsnaM samastanikhilAkhilAni niHzeSam / / samagraM sakalaM pUrNamakhaMDaM syAdanUnake // 65 // ghanaM niraMtaraM sAMdraM pelavaM viralaM tanu // samIpe nikaTAsannasanikRSTasanIDavat // 66 // sadezAbhyAzasavidhasamaryAdasavezavat // upakaMThAMtikAbhyAbhyagrA apyabhito'vyayam // 67 // saMsate tvavyavahitamapadotaramityapi // miti ca / " puru bhUyiSThaM sphAraM " sphiramityapi / " bhUyaH bhUri dvAdaza bahulasya / purudvau / klIve tu puruhu // 63 // yeSAM saMkhyeyAnAM saMkhyA zatAtsahasAcca parA te krameNa paraHzatAH paraHsahasrAH syurityarthaH ekaikam / rAjadaMtAditvAcchatasahasrayoH paranipAtaH / pAraskarAditvAtsuT / vizeSyanighnatvAdvAcyaliMgatA / yalakSyam / paraHzatAnAM viduSAM samAja iti / gaNanIyaM gaNeyaM ve gaNayituM zakyasya / saMkhyAtaM gaNitaM dve yasya saMkhyA kRtA tasya / samaM sarvam // 64 // vizvaM azeSaM kRtvaM samastaM nikhilaM akhilaM niHzeSaM samagraM sakalaM pUrNa " pUrvamityapi pAThaH / pUrva pUraNe / " akhaMDaM anUnakaM caturdaza samagrasya // 65 // dhanaM niraMtaraM sAMdraM trINi nibiDasya / " nirgatamaMtaramasmAttanniraMtaram / " pelavaM viralaM tanu trINi viralasya / samIpaH nikaTaH AsannaH sannikRSTaH sanIDaH // 66 // sadezaH abhyAzaH " abhyAsa iti daMtyAMta iti mukuTaH / " savidhaH samaryAdaH savezaH upakaMThaH aMtikaH abhyarNaH abhyanaH abhitaH .paMcadaza samIpasya / tatrAbhita ityavyayam / " samAna nIDaM vAsasthAnamasya sanIDaH / upagataH kaMThaH sAmIpyamasya upakaMThaH" // 67 // saMsaktaM avyavahitaM apadAMtaraM " apaTAMtaramityapi" trINi saMlagnasya / " na vyavadhIyate sma avyavahitam / " nediSTaM For Private And Personal Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 268 www.kobatirth.org saTIkAmarakozasya [vizeSyanighnavargaH nediSThamaMtikatamaM syAddUraM viprakRSTakam // 68 // davIyazca daviSThaM ca sudUraM dIrghamAyatam // vartulaM nistalaM vRttaM baMdhuraM tUnnatAnatam // 69 // ucca prAMzunnatodagrocchritAstuMge 'tha vAmane // nyaGnIca kharva-hasvAH syurakhAgre 'vanatAnatam // 70 // arAlaM vRjinaM jihmamUrmimatkuMcitaM natam // AviddhaM kuTilaM maM vellitaM vakramityapi // 71 // RjAvajihmapraguNau vyaste tvamaguNAkulau // zAzvatastu dhruvo nityasadAtanasanAtanAH // 72 // sthAsnuH sthirataraH stheyAnekarUpatayA tu yaH // kAlavyApI sa kUTasthaH sthAvaro jaMgametaraH // 73 // aMtikatamaM dve atinikaTasya / dUraM viprakRSTakaM dve // 68 // davIyaH daviSTaM sudUraM trayamatyaMtadUrasya / davIyAMsau / dIrgha AyataM dve " dIrghasya / " vartulaM nistalaM 1 vRttaM " trINi vartulasya / " yatsvabhAvAdunnatamupAdhivazAdISannataM ca tadvaMdhuramityarthaH " baMdhUramityapi " ekam // 69 // uccaH prAMzuH unnataH udagraH ucchritaH tuMgaH SaT unnatasya / " uccaistvamasya uccaH / unnati sma unnataH / " vAmanaH nyak nIcaH kharvaH mhasvaH paMca vhasvasya / nyak cAMtaH / striyAM tu nIcI / avAgraM avanataM / AnataM 1 trayamadhomukhasya / "avanatamagramasya avAgram 1 // 70 // arAlaM vRjinaM jinaM Urmimat kuMcitaM nataM AviddhaM kuTilaM bhunaM vellitaM vakraM ekAdaza vakrasya / "kuTiM kauTilyaM lAti kuTilam " // 71 // RjuH ajima: praguNa: trINyavakrasya / " bhinno jidmAdajidma: / " vyastaH apraguNaH AkulaH trayamAkulasya / bhinnaH praguNAdapraguNaH / " zAzvataH dhruvaH nityaH sadAtanaH sanAtanaH paMca nityasya / " 66 'zazvadbhavaH zAzvataH " || 72 || sthAsnuH sthirataraH stheyAn trINyatisthirasya / " sthAnazIlaH sthAsnuH / " stheyAMsau / ya ekarUpatayA ekenaiva svabhAvena kAlavyApI kAlasya vyApaka AkAzAdiH sa kUTasthaH kUTo nizcalaH san tiSThatIti / kUdo 'strI nizcale rAzAviti medinI / sthAvara jaMgametaraH dve acarasya // 73 // 46 Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 1] www.kobatirth.org 66 Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam . cariSNu jaMgamacaraM trasamiMgaM carAcaram // calanaM kaMpanaM kaMpa calaM lolaM calAcalam // 74 // caMcalaM taralaM caiva pAriplavapariSThave // atiriktaH samadhiko dRDhasaMdhistu saMhataH // 75 // karkazaM kaThinaM krUraM kaThoraM niSThuraM dRDham // jaTharaM mUrtimanmUrta pravRddhaM prauDhamedhitam // 76 // purANe pratanamanapurAtanaciraMtanAH // pratyabhinava navyo navIno nUtano navaH // 77 // nUtnazca sukumAraM tu komalaM mRdulaM mRdu // anvaganvakSamanuge 'nupadaM klIvamavyayam // 78 // 66 cariSNu jaMgamaM caraM saM iMgaM carAcaraM caricalipatIti vArtikena caratedvitve abhyAsasyAkAraH / evaM calAcalaM ityatrApi / SaT carasya / " caraNazIlaM cariSNu / " calanaM kaMpana kaM trayaM kaMpazIlasya / calaM lolaM calAcalam // 74 // caMcalaM taralaM pAriplavaM pariplavaM saptakaM calasya / " pariplavate pAriplavam / capalaM caTulaM caivetyapi pAThaH / " atiriktaH samadhikaH dve adhikabhUtasya / " samyagadhikaH samadhikaH / dRDhasaMdhiH saMhataH dve dRDhasaMdhAnayuktasya // 75 // karkazaM kakkhaTaM / kharUkhaTamiti kavargadvitIyAdirapi / " kaThinaM krUraM kaThoraM niSThuraM jaTharaM mUrtimat mUrta nava kaThinasya / " mUrtiH kAThinyamasyAsti mUrtimat / " jaTharaM TavargadvitIyamadhyam / pravRddhaM prauDhaM edhitaM trayaM pravRddhasya || 76 || purANaM pratanaM pratnaM purAtanaM ciraMtanaM paMca purAtanasya / purA bhavaM purANaM sAyaMcireti sAdhuH purAproti nipAtanAt / purANaM pratnazAstrayorityuktatvAt / pratyagraH abhinavaH / navyaH navIna: nUtanaH navaH // 77 // nUtnaH sapta nUtanasya / " pratinavamagramasya pratyayaH / " sukumAraM komalaM mRdulaM mRdu catvAri komalasya / anvak anvakSaM anugaM anupadaM catvAri pazcAdityarthe / avyayIbhAvatvAtklIvamavyayaM ca padasya pazcAdanupadam " // 78 // pratyakSaM " samakSamityapi " aiMdriyakaM dve iMdriyagrAhyasya / 66 / For Private And Personal 269 Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 270 www.kobatirth.org saTIkAmarakozasya pratyakSaM syAdvaidriyakamaM pratyakSamatIMdriyam // ekatAno 'nanyavRttirekAtraikAyanAvapi / / 79 / / akasarga mars styekAyanagatoSpi saH // puMsyAdiH pUrvapaurastyaprathamAdyA athAstriyAm // 80 // aMto jaghanyaM caramamaMtyapAzcAtyapazcimAH // moghaM nirarthakaM spaSTaM sphuTaM pravyaktamulbaNam // 81 // sAdhAraNaM tu sAmAnyamekAkI tveka ekakaH // bhinnArthakA abhyaMtara ekastvo 'nyetarAvapi // 82 // uccAvacaM naikabhedamuJcaMDama vilaMvitam / / aruMtudastu marmasSTagavAdhaM tu nirargalam // 83 // Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal 66 66 iMdriyeNAnubhUtaM aiMdriyakam / apratyakSaM atIMdriyaM dve iMdriyairagrAhyasya dharmAdeH / anadhyakSamityapi pATha: / " aparokSamaindriyakaM parokSaM syAdatIMdriyamiti / 66 "" ekatAnaH ananyavRttiH ekAgraH ekAyanaH // 79 // ekasargaH ekAgryaH ekAyanagataH saptaikAyasya / ekaM tAnayati ekatAnaH / tanu zraddhopakaraNayoH / " AdiH pUrvaH paurastyaH prathamaH AdyaH paMcakamAdyasya / purobhavaH paurastyaH / dakSiNApazceti tyakpratyayaH / A prathamaM dIyate gRhyate Adi: " tatrAdiH puMsyeva // 80 // aMtaH jaghanyaM caramaM aMtyaM pAzcAtyaM pazcimaM SaDaMtyasya / tatrAMtaH punnapuMsakayoreva / yathA svacchaMdA strI kulasyAMtaH / moghaM nirarthakaM dve vyarthasya / " nirgato'rtho yasmAttanirarthakam / " spaSTaM sphuTaM pravyaktaM ulbaNaM catvAri " "" spaSTasya 11:62 11 sAdhAraNaM sAmAnyaM dve ekamapyaneka saMbaMdhi sAdhAraNam / jAtivAci sAmAnyaM tu klIm / ekAkI eka: ekakaH trayamasahAye / bhinnaH anyataraH ekatara iti pATha: ekaH tvaH anyaH itaraH SaT bhinnArthakAH bhinnasya vAcakA ityarthaH / tvazabdaH sarvavat / tvau tve // 82 // uccAvacaM naikabhedaM dve bahuvidhasya / udak ca avAk ca uccAvacam / mayUravyaMsakAdiH / ucaMDaM avilaMbita avilaMbanamiti kSIrasvAmI " dve tUrNasya | aruMtudaH marmaspRk dve marmabhedinaH / marmaspRzau / abAdhaM nirargalaM dve nirvAdhasya / 66 66 66 na bAdhA'sya abAdham // 83 // prasavyaM "" [vizeSyanighnavarga lv Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 271 tRtIyaM kAMDam. prasavyaM pratikUlaM syAdapasavyamapaTu c|| vAmaM zarIraM savyaM syAdapasavyaM tu dakSiNam // 84 // saMkaTa nA tu saMbAdhaH kalilaM gahanaM same // saMkIrNe saMkulAkIrNe muMDitaM parivApitam // 85 // graMthitaM maMditaM dRbdhaM visRtaM vistRtaM tatam // aMtargataM vismRtaM syAtprAptapraNihite same / / 86 // vellitakhitAdhUtacalitAkaMpitA dhute // nuttanunnAstaniSThayUtAviddhakSipteritAH smaaH|| 87 // parikSiptaM tu nivRtaM mUSitaM muSitArthakam // pratikUla apasavyaM apaSTu catvAri viparItasya / " pragataM savyAtprasavyam / yadvAma zarIraM tatsavyaM ekam / yaddakSiNaM zarIraM tadapasavyaM ekam // 84 // saMkaTaM saMbAdhaH he alpAvakAze varmAdau / nA pumAn / kalilaM gahanaM dve duradhigamyasya / yathA gahanaM zAstram / dunimityarthaH / saMkIrNa saMkulaM AkIrNaM trINi janAdibhiratyaMtamizrasya / "yathA sNkiirnnvrgH| kecittu etaanpuurvpryaayaanaahuH| saMkIrNamRSipatnInAmiti prayogAt / " muMDitaM parivApitaM dve kRtamuMDanasya // 85 // graMthitaM / prathitamityapi paatthH| saMditaM " guMphitaM guphitaM cetyapi pAThaH " dRbdhaM trINi guMphitasya / visRtaM vistRtaM tataM trINi labdhaprasarasya / "vistIryate sma vistRtm|" aMtargataM vismRtaM dve "vismRtasya / vismayate sma vismRtam / " prAptaM praNihitaM dve labdhasya / "prApyate sma prAptam" // 86 // vellitaH prekhitaH AdhUtaH calitaH AkaMpitaH dhutaH SaDIpatkaMpitasya / "vellayate sma vellitaH / vellU calane / kholitastaralitollAsitAMdolitAvapIti kozAMtaram / " nuttaH nunnaH astaH niSThayUtaH niSTataH ityapi |aaviddhH kSiptaH IritaH sapta preritasya / " nudyate sma nuttaH " // 47 // parikSiptaM nivRtaM dve prAkArAdinA sarvato veSTitasya / " nitriyate sma nivRtam / vRJ AvaraNe / " mUSitaM muSitaM dve coritasya / " muSyate sma mUSitam / " pravRddhaM prasRtaM dve prasaraNayuktasya / prasarati sma prasRtam / " nyastaM nisRSTaM dve nikSiptasya / " nisRjyate sma nisRSTam / sRja visarge / " guNitaM AhataM dve abhyAvartitasya / yathA paMcabhirAhatAzcatvAro For Private And Personal Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 272 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 'saTIkAmarakozasya [vizeSyanighnavargaH pravRddhaprasRte nyastanissRSTe guNitAhate // 88 // nidigdhopacite gUDhate guMThitarUSite // drutAvadIrNe urNodyate kAcitazikyite // 89 // prANaghAte digvalite samudatoddhRte same || veSTitaM syAdvalayitaM saMvItaM ruddhamAvRtam // 90 // rugNaM me'tha nirzitakSNutazAtAni tejite || syAdvinAzonmukhaM pakkaM hINahItau tu lajjite / / 91 / vRtte tu vRtavyAvRttau saMyojita upAhitaH // 66 66 66 "" prApyaM gamyaM samAsAdyaM syannaM rINaM snutaM srutam // 92 // viMzatiH ||88|| nidigdhaM upacitaM dve samRddhasya / nidihyate sma nidigdham / diha upacaye / gUDhaM guptaM dve gopanayuktasya / yathA maMtro gupto vidhAtavyaH / guMThitaM 'guMDitamityapi / guDaveSTane " rUSitaM dve dhUliliptasya / "guMDALaleleM iti khyAtasya vA / " drutaM bhavadIrNaM dve dravIbhUtasya / udbhUrNa udyataM dve " uttolitasya zastrAdeH / " kAcitaM zikyitaM dve " zikye sthApitasya " // 89 // ghrANaM ghAtaM dve nAsikathA gRhItagaMdhasya puSpAdeH / digdhaM liptaM dve " viliptasya / " samudaktaM / yathA samudaktamudakaM kUpAt / uddhRtaM dve unnItasya kUpAderjalAdeH / " veSTitaM valayitaM saMvItaM ruddhaM AvRtaM paMca veSTitasya " nadyAdinA nagarAdeH // 90 // rugNaM dve vyathitasya | bhanasya vA kASThahastapAdAde: / " nizitaM " nizAtamityapi / shaacchornytrsyaamitiitvviklpaat| " kSNutaM zAtaM tejitaM catvAri zANAdinA tIkSNIkRtasya zastrAdeH / " nizAyate sma nizAtam / zo tanUka - raM / vinAzonmukhaM pratyAsannavinAzaM pakkaM syAt ekam / " pacyate sma pakkam / " vhINa: hItaH lajjita: tryaM saMjAtalajjasya // 91 // vRttaH vRtaH vyAvRttaH "vAvRtta iti kecit " tryaM kRtavaraNasya / yallakSyam / paurohityAya bhagavAnvRtaH kAvyaH kilAsurairiti / saMyojita : " saMyogita iti bharatamAlAyAm / upAhitaH dve saMyogaM prApitasya / prApyaM gamyaM samAsAdyaM trINi prAptuM zakyasya / " samAsAdyate prApyate tatsamAsAdyam / " syannaM rINaM snutaM srutaM catvAri prastutasya / "svaMyate sma syannam / syaMdU prasravaNe " // 92 // saMgUDhaH saMkalitaH dve yojitasthAMkAdeH / 66 66 "" For Private And Personal Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1] tRtIyaM kAMDam. gUDhaH syAtsaMkalito 'vagItaH khyAtagarhaNaH || vividhaH syAbahuvidho nAnArUpaH pRthagvidhaH // 93 // avaNo dhikkRtazcApyavadhvasto 'vacUrNitaH / / anAyAsakRtaM phANTaM svanitaM dhvanitaM same // 94 // baddhe saMdAnitaM mUrtamudditaM saMditaM sitam // niSpakke kathitaM pAke kSIrAjya haviSAM zrutam // 95 // nirvANo munindyAdau nirvAtastu gate 'nile // pakaM pariNate nUnaM hane mIDhaM tu mUtrite / / 96 / / puSTe tu puSitaM soDhe zAMtamuddatamute // "( 66 "" yathA dvau trayaH paMca ca saMkalitA daza bhavaMti / avagItaH khyAtagarhaNaH dve niMditasya / avagIyate niMdyate sma avagIta: / " vividhaH bahuvidhaH nAnArUpaH pRthagvidhaH catvAri " nAnA rUpaM yasya nAnArUpaH // 93 // avarINaH dhikRtaH niMditamAtrasya / avadhvastaH adhvastaH / apadhvastaM parityakte niMdite 'pyava - cUrNita iti vizvaH " avacUrNitaH dve cUrNIkRtasya / anAyAsakRtaM anAyAsena kRtaH kaSAyavizeSaH phANTaM syAt ekam | kSubdhasvAMtetyAdinA inAyAse nipAtitam / mAdhavastu navanItabhAvAtprAgavasthApannaM dravyaM phANTaM iti vedabhASye Aha / svanitaM dhvanitaM dve zabditasya // 94 // baddhaM saMdAnitaM mUtaM " mUrNamiti mukuTaH udditaM "uditamityapi" saMditaM sitaM SaT baddhasya / mUG baMdhane ktaH mUtam / do avakhaMDane utpUrvaH saMpUrvazca baMdhanArtha: udditaM / saMditaM / niSpakkaM kathitaM dve sAkalyena pakkasya " kaSAyAdeH / " kSIrAdInAM pAke zRtamityekam / yathA taM kSIraM paka mityarthaH / kSIrAjyapayasAM zrutamityapi pAThaH // 95 // nirvANa ityekaM munivanhyAdau prayujyate natu vAte / yathA nirvANo muniH nirmuktaH ityarthaH / nirvANo vanhiH nirgata I ityarthaH / AdizabdAnnirvANo hastI " nirmama ityarthaH / " nirvANo vAta iti niHpUrvAdvAterniSThAtasya natvam / ekam / gate anile nirvAta ityekam / pakkaM pariNataM dve pArka prAptasya / gUmaM hanaM dve kRtapurISotsargasya / " hRdyate sma / hada purISotsarge / " mIDhaM mUtritaM dve kRtamUtrotsargasya // 96 // puSTaM puSitaM dve kRtapoSaNasya / soDhaM taM dve kSamAM prApitasya / uddhAMta: " udvAtamiti mukuTaH / uddhAMtamiti rAma 35 Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal 273 Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 274 saTIkAmarakozasya vizeSyanighnavargaH dAMtastu damite zAMtaH zamite pArthite 'rditH||97|| jJaptastu jJapite channazchAdite pUjite 'citH|| pUrNastU pUrite kliSTaH klizite 'vasite sitH||98|| puSTapluToSitA dagdhe taSTatvaSTau tnuukRte|| vedhitacchidritau viddhe vinavittau vicArite // 99 // niSprabhe vigatArokau vilIne vidrutadrutau // . siddhe nivRttaniSpannau dArite bhinnabheditau // 10 // UtaM syUtamutaM ceti tritayaM taMtusaMtate // syAdahitenamasthitanamasitamapacAyitArcitApacitam 101 nAthaH" udgataH dve " vamanena tyktsyaannaadeH|" dAMtaH damitaH ve damaM prApitasya / yathA damitamiMdriyam / zAMtaH zamitaH ve zamana prApitasya / yathA zAMto rogaH nivartita ityarthaH / prArthitaH arditaH dve yAcitasya / aditaM yAcite'pi syAdvAtavyAdhau ca hiMsite iti kozAMtare // 97 // jJaptaH jJapitaH dve "bodhaM prApitasya / " channaH chAditaH dve " AcchAditasya / " pUjitaH aMcitaH "arcita ityapi pAThaH / arca pUjAyAM" de| pUrNaH pUritaH dve / vAdAMtazAMtapUrNetyAdinA Nici niSThAMtA nipAtitAH / kliSTaH klizitaH dve klezaM prAptasya / avasitaH sitaH dve samAptasya / SoM 'takarmaNItyato niSThA // 98 // gruSTaH pluSTaH uSitaH dagdhaH catvAri dagdhasya / taSTaH tvaSTaH tanUkRtaH trINi " atanusta nurakAri tanUkRtaH / " yathA taSTaM kASThaM zastreNAlpIkRtamityarthaH / vedhitaH chidritaH viddhaH trINi / yathA karNau viddhau / vinnaH vittaH vicAritaH trINi " prAptavicArasya" // 99 // niSprabhaH vigataH arokaH trayaM dIptihInasya / vigatau vItaniSprabhAviti rudraH / vilInaH vidrutaH drutaH trINi dravIbhUtasya ghRtAdeH / siddhaH nirvRttaH niSpannaH trayaM siddhasya / dAritaH bhinnaH bheditaH trINi "bhedaM prApitasya" // 100 // UtaM syUtaM utaM tritayaM taMtusaMtate / yathA protaH paTaH taMtubhiranusyUta ityarthaH / ahitaM namasyitaM namasitaM apacAyitaM arcitaM apacitaM SaDarcitasya / namasyitaM namasitamityubhayatra namovarivetikyac kyasya vibhASeti yalopavikalpaH / evaM varivasitetyatrApi jJeyam // 101 // varivasitaM For Private And Personal Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. 275 varivasite varivasthitamupAsitaM copacaritaM ca // saMtApitasaMtaptau dhUpitadhUpAyitau ca dUnazca // 102 // hRSTe mattastRptaH pralhannaH pramuditaH priitH|| chinnaM chAtaM lUnaM kRttaM dAtaM ditaM chitaM vRNam // 103 // srastaM dhvasta bhraSTaM skannaM pannaM cyutaM galitam // labdhaM prAptaM vinnaM bhAvitamAsAditaM ca bhUtaM ca // 104 // anveSitaM gaveSitamanviSTaM mArgitaM mRgitam // AI sAI klinnaM timitaM stimitaM samunnamuttaM ca // 105 // trAtaM trANaM rakSitamavitaM gopAyitaM ca guptaM ca // avagaNitamavamatAvajJAte 'vamAnitaM ca paribhUte // 106 / / yaktaM hInaM vidhutaM samujhjhitaM dhUtamutsRSTe // uktaMbhASitamuditaM jalpitamArakhyAtamabhihitaM lapitam 107 varivasthitaM upAsitaM upacaritaM catvAri zuzrUSitasya / saMtApitaM saMtaptaM dhUpitaM dhapAyitaM dUnaM paMca saMtApitasya / " ebhyaH akarmakebhyaH kartari te 'pyetAnyeva rU. pANi // 102 // hRSTaH mattaH tRptaH pralhannaH pramuditaH prItaH SaT pramuditasya / chinnaM chAtaM lUnaM kRttaM dAtaM ditaM chitaM vRNaM aSTau khaMDitasya // 103 // srastaM dhvastaM bhraSTaM skannaM pannaM cyutaM galitaM sapta cyutasya / " ebhyo gatyarthAkarmaketi kartari te etAnyeva rUpANi / " labdhaM prAptaM vinnaM bhAvitaM AsAditaM bhUtaM SaT prAptasya // 104 // anveSitaM gaveSitaM anviSTaM mArgitaM mRgitaM paMca gaveSi tasya / yathA itastato gaveSito 'pi coro na dRssttH| Ardra sAI klinnaM timitaM stimitaM samunnaM uttaM sapta klinnasya / yathA stimitalocano 'zrubhiH // 105 // trAtaM trANaM rakSitaM avitaM gopAyitaM guptaM SaT rakSitasya / avagaNitaM avamataM avajJAtaM avamAnitaM paribhUtaM paMca "avamAnitasya" // 106 // tyaktaM hInaM vidhutaM samujhjhitaM dhUtaM utsRSTaM SaDutsRSTasya / uktaM bhASitaM uditaM jalpitaM AkhyAtaM abhihitaM lapitaM SaDuditasya // 107 // buddhaM budhitaM manitaM viditaM pratipannaM avasitaM avagataM saptAvagatasya / For Private And Personal Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 276 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [vizeSyanighnavargaH 1 buddhaM budhitaM matiM viditaM pratipannamavasitAvagate // U~rIkRta murarIkRta maMgIkRtamAzrutaM pratijJAtam // 108 // saMgIrNaviditasaMzrutasamAhitopazrutopagatam // IlitazastapaNAyitapanAyitapraNutapaNita panitAni // 109 api gIrNavarNitAbhiSTuteDitAni stutArthAni // bhakSitacarvitalIDhapratyavasitagilitakhAditapsAtam // 110 abhyavahRtAnnajagdhagrastaglastAzitaM bhukte // kSepiSThakSodiSThapreSThavariSThasthaviSThavaMhiSThAH // 111 // kSiprakSudrAbhIpsita STathupIvarabahulaprakarSArthAH sAdhiSThadrAghiSThaspheSThagariSTha nhasiSThavRMdiSThAH // 112 // bADhavyAyatabahuguruvAmanavRMdArakAtizaye // // // iti vizeSyanighnavargaH // // 5 // UrIkRtaM " urIkRtamityapi " urarIkRtaM aMgIkRtaM AzrutaM pratijJAtaM // 108 // saMgINa viditaM saMzrutaM samAhitaM upazrutaM " pratizrutamityapi " upagataM ekAdazAMgIkRtasya / IlitaM zataM paNAyitaM panAyitaM praNataM paNitaM panitaM / saMgIrNaM saMviditaM saMzrutamityapi kvacitpAThaH // 109 // gIrNaM varNitaM abhiSTutaM IDitaM stutaM dvAdaza stutArthAni / bhakSitaM carvitaM lIDhaM " liptamityapi " pratyavasitaM gilitaM khAditaM psAtaM // 110 // abhyavahRtaM annaM jagdhaM grastaM glastaM azitaM bhuktaM caturdaza khAditasya / psA bhakSaNe psAtam / "adyate sma annam / " kSepiSThAdayaH kSiprAdInAM prakarSArthAH / prakarSo 'rtho yeSAM te tathA atizayaviziSTeSu kSiprAdiSu krameNa vartata ityarthaH / yathA 'tizayena kSipraH kSepiSThaH / atizayena kSudraH kSodiSTaH / atra preSThAdicatuSTaye priyorusthUlabahulA eveSTanaH prakRtayaH abhIpsitAdInAM nirdezastu tatparyAyatvAt / atizayena priyaH preSThaH ityAdi / ekaikam // 111 // 112 // bADhAdInAmatizaye sAdhiSThAdayaH syuH | atra vyAyatabahuvAmanA dIrghasphira hasvAnAM paryAyAH / atizayena bADhaH sAdhiSThaH / evaM vRMdArakAMteSu atizayaviziSTeSu drAghiSThAdikrameNaikaikaM jJeyam / " vRMdArako mukhyaH" // iti vizeSyanighnavargaH // // pUrvakAMDadvaye svargAdinAmAni For Private And Personal Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 2] www.kobatirth.org 64 tRtIyaM kAMDam. prakRtipratyayArthAdyaiH saMkIrNe liMgamunnayet // karma kiyA tatsAtatye gamye syuraparasparAH // 1 // sAkalyAsaMgavacane pArAyaNaparAyaNe / Acharya Shri Kailashsagarsuri Gyanmandir prakaraNaiH sajAtIyAni nibaddhAni / atrApi kAMDe sukRtyAdIni vizeSyaninAni nyabadhnAt / idAnIM pUrveSAM saMkIrNatvApattibhayena ye pUrvaM noktAstatsaMgrahArthaM saMkIrNaprakaraNamArabhate || atra hi karmakriyAdayo bhAvavacanAH aparasparAdirvizeSyanighnaH / staMbaghnAdiH karaNavacanaH / tathA samUhavacana ApUpikAdiH / evaM saMkIrNaiH saMkINIyaiH saMkIrNaliMgaizca kathanAtsaMkIrNavargo'yam / bhinnajAtyarthasaMsarga eva hi saMkaraH / sa cAtra prAyeNa vidyata iti ihaiva tadvyapadezaH / nanvatra saMkIrNatve vizeSavidhAnAbhAve ca kathamatra liMgajJAnaM syAdityAkAMkSAyAM tadupAyamAha / prakRtIti / saMkIrNanAni atra varge vakSyamANaliMgasaMgrahoktarItyA prakRtyarthena pratyayArthena ca AdyazabdAtkacidrUpabhedAdinA liMgamunnayet Uhet / tatra prakRtyarthena yathA / aparaspareti vibhaktiprakRtitvAtprakRtiH / tasyAH satatakriyAsaMbaMdhAt kriyAyogaH / aparatvAdiguNayogazca / evaM guNadravyakriyAyogopAdhibhiH paragAmina ityabhidheyaliMgatvam / pratyayArthena yathA / sphAtiprabhRtInAM ktinnAdipratyayAMtAnAM strIbhAvAdAvaniktinniti vakSyamA - NatvAtstrIliMgatvam / tathA saMdhiprabhRtInAM kipratyayAMtAnAM koghoH kiriti vakSyamANatvAtpuMstvaM rUpabhedena karmAdeH klIvatvAdi / sAhacaryeNa ca DiMbe DamaraviplavAviti DiMba - sya puMstvaM saMkIrNa ityupalakSaNam / vargAMtareSvapyanizcitaliMgAnAM mutprItirityAdInAM prakRtipratyayAdibhireva liMganizcayAt / karma kriyA dve kriyAyAH / tacchabdena kriyA parAmRzyate / kriyAsAtatye gamye sati aparasparA ityekaM nAma aparasparAH sAtha gacchati / apare ca pare ca saMghAH satataM gacchaMtItyarthaH / sAtatyamavicchedaH / aparasparAH kriyAsAtatya iti suT nipAtyate / sAtatye kiM / aparasparAH sakRdgacchaMti / vAcyaliMgatvAdaparasparA yoSitaH | aparasparANi kulAni / " nirdiSTaM karma sAtatyaM sudhIbhiraparasparamiti bhAguriNoktatvAt / tatsAtatye kriyAyAH kriyAvatAM ca nairaMtarye / tadyathA / kriyAsAtatye aparasparaM gaccheti / kriyAvatAM ca sAtatye tu liMgatrayam " // 1 // sAkalyavacanaM pArAyaNaM / pArasyAyanam / pUrvapadAditi Natvam / AsaMgavacanaM parAyaNaM pArAyaNaM samAsaMga turAyaNamityapi pATha: / tura tvaraNe / turasya ayanam / For Private And Personal 277 '' Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 278 saTIkAmarakozasya [saMkIrNavargaH yahacchA svairitA hetuzUnyA vAsyA vilakSaNam // 2 // zamathastu zamaH zAMtidautistu damatho dmH|| avadAnaM karma vRttaM kAmyadAnaM pravAraNam // 3 // vazakriyA saMvananaM mUlakarma tu kArmaNam // vidhUnanaM vidhuvanaM tarpaNaM prINanAvanam // 4 // paryAptiH syAtparitrANaM hastadhAraNamityapi // sevanaM sIvanaM syUtirvidaraH sphuTanaM bhidA // 5 // AkrozanamabhISaMgaH saMvedo vedanA na nA / / kAryapAragatAvapIti medinI / AsaMga: AsaktistadvacanaM krameNaikaikam / yadRcchA svairitA dve svacchaMdatAyAH / hetuzUnyA kAraNarahitA AsyA sthitivilakSaNaM syAt vigataM lakSaNamAlocanaM yatra / taduktaM bhAguriNA / vilakSaNaM mataM sthAnaM yadbhaveniSpra. yojanamiti / ekam // 2 // zamathaH zamaH zAMtiH trayaM cittopazamasya / dAMtiH damathaH damaH trayamiMdriyanigrahasya / vRttaM karma bhUtapUrvaM caritraM tadavadAnaM ekam / " prazasta karmaNo vaa|" apadAmityapi pAThaH / kAmyadAnaM kAmyasya tulApu. ruSAderdAnaM tatpravAraNaM ekam / "prahAraNamiti bharatamAlAyAm / pravAraNaM mahAdAnamiti trikAMDazeSaH " // 3 // vazakriyA saMvananaM " saMvadanaM / " syAtsaMvadanamA. loce vazIkAre napuMsakamiti medinI" dve maNimaMtrAdinA vazIkaraNasya / mUlakarma / oSadhInAM mUlairuccATanAdi yatkarma tatkArmaNamekam / vidhUnanaM vidhuvanaM "vidhunanamityapi jaTAdharaH " dve kaMpanasya / tarpaNaM prINanaM avanaM trINi tRpteH // 4 // paryAptiH paritrANaM hastadhAraNaM " hastavAraNamityapi " trINi vadhodyatanivAraNasya | sevanaM sIvanaM syUtiH trayaM sUcIkriyAyAH / zivaNe iti laukikabhASAyAm / " sevastu sevanaM syUtiriti pATho vA / " vidaraH sphuTanaM " sphoTanamiti bharatamAlAyAm / " bhidA trayaM dvidhAbhAvasya / ukalaNe iti laukikabhASAyAm // 5 // AkrozanaM abhISaMga: " abhiSaMga ityapi / upasargasyeti dIrghatvavikalpAt " dve gAlipradAnasya zivyA deNe iti prasiddhasya / saMvedaH vedanA dve anubhavasya / tatra vedanA na pumAn / "ato vedanamityapi / " saMmUrchanaM abhivyAptiH dve sarvato vyaapteH| For Private And Personal Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. 279 saMmUrchanamabhivyAptiryAtrA bhikSA'rthanArdanA // 6 // vardhanaM chedane 'tha dve AnaMdainasabhAjane // ApracchannamathAmnAyaH saMpradAyaH kSaye kSiyA // 7 // grahe grAho vazaH kAMtau rakSNastrANe raNaH kvaNe // vyadho vedhe pacA pAke havo hUtau varo vRtau // 8 // oSaH ploSe nayo nAye jyAni au bhramo bhramau // sphAtivRddhau prathA khyAtau sTaSTiH Taktau navaH srave // 9 // edhA samRddhau sphuraNe sphuraNA pramitau prmaa|| prasUtiH prasave zyote prAghAraH klamathaH klame // 10 // yAcyA bhikSA arthanA ardanA catvAri yAcanasya | yAcceti yajayAceti nng||6|| vardhanaM chedanaM dve kartanasya / AnaMdanaM "AmaMtraNamiti kvacitpAThaH" sabhAjanaM " svabhAjanamiti rAjamukuTaH / ApracchannaM trINi svAgatasaMpraznAdinA vihitasyAnaM. dasya / AmnAyaH saMpradAyaH he guruparaMparAgatasya samupadezasya / kSayaH kSiyA dve apacayasya // 7 // grahaH grAhaH dve grahaNasya / vazaH kAMtiH dve icchAyAH / rakSNaH " rakSA" trANaH dve rakSaNasya / raNaH kaNaH dve zabdakaraNasya / vyadhaH vedhaH dve vedhanasya / pacA pAkaH dve " pacanasya / " havaH itiH dve AvhAnasya / varaH vRtiH dve veSTane saMbhaktau ca / "tapobhiriSyate yastu devebhyaH sa varo mata iti / " // 8 // oSaH ploSaH "proSa ityapi zabdArthakoze" dve dAhasya / naya: nAyaH dvayaM nIteH / jyAniH jINiH dve jIrNatAyAH / bhramaH bhramiH dve bhrAMteH / sphAtiH vRddhiH dve " vRddhH|" prathA khyAtiH dve "prkhyaateH|" spRSTiH pRktiH dve sparzasya / navaH savaH dve prasravaNasya // 9 // edhA " vidhetyapi / " vidhA gajAnne Rddhau ca prakAre vetane vidhAviti medinI / " samRddhiH dve upacayasya / sphuraNaM sphuraNA " sphulanaM sphoraNaM sphAraNaM spharaNaM cetyapi" dve " sphuraNasya / " pramitiH pramA dve yathArthajJAnasya / prasUtiH prasavaH dve garbhavimocanasya / zyotaH prAghAraH dve ghRtAdeH kSaraNe / klamathaH klamaH dve glAneH // 10 // utkarSaH atizayaH dve prakarSasya / For Private And Personal Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 28. saTIkAmarakozasya [saMkIrNavargaH utkarSo 'tizaye saMdhiH zleSe viSaya Azraye // kSipAyA kSepaNaM gIrNigirau guraNamudyame // 11 // unnAya unnaye zrAyaH zrayaNe jayane jyH|| nigAdo nigade mAdo mada udvega udbhame // 12 // vimardanaM parimalo 'bhyuppttirnugrhH|| nigrahastaviruddhaH syAdabhiyogastvabhigrahaH // 13 // muSTibaMdhastu saMgrAho Dibe Damaraviplavau // baMdhanaM prasitizcAraH sparzaH spaSTopataptari // 14 // nikAro viprakAraH syAdAkArastviga iMgitam // saMdhiH zleSaH dve saMdhAnasya / viSayaH AzrayaH "Azaya ityapi" dve " Azra yasya / " kSipA kSepaNaM dve "preraNasya / " gINiH giriH dve nigaraNasya "giLaNe iti khyAtasya / " guraNaM " gUraNamiti mukuTaH" udyamaH dve " bhArAghudyamanasya" // 11 // unnAyaH unnayaH dve UrdhvaM nayanasya Uhasya ca / zrAyaH zrayaNaM dve sevAyAH / jayanaM jayaH dve " jayasya / " nigAdaH nigadaH dve kathanasya / mAdaH madaH dve harSasya / udvegaH udbhamaH dve udvejanasya // 12 // vimardanaM parimalaH dve kuMkumAdimardanasya / parimalo vimarde'pIti vishvH| abhyupapattiH anugrahaH dve aMgIkArasya / tato'nugrahAdviruddho nigrahaH syAt / vigrahastu virodhaH syAditi / athavA nigrahastu nirodhaH syAditi vA kvcitpaatthH|" ekam / abhiyogaH abhigrahaH dve kalahAvhAnasya // 13 // muSTibaMdhaH saMgrAhaH dve muSTinA dRDhagrahaNasya / DiMbaH DamaraH viplavaH trayaM naraguMThanAderupasargavizeSasya / pralayasya vA / azastraphalahasyeti rAmasvAmI / baMdhanaM prasitiH cAraH trINi baMdhanasya / " cArasthAne svAraM paThitvA svArAdInAM caturNAM paryAyatAmAha svAmI / svR zabdopatApayoH ac prajJAdyaN / svaarH|" sparzaH " spaza iti rephahIno 'pi" spraSTA " spaSTe. tyapi" upataptA trayaM upatApAkhyarogavizeSasya / " saMtaptasya vA" / spRzatIti sparzaH / sparzI rujAyAM dAne ceti vizvaH // 14 // nikAraH viprakAraH dve apaphArasya / AkAraH iMgaH iMgita " iMgitaH" ayaM " abhiprAyAnurUpaceSTitasya / " For Private And Personal Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. 281 pariNAmo vikAro dve same vikRtivikriye // 15 // apahArastvapacayaH samAhAraH smuccyH|| pratyAhAra upAdAnaM vihArastu parikramaH // 16 // abhihAro 'bhigrahaNaM nirhAro 'bhyavakarSaNam // anuhAro 'nukAraH syAdarthasyApagame vyayaH // 17 // pravAhastu pravRttiH syAtpravaho gamanaM bahiH // viyAmo viyamo yAmo yamaH saMyAmasaMyamau // 18 // hiMsAkarmAbhicAraH sAjjAgaryA jAgarA dvyoH|| vighnoM 'tarAyaH pratyUhaH syAdupanoM 'tikAzraye // 19 // nirveza upabhogaH syAtparisarpaH parikriyA // pariNAmaH vikAraH dve prakRteranyathAbhAve / yathA mRdvikAro ghaTaH / vikRtiH vikriyA dve viruddhakriyAyAH / pariNAmasyaiva paryAyAvimAvapi vA / yathA kuMDalaM kanakasyaiva vikRtiH pariNAma ityarthaH // 15 // apahAraH apacayaH dve apaharaNasya / samAhAraH samuccayaH dve rAzIkaraNasya / samyagAharaNa mekatra karaNaM samAhAraH / sam AGapUrvakasya hRJ haraNa ityetasya rUpam / pratyAhAraH upAdAnaM dve iMdriyAkarSaNasya / vihAraH parikramaH dve padbhayAM gateH / yallakSyam / surAMganAnAmavanI parikrama iti // 16 // abhihAraH " abhyAhAra ityapi" abhigrahaNaM dve cauryakaraNasya / nirhAraH abhyavakarSaNaM dve zalyAdeniSkAzanasya / anuhAraH anukAraH he viDaMbanasya / yathA khaNakhaNeti napuradhvaneranukAraH / arthasya dhanAderapagame vyaya ityekam / kharca iti laukikabhASAyAm // 17 // pravAhaH pravRttiH dve jalAdInAM niraMtaragateH / yadvahirgamanaM sa pravaha ityekam / viyAmaH viyamaH yAmaH yamaH saMyAmaH saMyamaH SaT saMyamasya yogAMgasya // 18 // hiMsAkarma himAphalakaM karma jAraNamAraNAdi abhicAraH syAt ekam / jAgaryA " agriyA jAgartizceti rAjamukuTaH" jAgarA dve jAgaraNasya / tatra jAgarA strIpuMsayoH / vighnaH aMtarAyaH pratyUhaH trINi vinasya / samIpabhUta Azraye upanna ityekam / upanna AzrayetisUtreNa siddhametat / "AzrayaNasya vA" // 19 // nirvezaH upabhogaH dve " upabhogasya / " parisarpaH parikriyA dve parijanAdiveSTanasya / vidhuraM pravizleSaH dve atyaMtaviyogasya | "vaikalye For Private And Personal Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 282 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [saMkIrNa vargaH vidhuraM tu pravizleSe 'bhiprAyazchaMda AzayaH // 20 // saMkSepaNaM samasanaM paryavasthA virodhanam || parisaryA paeNrIsAraH syAdAsyA tvAsanA sthitiH // 21 // vistAro vigraho vyAsaH sa ca zabdasya vistaraH // saMvAhanaM mardanaM syAdvinAzaH syAdadarzanam / / 22 / / saMstavaH syAtparicayaH prasarastu visarpaNam // nIvAkastu prayAmaH syAtsannidhiMH sannikarSaNam // 23 // aai strorai lavane niSpAvaH pavane pavaH || prastAvaH syAdava sarastrasaraH sUtraveSTanam || 24 // prajanaH syAdupasaraH prazrayapraNayau samau // " " 'pi ca vizleSe vidhuraM vikale tridhviti medinI / " abhiprAya: chaMdaH AzayaH trINi " abhiprAyasya / " chaMdo 'daMtaH || 20 || saMkSepaNaM samasanaM dve avistArasya / paryavasthA virodhanaM dve virodhasya | parisaryA parIsAraH parisAra iti zabdArthakozaH " dve paritaH saraNasya / AsyA AsanA sthiti: trINi 66 Asanasya " // 21 // vistAraH vigrahaH vyAsaH trayaM vistRteH / vistAraH zabdasaMbaMdhI dvistara ityekam | saMvAhanaM mardanaM dve aMgamardanasya / yathA pAdasaMvAhanam / vinAzaH adarzanaM dve tirodhAnasya || 22 || saMstavaH paricayaH dvayaM paricitau / prasaraH visarpaNaM dve " vraNAdiprasaraNasya / " nIvAka: prayAmaH dve dhanadhAnyAdiSu janAnAmAdarAtizayasya / nitarAmucyate nIvAkaH sannidhiH " sannidhaM " sannikarSaNaM dve naikaTyasya / sannidhiH puMsi // 23 // lavaH abhilAvaH lavanaM trayaM I dhAnyAdicchedanasya / niSpAvaH pavanaM pavaH trINi dhAnyAdInAM pUtIkaraNasya / saMkIrNatvAlliMga saMkaraH / prastAva: avasara: dve prasaMgasya / yathA / avasarapaThitA vANItyAdi / zrasaraH 66 tasara iti vA pATha: " sUtraveSTanaM dve taMtuvAyakRtasUtraveSTanabhedasya tasarI iti prasiddhasya // 24 // prajanaH upasaraH dve garbhagrahaNasya / prazrayaH praNayaH dve premNaH / prasara iti vA pATha: / prasaraH praNaye vege iti medinI / dhIzaktiH niSkramaH dve buddhisAmarthye / niSkramo buddhisaMpattAviti vizvaH / " zuzrUSA zravaNaM For Private And Personal Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 21 tRtIyaM kAMDam. 283 dhIzaktiniSkamo 'strI tu saMkramo durgsNcrH|| 25 // pratyukramaH prayogArthaH prakramaH syaadupkrmH|| syAdanyAdAnamuddhAta AraMbhaH saMbhramastvarA // 26 // pratibaMdhaH pratiSTaMbho 'vanAyastu nipAtanam // . upalaMbhastvanubhavaH samAlaMbho vilepanam // 27 // vipralaMbho viprayogo vilaMbhastvatisarjanam / / vizrAvastu pratikhyAtirakSA pratijAgaraH // 28 // nipAThanipaThau pAThe temastemau samuMdane // AdInavAsavau kleze melake saMgasaMgamau // 29 // caiva grahaNaM dhAraNaM tathA / UhApohau caM vijJAnaM tatvajJAnaM ca dhIguNA iti / " saMkramaH durgasaMcaraH dve durgamArgasya / " durgAdipravezakriyAyA vaa|" saMkramate saMkrampate vA 'nena saMkramaH / sa na striyAm / "durgasaMcAra ityanyatra" // 25 // pratyukramaH " pratyukrAMtirityapi" prayogaH dve yuddhArthamatizayitodyogasya / prayogo'rtho yasya saH / " prayuddhArtha ityapi pAThaH / pratyukramaH prayuddhArtha iti bhAguriH / " prakramaH upakramaH dve prathamAraMbhasya / abhyAdAnaM uddhAtaH AraMbhaH trayamAraMbhamAtrasya / yalakSyam / uddhAtaH praNavo yAsAmiti / prakramAdipaMcApyekArthA vA / saMbhramaH tvarA dve saMvegasya | Avegastu tvarA tvarIti vAcaspatiH // 26 // pratibaMdhaH pratiSTaMbhaH dve kAryapratighAtasya / yathA maNimaMtrAdipratibaMdhAdagneranuSNateti / avanAyaH nipAtanaM "niyAtanamityapi pAThaH" dve adhonayanasya / upalaMbhaH anubhavaH dve sAkSAtkArasya / samAlaMbhaH vilepanaM dve kuMkumAdinA vilepane // 27 // vipralaMbhaH viprayogaH dve rAgiNovicchedasya / vilaMbhaH atisarjanaM dve atidAnasya / vizrAvaH pratikhyAtiH "pravikhyAtirityapi" dve atiprasiddheH / avekSA pratijAgaraH dvayaM vastUnAM avekSaNasya // 28 // nipAThaH nipaThaH pAThaH trINi "paThanasya / " temaH stemaH samuMdanaM trayamArdIbhAvasya / AdInavaH AsravaH klezaH trINi klezasya / AsravatIMdriyANyaneneti / AzravastAlavyamadhya iti kecit / melakaH saMgaH saMgamaH trINi "saMgamasya / nA mela: saMgamo nA vetyamaramAlA" // 29 // saMvIkSaNaM For Private And Personal Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 284 saTIkAmarakozasya [saMkIrNavarga: saMvIkSaNaM vicayanaM mArgaNaM mRgaNA mRgaH // pariraMbhaH pariSvaMgaH saMzleSa upagRhanam // 30 // nivarNanaM tu nidhyAnaM darzanAlokanekSaNam // prasArakhyAnaM nirasanaM pratyAdezo nirAkRtiH // 31 // upazAyo vizAyazca paryAyazayanArthako // artanaM ca RtIyA ca haNIyA ca ghRNArthakAH // 32 // syAdayatyAso viparyAso vyatyayazca viparyaye // paryayo 'tikramastasminnatipAta upaayyH|| 33 // preSaNaM yatsamAhUya tatra syAtpatizAsanam // sa saMstAvaH kratuSu yA stutibhUmirdijanmanAm // 34 // " anvIkSaNaM anveSaNaM gaveSaNaM cetyapi / " vicayanaM mAgaNaM mRgaNA mRgaH paMca tAtparyeNa vastUnAM gaveSaNasya / pariraMbhaH "parIraMbha ityapi" pariSvaMgaH saMzleSaH upagRhanaM catvAri AliMganasya // 30 // nirvarNanaM nidhyAnaM darzanaM AlokanaM IkSaNaM paMca nirIkSaNasya / " darzanAlokalakSaNamityapi pATaH / " pratyAkhyAnaM nirasanaM pratyAdezaH nirAkRtiH catvAri nirAkaraNasya // 35 // upazAyaH vizAyaH dvau paryAyeNAnukrameNa yatpraharakAdInAM zayanaM tadevArtho yayostau tathA / atenaM RtIyA hRNIyA " hRNiyA / moho vIjyA jugupsA ca hRNIyA haNiyA ghRNeti vaacsptiH| hiNIyA mhaNiyA ceti dvirUpakozAmaramAlayoH / " ghaNA catvAri jugupsAyAH / karuNAyA iti kazcit / RtiH sautro dhAtuH jugupsAyAmiti bahavaH / kRpAyAmiti kecit / ghRNA jugupsAkRpayoriti vizvaH // 32 // vyatyAsaH viparyAsaH vyatyayaH viparyayaH "viparyAya iti bharatamAlAyAm " catvAri vyatikramasya / paryayaH atikramaH atipAtaH upAtyayaH catvAri atikramasya // 33 // samAhRya yaTTatyAdInAMpreSaNaM tatra pratizAsanaM syAt ekam / RtuSu dvijanmanAM chaMdogAnAM stutibhUmiH stavanadezaH saMstAvaH ekam / sametya stuvaMtyatra saMstAvaH yajJe sami stuva iti ghaJ // 34 // yasminkASThe kASThaM nidhAya takSyate tanUkriyate sa kASTarUpa AdhAra For Private And Personal Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 2) tRtIyaM kAMDam. 285 nidhAya takSyate yatra kASThe kASThaM sa uddhanaH / / staMbannastu saMbaghanaH saMbo yena nihanyate // 35 // Avidho vidhyate yena tatra viSvaksame nighH|| utkArazca nikArazca dvau dhAnyotkSepaNArthako // 36 // nigArodAravikSAvodrAhAstu garaNAdiSu // 37 // Aratyavarativirataya uparAme 'thAstriyAM tu niSThevaH // niSThayUtiniSThevanaM niSThIvanamityabhinnAni // 38 // javane jUtiH sAtistvavasAne sAdatha jvare juurtiH|| udajastu pazupreraNamakaraNirityAdayaH zApe // 39 // uddhanaH ekam / UrdhvaM hanyate 'smin uddhanaH / udanotyAdhAnamiti sUtreNa sAdhuH / staMbastRNaguccho yena nihanyate sa khanitravizeSaH staMbannaH staMbadhanaH dve / khura, viLA iti laukikabhASAyAm // 35 // yena vidhyate tatra zastrAdau Avidha ityeka "bhramarasUcyAdeH viMdhaNe ityAdikhyAtasya / " viSvaksame sarvataH samAne vRkSe nigha ityekaM "tulyaarohprinnaahvRkssaadeH|" utkAraH nikAraH dvau dhAnyasya utkSepaNa. moM yayostau tathA // 36 / / nigArAdayo garaNAdiSu / yathA garaNe abhyavahAre nigAra ityekaM " giLaNe iti khyAtasya / udgaraNe" vamane udgAraH / " vikSavaNe" zabde vikSAvaH ityekaM "ziMka iti khyAtAyAH / '' udhaNe UrvIkRtya grahaNe udAhaH " Dhekara iti khyAtaH / " ekaikam // 37 // AratiH avaratiH viratiH uparAmaH uparama ityapi catvAyuparateH / niSTevaH niSTayUtiH niSThevanaM niSThIvanaM catvAri mukhena zleSmotsargasya / " klIve niSTevam / " abhinnAni ekArthAnItyarthaH // 38 // javanaM jUtiH dve vegasya / jU iti sautro dhAtuH gatau vege ca UtiyatijUtIti sUtreNa sAdhuH / sAtiH avasAnaM dve aMtasya / jvaraH jUrtiH dve jvarasya / pazUnAM gavAdInAM preraNaM udajaH syAt ekam / zApe Akroze dyotye akrnnirityaadyH| Akroze nabIti bhAve karoteraniH / AdizabdAdajIvaniH / "ajananiH / avagrAhaH nigrAha iti / " yathA AH pApa kathamakaraNyA na lajjase / ajIvaniste zaTha bhUyAt // 39 // gotrAMtebhyaH apatyArthapratyayAMtebhyaH aupagavAdizabdebhyastasya vRMdamityarthe au For Private And Personal Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [nAnArthavargaH gotrAMtebhyastasya damityaupagavakAdikam / / ApUpikaM zASkulikamevamAdyamacetasAm // 40 // mANavAnAM tu mANavyaM sahAyAnAM sahAyatA // halyA halAnAM brAhmaNyavADavye tu dijanmanAm // 11 // dve paryukAnAM pRSThAnAM pArzva eSThayamanukramAt // khalAnAM khalinI khalyA'pyatha mAnuSyakaM nRNAm // 12 // grAmatA janatA dhUmyA pAzyA galyA pRthakTathak // . api sAhasrakArISavArmaNAtharvaNAdikam / / 43 // ||iti saMkIrNavargaH // nAnArthAH ke 'pi kAMtAdivargeSvevAtra kIrtitAH / / pagavakAdikaM syAt / yathA / upagorapatyAni pumAMsaH aupagavAsteSAM samUha aupagavakam / gotrokSeti vuJ akAdezena sAdhuH / AdizabdAdgArgakaM dAkSakamityAdi / ekaikm| itHprmaavrgsmaaptevRNdmitydhikaarH| acetasAM jaDAnAM apUpAdInAM baMdaM aapuupikm| zASkulikam / sAknukam / ityAdi ekaikam / acittahastidhenoSThagiti sUtreNeme sAdhavaH // 40 // mANavAnAM samUho mANavyam / mANavA bAlAH / sahAyAH sakhAyasteSAM samUhaH sahAyatA / halAnAM samUho halyA ekaikam / brAhmaNyaM pADavyaM ve brAhmaNAnAM samUhasya // 41 // pazukA asthivizeSAstAsAM samUhaH pArzvam / pRSThAnAM samUhaH pRSThayam / yajJaviSaye 'daH smaraMti / khalinI khalyA dve khalAnAM samUhasya / nRNAM manuSyANAM samUho mAnuSyakam // 42 // grAmANAM samUho grAmatA janAnAM samUho janatA / dhUmAnAM samUho dhUmyA / pAzAnAM samUhaH pAzyA / galA bRhatkAzAsteSAM samUho galyA / sahasrANAM samUhaH sAhasram / karISANAM samUhaH kArISam / kArISa zuSkagomayam / varmaNAM samUhaH vArmaNam / varma kavacam / atharvaNAM samUhaH AtharvaNam / ekaikam / AdizabdAcAmaNamAMgAraM cAmiNamityAdi / carmiNAM samUhazvAmiNam // 42 // iti saMkIrNavargaH // // 7 // // athAnekArthavargaH / nanu kimarthamanekArthA Arabhyate / teSAM prAguktavargeSvabhihitatvAt / yadyatra vakSyaMte taIi For Private And Personal Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam bhUriprayogA ye yeSu paryAyeSvapi teSu te // 1 // AkAze tridive nAko lokastu bhuvane jane // padye yazasi ca zlokaH zare khaGge ca saaykH||2|| jaMbukau kroSTuvaruNau pRthuko cipittaarbhko|| Alokau darzanadyotI bherIpaTahamAnakau // 3 // utsaMgacinhayoraMkaH kalaMkoM 'kaapvaadyoH|| takSako nAgavaIkyorarkaH sphttiksuuryyoH||4|| kutaH prAguktA ityata Aha / nAnArthA iti / atra vakSyamANeSu kAMtAdivargeSveva ke'pi nAnArthI uktA natu praaguktpryaayessu| ythaa| mArute vedhasi banne puMsi kaH kaM shiroNbunoriti|bhuuripryogaa yatra kutrApi kAvyAdiSu kavibhiH prAcuryeNa prayuktA ye nAkalokAdayaH zabdAste pUrvokteSu yeSu paryAyeSu dRzyate teSu paryAyeSu apizabdAdatrApi kAMtAdiSu kiititaaH| yathA nAkazabdaH pracuraprayogatvAtprAk svargAkAzayorukto 'pi punarihoktaH / jaMbukazabdastu sRgAlaparyAyadhvevokto natu varuNaparyAyeSu / bhUriprayogatvAbhAvAt / iha tu jaMbukau kroSTuvaruNAvityubhayatrocyate // 1 // nAka ityekaM nAma kakArAMtam AkAze svarge ca vartate / "na akaM duHkhamatra nAkaH nabhrADiti sUtre nipAtitaH / " bhuvane svargAdau jane ca loka ityekam / "lokyate lokH|" padye anuSTuvAdau vRtte yazasi kIrtI zloka ityekam / " zlokyate zlokaH / zloka saMghAte / " yazasi yathA / uttamazloko hariH / zare bANe khaDGge ca sAyakaH // 2 // koSTA mRgAlaH / varuNaH prasiddhaH ubhau jaMbukazabdavAcyau / " jaMbukaH pherave nIce pazcimAzApatAvapIti medinii|" cipiTo bhraSTavrIhitaMDulaH pohe iti laukikabhASAyAm / arbhakaH zizuH tAvubhau pRthuko / pRthukaH puMsi cipiTe zizau syAdabhidheyavat iti| darzanaM prakAzazvAloko / "Alokastu pumAn dyote darzane baMdibhASaNa iti medinI / " bherIpaTahaM vAdyavizeSau / tUryAMgatvAdekavadbhAvaH / ubhAvAnako / " AnakaH paTahe bheryA mRdaMge dhvanadaMbuda iti bhedinI" // 3 // utsaMgaH kroDaH tatra cinhe cAMkaH / " aMkI rUpakabhedAM'gacinharekhAjibhUSaNe / rUpakAMzAMtikotsaMgasthAne ke pApaduHkhayoriti medinii|" cinhe doSArope ca kalaMkaH / "kalaMkoM 'ke 'pavAde ca kAlAyasamale'pi ceti medinii|" nAgavizeSe tvaSTari ca takSakaH / sphaTikasUryayorarkazabdo vartate / " arko'rkapaNe sphaTike ravau tAne divaspatAviti medinI // 4 // For Private And Personal Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 288 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [nAnArthavargaH mArute veba puMsi kaH kaM ziroM'bunoH || syAtpulA kastucchadhAnye saMkSepe bhaktasikthake // 5 // ullU ke kariNaH pucchamUlopAMte ca pecakaH // kamaMDalau ca karakaH sugate ca vinAyakaH // 6 // kiSkurhaste vitastau ca zukakITe ca vRzcikaH // pratikUle pratIkastriSvekadeze tu puMsyayam // 7 // syAdbhUtikaM tu bhUniMbe katRNe bhUstRNe 'pi ca // jyotsnikAyAM ca ghoSe ca kozAtakyatha kaTphale // 8 // site ca khadire somavalkaH syAdatha silhake || mArute vAya vedhasa trahmaNi ne sUrye ka ityekAkSaraM nAma puMsi / tadrUpaM tu / kaH kau kAH ityAdi devavat / zirasi jale ca kamiti klIm / sukhe 'pi kam / " ko brahmaNi samIrAtmayamadakSeSu bhAskare / mayUre'gnau ca puMsi syAtsukhazIrSajaleSu kamiti medinI / " tucchadhAnye taMDulazUnye dhAnye saMkSepe avistAre bhaktasikthake annAvayave pulAka ityekam // 5 // kariNo gajasya pucchamUlopAMte gudAcchAdakamAMsapiMDe ulUkaH pakSibhedastatra ca pecakaH / kamaMDalau cakArAdvarSopale dADimAdau ca karakaH / karakastu pumAna pakSivizeSe dADime'pi ca / dvayormeghopale na strI karakaM ca kamaMDalAviti medinyAm / sugate buddhe cakArAdvighnarAje garuDe ca vinAyakaH || 6 || haste hastapramANe vitastau ca kiSkuH / prakoSThe 'pyanapuMsaka iti rudraH / zukakITe zukasadRzaromavyApte kITavizeSe cakArAdau karkaTe vRkSavizeSe 'STamarAzau ca vRzcikaH / pratikUle ca pratIkaH / tatra pratikUle triSu / avayave puMsi // 7 // bhUniMbe kirAtatikte kattRNaM bhUstRNaM ca gaMdhatRNavizeSau tatra bhUtikam / jyotnikAyAM paTolyAM "ghoSe apAmArge ca kozAtakI / kozAtakaH kace puMsi paTolyAM ghoSake striyAmiti medinI // 8 // kaTphale kAyaphala iti khyAte vRkSabhede zuklakhadire ca somavalkaH / soma iva valko valkalamasya / silhake paNyabhede tilakalke niHsnehatilacUrNe ca piNyAkaH / rAmaThe hiMguni / cakArAdvAlhike deze 'zve dhIre ca / -hasvamadhyaM ca bAlhika "" For Private And Personal Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. 289 tilakalke ca piNyAko baoNlhIkaM rAmaThe 'pi ca // 9 // maheMdraguggulUlUkavyAlagrAhiSu kauzikaH // ruktApazaMkAsvAtaMkaH svalpe 'pi kSullakastriSu // 10 // jaivAtakaH zazAMke 'pi khure 'pyazvasya vrtkH|| vyAghe 'pi puMDarIko nA yavAnyAmapi diipkH|| 11 // zAlAkAH kapikroSTuzvAnaH svarNe 'pi gairikam // pIDArthe 'pi vyalIkaM syAdalIkaM tvapriye 'nRte // 12 // zIlAnvayAvanake dve zalke zakalavalkale // sASTe zate suvarNAnAM hemnyurobhUSaNe pale // 13 // miti / bAlhIkamityapi" // 9 // vyAlagrAhyAhituMDikaH / kauziko nakule vyAlagrAhe gugguluzakrayoH / vizvAmitre ca kozajJolUkayorapi kauzika iti vizvaH / ruk rogaH / tApaH saMtApaH / zaMkA bhayaM atrAtaMka iti nAma / svalpe api zabdAnIcakaniSThadaridreSvapi kSullakaH / kSullakastriSu nIce 'lpe iti kozAMtarAt // 10 // jaivAtRkaH pumAnsome dIrghAyuH kuzayotriSu / apizabdAtpakSibhede ca vartakaH / apizavdAdagnau diggajAdau ca puMsi puMDarIkaH / sitAMbhojAdau klIve ca / yavAnI oSadhIbhedaH ajamodAkhyaH / apizabdAdarhicUDe 'pi dIpakaH prakAze 'pi / "dIpyaka ityapi" // 11 // kapyAdayaH zAlAvRkAH syuH / apizabdAdgurU iti khyAte dhAtau ca gairikam / "gairikaM dhAturukmayoriti medinI / " vyalIkamapriyAkAryavailakSyeSvapi pIDane iti vizvaH // 12 // zIlaM svabhAvo 'nvayo vaMzaH tatrAnUkamiti / " anUkaM tu kule zIle puMsi syAdgatajanmanIti medinI / " zakalaM khaMDam / valkalaM tvak he zalke iti / suvarNAnAM henaH karSANAM sASTe zate 'STAdhikazatake nisskH| sahASTabhirvartata iti saassttm| sarAjastvayamitivat / yathA hemni suvarNamAtre uraso vakSaso bhUSaNe hemapale ca dInAre sAMvyavahArike dravyabhede ca niSkaH / palaM karSacatuSTayam / guMjAnAmazItiH karSaH // 13 // zamalaM purISam / enaH pApam / "triSu pApazaye kalko 'strI viT For Private And Personal Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 29. saTIkAmarakozasya nAnArthavargaH dInAre 'pi ca niSko 'strI kalko 'strI shmlainsoH|| daMbhe 'pyatha pinAko 'strI zUlazaMkaradhanvanoH // 14 // dhenukA tu kareNvAM ca meghajAle ca kaalikaa|| kArikA yAtanAvRttyoH karNikA karNabhUSaNe // 15 // karihaste'gulau padmabIjakozyAM tripUttare // vRMdArako rUpimukhyAveke mukhyAnyakevalAH // 16 // syAhAMbhikaH kaukuTiko yazrAdUreritekSaNaH // lAlATikaH prabho ladarzI kAryAkSamazca yaH // 17 // "bhUbhRnitaMbavalayacakreSu kaTako 'striyAm // sUcyagre kSudrazaktau ca romaharSe ca kaMTakaH // 1 // kiTTebhadaMtayoriti vizvaH / kalko 'strI ghRtatailAdizeSe daMbhe bibhItake iti medinii| pinAko 'strI rudracApe pAMsuvarSatrizUlayoriti medinI // 14 // kareNvAM hastinyAM cakArAnnavaprasUtAyAM gavi dhenukA / meghajAle meghavRMde cakArAddevatAvizeSe 'pi kAlikA / vRttivivaraNazlokaH / yathA gRhyakArikA / " yAtanAkRtyorityapi pAThaH / kArikA naTayoSiti / kRtau vivaraNazloke zilpayAtanayorapi / napuMsaka tu karmAdau kArake kartari tridhviti medinI" // 15 // karihaste'gulau gajazuMDAne aMgulI kamalAMtargatakoze ca karNikA / "karNikA karihastAgre karamadhyAMgulAvapi / kramukAdicchaTAMze 'bjavarATe karNabhUSaNa iti medinI" / uttare ataH paraM khAtebhyaH prAk zabdAstriSu triliMgA ityarthaH / " vRMdArakaH sure puMsi manojJazreSThayostriSviti medinii|" mukhyazcAnyazca kevalazceti eke syuH // 16 // dAMbhiko mAyAvI / yo'dUreritekSaNaH sa ca kaukuTika ityucyate / saMjJAyAM lalATakukuTayau pazyati iti sUtreNa Thapratyaye kaukuTikalAlATikazabdau sAdhU / kukuTIzabdena tatpAtAhaH svalpadezo lkssyte| yo bhRtyaH kopaprasAdacihnajJAnAya prabhorbhAlaM lalATameva pazyati / bhAvadarzItyapi pAThaH / yazca kAryAkSamaH prabhoH kArya kartumazaktaH tAvubhau lAlATiko / lAlATikaH sadAlasye prabhubhAvanidarzinItyajayaH / ito bhUbhRnnitaMbetyAdayaH kecidamUlakA eva paMca zlokAH atasteSAM vyAkhyAnAbhAvaH // 17 // iti kAMtAH // For Private And Personal Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 3] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. pAkau paktizizU madhyaratre netari nAyakaH // paryakaH syAtparikare syAdvayAghre 'pi ca lubdhakaH // 2 // ArdrAyAmapi lubdhaka ityapi pAThaH // peTa stri vRMde 'pi gurau dezye ca dezikaH // kheTakau grAmaphalakau dhIvare 'pi ca jAlikaH // 3 // puSpareNau ca kiMjalkaH zulko 'strI strIdhane 'pi ca // syAtkallole 'pyutkalikA vArddhakaM bhAvavRMdayoH // 4 // kariNyAM cApi gaNikA dArakau bAlabhedakau // aMdhe 'pyaneDamUkaH syAt TaMkau darpAzmadAraNau // 5 // " // iti paMca kSepakAH // iti kAMtavargaH // mayUkhastvikarajvAlAkhalivANau zilImukhau || zaMkho nidhau lalATAsthina kaMbau na strIMdriye'pi kham // 18 // ghRNijvAle api zikhe // iti khAMtAH / zailavRkSau nagAvagau // Azugau vAyuvizikhau zarArkavihagAH khagAH // 19 // pataMgau pakSisUryau ca pUgaH kramukavRMdayoH // For Private And Personal 291 atha khatAnAha / tviTkarajvAlAsu mayUkhaH / atra viT zobhA / karaH kiraNaH / bhramarazarau zilImukhau / zilI zalyaM mukhe yayostau / nidhau nidhibhede lalATAsthina kaMbau ca zaMkhaH / apizabdAdAkAze 'pi zUnye kham / khamiMdriye pure kSetre zUnyabiMdau vihAyasi | saMvedane devaloke zarmaNyapi napuMsakamiti medinI // 18 // ghRNiH kiraNaH apizabdAccUDAyAM prapade barhicUDAyAM ca zikhA / iti khaaNtvrg:| atha gAMtAnAha / zailavRkSau nagasaMjJakAvagasaMjJakau ca / vizikho bANaH / bANArkapakSiNaH khagazabdavAcyAH | arketi grahaNamupalakSaNam // 19 // cakArAcchAliprabhede pataMgaH kramuko vRkSabhedaH / tatphale tu klIvaM pagam / vRMdaM samUhaH / pazavo hariNAdyAH / Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 292 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [ nAnArthavarga: pazavo 'pi mRgA vegaH pravAhajavayorapi // 20 // parAgaH kausume reNau snAnIyAdau rajasyapi // gaje spi nAgamAtaMgAva pAMgastilake'pica // 21 // sargaH svabhAvanirmokSanizcayAdhyAyasRSTiSu || yogaH sannahanopAyadhyAnasaMgatiyuktiSu / / 22 / / bhogaH sukhe rUyAdibhRtAvaheca phaNakAyayoH // cAtake hariNe puMsi sAraMgaH zabale triSu / / 23 // pau ca lavagaH zApe tvabhiSaMgaH parAbhave // apizabdAt mRgazIrSe mArgaNAyAM ca mRgaH / javo raMhaH / apizabdAdviSTAderbahirni rgame'pi vegazabdaH syAt // 20 // kusumasaMbaMdhini reNau parAgaH / snAtyanena snAnIyaM gaMdhacUrNavizeSaH / AdinA suratAdizramazAMtaye kAmazAstrAdyuktaM yatkarpUrAdicUrNaM tagrahaH / apizabdAduparAge 'pi / parAgaH rajasi dhUlau / nAgamAtaMgau gaje vartete / apizabdAtkAdraveyanAgakezara nAgavallI hAstinapura meghamustakAdau / nAgaH puMsi / klIbaM sIsalavaMgayoH / apizabdAcaMDAle 'pi mAtaMgaH | "apizabdAt " netrasyAMteM gahane cApAMga: / apAMgastvaMgahIne syAnnetrAMte tilake'pi ceti vizvaH // 21 // svabhAvaH prakRtiH / nirmokSastyAgaH / nizcaye yathA / gRhANa zastraM yadi sarga eSa te iti raghuH / adhyAyaH kAvyAdivirAmasthAnaM sRSTirnirmANaM eteSu sargaH / " sargastu nizcayAdhyAyamohotsAhAtmasRSTiSviti medinI / " sannahanaM kavacaH / upAyaH sAmAdiH / dhyAnaM cittavRttinirodhaH / saMgatiH saMgama ityAdiSu yogazabdaH / "yogo 'pUrvArthasaMprAptau saMgatidhyAnayuktiSu / vapuH sthairye prayoge ca viSkaMbhAdiSu bheSaje / vizrabdhaghAta ke dravyopAyasannahaneSvapi / kArmaNe 'pi ceti medinI // 22 // rUyAdi - bhRtau paNyastrINAM / AdizabdAddhastyazvAdikarmakarANAM bhRtau mUlye pAlane bharaNe vA bhogaH / pAlane 'bhyavahAre ca nirveze paNyayoSitIti vizvaH / aheH sarpasya / zabale karbure triliMgyAm / " sAraMgaH puMsi hariNe cAtake ca mataMgaje / zabale triSviti medinI " // 23 // kapau vAnareM cakArAdbhake sArathyAdau ca vagaH / zApe Akroze parAbhave tiraskAre'bhiSaMgaH / yAnAdyaMge rathazakaTAdInAmavayave "" For Private And Personal Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. yAnAcaMge yugaH puMsi yugaM yugme kRtAdiSu // 24 // khargeSupazuvAgvajadiDnetravRNibhUjale // lakSyadRSTayA striyAM puMsi gaurliMgaM cihnshephsoH||25|| zRMgaM prAdhAnyasAnvozca varAMgaM muurdhguhyyoH|| bhagaM zrIkAmamAhAtmyavIryayatnArkakIrtiSu // 26 // iti gaaNtaaH||prighH parighAte 'stre'pyogho deM 'bhasAM raye // mUlye pUjAvidhAva?'hoduHkhavyasaneSvagham // 27 // triviSTe'lpe lghuH|| itighaaNtaaH|| kaacaa:shikymRdbhedgrujH|| yugaH / yugme dvaye kRtatretAdiSu hastacatuSTaye auSadhabhede ca yugam // 24 // iSuH zaraH / pazU surabhivRSau / ghRNiH razmiH / svargAdInAM dazAnAM dvaMdvaikyam / lakSyadRSTayA prayogAnusAreNa gozabdaH striyAM puMsi conneyaH / yathA surabhI striyAm / vRSabhe puMsi / gauH svarge vRSabhe razmau vane zItakare pumAn / arjunInetradigbANabhUvAgAdiSu yoSitIti vizvaH / yoSiti strIliMge / kozAMtare tu / gaurnAditye balIvarde kiraNakratubhedayoH / strI tu syAdizi bhAratyAM bhUmau ca surabhAvapi / nRstriyoH svargavAMburazmidRgvANalomasviti / zephaH ziznaH / anumAne haramUrtibhede ca liMgam / " liMgaM cihne 'numAne ca sAMkhyoktaprakRtAvapi / zivamUrtivizeSe'pi mehane 'pi napuMsakamiti medinI" // 25 // prAdhAnyaM prabhutvam / sAnuH zikharam / cakArAtpazoravayave zRMgam / zRMgaM prabhutve zikhare cihne krIDAMbuyaM ke / pASANotkarSayozcApi zrRMgaH syAtkUrcazIrSaka iti medinii|" mUrdhA mstkH| guhyaM yoniH / zrIH saMpacchobhA / kAma icchA ca / mAhAtmyaM aizvaryaM / yatnaH prayatnaH / arkakIrtI sUrya yazasI bhagam / " bhagaM zrIyonivIryecchAjJAnavairAgyakItiSu / mAhAtmyaizvaryayatneSu dharme mokSe 'tha nA ravAviti medinI" // iti gAMtavargaH ||26||ath ghAMtAnAha / parighAte parito hanane astre lohamayalaguDe apizabdAdyogabhede ca parighaH / aMbhasA raye jalapravAhe oghaH / paraMparAyAM nRtyabhede ca mUlye paNye pUjopahAre cArghaH / aMhaH pApam / duHkhaM jarAmaraNAdikam / vyasanaM mRgayAchUtAdi / vipadrAgadveSAdi vA tatrAgham // 27 // iSTe " manojJe 'lpe 'gurau" laghustriSu / " niHsAre ca triSu / " iti ghaaNtaaH|| // ghAMtakathanAnaMtaraM cakArAMtAH smRtAH / For Private And Personal Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 294 saTIkAmarakozasya [ nAnArtha vargaH viparyAse vistare ca prapaMcaH pAvake zuciH // 28 // mAsyamAtye cAtyupadhe puMsi medhye site triSu || abhiSvaMge sSTahAyAM ca gabhastau ca ruciH striyAm // 29 // ||iti cAMtAH "prasanne bhachuke 'pyaccho gucchaH stbkhaaryoH|| paridhAnAMcale kaccho jalaprAMte triliMgakaH // 1 // itikSepakazchAMtaH" ke kitAvahibhujau daMtaviprAMDajA dvijaaH| ajA viSNuharacchAgA goSThAdhvanivahA vrajAH // 20 // dharmarAja jinayamau kuMjo daMte 'pi na striyAm // valaje kSetra pUre valajA valgudarzanA // 31 // Acharya Shri Kailashsagarsuri Gyanmandir zikyaM dadhibhAMDAdilaMbanArthaM rajjusamUhakRta AzrayavizeSaH / mRdvedo mRdvizeSaH / yallakSyam / kAcaH kAco maNirmaNiriti / dRzruk netrarogaH paTalaprAyaH / ete trayaH kAcAH / viparyAse vaiparItye / cAtpratAraNe prapaMca: / pAvake mau zuciH puMsi 1 || 28 || mAsyASADha amAtye sacive atyupadhe upadhA dharmAdyaiH parIkSaNaM tAmatikrAMte zuddhacitte ityarthaH / " eteSu ca puMsi / " zuciSmAbhizRMgAreSvASADhe zuddhamaMtriNi / jyeSThe ca puMsi dhavale zuddhe 'nupahate triSviti medinI / medhye pavitre site zukle ca triSu / spRhAyAmatyAsaktau gabhastau kiraNe cakArAddIptau zobhAyAM ca ruciH || 29 || iti cAMtAH / " apizabdAtsphaTike acchaH | staMbe kalApe ca gucchaH / tunnavRkSe nAMdurkhI iti prasiddhe naukAMge ca kacchaH " // 1 // iti chAMtAH / atha jAMtAnAha / kekitAkSya mayUragaruDau / ahInbhuMkte ityahibhuk / vipretyupalakSaNaM kSatravaizyayoH / viprakSatriyaviTzUdrA varNAstvAdyA dvijAH smRtA iti smRteH / aMDajAH pakSiNaH ete dvijAH / chAgo bastaH / ajo harau hare kAme vidhau chA raghoH suta iti vizvaH / goSTaM gosthAnakam | adhvA mArgaH / nivahaH saMghaH / vrajAH // 20 // jino buddhaH / yudhiSThire 'pi dharmarAjazabdaH / daMtidaMte kuMja: apizabdAnnikuMje " hanau cApi punnapuMsakaliMgaH / " kSetre nagaradvAre ca valajaM klIvam / valajaM gopure kSetre sasyasaMgarayorapIti medinI / " valgudarzanA varastrItyarthaH valgu suMdaraM darzanaM yasyAH sA / valajA varayoSAyAmiti kozAMtarAt // 31 // 1 66 For Private And Personal Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam same AmAMze raNe 'pyAjiH prajA syAtsaMtatau jane // abjau zaMkhazazAMkau ca khake nitye nijaM triSu // 32 // ||iti jaaNtaaH|| puMsthAtmani pravINe ca kSetrajJo vaacyliNgkH|| saMjJA sAJcetanA nAma hastAyaizvArthasUcanA // 33 // ||iti aataaH|| kAkebhagaMDau karaTau gajagaMDakaTI kttau|| zipiviSTastu khalatau duzcarmaNi mahezvare // 34 // devazilpinyapi tvaSTA diSTaM deve 'pi na dvayoH // rase kaTuH kaTakArye triSu mtsrtiikssnnyoH|| same kSmAMze bhUmAge tatra Ajiriti / raNe saMgrAme / saMtatirapatyam / cakArAddhanvaMtarAvabjaH / paJa'pi abjam / svake AtmIye nitye cirasthite / yathA dharmo nijaH mitya ityarthaH / iti jAMtAH // 32 // atha bAMtAnAha / Atmani puruSe kSetrajJaH puMsi / pravINe tu vAcyaliMgakaH / cetanA dhIH nAnAbhidhAnam / hastAdyairhastabhralocanAdibhiryA arthasUcanA prayojanavijJApanaM sApi saMjJA / "gAyatrI sUryastrI ca saMjJA / taduktaM medinyAm / saMjJA nAmani gAyatryAM cevanAraviyoSitoH / arthasya sUcanAyAM ca hastAcairapi yoSitIti" // 32 // atra kSepako'yam / doSajJau vaidyavidvAMsau jJo vidvAnsomajo 'pi ca / vijJau pravINakuzalau kAlajJau jnyaanikukkuttaaviti||1|| iti aaaNtaaH|| atha TAMtAnAha / kAkazcebhagaMDo hastikapolazca kAkebhagaMDau "karaTau syAtAm karaTo gaja. gaMDe syAtkusuMbhe niMdyajIvane / ekAdazAhAdizrAddhe durdurUTe 'pi vAyase / karaTo vAdyabhede iti medinI" | gajagaMDaH kaTizca kaTau syAtAm / kaTiH zroNiH / " kaTaH zroNau kriyAkAre kaliMje 'tizaye zave / samaye gajagaMDe 'pi pippalyAM tu kaTI mateti vizvaH / " rujA niSkezazirAH khalatiH tasminduzcarmaNi niSkuSitatvaci mahezvare zipiviSTaH / " zipaviSTaH zivipiSTa iti rAjamukuTaH" // 34 // devazilpini vizvakarmaNyapizabdAdavibhede kASThatakSe tvaSTA / daive prAktanakarmaNi diSTam / napuMsakam / apizabdAtkAle tu nA / rase pippalyAdirasabhede kaTuH puMsi / akArye karaNAna: / kaTu klIbam / matsaratIkSNayostriSu / kSeme kalyANe / azubhe 'mNgle| abhAve azubhasyaivAbhAve riSTamiti / zubhAzubhe ariSTe / sUtikAgRhaM cAriSTam / For Private And Personal Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 296 saTIkAmarakozasya [ nAnArthavarga: riSTaM kSamAzubhAbhAveSvariSTe tu zubhAzubhe // 35 // mAyAnizcalayaMtreSu kaitavAnRtarAziSTha | ayoghane zailazTaMge sIrAMge kUTamastriyAm / / 36 / / sUkSmailAyAM truTiH strI syAtkAle'lpe saMzaye'pi sA || AryutkarSAzrayaH koTyo mUle lagnakace jaTA // 37 // vyuSTiH phale samRddhau ca dRSTirjJAne 'kSiNa darzane // iSTiryAgecchayoH sRSTaM nizcite bahuni triSu // 38 // kaSTe tu kucha gahane dakSAmaMdAgadeSu ca // paTu vAcyaliMgI ca // iti ttaaNtaaH| nIlakaMThaH zive'pi ca 39 puMsi koSThoM 'tarjaTharaM kuloM gRhaM tathA // 19 " ariSTamazubhe ta sUtikAgAra Asave / zubhe maraNacinhe ceti medinI / // 35 // mAyAdiSu navasu kUTam / tadastriyAm / anyathAkAradarzanaM mAyA / nizcalamavikAramAkAzAdi / yaMtraM mRgabaMdhanavizeSaH / kaitavaM kapaTam / anRtaM asatyam / rAziH puMjaH / ayodhano lohahananArtha AyudhavizeSaH / sIrAmaM halApram // 36 || sUkSmailA prasiddhA / kAle -hasvAkSara caturthabhAgagrahaNAtmake kAlabhede / alpe leze / saMzaye saMdehe / ArtizcApAgram | utkarSaH prakarSaH / azriH koNaH / saMkhyAbhede 'pi koTiH / syAtkoTirazmau cApAne saMkhyAbhedaprakarSayoriti vizvaH / mUle saMzliSTakeze jaTAmAMsyAM vedavikRtau ca // 27 // phale sAdhye samRddhau saMpadi vyuSTiH | akSNi cakSuSi / yAgo yajJaH / icchA spRhA / " iSTirmatAbhilASe'pi saMgrahazlokayAgayoriti medinI / " bahuni pracure / muktanirmitayozca sRSTam / sRSTinizcite bahule triSviti kacitpustake pAThaH || 38 || kRchraM duHkham | gahanaM dura'dhigamAMtaH prAMtam / ubhe kaSTe / dakSo 'nalasaH / amaMdastIkSNaH / agado rogahInaH / ete paTavaH // dvau kaSTapaTU vAcyaliMgau // iti TAMtAH // atha ThAMtAnAha / apizabdAnmayUre 'pi nIlakaMThaH // 39 // aMtarjaTharaM jaTharasyAMtaram | kusUlo dhAnyAgAram / aMtagRhaM gRhAbhyaMtaraM ca eteSu koSThaH puMsi / niSpattirniSpAdanam / nAzaH adarzanam | aMtaH For Private And Personal Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 3] tRtIyaM kAMDam. 297 niSThA niSpattinAzAMtAH kASTotkarSe sthitau dizi // 40 // triSu jyeSTho'tizaste 'pi kaniSTho 'tiyuvaalpyoH|| iti ThAMtAH // daMDo 'strIlaguDe'pi syADo golakSupAkayoH // 41 // sarpamAMsAtpazu vyADau gobhUvAcasviDA ilAH // veDA vaMzazalAkAspi nADI nAle 'pi SaTkSaNe // 12 // hist star daMDavaNArvavargAvasaravAriSu // syADamazvAbharaNe 'matre mUlavaNigdhane // iti DAMtAH // 43 // bhRzapratijJayovaDhaM pragADhaM bhRzakRchrayoH // zaktasthUlau tripu Dhau vyUDhau vinyastasaMhatau // 44 // iti ddhaaNtaaH|| pradhvaMsaH / sthito maryAdAyAM kAlavizeSe 'pi // 40 // atizaste suprazaste / apizabdAdativRddhe / agraje mAsi ca jyeSThaH atiyUni vAle / anuje 'pi knisstthH|| iti ThAMtAH // daMDo dame mAnabhede laguDe yamasainyayoH / vyUhabhede prakAMDe - Shrithanayorapi / abhimAne grahe daMDacaMDAMzoH pAripArzvaka ityapizabdAt jJeyAH / golo mRdAdiguDakaH / ikSupAkaH ikSuvikAra: / " hastisannAhe 'pi guDaH / " snuhIguDiyorguDA // 41 // mAMsAtpazurvyAghraH / mAMsamattIti mAMsAt sa cAsau pazuzceti / Dalayorekatvena vyAlaJca / "khale 'pi ca / " gordhenuH / DalayoraikyAdiDA ilAzca ilA budhapatnI ca || vaMzazalAkA paMjarAdyarthA vA zUrpAdyarthI veNuzalAkA veDA / apizabdAdviSe puMsi / " siMhanAde ca striyAm / kSveDA vaMzazalAkAyAM siMhanAde ca yoSiti iti kozAMtare / " SaTkSaNamite kAle nAle apizabdAcchirAdiSu ca nADI / " zirAyAM gaMDadUrvAyAM caryAyAM kuhanasya ceti medinI // 42 // daMDAdiSu SaTsu kAMDaH / sa ca punnapuMsakayoH / arvA kutsitaH / varga: paricchedaH / yathA prathamakAMDe 'bhihitam / avasaraH prastAvaH / amatre pAtre / mUlaM yadvaNikdhanam tatra ca bhAMDam | kAMcanAdinirmite'zvAbharaNe bhUSaNamAtre ca // 43 // iti DAMtAH / bhRzamatyarthaM pratijJA svIkAraH / dRDhe 'pi pragADham / 66 zaktaH samarthaH tatra sthUle ca dRDhaH / vinyaste saMhate ca vyUDhaH / pRthule ca / // 44 // iti DhAMtAH // striyA ayaM For Private And Personal Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 298 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [ nAnArthavargaH bhrUNa ke straiNagarbhe vANo balisute zare / aur saan dhAnyAM saMghAte pramathe gaNaH / / 45 // paNa dyUtAditsRSTe bhRtau mUlye dhane 'pica // mau dravyAzrite satvazaurya saMdhyAdike guNaH // 46 // nirvyApAra sthita kAlavizeSotsavayoH kSaNaH || a fart zukAdau stutauM varNa tu vA'kSare // 17 // ront areat sutrAdvarNabhede 'pi ca triSu || sthANuH zarvo'pyatha droNaH kAke~ 'pyAja rakhe raNaH // 48 // grAmaNIrnApite puMsi zreSThe grAmAdhipe triSu || 1 straiNaH straiNazcAsau garbhazca tasmin bAle ca bhrUNaH / baliputre zare ca bANaH / "bANaH syA dostane daityabhede kevalakAMDayoriti medinI / " atisUkSmavastuni dhAnyAMze ca kaNaH / pramathe rudrAnucare gaNaH || 45 // dyUtamakSAdibhiH krIDA / AdinA meSakukkuTAdiyuddhAdikaM tatra utsRSTe nyastArthe / bhRtau vetane mUlye vikreyavastudravye dhane kAkiNIcatuSTaye ca paNaH / " apizabdAt glahe krayyazAkAdikAyAM ca / " taduktaM dharaNyAm / paNa mAne varATAnAM mUlye kArSApaNe dhane / dyUte vikrayyazAkAdau baddhamuSTau glahe mRtAfafa | mauoff jyAyAM dravyAzrite rasagaMdhAdau / Adizabdasya pratyekaM saMbaMdhAtsatvarajaAdau zaurya cAturyAdau saMdhivigrahAdau iMdriye adeGityukte ca guNaH / "guNo maurvyAmapradhAne rUpAdau sUda iMdriye // tyAge zauryAdisatvAdi saMdhyAdyAvRttirajjuSu zuklAdAvapi vaTyAM ceti medinI // 46 // nirvyApArasthitau tUSNImadhaHsthAne kAlavizeSe muhUrtasya dvAdaze bhAge utsave putrajanmAdau kSaNaH / " parvaNi ca / " viprakSatriyAdau zuklapItAdau stutau stave ca varNaH | akSare varNa vA klIbe puMsi cetyarthaH / "varNo dvijAdizuklAdiyazoguNakathAsu ca // stutau nA na striyAM bhedarUpAkSaravilepana iti medinI // 47 // " varNabhede kapile / " apizabdAtsUryasArathau / " avyaktarAge saMdhyArAge ca / " so 'ruNazabdaH / " apizabdAt " staMbhAdau stheyuSi ca sthANuH / 66 apizabdAt " azvatthAmnaH pitari parimANavizeSe ca droNaH / Ajau yuddhe rave zabde / kAke'pi ca rave raNaH ityapi pAThAMtaram // 48 // zreSTho mukhyaH / " grAma "" For Private And Personal Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. UrNA meSAdilomni syAdAvarte cAMtarA bhruvoH||49|| hariNI syAnmRgI hemapratimA haritA ca yaa|| triSu pAMDau ca hariNaH sthUNA staMbhe 'pi vezmanaH // 50 // tRSNe sTahApipAse ve jugupsAkaruNe ghRNe // vaNikpathe ca vipaNiH surA pratyak ca vaarunnii||51|| kareNuribhyAM strI nebhe draviNaM tu balaM dhanam // zaraNaM gRharakSitroH zrIparNa kamale 'pi ca // 52 // viSAbhimaraloheSu tIkSNaM klIve khare triSu // pramANaM hetumaryAdAzAstreyattApramAdRSu // 53 // NIrbhogike patyau pradhAne nApite 'pi ceti vishvprkaashH| prAmaM nayatIti grAmaNIH |agrgraamaabhyaamiti Natvam / meSalomni dhruvoraMtarAvarte ca UrNA / " AdinA zazoSTrAdInAM ca loma sA UrNA / sorNA tu cakravAdInAM mahAyoginAM ca mahApuruSalakSaNabhUtA mRNAlataMtusUkSmA zubhrAyatA prazastAvartA prAyeNa bhavati // 49 // henaH suvarNasya pratimA yA ca haritA hridvrnnaa| "hariNI haritAyAM ca nArIbhidRttabhedayoH / suvarNapratimAyAM ceti medinii|" pAMDau pAMDuravaNe cakArAnmRgabhede vezmano gRhasya staMbhe sthUNA / apizabdAllo. hasya pratimAyAm ||50||spRhaa vAMchA / pipAsA pAnecchA / jugupsA niMdA "karuNA ca ghRNetyucyate / " vaNikpathe paNyavIdhyA ApaNe paNye ca vipaNiH / surA madyam / pratyak pratIcI dik / ubhe vAruNyau / " gaMDadUrvApi vAruNI / vAruNI gaMDadUrvAyAM pratIcIsurayoH sriyAmiti kozAMtarAt " // 51 // ibhyAM hastinyAM kareNuH strI. liMgA / ibhe hastini kareNunarnA pulliMgaH balaM parAkramaH / gRhe rakSitari zaraNam / " vadharakSaNayorapi zaraNam / " cakArAdagnimaMthe ca zrIparNam // 52 // abhimaro yuddham / khare tigme / " tIkSNaM sAmudralavaNe viSalohAjimuSkake / klIbaM yavAgraje puMsi tigmAtmatyAginosriSviti medinI / " hetuLUmAdiH / maryAdA sImA / iyattA paricchedaH / pramAtA jJAtA eSvartheSu pramANazabdo vartate / " pramANaM nityamaryAdAzAstreSu satyavAdini / iyattAyAM ca hetau ca klIbaikatve pramAtarIti medinii"||53|| sAdhakatamaM kriyAsiddhau prakRSTo hetuH / sAdhakatamaM karaNamiti For Private And Personal Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya nAnArthavargaH karaNaM sAdhakatamaM kSetragAneMdriyeSvapi / prANyutpAde sNsrnnmsNbaadhcmuugtau||54|| ghaMTApathe 'tha vAMtAne samugiraNamunnaye // atastriSu viSANaM syAtpazubhaMgebhadaMtayoH // 55 // pravaNaM kramanimnoyA pravhe nA tu ctusspthe| saMkIrNau nicitAzuddhau viriNaM zUnyamUSaram // 56 // "setau ca varaNo veNI nadIbhede kacoccaye // " iti nnaaNtaaH|| devasyau~ vivasvatau sarasvatau nadArNavau // pakSitAkSyau~ garutmatau zakuMtau bhAsapakSiNau // 57 / / amyutpAtau dhUmaketU jImUtau meghaparvatau // pANinirAha / yathA rAmeNa bANena hato vAlItyatra hananakriyAM prati bANasya sAdhakatamatvAt karaNatvamasti / kSetraM sasyotpattisthAnam / karaNaM sAdhane kSetre iti vizvaH / apizabdAtkarmAdi / " karaNaM karaNe kAye sAdhaneMdriyakarmasu / kAyasthe vratabaMdhe ca naattygiitprbhedyoH| pumAn zUdrAvizoH putre vAnarAdau ca kIrtyate ityjyH| prANinAmutpAde janmani / asaMbAdhacamUgatau nirbAdhasainyagamane ghaMTApathe ca saMsaraNam // 54 // vAMtAnne bhuktojhijhatAnne / unnaye jalapAtrAderzvanayane / unmalite ca " udgirnnm|" ataHparaM vakSyamANA NAMtazabdAste triSu / pazuzRMgaM cebhadaMtazca tayoH viSANam / striyAM vissaannii||55||krmenn nimnA kramanimnA sA cAsau urvI ca pRthvI tatra / pravhe nane catuppathe pravaNaH puMsyeva / nicito vyAptaH / azuddhaH amitraH / "saMkIrNaM saMkaTe vyApte kutracidvarNasaMkara ityajayaH / " zUnyaM nirAzrayo dezaH / UparaM sthalabhedaH tadviriNamiti syAt / "dIrghAdirapi / iraNamityapi IraNamiti ca / IraNaM tUSare zUnyamityuktatvAt " // 56 // setau ca varaNo veNI nadIbhede kacoccaya ityamUlakaH // iti NAMtAH // atha tAMtAnAha / nadaH saridvizeSaH / tAyo garuDaH / bhAsaH pakSibhedo goSThakukkuTAkhyaH / pakSI pakSimAtram // 57 // utpAto dhUmamayI tArA / "grahabhede 'pi dhUmaketuH / jIvanaM jalaM muMcatIti jImUto meghaH / pRSodarAdiH / jImUto 'drau dhRtikare devatAr3e payodhare iti medinI / dhUmaketuH smRto vanhAvutpAtagrahabhedayoriti vishvH|" For Private And Personal Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 3] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. hastau tu pANinakSatre marutau pavanAmarau // 58 // yaMtA hastipake sUte bhartA dhAtari poSTari || yAnapAtre zizau potaH pretaH prApyaMtare mRte / / 59 // grahabhede dhvaje ketuH pArthive tanaye sutaH // sthapatiH kArubhede'pi bhUbhRdbhUmidhare nRpe / / 60 / / mUrdhAbhiSikto bhUpe'pi RtuH strIkusume 'pi ca // viSNAvapyajitAvyaktau stastvaSTara sArathau // 61 // vyaktaH prAjJe 'pi dRSTAMtAvubhau zAstranidarzane // kSatA syAtsArathau dvAHsthe kSatriyAyAM ca zUdraje // 62 // vRttAMtaH syAtprakaraNe prakAre kAyaivArtayoH // For Private And Personal 301 66 pANiH karaH / nakSatraM trayodazam / pavano vAyuramaraca marutsaMjJau // 58 // mahAmAtra sArathI yaMtArau / dhAtA dhArakaH / svAminyapi bhartA / " yAnapAtre vahitre " gRhasthAne vAsasi ca potaH / prANyaMtare bhUtAMtare // 59 // keturnA rupatAkArigrahotpAteSu lakSmaNIti medinI" / pArthive rAjJi / tanaye putre / kAruH zilpI tadbhede / apizabdAtkaMcukini jIveSTiyAjake ca sthapatiH / bhUmidharaH zailaH // 60 // " apizabdAt " pradhAne kSatriyamAtre ca mUrdhAbhiSiktaH / strIkusume rajasi hemaMtAdau ca RtuH ajitazcAvyaktazceti takArAMtAvimau viSNAvapi vartete / apizabdAdaparibhUte zaMkare cAjitaH / avyaktaH zaMkare viSNAvavyaktaM mahadAdike / Atmanyapi syAdavyaktamasphuTe tvabhidheyavaditi vizvaH / tvaSTari zilpibhede / kSatriyAdbrAhmaNIje'pi sUtaH sArathibaMdinoriti vizvaH // 61 // sphuTe 'pi vyaktaH / zAstraM tarkAdi / nidarzanamudAharaNam / ime ubhau dRSTAMtau / dvAHsthe dvArapAle / vaizyAyAmityapapAThaH / kSattA zUdrAtkSatriyAje iti vizvakoI zAt / cAt bhujiSyAtanaye // 62 // prakaraNaM prastAvaH / prakAro bhAvaH / kAtrarthaM sAkalyam / vArtA janazrutiH / nRtyasthAne nRtyamaMDape / nIvRdvizeSo janapadavizeSaH sa ca pazcimasAgarastho dvArAvatI / Anarto nRtyazAlAyAM jane jana Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya nAnArthavargaH AnataH samare nRtysthaanniivRdishessyoH||63 // kRtAMto yamasiddhAMtadaivAkuzalakarmasu // zleSmAdi rasaraktAdi mahAbhUtAni tdgunnaaH|| 64 // iMdriyANyazmavikRtiH zabdayonizca dhaatvH|| kakSAMtare 'pi zuddhAMto nRpasyAsarvagocare // 65 // kAsasAmarthyayoH zaktimUrtiH kaatthinykaayyoH|| vistAravallayovratatirvasatI raatriveshmnoH||66 // kSayArcayorapacitiH saatirdaanaavsaanyoH|| atiH pIDAdhanuSkoTayorjAtiH sAmAnyajanmanoH // 6 // prcaarsyNdyoriitirotirddibprvaasyoH|| padAMtara ityajayaH // 63 // yamo dharmarAjaH / daivaM prAktanaM karma / akuzalakarma pApam / zleSmAdayo dhAtuzabdavAcyAH / AdizabdAtpittAdigrahaH / rasa AhArapariNAmajo bhAgavizeSaH / rasaraktAdItyAdinA vasAmajjAdigrahaH / mahAbhUtAni pRthivyAdIni paMca / tadguNA gaMdhAdayaH // 64 // iMdriyANi cakSurAdIni / azmavikRtiH manaHzilAdiH / zabdayoniH bhU sattAyAmityAdiH / bhUvAdayo dhAtava iti sUtrAt / nRpasya kakSAMtare rAjadhAnIsthAnavizeSe / asarvagocare iti kakSAMtarasya vizeSaNam / apizabdAdaMtaHpure AzaucAMte ca zuddhAMtaH // 65 // kAsUH mahArASTrabhASAyAM saitIti khyAtaH AyudhabhedaH / kAsUrvikalavAcI syAt kAsUH zaktyAyudhe'pi ceti vizvAt / kAThinyaM dRDhatA / vallI latA / rAtrau gRhe ca vasatiH // 66 // kSayo hAniH arcA pUjA tatrApacitiH niSkRtau vyaye ca / avasAnaM aMtaH / dhanuSkoTiH cApAgram / "Atiriti pAThaH / upasargAtIti vRddhiH / " sAmAnyaM govAdi / mAlatyAM ca jAtiH / "jAtiH sAmAnyagotrayoH / mAlatyAmAmalakyAM ca cullayAM kNpilljnmnoH| jAtIphale chaMdasi ceti haimaH" // 67 // pracAraH lokAcAra iti yAvat / spaMdaH prasravaNaM / tatra rItiH / " rItiH pracAre svaMde ca lohakiTTArakUTayoriti vishvH|" Dive pravAse ca ItiH / DiMbo viplavaH / sa ca saptavidhaH / ati For Private And Personal Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. . 303 udaye 'dhigame prAptistretA tvamitraye yuge // 6 // vINAbhede 'pi mahatI bhUtirbhasmani saMpadi // nadInagaryo gAnAM bhogavatyatha saMgare // 69 // saMge sabhAyAM samitiH kSayavAsAvapi kssitii|| kherarcizva zastraM ca vanhijvAlA ca hetyH||7|| jagatI jagati chaMdovizeSe 'pi kSitAvapi // paMktizchaMdo 'pi dazamaM syAtprabhAve 'pi caaytiH||71 // pattirgatau ca mUle tu pakSatiH pkssbhedyoH|| prakRti?niliMge ca kaizikyAdyAzca vRttayaH // 72 // sikatAH syurvAlukApi vede zravasi ca shrutiH|| vRSTiranAvRSTiH zalabhA mUSakAH zukAH / svacakraM paracakraM ca saptaitA ItayaH smRtA iti bhedAt / udaye utpattau / adhigame lAbhe / agnitraye dakSiNagArhapatyAhavanIyAkhye / dvitIye yuge / tretAzabda AvataH // 68 // vINAbhedo nAradI vINA / mahattvayuktAyAM bhAryAdau ca / aNimAdau ca bhUtiH / "bhUtirbhasmani saMpadi / mAMsapAkavizeSe ca janane gajamaMDana itymrshessH|" nadyAMnAgAnAM nagaryAM ca bhogvtii| saMgarAditraye samitiH // 69 // vAso nivAsaH / apizabdAnmedinyAm / kAlabhede ca kSitiH / sUryaprabhAdiSu hetiH // 70 // jagati loke kSitau bhuvi chaMdovizeSe dvAdazAkSarapAdakavRtte jagatI / " apizavdAjjane / " dazamaM chaMdaH dazAkSarapAdakaM Avalirapi paMktiH / uttarakAle 'pyAyatiH / "AyatiH saMyame daidhye prabhAvAgAmikAlayoriti vizvaH" // 71 // vIrabhede sainyabhede ca pattiH / pakSabhedayoriti SaSThI / pakSazabdo mAsArdhavAcI khagAvayavavAcI ca ato dvivacanam / mAsArdhasya mUle pratipadItyarthaH / pakSipakSasya mUle 'dhodeze / pakSasya mUlaM pakSatiH pakSAttiriti sUtreNa tipratyayaH yoniliMge dvaMdvaikyam / yonau liMge ca prkRtiH| cakArAtpradhAnatve amAtyAdau svabhAve ca / AdyazabdAdArabhaTIsAtvatIbhAratyaH / bhAratI sAtvatI caiva kaizikyArabhaTI tathA // catasro vRttayazcaitA yAsu nATayaM pratiSTitamiti / cakArAjjIvikAyAM sUtravivaraNe ca vRttiH // 72 // sikatAzabdo vAlukAyAM strIliMgoM bahuvacanAMtazca / apizabdAsikatAnvitadeze ca For Private And Personal Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [nAnArthavargaH vanitA janitAtyarthAnurAgAyAM ca yoSiti // 73 // guptiH kSitivyudAse'pi tirdhaarnndhairyyoH|| bRhatI kSudravArtAkI chaMdobhede mahatyapi // 74 // vAsitA strIkariNyozca vArtA vRttau janazrutau // vAta phalgunyaroge ca triSvapsu ca ghRtAmRte // 75 // kaladhautaM rUpyahenornimittaM hetulkssmnnoH|| zrutaM zAstrAvaTatayoyugaparyAptayoH kRtam // 76 // atyAhitaM mahAbhItiH karma jIvAnapekSi ca // yukte kSmAdAvRte bhUtaM prANyatIte same triSu // 77 // zarkarAyAM ca kIrtitaH / zravasi karNe / " zrutiH zrotre tathAnAye vArtAyAM zrotrakarmaNIti vishvH|" janito 'tyaMtAnurAgo yasyAM tasyAM yoSinmAtre ca vanitA / vanitA janitAtyartharAgayoSiti yoSitIti vizvaH // 73 // kSitivyudAse bhUvivare / gatArthakSiterutkhanane iti subhUtiH / apizabdAdrakSaNe ca guptiH / guptiH kArAgRhe proktA bhUgarne rakSaNe 'dhame iti vizvaH / tuSTau yogabhede "adhvare" ca dhRtiH / kSudravArtAkI oSadhivizeSaH / bRhatI kSudravArtAkyAM kaMTakAryAM ca vAciketi vizvaH / chaMdobhedo navamaM chaMdo bRhatI / mahatI vipulA sApi bRhatI syAt // 74 // striikrinnyoNyossiddhstinyorvaasitaashbdH| rAmasvAmI tu vAziteti tAlavyamadhyamAha / vAtha zabde ityasya rUpam / dhAnye pakSizabde ca vAsitaM klIbam / vRttau jIvikAyAm / janazruti. vRttAMtaH phalgunyasAre klIbam / rogarahite triSu / ghatAmRte dve apsu vartate / cakArAt ghRtamAjye jale klIbam / amRtaM tu ghRte pIyUSa yajJazeSe ca // 75 // rUpyaM rajatam / lakSma cinham / avadhRtamAkarNitam / yuge prathamayuge paryApte alamarthe kRtam // 76 // jIvAnapekSi sAhasarUpaM karma mahAmItirmahadayaM atyAhitaM syAt / yukte nyAyye / mAdau kSityAdipaMcake / Rte satye / prANini jaMtau / atIte vRtte / prANyatIta iti dvaMdvaikyam / same sadRzam / bhUtaM kSmAdaupizAcAdau nyAyye satyopamAnayoriti vizvaH // 77 // padye zloke / atIte bhRte For Private And Personal Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. vRttaM padye caritre niSvatIte dRddhnistle|| mahadrAjyaM cAvagItaM janye syAdarhite triSu // 78 // zvetaM rUpye 'pi rajataM hemni rUpye site triSu // trivato jagadiMge 'pi raktaM nIlyAdirAgi ca // 79 // avadAtaH site pIte zuddhe baddhArjunau sitau // yukte 'tisaMskRte marSiNyabhinIto 'tha saMskRtam // 80 // kRtrime lakSaNopete 'pyanaMto 'navadhAvapi // khyAte hRSTe pratIto 'bhijAtastu kulaje budhe // 8 // viviktau pUtavijanau mUrchitau muuddhsocchyau|| dRDhe gADhe nistale vartule 'tItAdau triliMgyAM vRttam / rAjyaM cakArAt vRhacca mahat / mahadrAjye vizAle ceti vizvaH / janye janApavAde garhite niMdite 'vagItam // 78 // apizabdAcchubhre 'pi zvetam / zvetaM rUpye 'nyavacchukle zveto dvIpAdribhe. dayoriti vizvaH / hemni rUpye site ca rajatam / ato rajatAt pare tAMtAH zabdAtriSu / iMge jaMgame bhuvane ca jagat / nIlyAdirAgayuktam / rakto 'nurakte nIlyAdiraMjite lohite triSu / klIbaM tu kuMkume tAne iti medinI / triSvato ityasya sthAne trivito ityapi paatthH| ito rajatAtpare tAMtAH triSu // 79 // sitAditraye 'vadAtaH / zuddhaM nirmalam / arjunaH zuklaH baddhazca sitaH / yukte nyAyye atiprazaste bhUSite marSiNi kSatari ca abhiniitH||80|| kRtrime ghaTAdau / lakSaNopete zAstropalakSaNayukte ca saMskRtam / anavadhau niHsIme apizabdAccheSAdau anaMtaH / "anaMtaH kezave zeSe pumAnanavadhau triSu iti medinI / anaMtaM khe niravadhAviti haimaH / " khyAte prasiddha hRSTe ca pratItaH / " pratItaH sAdare prAjJe prathite jJAtahRSTayoriti haimH|" kulaje kulIne budhe paMDite 'bhijAtaH / " abhijAtaH kulIne syAnyAyyapaMDitayostriSviti medinI" // 81 // pUtaM pavitram / vijano vigatajana ekAMta ityarthaH / etau viviktau / "viviktaM syAdasaMpRkte rahaHpUtavivekiSviti haiMmaH / " mUDho mohaM gataH socchrayo vRddhiyuktaH dvau mUchitau / amlaM cukram / trirAtristhaM kAMjikamiti yAvat / paruSo niSThuraH dvau zuktAkhyau / " zuktaM pUtAmlaniSThura iti medinI / " mecakaH For Private And Personal Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya nAnArthavargaH dau cAmlaparuSau zuktau zitI dhavalamecakau // 82 // satye sAdhau vidyamAne prazaste 'bhyarhite ca sat // puraskRtaH pUjite 'rAtyabhiyukte 'grataH kRte // 83 // nivAtAvAzrayAvAtau zastrAbhedyaM ca varma yat // jAtonnaddhapravRddhAH syurucchritA utthitAkhamI // 84 // vRddhimatprodyatotpannA AdRtau saadraarcitau|| iti taaNtaaH|| arthoM 'bhidheyaraivastuprayojananivRttiSu // 85 // nipAnAgamayostIrthamRSijuSTe jale gurau // samarthastriSu zaktisthe saMbaddhArthe hite 'pi ca / / 86 // . dazamIsthau kSINarAgavRddhau vIthI padavyapi // kRSNavarNaH / ziJ nizAne iti dhAtoH ktini zitiH / "nizite 'pi zitirbhUrje nA sitAsitayostriSviti medinI" // 82 // dharmamAtre klIbaM tadyukte triSu sat / as dhAtoH zatRpratyaye alopa: / sAdhau mAnye / arAtyabhiyukte zatruNAkrAMte agrataH kRte puraHsthite // 83 // Azrayo nivAsaH / avAto vAtavarjitaH / ubhau nivAtau / yacchastrAbhedyaM varma kavacaM tadapi nivAtAkhyam / yathA / nivAtakavaco vIraH / nivAto dRDhasannAha ityajayaH / jAta utpannaH / unnaddho dRptaH pravRddhazcaite ucchritAH / amI vakSyamANA vRddhimadAdaya utthitAH // 84 // vRddhimAMzca prodyatazvotpannazceti / atra kacit kecit udAsthitetyAdayaH saMti te 'muulktvaadupekssyaaH| iti tAMtAH // atha thAMtAnAha // abhidheyo vAcyaH / rAH dhanam / vastu tatvam / nivRttinivarttanam / atra viSaye'pyarthaH / "artho hetau prayojane / nivRttau viSaye vAcye prakAradravyavastuSviti haimaH" // 85 // nipAnamupakUpajalAzayaH / Agamo bauddhazAkhAdanyacchAstram / RSijuSTe jale RSibhiH sevitodake gurAvapAdhyAye ca tiirth| tIrtha zAstrAdhvarakSetropAyanArIrajaHsu ca / avatArarSijuSTAMbupAtropAdhyAyamaMtridhviti medinI / "nipAnetyatra nidAnamityapi pAThaH / nidaanmupaayH"|| zaktisthe zaktimati / saMbaddhArthe / yathA samarthaH padavidhiH / hite 'nukale // 86 // kSINo rAgo raso 'sya kSINarAgaH / vRddho 'tivRddhaH / ubhau dazamIsthau / For Private And Personal Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 307 tRtIyaM kAMDam. AsthAnIyatnayorAsthA prastho 'strI saanumaanyoH|| 87 // "zAstradraviNayopaeNthaH saMsthAdhAre sthitau mRtau" // iti thaaNtaaH|| abhiprAyavazau chaMdAvabdo jImUtavatsarau // apavAdau tu niMdAze dAyAdau sutabAMdhavau // 88 // pAdA rshmyNghrituryaashaashcNdraagnystimonudH|| nirvAdo janavAde 'pi zAdo jNbaalshsspyoH|| 89 // ArAve rudite trAtAkaMdo dAruNe raNe // syAtprasAdo 'nurAge 'pi sUdaH syAdayaMjane 'pi ca // 9 // goSThAdhyakSe 'pi goviMdo harSe 'pyaamodvnmdH|| prAdhAnye rAjaliMge ca vRSAMge kakudo 'striyAm // 91 // dazamIstho naSTabIje sthavire ceti vizvaH / padavI mArgaH apizabdAt paMktirapi / AsthAnI sabhA / yatnaH prayatnaH / sAnu parvatAgram / mAnaM parimANabhedaH // 87 // " zAstradraviNayopa'thaH saMsthAdhAre sthitau mRtAvityanyat prakSepaH pAThaH / " iti thAMtAH // atha dAMtAnAha // abhiprAya AzayaH / vazo'dhInaH / "chaMdo vaze'bhiprAye ca dRSatpASANamAtrake / niSpeSaNArthapaTTe 'pIti haimaH / " jImUto meghaH / vatsaro varSam / " abdaH saMvatsare medhe giribhede ca mustaka iti vizvaH / " niMdA gIM / AjJA zAsanaM tatrApavAdaH / " avavAda ityapi paatthH|" putro jJAtizca dAyAdau // 88 // razmiH kiraNaH / turyAMzazcaturthabhAgaH / pAdo mUlAsraturyAMzAMghriSu pratyaMtaparvate iti haimaH / tamo nudatIti tamonut / janavAde lokApavAde apizabdAnnirNItavAde nirvAdaH / nirvAdaH syAtparIvAdaparinizcitavAdayoriti vizvaH / jaMbAle kardame / zaSpe bAlatRNe // 89 // ArAve Artadhvanau / trAtari rakSake dAruNe raNe bhISaNe yuddhe ca AkraMdaH / anurAge 'nugrahe / prasannatAyAM kAvyaguNe ca prasAdaH) "prasAdo 'nugrahe kAvyaguNasvAsthyaprasattiSviti medinii|" vyaMjane temane sUpakAre ca sUdaH // 90 // goSThaM gosthAnaM tasyAdhyakSe gopAlAdau vRhaspatau kRSNe 'pi goviMdaH / dakArAMta Amodazabdo yathA harSe vartate apizabdAdatinihari gaMdhe ca tathA mado 'pi harSe / apizabdAdgarvagajadAnaretaHsu cetyarthaH / pradhAnameva prAdhAnyam / rAjaliMge chatrAdau vRSAMge vRSAvayave kkudH||91|| saMbhASA saMbhASaNam / kriyAkAraH karma For Private And Personal Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 308 saTIkAmarakozasya nAnArthavargaH strI sNvijnyaansNbhaassaakriyaakaaraajinaamsu|| dharme rahasyupaniSatsyAhatau vatsare zarat // 92 // padaM vyvsittraannsthaanlkssmaaNghrivstussu|| goSpadaM sevite mAne pratiSThAkRtyamAspadam // 93 // triviSTamadhurau svAdU mRdU cAtIkSNakomalau // mUDhAlpApaTunirbhAgyA maMdAH syudauM tu zAradau // 94 // pratyayApratibhau vidvatsupragalbhau vizAradau // iti daaNtaaH|| vyAmo vaTazca nyagrodhAvutsedhaH kAya unnatiH // 95 // paryAhArazca mArgazca vivadhau vIvadhau ca tau|| paridhiryajJiyataroH zAkhAyAmupasUryake // 96 // niyamaH AjiyuddhaM / nAma saMjJA / eteSu saMkete ca strIliMgaM saMviditi nAma / "saMvi. saMbhASaNe jJAne saMyame nAmni toSaNe / kriyAkAre pratijJAyAM saMketAcArayorapIti haimH| zrI tu saMvidupaniSaccharadbhiH saMbadhyate / rahasyekAMte / vedAMte 'pyupaniSat" // 12 // vyvsitirvyvsaayH| " padaM sthAne vibhaktyaMte zabde vAkyaikavastunoH / trANe pAde pAdacinhe vyavasAyApadezayoriti haimaH / " sevite gobhireva sevite deze mAne khurapramANe goSpadaM / goSpadaM sevitAsevitapramANeSviti sUtreNa suDAgamaH sasya SatvaM ca nipAtyate / pratiSThA sthAnam / kRtyaM kArya / pratiSThAkRtye Aspadazabdo vartate / AspadaM pratiSThAyAmiti nipAtanAt suDAgamaH // 93 // ataH paraM vargasamApterdAtAstriSu / iSTo manoharaH / ubhau svAdU / svAdumanojJe miSTe ceti vizvaH / atIkSNo 'tigmaH / komalo 'kaThinaH / ubhau mRdU / mRduH syAtkomale svare iti vizvaH / mUDho mUrkhaH / alpe yathA / maMdodarI / apaTuratIkSNaH nirbhAgyo hInabhAgyaH / ete maMdAH // 94 // pratyagro 'bhinavaH / apratibho 'pragalbhaH / dvAvimA zAradau / "pragalbho dhRSTaH vizArado budhe dhRSTaH iti haimaH / " iti dAtAH // atha dhAMtAnAha / prasAritabhujadvayakuMDalaM vyaamH| vaTo vRkssbhedH| dvayaM nyagrodhAkhyam / kAyo dehaH / unnatirucchAyaH ||95||prit Anhiyate 'sau paryAhAro dhyAnAdiH mArgaH paMthAH etau vivadhasaMjJau ca bhAre'pyetau / yajJiyataroH palAzAdeH zAkhAyAM samidhi tatra upasUrya ke sUryasamIpamaMDale pariveSAkhye ca pridhiH||96|| uttamarNagRhe For Private And Personal Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. baMdhakaM vyasanaM cetHpiiddaadhisstthaanmaadhyH|| syuH samarthanavIvAkaniyamAca smaadhyH|| 97 // doSotpAde 'nubaMdhaH syAtprakRtyAdivinazvare // mukhyAnuyAyini zizau prakRtasyAnuvartane // 98 // vidhurviSNau caMdramasi paricchede bile 'vdhiH|| vidhividhAne deve 'pi praNidhiH prArthane care // 99 // budhavRddhau paMDite'pi skaMdhaH samudaye 'pi ca // deze nadavizeSe 'bdhau siMdhurnA sariti striyAm // 10 // vidhA vidhau prakAre ca sAdhU ramye 'pi ca triSu // RNamocanaparyaMta vizvAsArtha yadvastu sthApyate tadvaMdhakam / gAhANa iti laukikabhASAyAM prasiddham / vyasanamApattiH / cetaHpIDA mAnasI vyathA / adhiSThAnamadhyAsanaM ete AdhayaH / samarthanaM codyaparihAraH / nIvAko vacanAbhAvaH / niyamoM. 'gIkAraH ete samAdhayaH // 97 // doSotpAdanaM doSotpAdastatra prakRtyAdiSu prakRtipratyayAgamAdezeSu ikyaNsuDAdiSu yannazvaramitsaMjJAlopAbhyAmadarzanazIla. makSaraM tatra / yo mukhyaM pitrAdikamanuyAti tasmin zizau / prakRtasya prakrAMtasya padanivRttyabhAvaH tatraiteSu anubaMdhaH // 98 // " vidhuH zazAMke karpUre hRSIkeze ca rAkSasa iti vizvaH / " paricchede sImni / bile garne / kAle 'pi avadhiH / vidhAne kartavye daive prAktanazubhAzubhakarmaNi brahmaNyapi vidhiH // 99 // budhavRddhau dhAMtI paMDite 'pi vartete / apizabdAddhaH saumye / vRddhaH sthavire / samudaye samUhe / yathA / analaskaMdhavapuSa iti / apizabdAtkAMDe nRpeM use ca / " skaMdhaH prakAMDe kAyeM ise vijJAnAdiSu paMcasu / nRpe samUhe vyUhe ceti haimaH / " dezabhede 'bdhau samudre siMdhuzabdaH puMsi / " ibhadAne ca / " nadIsAmAnye tu strIliMge / siMdhuH samudre nadyAM ca nade dezebhadAnayoriti vizvaH // 100 // vidhau vidhAne / prakAre vidhAzabdaH syAt / yathA dvividhaM kiMvidhamityAdi / apizabdAdvArdhaSike sajjane " cArAvapi " sAdhuH / jAyA bhAryA snuSA putrasya patnI tatra strImAtre ca vadhUH / jAyAsnuSayoH pArthakyaM vartata iti dyotanAya pRthak tadrahaNam / For Private And Personal Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 310 saTIkAmarakozasya nAnArthavargaH vadhUrjAyA snuSA strI ca sudhA lepo 'mRtaM snuhI // 10 // saMdhA pratijJA maryAdA zraddhA saMpratyayaH sTahA // madhu madye puSparase kSaudre 'pyaMdhaM tamasyapi // 102 // atastriSu samunnadhau paMDitamanyagarvitau / / brahmabaMdhuradhikSepe nirdeze 'thaavlNbitH||103|| avidUro 'pyavaSTabdhaHprasiddhau khyAtabhUSitau // iti dhaaNtaaH|| sUryavanhI citrabhAnU bhAnU razmidivAkarau / / 104 // bhUtAtmAnau dhAtRdehI mUrkhanIcau pRthagjanau // grAvANau zailapASANau patriNau zarapakSiNau // 105 // taruzailau zikhariNau zikhinau vahnibarhiNau // devAlayAdi yena lipyate saH lepacUrNavizeSaH / sudhA prAsAdabhAk dravyaM sudhA vidyutsudhAmRtam / sudhAhibhojanaM jJeyaM sudhA dhAtrI sudhA snahIti maMjarI // 101 // pratijJA svIkAraH / tatra yathA satyasaMdhaH / saMpratyaya AdaraH / spRhA kAMkSA tatra zraddheti / kSaudre mAkSike / daityacaitravasaMteSu dubhede ca pumAn madhuH / akSihIne'pyaMdhazabdaH / aMdhastu timire klIbaM cakSu ne 'bhidheyavaditi vizvaH // 102 // ataH pare dhAMtavargaparyaMtAstriSu / paMDitamAtmAnaM manyate paMDitaMmanyaH / adhikSepe niMdAprayoge yathA / he brahmabaMdho duSTo'sIti / brahmabaMdhuradhikSepe nirdeze ca dvijanmanAmiti vizvaH // 103 // avalaMbitaH AzritaH / avidUraH sannihitaH / ubhAvavaSTabdhau / STabhi pratistaMbhe staMbhu rodhane vA / avAcAlaMbanAvidUryayoriti Satve avaSTabdha zabdaH sAdhuH / apizabdAbaddho 'pi // iti dhAMtAH // atha nAMtAnAha / citrA bhAnavo razmayo yayostau / leze 'pi gaMdhaH saMbAdho guhyasaMkaTayordvayoH / bAdhA niSedhe duHkhe ca jJAtRcAMdrisurA budhAH // 104 // dhAtA ca dehazca / nIco hInajAtiH / pRthagjana iti caturakSaram / " pRthakAryo janaH pRthagjanaH / " grAvA prastAre jalade gi. rAviti vishvH| " patrI zyene rathe kAMDe khagagurathikAdriSviti vizvaH" // 105 // vahIM mayUraH / " zikhI tvagnau vRkSe ketuprahe zare / cUDAvati balIvarde mayUre kukuTe haya iti haimaH / " lipsA vAMchA / upagraha anukUlanam / ubhau pratiyatnau / "pratiya For Private And Personal Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. pratiyatnAvubhau lipsopagrahAvatha sAdinau // 106 // dvau sArathihayArohau vAjino'zveSu pkssinnH|| kule 'pyabhijano janmabhUmyAmapyatha haaynaaH|| 107 // varSArci/hibhedAzca caMdrAgnyA virocnaaH|| kleze 'pi vRjino vizvakarmArkasurazilpinoH // 10 // AtmA yatro tirbuddhiH khabhAvo brahma varma ca // zako ghAtukamattebho varSakAbdo ghanAghanaH // 109 // ghano meghe mUrtiguNe triSu mUrte nirNtre|| abhimAno 'rthAdidarpa jJAne prnnyhiNsyoH|| 110 // nastu saMskAralipsopagrahaNeSu ceti medinI" // 106 // sArathirazvArohazca sAdinau / " sAdI turaMgamArohe niSAdirathinorapIti haimaH / " azvo hayaH / iSuH zaraH pakSI caite vAjinaH / kule kulamukhye ca janmabhUmyAM jananasthAne abhijanaH / abhijanaH kule khyAto janmabhUmyAM kuladhvaje iti vizvaH // 107 // varSo 'bdH| arcI razimaH brIhibhedazcaite haaynaaH| jahAtyudakamiti hAyano vriihiH| jahAti bhAvAniti hAyano varSam / jihIte prApnotIti vA hazca vIhikAlayorityanena NyuTa anAdezaH / prahAdaputre'pi virocanaH / kalmaSe 'pi klIbaM vRjinam / "vRjinaH kleze vRjinaM bhugne 'dhe raktacarmaNIti haimaH / " arke surazilpini ca vizvakarmA // 108 // atatItyAtmA / ata sAtatyagamane / manin pratyayaH / varma dehaH / AtmA kalevare yatne svabhAve para. mAtmani / citte dhRtau ca vuddhau ca paravyAvartane 'pi ceti dharaNiH / zakra iMdraH / ghAtukazcAsau mattebhazceti karmadhArayaH / tathA varSakazcAsAvabdazceti / ghanAghana iti caturakSaraM nAma / zakraghAtukamattebhavarSakAbdA ghanAghanAH iti kvacitpAThaH // 109 / / mUrtiguNe kAThinye meghe ca ghanaH puMsi / mUrte kaThine niraMtare sAMdre ca triSu / "dhanaM syAtkAMsyatAlAdivAdyamadhyamanRtyayoH / nA mustAbdhyopadArtheSu vistAre lohamudgare / triSu sAMdre dRDhe ceti medinI / " arthapazukulaguNAdibhiryo darpastasmin jJAne praNaye hiMsAyAM cAbhimAnaH // 110 // prabhau nRpe ca patyau vA mRgAMkAdau rAja For Private And Personal Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 312 saTIkAmarakozasya [nAnArthavarga: inaH sUrye prabhau rAjA mRgAMke kSatriye nRpe|| vANinyau nartakIdUtyau savaMtyAmapi vAhinI // 111 // hAdinyau vajrataDitau vaMdAyAmapi kAminI // tvagdehayorapi tanuH sUnA 'dhojihikApi ca // 112 // RtuvistArayorastrI vitAnaM triSu tucchake // maMde 'tha ketanaM kRtye ketAvupanimaMtraNe // 113 // vedastatvaM tapo brahma brahmA vipraH prjaaptiH|| utsAhane ca hiMsAyAM sUcane cApi gaMdhanam // 114 // AtaMcanaM pratIvApajavanApyayanArthakam // vyaMjanaM lAMchanaM zmazruniSThAnAvayaveSvapi // 115 // syAtkaulInaM lokavAde yuddhe pazvahipakSiNAm // zabdaH / "rAjA prabhau ca nRpatau kSatriye rajanIpatau / yakSe zake ca puMsi syAditi medinI / " mRgAMkazcaMdraH / "nartakIdUtyau vANinyau / vANinI nartakImattAvidagdhAvanitAsu ceti medinI / " savaMtyAM nadyAM senAyAmapi // 111 // vajaM kulizam / taDidvidyut / vaMdAvRkSe vijAtIyaprarohe / yoSinmAtre vilAsinyAmapi kAminIzabdo vartate / tanuH kAye tvaci strI syAtriSvalpe virale kRza iti medinI / adho jilikA galakaMThikA sA sUnA / apizabdAtputryAM vadhasthAne 'pi // 112 // RturyajJaH / tucchake zUnye maMde ca vitAnaM triSu / maMde yathA / vitAnabhUta hRdayaH ketau dhvaje upanimaMtraNe nivAse 'pi ketanam // 113 // tatvaM caitanyam / tapo brahmA yathA brahmacArIti / vedAditraye brahmazabdaH klIbe / vipravedhasoH puMsi / "Rtvigyogabhidozca / sUcane AzayaprakAzane 'pi" // 114 // pratIvApaH kSIrAdau takrAdenikSepaH / javanaM vegaH / ApyAyanaM prINanam / etadarthakamAtaMcanam / lAMchanaM cinham / niSThAnaM temanam / avayavo 'vayavabhedaH / strIpuMsayoriti yAvat / eteSu vyaMjanaM nAma // 115 // lokavAde lokApavAde pazvAdInAM yuddhe ca " kulInatve ca" kaulInam / niHsaraNe prahAdenirgame vanabhede upavane prayojane For Private And Personal Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam' 313 syAdudyAnaM niHsaraNe vanabhede prayojane // 116 // avakAze sthitau sthAnaM krIDAdAvapi devanam // utthAnaM pauruSe taMtre sanniviSTodme 'pi ca // 117 // vyutthAnaM pratirodhe ca virodhAcaraNe 'pi ca // mAraNe mRtasaMskAre gatau dravye 'rthadApane // 118 // nirvartanopakaraNAnuvrajyAsu ca sAdhanam // niryAtanaM vairazuddhau dAne nyAsArpaNe 'pi ca // 119 // vyasanaM vipadi bhraMze doSe kAmajakopaje // pakSmAkSilomni kiMjalke tatvAyaMze'pyaNIyasi // 120 // tithibhede kSaNe parva vartma netracchade 'dhvani // ca udyAnaM nAma // 116 // " sthAnaM nityAvakAzayoH / sAdRzye sanniveze ceti haimH|" krIDAyAM vyavahAre jigISAdau devanam / akSeSu devanaH prokta iti vizvaH / pauruSe udyoge / taMtraM kuTuMbakRtye sthAtsiddhAMte cauSadhottame / sanniviSTasyodgame UrvIbhavane / " utthAnamudyame taMtre pauruSe pustake raNe / prAMgaNodgamaharSeSu malaroge 'pi na dvayoriti medinI" // 117 // pratirodhe tiraskAre / " svAtaMtryakRtye 'pi vyutthAnam / " mAraNAdyaSTake sainye mer3he ca sAdhanamiti nAma tatra mAraNe / yathA pAradasAdhanam / mRtasaMskAre 'gnidAhe / gatau gamane / dravye dhane / arthasya dhanAderdApane // 118 // nirvartanaM arthaniSpAdanam / upakaraNaM parikaraH / upAya iti kecit / anuvrajyA anugamanam / dAne tyAge / 'nyAsArpaNe nikSiptadravyasya arpaNe niryAtanam // 119 // bhraMze apAye patane vaa| doSa ityasya pratyekaM saMbaMdhaH / kAmajadoSastu mRgayAchUtastrImadyapAneSu prsktiH| kopajadoSastu vAkpAruSyAdiH / " vyasanaM tvazubhe saktau pAnastrImRgayAdiSu / daivAniSTaphale pApe vipattau niSphalodyama iti medinI / " akSilomni cakSurloni kiMjalke kesare / aNIyasi taMtvAcaMze alpatare suutraadyshe| pakSmeti nAMtam // 120 // tithibhede 'STamIdarzAdau kSaNe utsave parva / "parva prastAvotsavayothau viSuvadAdiSu / darzapratipatsaMdhau ca tithigraMthavizeSayoriti haimaH / " netrapidhAyakacarmapuTe For Private And Personal Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 314 saTIkAmarakozasya, [nAnArthavargaH akAryaguhye kaupInaM maithunaM saMgatau rate // 121 // pradhAnaM paramAtmA dhIH prajJAnaM buddhicinhyoH|| prasUnaM puSpaphalayonidhanaM kulnaashyoH|| 122 // kraMdane rodanAvhAne varma dehprmaannyoH|| gRhadehavidprabhAvA dhAmAnyatha catuSpathe // 123 // sanniveze ca saMsthAnaM lakSma cihnprdhaanyoH|| AcchAdane saMpidhAnamapavAraNamityubhe // 124 // ArAdhanaM sAdhane syAdavAptau toSaNe 'pi ca // adhiSThAnaM cakrapuraprabhAvAdhyAsaneSvapi // 125 // ratnaM khajAtizreSThe 'pi vane salilakAnane // adhvani mArge vartma // akArye akaraNArhe guhye upasthe kaupInam / kUpapatanamarhati kaupInaM pApaM tatsAdhanatvAttadvat gopyatvAdvA puruSaliMgamapi tdaacchaadntvaadvstrmpi| saMgatau bhAryAdisaMbaMdhe / rate surate maithunaM syAt // 121 // dhIH buddhiH / mahAmAtre / "prakRtau prajJAyAM" ca pradhAnam / buddhicinhayoH prajJAnam / " prasUno vAcyavajjAte klIvaM tu phalapuSpayoriti medinI / " kule vaze // 122 // AvhAnamArAvaH / ubhe kraMdanasaMjJe / pramANa miyattA / ubhayorvama / "varma dehapramANAtisuMdarAkRtiSu smRtamiti medinii|" gRhAdIni catvAri dhAmazabdavAcyAni / "dhAma razmau gRhe dehe sthAne janmaprabhAvayoriti haimaH / " catuSpathe zRMgATake // 123 // sanniveze avayavavibhAge saMsthAnam / " saMsthAnaM tvAkRtau mRtau / catuSpathe sanniveza iti haimaH / " " cihna pradhAne lakSma / " saMpidhAnaM tirodhAnam / apavAraNaM vastrAdinA parivRtiH / ubhe AcchAdanasaMjJe / vastre 'pyAcchAdanam // 124 // sAdhane niSpAdane / avAptau lAbhe / toSaNe tuSTau ArAdhanaM syAt / cakraM rathAMgam / puraM nagaram / adhyAsanamAkramaNaM adhiSThAnaM syAt // 125 // svajAtizreSThe ratnam / yathA strIratnam / maNAvapi / salilaM jalam / kAnanamaraNyam / ubhe vane / "vanaM prasravaNe gehe pravAheM 'bhasi kAnana iti haimaH / " virale sAMtare / stoke 'lpe / talinam / "svacche ca / " tala pratiSThAyAmiti dhAtorinan / For Private And Personal Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. talinaM virale stoke vAyaliMgaM tathottare // 126 // samAnAH satsamaike syuH pizunau khalasUcakau // hInanyUnAvUnagau~ vegirau tarakhinau // 127 // abhipanno 'praadho'bhigrstvyaapnntaavpi|| iti naaNtaaH|| kalApo bhUSaNe bahe tUNIre saMhatAvapi // 128 // paricchade parIvApaH paryuptau salilasthitau / / godhuggoSThapatI gopau haraviSNU vRSAkapI // 129 // bASpamUSmAzru kazipu vannamAcchAdanaM dvayam // yathA talinaM vAcyaliMgaM tathA uttare'pi nAMtasamAptiparyaMta vAcyaliMgAH // 126 // san paMDitaH samaH sadRzaH ekazcaite samAnAH syuH / ekasminnarthe yathA / samAnodarau baMdhU ekodarAvityarthaH / khalo durjanaH / sUcakaH karNejapaH ubhau pizunau / " pizunaM kuMkume 'pi ca / kapivakra ca kAke nA sUcakakrUrayonidhviti medinii|" Uno 'lpaH garyo niMdyaH dvAvetau hInanyUnazabdavAcyau / vegI vegayuktaH / zuro balI // 127 // aparAddho 'parAdhavAn / abhigrastaH zatruNAkrAMtaH / vyApadgataH prAptavipatkaH / ete abhipannavAcyAH / prakSiptazlokadvayaM likhyate / lekhye bhUmyAdidAnArtha yAtanA ''jJA ca zAsanam / nidAnamavasAne ca sArthe vA Sike dhanI / kakSApaTe'pi kaupInaM na nA khede'pi vedanA / dyumnaM bale 'tha bhAryApi jAtidoSe'pi lAMchanam // iti nAMtAH // // bhUSaNe "alaMkAramAtre" barhe mayUrapicche / tUNIre iSudhau / saMhato samudAye / "kAMcyAM ca kalApazabdaH" // 128 // paricchadaH paTamaMDapAyupakaraNam / paryuptiH sarvato vapanam / DuSa bIjasaMtAne dhAtuH / salilasthitau jalAdhAre parIvApaH / gAM dogdhIti godhuggopAlaH goSThAdhyakSazca gopau| "gopo prAmaughagoSThAdhikRtayoballave nRpa iti vishvH|" vRSAkapisaMjJau haro viSNuzca / " agnizca" // 129 // USmoSNam / azru netrodakaM ca bASpasaMjJam / athavo. pmAzru ityekaM bASpasaMjJamiti vadaMti / annaM bhojanam / AcchAdanaM vasram / etat dvayaM kazipusaMjJam / vakSyamANamastriyAmiti kazipau talpe cAnvIyate / aTTo 'TTAlikA / dArAH strI / atra yathA gurutalpaH / staMbe tRNAdigucche / api. For Private And Personal Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 316 . saTIkAmarakozasya . [nAnArthavarga: talpaM zayyAdAreSu staMbe 'pi viTapo 'striyAm // 130 // prAptarUpasvarUpAbhirUpA budhmnojnyyoH|| bhedyaliMgA amI kUrmI vINAbhedazca kacchapI // 131 // "kutapo mRgaromotthapaTe cAho'STameM 'zake // " iti paaNtaaH|| ravaNe puMsi rephaH syAtkutsite vAcyaliMgakaH // iti phaaNtaaH|| aMtarAbhavasatve 'zve gaMdharvo divyagAyane // 132 // kaMburnA valaye zaMkhe dijivhau sarpasUcakau // pUrvo'nyaliMgaHprAgAha bahutve'pi puurvjaan||133||iti bAMtAH zabdAdvistArazAkhayozca / " pallave viTAdhipe 'pi" viTapaH // 130 // amI prAptarUpAdayastrayaH pAtA bhedyaliMgAH budhe paMDite manojJe manohare ca vartate / " prApta rUpaM yena prAptarUpaH / svameva rUpaM yasya svarUpaH / abhilakSyaM rUpamasyAbhirUpaH / " karmI kamaThI / vINAbhedaH sArasvatI vINA / sarasvatyAstu kacchapItyuktatvAt / dve kacchapI sNjnye| kacchapI vallakIbhede Dulau kSudragadAMtara iti vizvaH // 131 // " kutapo mRgaromotthapaTe cAhro 'STameM 'zake ityanyatra kvacit / " iti pAMtAH / ravarNe rAkSare rephaH puMsi / yathA rephe pare lopaH / kutsite repho vAcyaliMgakaH / ziphA zikhAyAM sariti mAMsikAyAM ca mAtari / zarpha mUle tarUNAM syAdvAdInAM khure 'pi ca // guMphaH syATuMphane bAhoralaMkAre ca kIrtitaH / iti sArdha pacaM mUlAditarat // iti phAMtAH // atha bavayoH sAvarNyatvAt bAMtAnvAMtAMzcAha / yo maraNajanmanoraMtarAle sthitaH prANI soM 'tarAbhavasatvaH tasmin / azve ghoTake / divyagAyane vizvAvasuprabhRtau / gAyanamAtre ca gaMdharvaH / "gaMdharvastu nabhazcare / puskokile gAyane ca mRgabhede turaMgame / aMtarAbhavadehe ceti haimaH" // 132 // nA puMsItyarthaH / gajazaMbUkayorapi kaMbuH / " grIvAyAM ca / " sUcakaH pizunaH / pUrva zabdaH prAgvAcI vAcyaliMgakaH / yathA / pUrvA nadI / pUrvo prAmaH / pUrva vanam / yadA tu pUrvajAn pitAmahAdInAha tadA puMsi bahuve vartate / yallakSyam / pUrveSAMmapi pUrvajAH iti / pUrve syuH pUrvajAH pUrve jJAtaya iti dharaNiH / prAk pUrvamagrata iti ca // 133 // iti bAMtAH // ghaTaH kalazaH ibhaMssa gajasya mUrddhAzaH For Private And Personal Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. kuMbhau ghaTebhamUrdAzau DiMbhau tu zizuvAlizau // saMbhau sthUNAjaDIbhAvau zaMbhU brahmatrilocanau / / 134 // kukSibhrUNArbhakA garbhA visaMbhaH praNaye 'pi ca // syAdreryA duMdubhiH puMsi syAdakSe duMdubhiH striyAm / / 135 // syAnmahArajane klIva kusuMbhaM karake pumAna // kSatriye'pi ca nAbhirnA surabhirgavi ca striyAm // 136 // sabhA saMsadi sabhye ca triSSadhyakSe'pi vllbhH||iti bhaaNtaaH|| kiraNapragrahau razmI kapibhekau plavaMgamau // 137 // icchAmanobhavau kAmau zauryodyogau parAkramau // zirobhAgaH / " kuMbhaH syAtkuMbhakarNasya sute vezyApatau ghaTe // rAzibhede dvipAMge ceti vizvaH / " bAlizo mUrkhaH / sthUNA gRhastaMbhaH / jaDIbhAvo jaDatvam / " zaMbhurbrahmAhatoH ziva iti haimaH" // 134 // bhrUNo garbhastho jaMtuH / arbhakaH zizuH / ete garbhAH / " garbhaH kukSau zizau saMdhau bhrUNe panasakaMTaka iti haimaH / " praNaye zrRMgAraprArthanAyAM apizavdAdvizvAsAdau visraMbhaH vizraMbho'pi / "vizraMbhaH kelikalahe vizvAse praNaye vadha iti vizvahaimau // " duMdubhirbheyA~ puMsi / akSe bAlakrIDopakaraNe titariMgi iti dezAMtaraprasiddha striyAm / "duMdubhiH pumAn / varuNe daityabheryozca vyakSabiMdutrikadvaye iti medinI " // 135 // mahArajane puSpabhede / yena raktaM vastraM kausuMbham / karake kamaMDalau / kSatriye nAbhiH puMsi / apizabdAnmukhyanRpe cakramadhye ca / prANyaMge tu dvayoH / mRgabhede tu striyAm / gavi saurabheyyAm / surabhiH strI / cakArAdvasaMtajAtIphalacaMpakeSu nA / sugaMdhimanojJayoniSu / suvarNe paMkaje ca klIbam" // 136 // saMsadi sadasi / sabhyaH sadasyaH / " striyAM sAmAjike goSThayAM dyUtamaMdirayoH sabheti rabhasaH / " apizabdAdayite / "kulInAzve" ca vallabhaH / vallabho dayite 'dhyakSe salakSaNaturaMgama iti kozAMtarAt // iti bhAMtAH // atha mAMtAnAha / azvAdebaMdhanarajjuH praprahaH / razmiH pumAn dIdhitau syAtpakSapragrahayorapIti medinI // 137 // manobhavo madanaH / zaurya sAmarthyam / puNyAdau SaTke dharmazabdastatra / yamoM 'takaH / nyAye yathA dhrmaadhykssH| For Private And Personal Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 318 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [nAnArthavarga: dharmAH puNyayamanyAyasvabhAvAcArasomapAH / / 138 // upAyapUrva AraMbha upadhA cApyupakramaH // Safetyrs puraM vedo nigamo nAgaro vaNik // 139 // arit at bale rAmro nIlacArusite triSu // zabdAdipUrvI vRMde 'pi grAmaH krAMtau ca vikramaH / / 140 // stomaH stotre 'dhvare vRMde jihnastu kuTile se | uSNe 'pi dharmazreSTAlaMkAre bhrAMtau ca vibhramaH // 141 // gulmA rustaMba senAca jaoNmiH svasRkulastriyoH // I 66 svabhAve yathA krUradharmA / AcAre dharmazAstrokte / somaM pibati sma somapAH // 138 // upAyaM jJAtvA ya AraMbhaH sa upAyapUrvaH / amAtyazIlaparIkSopAya upadhA / cikitsAyAM copakramaH / upakramaH syAdupadhA cikitsAraMbhavikrama iti vizvaH / " vaNikpatho vANijyam / puraM nagaram / veda AmnAyaH / ete nigamAH / " nigamo vANije puryAM kaTe vede vaNikpatha iti medinI / " nagare bhavo nAgaraH vaNik caitau " dvau " naigamau / naigamaH syAdupaniSadvaNijornAgare'pi ceti medinI " // 139 // bale baladeve puMsi / nIlAdiSu triliMgyAM rAmazabdaH / nIlo 'sitaH / cAruH manojJaH / rAmaH pazuvizeSe syAjjAmadagnye halAyudhe / rAghave cAsite zvete manojJe 'pi ca vAcyavaditi kozAMtaram / zabdAdipUrvo grAmazabdo vRMde vartate / yathA zabdagrAmaH / apizabdAtsaMvasathe " svare ca grAmaH / krAMtirvikramaNaM parAkrame ca vikramaH // 140 // kacidatra stometyAdipadyamamUlakamasti / apizabdAtsvedAMbhasi dharmaH / ceSTAlaMkAro hAvaH / zobhAyAM ca vibhramaH // 141 // ruk rogabhedaH plIhAkhyaH / staMba : kuzAdiguccho beTa iti khyAtaH / sainyarakSaNe ca gulmazabda: / " gulmaH senAghaTTa bhidoH sainyarakSaNarugbhidoH / staMba iti medinI / " svasA bhaginI / kulastrI kulavadhUH tayorjAmizabdaH / " prahare saMyame yAmo yAmiH svasRkulastriyoriti rabhasAt / yAmiH kulastrIsvasroH strItikozAMtarAca aMtasthAdirapi / " kSitirbhUmiH / kSAMtistitikSA tayoH kSamA / yukte yogye " kSamam zakte hite kSamastriliMgaH / " dharaNistu / "" "" " For Private And Personal Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. 319 kSitikSAyoH kSamA yukte kSamaM zakte hite triSu // 142 // triSu zyAmau harikRSNau zyAmA sthAcchArikhA nizA // lalAma pucchapuMDrAzvabhUSAprAdhAnyaketuSu // 143 // sUkSmamadhyAtmamapyAye pradhAne prathamastriSu // vAmau valgupratIpo dAvadhamau nyUnakutsitau // 144 // jIrNa ca paribhuktaM ca yAtayAmamidaM dvayam // iti maaNtaaH|| turaMgagaruDau tAkSyoM nilayApacayau kSayau // zvazuyauM devarazyAlau bhrAtRvyau bhrAtRjadiSau // 145 // yogye zakte hite kSamamityAha " // 142 // haripAlAzaH / kRSNaH kAlaH ubhau zyAmau / zArivA zatAvarI nizA ca zyAmA / " zyAmo vaTe prayAgasya vAride vRddhadArake / pike ca kRSNaharitoH puMsi syAttadvati triSu / marIce siMdhulavaNe klIbaM strI zArivauSadhau / aprasUtAMganAyAM ca priyaMgAvapi cocyate / yamunAyAM triyAmAyAM kRSNatrivRtikauSadhau / nIlikAyAmiti medinii|" puMDamazvAdInAM lalATacitram / azvo ghoTakaH / "bhUSA sAmIpyAdazvasyaiva / "pradhAnameva prAdhAnyam / keturdhvajaH SaTsu lalAmam / " lalAmetyapi / pradhAnadhvaja,geSu puMDavAladhilakSmasu // bhUSAvAjiprabhAveSu lalAmaM syAllalAma ceti rudraH" // 143 // adhyAtma AtmanyadhikRtaM liMgadeham / apizabdAtkaitave / sUkSmaM syAtkaitave 'dhyAtme puMsyaNau triSu cAlpaka iti medinI / Adye Adau pradhAne mukhya prathamaH / triSviti yAvanmAMtamadhikAraH / pratIpo viparItaH / valguryathA / vAmalocanAH triyaH / "vAmaH kAme savye payodhare umAnAthe pratIkUle cArau vAmA tu yoSitIti haimH|" nyUnazca kutsitazcAdhamau // 144 // jIrNaM prAptapariNAmam / paribhuktaM bhuktojhjhitam / dvayaM yAtayAmasaMjJam / yAtaH yAmaH upabhogakAlo yasya / taduktaM haime / yAtayAmo'nyavajjIrNe parimuktojhijhatepi ceti // iti mAtAH ||ath yAMtAnAha / azvagaruDautAya'saMjJau / "tAya'stu syaMdane vAhe garuDe gruddaamje||ashvkrnnaavhyt. rau syAditi haimaH / " nilayo gRham / apacayo -hAsaH / ubhau kSayau / "kSayo gehe kalpAMte 'pacaye rujIti haimaH / " zyAlo bhAryAbhrAtA / zvazurasyApatyaM zvazuryaH / bhrAtRputraH zatruputrazca bhrAtRvyau // 145 // rasadabdo dhvanadaMbudaH / iMdraH zakraH / For Private And Personal Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 3 saTIkAmarakozasya [nAnArthavarga: parjanyau rasadabdeMdrau syAdayaH svaamivaishyyoH|| tiSyaH puSye kaliyuge paryAyo 'vasare krame // 146 // pratyayo 'dhInazapathajJAnavizvAsahetuSu // raMdhe zabde 'thAnuzayo diirghdessaanutaapyoH||147|| sthUlocayastvasAkalye nAgAnAM madhyame gate // samayAH zapathAcArakAlasiddhAMtasaMvidaH // 148 // vyasanAnyazubhaM daivaM vipditynyaastryH|| atyayo 'tikame kRchre doSe daMDe 'pyathApadi // 149 // yuddhAyayoH saMparAyaH pUjyastu zvazure 'pi ca // ubhau parjanyau / "meghazabde 'pi parjanyaH " prabhuvaizyayoraryaH / puSyaH turyayuge ca tiSyaH / avasare prastAve krame ca paryAyaH |"pryaaystu prakAre syAnnirmANe'vasare krama iti vizvaH " // 146 // pratyayanaM pratyayaH / pratIyate anena vA pratyetIti vA pratyayaH / iNgatau eraca athavA pacAditvAt sAdhuH / adhInAdiSu saptasu pratyayazabdastatrA. 'dhIne yathA / rAjapratyayAH prajAH / zapathaH zapanam / jJAne yathA / prtykssprtyyH| vizvAse yathA / na zatroH pratyayaM gacchet / hetau yathA / gArhasthyaM bhAryApratyayam / raMdhe chidre / zabde yathA / cikIrSatItyatra san pratyayaH / " pratyayaH zapathe raMdhe vizvAsAcArahetuSu // prathitatve ca sannAdAvadhInajJAnayorapIti vizvaH / " ciradveSe pazcAttApe cAnuzayaH / " anubaMdhe ca" // 147 // asAkalye 'kAtsnye / nA. gAnAM hastinAM yanna zIghraM nApi maMdaM gamanaM tatretyarthaH / sthUloccayo gaMDopale 'pi ca / gajAnAM madhyamagate 'pyasAkalyakaraMDayoriti medinI / zapathAdayaH samayAH / tatra zapathe yathA / kRtasamayo 'pi coro daMDyaH / saMvit saMbhASA / "samayaH zapathe bhASAsaMpadoH kaalsNvidoH| siddhAMtAcArasaMketaniyamAvasareSu ca / kriyAkAre ca nirdeze iti haimH"||148 // vyasanAni yatAdIni / azubhamiti daivavizeSaNam / vipadvipattiretazrayaM anayasaMjJam / azubhadaive yathA / niHsvo 'bhUdanayena saH / atikra. me ullaMghane / " apizabdAt nAze cAtyayaH / " ApadAditraye saMparAyaH // 149 // AyatiH uttarakAlaH / apizabdAtpUjAhe'pi pUjyaH / senAyAH pRSThabhAge tiSThati For Private And Personal Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . rahassApa tRtIyaM kAMDam. 321 pazcAdavasthAyibalaM samavAyazca sannayau // 150 // saMghAte sanniveze ca saMstyAyaH praNayAstvamI // visaMbhayAtrApramANo virodhe 'pi smucchryH|| 151 // viSayo yasya yo jJAtastatra zabdAdikeSvapi // niryAse 'pi kaSAyo 'strI sabhAyAM ca prtishryH||152|| prAyo bhUmyaMtagamane manyurdainye kratau kudhi // rahassopasthayoBhyaM satyaM shpthtthyyoH|| 153 // vIrya bale prabhAve ca dravyaM bhavye guNAzraye // dhiSNyaM sthAne gRhe bhe'nau bhAgyaM karma shubhaashubhm||154|| kazeruhenoogeyaM vizalyA daMtikA'pi ca // yatsainyaM tatpazcAdavasthAyibalaM / samavAyaH samUhaH / ubhau sannayau // 150 // sanniveze sthAnavizeSe "vistRtau ca saMstyAyaH / " amI visaMbhAdayastrayaH praNayAH / visaMbho vizvAsaH / " prasarazca praNayaH / " vaironnatyoH samucchraya iti rabhasaH // 151 // yasya matsyAderyo jalAdirtAto nityasevitastasya tatra viSayaH / zabdAdikAH zabdasparzarUpairasagaMdhA~ca viSayAH / dezagocarau viSayau / niryAsaH kAtharasaH / apizabdAdvilepanAdau / kaSAyo rasabhede sthAdaMgarAge vilepana iti vizvaH / Azraye "abhyupagame" ca pratizrayaH // 12 // bhUni bAhulye / yathA prAyeNa brAhmaNA bhojyAH / bAhulyenetyarthaH / aMto nAzo gamyate 'nena / tatrAnazane yathA / prAyopavezaH kRtaH / prAyazcAnazane mRtyau tulyabAhulyayorapIti vizvaH / katau yajJe kope ca manyuH / " zoke ca / " rahasyaM gopyam / tathyamRtam / " kRtayuge ca satyam" // 153 // balaM sAmarthyam / prabhAvastejovizeSaH / tatra vIryam / " vIrya tejaHprabhAvayoH / zukre zaktau ceti haimaH / " bhavye satve guNAzraye pRthivyAdau draviNe ca dravyam / " dravyaM bhavye dhane kSmAdau jatudrumavikArayoH / vilepe bheSaje rItyAmiti haimH|" bhe nakSatre / agnau vahrau / zubhAzubhamiti zubhamazubhaM vA janmAMtarIyaM yatkarma tadbhAgyamityucyate / aizvarye'pi // 154 // kazeru svanAmnaiva khyAtam / daMtikA nikuMbhaH / apizavdAdagnizikhA guDUcyapi vizalyA / "tripuTAyAM ca / " shriilkssmiiH| "vRSAkapAyI jIvaMtyAM For Private And Personal Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir *322 saTIkAmarakozasya [nAnArthavargaH vRSAkapAyI zrIgauryorabhirakhyA naamshobhyoH|| 155 // AraMbho niSkRtiH zikSA pUjanaM saMpradhAraNam // upAyaH karma ceSTA ca cikitsA ca nava kriyaaH||156 // chAyA sUryapriyA kAMtiH prtibiNbmnaatpH|| kakSyA prakoSThe hAdeHkAMcyA madhyebhabaMdhane // 157 // kRtyA kriyAdevatayostriSu bheye dhnaadibhiH|| janyaM syAjjanavAde 'pi jaghanyoM'tye'dhame 'pi ca // 15 // zatAvaryumayoH zriyAmiti haimaH / " nAmAbhidhAnam / zobhA kAMtiH tatrAbhikhyeti / "abhikhyA tvabhidhAne syAcchobhAyAM ca yazasyapIti medinii"|| 155 // AraMbhAdayo nava zabdAH kriyAzabdavAcyAstatrAraMbhe ythaa| sarvAH kriyA maMtramUlA nRpaannaam| niSkRtau prAyazcitte yathA / mahApAtakinAM puMsAM prANAMtikA kriyA smRtA / zikSAyAM yathA / kriyA hi vastUpahitA prasIdati / pUjane yathA / devakriyAparastapasvI / saMpradhAraNaM vicAraH / tatra yathA / kriyAM vinA ko hi jAnAti kRtyam / upAye yathA / sapta sAmAdikAH kriyAH / karmaNi yathA / niSkriyasya kutaH sukham / ceSTAyAM yathA / mRtaH kiM niSkriyo yataH / cikitsAyAM yathA / pUrvaM jvare samutpanne kriyA pUrvajvarAnugA // 156 // sUryapriyAdicatuSke chAyAzabdaH / sUryapriyA zanaizcaramAtA / kAMtI yathA / vicchAyaH / pratibiMbe yathA / saMchAya aadrshH| AtapAbhAve yathA / naSTacchAyo madhyAhnaH / "chAyA paMktau pratimAyAmarkayo. SityanAtape / utkoce pAlane kAMtau zobhAyAM ca tamasyapIti medinii|" hAdeH rAjagRhAdeH prakoSThe 'targRhe / yathA / sapta kakSyA atikramyeti / kAMcI mekhalA / madhyebhabaMdhane varatrAyAm / madhye bhAge yadibhabaMdhanaM tatretyarthaH / "kakSyA gRhaprakoSThe syAtsAdRzyodyogakAMciSu / bRhattikebhanADyozceti haimaH" // 157 // kriyA karma / kRtyA devatAnAmasadaivatavizeSaH / yallakSyaM bhAgavate / tayA sa nirmame tasmai kRtyAM kAlAnalopamAmiti / kriyAyAM yathA / kAM kA kRtyAmakArSIH / dhanastrIbhUmyAdibhirbhedanIyo yaH pararASTragatapuruSAdistatra kRtyAzabdo vAcyaliMgaH / janavAde niMditavAde / apizabdAzuddhAdau / "janyaM haTTe parIvAde saMgrAme ca napuM. sakamiti medinii|" aMtye 'dhame ca jaghanyaH / apizabdAcchizne / "jaghanyaM hemale klIvaM carame garhite 'nyavaditi medinI" // 158 // cakArAdvacanAhe For Private And Personal Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 2) tRtIyaM kAMDam. 323 gauhInau ca vaktavyau kalyau sjjniraamyau|| AtmavAnanapeto'rthAdau~ puNyaM tu cApi // 159 // rUpyaM prazastarUpe 'pi vadAnyo valguvAgapi // nyAyye'pi madhyaM saumyaM tu suMdare somdaivte||iti yaaNtaaH||16|| nivahAvasarau vArau saMstarau prstraa'dhvrau|| gurU gISpatipitrAdyau dvAparau yugasaMzayau // 161 // prakArau bhedasAdRzye AkArAvigitAkRtI // pi vaktavyazabdaH / vaktavyaM kutsite hIne vacanArhe ca vAcyavaditi medinI / ahInasthAne adhIna iti kutracitpATho dRzyate / sajjaH sopakaraNaH / nirAmayo niirogH| ubhau kalyau / kalAsu sAdhuH kalyaH / uSasyapi kalyam / " kalyaM prabhAte klIvaM syAtkalyo vAkzrutivarjite / sajjanIrogadakSeSu kalyANavacane 'pi ca / upAyavacane'pi syAditi medinii"| AtmavAn dhImAn / arthAdyo 'napetaH apagato na bhavati sa cArthyaH / " arthyaH saMprArthe nyAyyavijJayoriti haimaH / " cAru suMdaraM bhapizabdAtsukRtadharmayoH "pAvane ca" puNyam / "puNyaM triSu manojJe syAtklISaM sukR. tadharmayoriti vishvH"||159|| prazastaM rUpaM yasya tasmin / rUpAdAhataprazaMsayoryap iti sUtreNa sAdhuH / apizabdAt / rUpyaM syAdAhatasvarNarajate rajate 'pi ca // ramye prazastarUpe tu vAcyavaditi vizvaH / apizabdAdAtaryapi vadAnyaH / nyAyye ucite'pizabdAdavalagne ca / " nyAyyAvalagnayormadhyamaMtare cAdhame triSviti rabhasaH / " somadaivate yathA / somazcaMdro daivatamasya saumyaM haviH " saumyo jJe nA triSvanune manojJe somadaivata iti medinI" // 160 // sarvajJabhiSajau vaidyau kulyA kulavadhU sarit / phalakalyANayorbhavyaM yogyaM sAMpratike triSu // 1 // kriyA cArAtikrame 'pi jalAdhAre 'pi caashyH|| daityAcArye 'pi dhiSNyo nA kaSAyaH surabhAvapi // 2 // caMdrodaye vitAne 'pi syAdAmnAyo 'nvaye zrutau // idaM sAdhU zlokadvayaM kutracit pustake mUle'pi dRzyate // iti yAMtAH // atha rAMtAnAha / nivaho vRNdH| avasaraH prastAvaH ubhau vArau / vAraH sUryAdidivase vAro 'vasaravRMdayoriti / prastaro darbhamuSTidarbhazayyA vA / adhvaraH Rturubhau saMstarau / AdyazabdAvedazAstrAdhyApakazca guruH // 161 // bhedo vizeSo yathA / palAMDubhedA guMjanAdayaH / sAdRzyaM yathA / markaTaprakAraM For Private And Personal Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 324 saTIkAmarakozasya [nAnArthavargaH kiMzArU sa~syazUkeSu marU dhanvadharAdharau / / 162 // adrayo drumazailArkAH strIstanAbdau payodharau / / dhvAMtAridAnavA vRtrA balihastAMzavaH kraaH||163|| pradarA bhaMganArIrukbANA asrAH kacA api // ajAtazRMgo gauH kAle 'pyazmazrurnA ca tUbarau // 16 // varNe 'pi rAH parikaraH prykprivaaryoH|| muktAzuddhau ca tAraH syAcchAro vAyau sa tu trissu||165|| kabure 'tha pratijJAjisaMvidApatsu sNgrH|| karoti / iMgitaM ceSTitam / kiMzArurnA sasyazUke vizikhe kaMkapakSiNIti medinii| sasyasthAne dhAnya iti kutracit paatthH||dhnvaa nirjldeshH|dhraadhrH parvataH so'pi mrusthliisNbNdhaanmruH||162||dumshailaarkessu adrizabdo vartate striyAH stanaH kucaH / avdo meghH| ubhau payodharau "payodharaH kozakAre nAlikere stane 'pi ca ||ksherumedhyoH puMsIti medinI / " ariH zatruH / dAnavo danujabhedaH / " vRtro medhe ripo dhvAMte dAnave vAsave girAviti haimaH / " rAjJA grAhyabhAgo baliH / aMzU razmiH // 163 // nArIruk strINAM rogabhedaH / pradaro rogabhede syAdvidArazarabhaMgayoriti / kacAH kezAH / apizabdAtkoNe 'pyasraH / na jAte zRMge yasya sa evaMbhUto gauH| kAle zmazrUtthAnasamaye 'pi yo nA puruSo 'zmazruH zmazrurahitastAvubhAvapi tUbarau / " kAla ityubhAbhyAM saMbadhyate / tUbaro 'zmazrupuruSe prauDhAzRMgArake 'pi ca / puruSa vyaMjanatyakte syAtkaSAyarase 'pi ceti medinI" // 164 // apizabdAdvittamAtre rA ityekAkSaram / " bhavetparikaro vrAte paryakaparivArayoH / pragADhagAtrikAbaMdhe vivekAraMbhayorapIti vizvaH / yatnAraMbhau parikarAviti trikAMDazeSaH / " tAro muktAdisaMzuddhau taraNe . zuddhamauktike / tAraM ca rajate 'tyuccasvare'pyanyavadIritamiti vizvaH / sa tu zArazabdaH / karburaH zabalavarNaH / zAraH syAcchabale vAcyaliMgaH puMsi samIraNe // 165 // Ajiyuddham / saMvit kriyAkAraH / pratijJAyAM yathA / satyasaMgaraH / " saMgaro yudhi cApadi / kriyAkAre viSe cAMgIkAre klIbaM zamIphala iti medinii|" guptavAde raha For Private And Personal Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3] tRtIyaM kAMDam. vedabhede guptavAde maMtro mitro khAvapi / / 166 / / makheSTha yUpakhaMDe 'pi kharurguhye 'pyavaskaraH // ADaMbara stUryakhe gajeMdrANAM ca garjite // 167 // abhihAro 'bhiyoge ca caurya sannahane 'pi ca // svAjjaMgame parIvAraH khaGgakoze paricchade // 168 // viSTa viTapI darbhamuSTiH pIThAdyamAsanam // dvAri dvAHsthe pratIhAraH pratIhAryapyanaMtare / / 169 / / vipule nakule viSNau vacana piMgale triSu // sAro bale sthirAMze ca nyAyye klIvaM vare triSu // 170 // sikartavyAvadhAraNe maMtraH " maMtrI devAdisAdhane // vedAMze guptavAde ceti haima: / " apizabdAtsakhyau mitraM klIbam / mitraM suhRdi na dvayorityuktatvAt // 166 // "yUpe takSyamANe prathamapatitaM zakalaM yUpakhaMDam / " apizabdAddaMbholau ca svaruH / svaruvajradhvanau bANe yUpakhaMDe 'pi ca svaruH / guhye upasthe / apizabdAddbhUthe 'pyavaskaraH / tUryaravo vAdyadhvaniH / ADaMbara H samAraMbhe gajagarjitatUrthayoriti kozAMtaram // 167 // abhiyogo 'bhigrahaNam / corasya karma cauryam / sannahanaM kavacAdigrahaNam / etedhvabhihAraH / jaMgame jaMgamavizeSe parijana iti yAvat / khaDgakoze asipidhAyake carmAdau paricchade upakaraNe parIvAraH // 168 // viTapI vRkSaH / darbhamuSTiparimANaM tu / paMcAzatA bhavedbrahmA tadardhena tu viSTara ityAdi / pIThamAdyaM yasya tadAsanaM ca viSTaraH / AdyazabdAt kRSNAjinAdi / atra pIThaM kASThAdimayamAsanam / dvAHsthe dvArapAle pratIhAraH / anaMtarokta pratIhAre pratIhArItyapi zabdaH / sa tu puMvyaktAvapi striyAm / upasargasya ghanIti dIrghaH / gaurAditvAt GIS / apizabdAt dvAH sthitAyAM 1 ca yoSitIti medinI / ayaminnaMta iti na bhramitavyam / teSu tasya pAThAyo - 1 gAt // 169 // vipula iti nakulavizeSaNam / tena vizAlanakule viSNo ca babhruH puMsi | piMgale triSu / 'babhru: piMgA'gnizUliSu / munau vizAle nakule viSNAviti haimaH / " sthirAMzI vRkSAdeH kaThorabhAgaH / tatra yathA / ziMzapAsAraH / nyAyye nyAyAdanapete / vare zreSThe / " sAro bale sthirAMze ca majjni puMsi jale dhane / nyAyye klIvaM triSu vara iti medinI " // 170 // dyUtakAre paNe ca / " 66 66 Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal 325 Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 326 saTIkAmarakozasya [nAnArthavarga: durodaro dyUtakAre paNe dyUte durodaram // mahAraNye durgapathe kAMtAraM punapuMsakam // 17 // matsaro 'nyazubhadeSe tadvatkRpaNayostriSu // devAite varaH zreSThe triSu klIbaM manApriye // 172 // vaMzAMkure karIro 'strI terubhede ghaTe ca nA // nA camUjaghane hastasUtre pratisaro 'striyAm / / 173 // yamAnileMdracaMdrArkaviSNusiMhAMzuvAjiSu // zukAhikapibhekeSu harirnA kapile triSu // 174 // zarkarA karparAMze 'pi yAtrA syAdyApane gatau // durodarazcaturakSaraH / dyUte durodaraM klIbam / durgapathe durgamavartmani / " kAMtAro 'strI mahAraNye bile durgamavartmani / puMsi syAdikSubheda iti medinI" // 171 // anyazubhadveSe parasaMpattyasahane matsaraH puMsi / tadvati mAtsaryayukte kRpaNe ca matsaro 'bhidheyaliMgakaH / devAddevasakAzAdvRte 'bhIpsite varaH puMsi / zreSThe triSu / manAkapriye ISadiSTe klIbam / "varo jAmAtari vRtau devatAderabhIpsite // pir3e puMsi triSu zreSThe kuMkume tu napuMsakam / varI proktA zatAvaryAM varA ca syAtphalatrike / manAgiSTe varaM klIbaM kecidAhustadavyayamiti medinI" // 172 // vaMzasya veNoraMkure karIraH punapuMsakayoH / nA pumAn / camUjaghane senApazcAdbhAge pratisaro nA pulliMgaH hastasUtre maMgalArthaM maMtrairabhimaMtritaM sUtraM yatkare baddhayate tatra / " bhavetpratisaro maMtrabhede mAlye ca kaMkaNe / vraNazuddhau camUpRSThe puMsi na strI tu maMDale / ArakSe karasUtre ca niyojye tvanyaliMgaka iti medinI" // 173 // yamAdiSu caturdazasu harizabdo vartate / tatra trayodazasu nA pumAn / kapilavaNe triliMgaH / anilo vAyuH / aMzuH kiraNaH / vAjI hayaH zukaH pakSibhedaH / ahiH. srpH| " lokAMtaraharidvarNayozca hariH" // 174 // karparAMze sikatAsu / apizabdAtkhaMDavikRtyAdau zarkarAzabdaH / " zarkarA khaMDavikRtAvupalAkarparAMzayoH / zarkarAnvitadeze 'pi rugbhede zakale 'pi ceti medinI / " yApyate 'nena yApanaM tasmin / yAtrA tu yApanopAye gatau devArcanotsava iti vizvaH / bhvAdiSu caturSa For Private And Personal Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam.. 327 irA bhUvAksurA'psu syAttaMdrI nidraaprmiilyoH||175|| dhAtrI syAdupamAtA 'pi kSitirapyAmalakyapi // kSudrA vyaMgA naTI vezyA saraghA kaMTakArikA // 176 / / triSu krUre 'dhame 'lpe 'pi kSudraM mAtrA paricchade // alpe ca parimANe sA mAtraM kAtsnye 'vadhAraNe // 177 // AlelyAzcaryayozcitraM kalatraM shronnibhaaryyoH|| yogyabhAjanayoH pAtraM patraM vAhanapakSayoH // 178 // nidezagraMthayoH zAstraM shstrmaayudhlohyoH|| irA zabdaH / surA madyam / Apo jalam / zramAdinA sarvedriyApaTuvaM pramIlA / " taMdreti TAbaMto pi" // 175 // upamAtrAdiSu dhAtrIzabdaH / upamAtA kSIrapradA / kSitiH pRthvI / AmalakI ghRkSabhedaH / apinA jananyapi dhAtrI / vyaMgAdiSu kSudrA / vyaMgA hInAMgI / naTI nartanazIlA / saraghA mdhumkssikaa| kaMTakArikA bRhatI / " kSudrA vyAghrInaTIvyaMgAbRhatIsaraghAsu ca / cAMgerikAyAM hiMsAyAM makSikAmAtravezyayoriti haimaH " // 176 // krUrAditraye kSudraM triSu / "kSudro daridre kRpaNe nikRSTe 'lpanRzaMsayoriti haimH|" paricchadAditraye mAtrA striyAm / kAtyAdidvaye klIbam / paricchade yathA / mahAmAtraH / alpe yathA / zAkamAtrA / parimANe yathA / kiM hastimAtroM 'kushH| kAtsnrye yathA / jIvamAtraM na hiMsyAt / avadhAraNe tu / payomAtraM bhuMkte / dhane karNabhUSAyAM varNAvayave ca mAtrA / "mAtraM tvavadhRtau svArthe kAtsnye mAtrA paricchade / akSarA 'vayave dravye mAne 'lpe karNabhUSaNe / kAle vRtte ceti haimaH " // 177 // AlekhyaM bhittyAdau nAnAvarNalekhanam / " citraM khe tilake 'dbhute / Alekhye kadhUra iti haimaH / " zroNiH kaTiH / "durgasthAne nRpAdInAM kalatraM zroNibhAryayoriti rbhsH|" yogye yathA / dAnapAtraM zrotriyaH / "pAtraM tu bhAjane yogye pAtraM tIradvayAMtare / pAtraM khuvAdau paNe ca rAjamaMtriNi ceSyata iti vizvaH / parNe ca patram / patraM tu vAhane parNe pakSe ca zarapakSiNoriti vizvaH" // 178 // nideza AjJA / graMtho vyAkaraNAdiH / tatra zAstram / jaTA vRkSamUlam / aMzukaM vastrabhedaH / netraM vanavizeSaH syAditi maMjarI / " netraM mathiguNe vastrabhede mUle For Private And Personal Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 328 saTIkAmarakozasya nAnArthavargaH saajjttaaNshukyonetrN kSetraM patnIzarIrayoH // 179 // mukhAgre koDahalayoH potraM gotraM tu nAmni ca // satramAcchAdane yajJe sadA dAne vane 'pi ca // 180 // ajiraM viSaye kAye 'pyaMbaraM vyomni vAsasi // cakra rASTre 'pyakSaraM tu mokSe 'pi kSIramapsu ca // 181 // svarNe'pi bhUricaMdrau dau dvAramAtre 'pi gopuram // guhAdaMbhau gavhare dve raho'tikamupavhare // 182 // puro'dhikamuparyagrANyagAre nagare purm|| dumasya ca // rathe cakSuSi nadyAM tu netrI netari vAcyavaditi medinI / " patnyAM dehe ca kSetram / "kSetraM zarIre kedAre siddhasthAnakalatrayoriti mediniivishvprkaashau| idaM zarIraM kauteya kSetramityabhidhIyate iti zrImadbhagavadgItAyAm" // 179 // kroDaH sUkaraH / tasya halasya ca mukhAne potram / potraM vastre mukhAgre ca sUkarasya halasya ceti vizvaH / cakArAgotraM zaile kule 'pi ca // " gotraM kulAkhyayoH / saMbhAvanIye bodhe ca kAnanakSetravama'sviti medinI / " AcchAdanaM vastram / sadAdAnaM nityatyAgaH / "apizabdAvane kaitave ca satrazabdaH" // 180 // viSaye rUpAdau apinA catvare ajiram / "ajiraM dardure kArya viSaye prAMgaNe'nila iti haimH|" vyomyAkAze / vAsasi vane / "aMbaraM vAsasi vyoni kArpAse ca sugaMdhaka iti vizvaH / " apizavdAtsainyarathAMgayozcakram / " cakraM praharaNe gaNe / kulAlAdyupakaraNe rASTra sainyarathAMgayoH / jalAvarte daMbha iti haimaH / " apizabdAdvarNabrahmaNorapyakSaram / " akSaraM syAdapavarge paramabrahmavarNayoH / gagane dharmatapasoraMbare mUlakAraNa iti haimH|" dvAvimau puruSau loke kSarazcAkSara eva ca // kSaraH sarvANi bhUtAni kUTastho 'kSara ucyata iti bhagavadgItAyAmakSaravAcyaH kazcit kUTasthaH pumAn pratIyate // cakArAdugdhe kSIram // 181 // bhUrizabdazcaM. drazabdazcaitau dvau rAMtau svarNe 'pi vartete / tatra svarNe bhUri rUpabhedAt klIbam / "apizabdAt / bhUrirnA vAsudeve ca hare ca parameSThini / napuMsakaM suvarNe ca prAjye syAdvAcyaliMgaka iti medinI / " karpUrAdau ca caMdraH / " caMdraH karpUrakAMpilasu. For Private And Personal Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 2] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam . 329 maMdiraM cAtha rASTro sat viSaye syAdupadrave / / 183 // sari bhaye va vajro strI hIrake pavau // taMtra pradhAne siddhAMte sUtravAye paricchade // 184 // auzIracAmare daMDe 'pyazIraM zayanAsane || puSkaraM karihastAye vAdyabhAMDamukhe jale // vyomni khaGgaphale padme tIrthauSadhivizeSayoH / / 185 // aMtaramavakAzAvadhiparidhAnAMtardhibhedatAdarthe // 66 dhAMzusvarNavAriSviti medinI / " na kevalaM pUrdvAre kiM tu dvAramAtre 'pi gopuram / " gopuraM dvAri pUri kaivartImustake 'pi ceti medinI // gavharastu guhArdabhanikuMjagahaneSvapIti vizvaH / " raho vijanam | aMtikaM samIpam / dve upavharasaMjJe // 182 // pura ityAdIni trINi aprazabdavAcyAni / tatra puraH purastAt / yathA agragAmI / adhikaM yathA / sAyaM zatam / upari yathA / vRkSApram / " agra purastAdupari parimANe palasya ca // AlaMbane samUhe ca prAMte ca syAnnapuMsakam // adhike ca pradhAne ca prathame cAbhidheyavaditi medinI / " puraM maMdiraM ceti dveyamagAre gRhe nagare ca vartate / gRhoparigRhaM puramiti dharaNiH / puraM zarIre nagare gRhapATaliputra yoriti haimaH / maMdiraM nagare klIvamiti medinI / viSaye janapade upadrave maraNAdau ca rASTraH / sa ca punnapuMsakaH " // 183 // zvabhre garte / etch maNibhede | pavau bhidure / pradhAne yathA / svataMtraH / siddhAMte yathA / tAMtrikaH / sUtravAyaparicchadayozca taMtrazabdaH / " taMtra kuTuMbakRtye syAtsiddhAMte cauSadhottame / pradhAne taMtuvAye ca zAstrabhede paricchade || zrutizAkhAMtare hetAvubhayArtha prayojane // iti kartavyatAyAM ceti medinI // 184 // cAmara iti daMDavizeSaNam / camarasyAyaM cAmarastatra / zayanAsanayoH samuditayorauzIrasaMjJeti svAmI / subhUtistu pRthageva vyAkhyat / gajazuMDAprAdiSvaSTasu puSkaram / vAdyabhAMDaM vAdanIyapAtraM tanmukhe / khaGgaphale khaGgamadhye / padma naline / tIrthavizeSe kuSTAkhyau - SadhivizeSe ca / " puSkaraM dvIpatIrthAhikhagarAjauSadhAMtare || tUryAsye 'siphale kAMDe rasar iti hai maH " // 185 // avakAzAdiSu trayodazasu aMtarazabdaH / avakAze yathA / aMtare himam | avadhau yathA / mAsAMtare deyam / paridhAne 1 "" 66 42 For Private And Personal Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 330 saTIkAmarakozasya [nAnArthavargaH chidrAtmIyavinAbahiravasaramadhye 'tarAtmani ca // 186 // muste 'pi piTharaM rAjakazeruNyapi nAgaram // zAbaraM vaMdhatamase ghAtuke bhedyaliMgakam // 187 // gauro 'ruNe site pIte vrnnkaarypyrusskrH|| jaTharaH kaThine 'pi syAdadhastAdapi cAdharaH // 188 // anAkule 'pi caikAgro vyagro vyAsakta Akule // yathA / aMtare zATakAH paridhAnIyA ityarthaH / aMtoM yathA / parvatAMtarito raviH / bhede yathA / yadaMtaraM sarSapazailarAjayoH / tAdarthaM yathA / tvadaMtareNa RNametam / chidre yathA / parAMtare prahartavyam / AtmIye yathA / ayamatyaMtaro mama / vinArthe yathA / aMtareNa puruSakAramiti / bahiryathA / aMtare caMDAlagRhAH / bAhyA ityarthaH / avasare yathA / aMtaraMga: sevakaH / madhye yathA / AvayoraMtare jAtaH parvataH / aMtarAtmani yathA / dRSToM 'tare jyotIrUpaH / cakArAtsAdRzye yathA / hakArasya ghakAroM 'taratamaH // 186 // piTharazabdaH muste mustake / apizabdAnmaMthAne / piTharaH sthAlyAM nA klIbaM mustamaMthAnadaMDayoriti medinI / rAjakazeru jalajatRNamUlaM " nAgaramothA iti khyAtam / " nAgaraM mustake zuMThyAM vidagdhe nagarodbhava iti medinI / aMdhatamase gADhAMdhakAre / ghAtuke hiMsra zArbarazabdaH / " dhAtukebhe nRliMgakamityapi pAThaH / ghAtukazvAsAvibhazca tatra pulliMgamityarthaH " // 187 // " gauraH pIte 'ruNe zvete vizuddhe cAbhidheyavat / nA zvetasarSape caMdre na dvayoH padma kesara iti medinI / " bhallAtakaphale 'pyaruSkaraH / "aruSkaro vraNakRti triSu bhallAtake pumAniti medinii| vraNakArye'pyaruSkara ityapi paatthH|" udare 'pi jtthrH| "jaTharaH kukSivRddhayoriti haimaH / " adhastAdanU oSThe 'pi " hIne 'pi ca" adharaH // 188 // anAkule svasthe / apizabdAdekatAne 'pi / vyAsakte dvidhA vyApate / Akule 'nekArthanyastacitte vygrH| uparyAditraye uttaraH / upari yathA / ita uttaram / udIcye yathA / narmadottare vikramazakaH / zreSThe yathA / munikUttaro vasiSThaH / "uttaraM prativAkye syAdRodIcyottame 'nyavat / uttarastu 'virATasya tanaye dizi cottareti vishvH|" eSAmuparyAdInAM viparyaye vaiparItye zreSThe For Private And Personal Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. upayudIcyazreSTheSvapyuttaraH syaadnuttrH|| 189 // eSAM viparyaye zreSThe dUrAnAtmottamAH praaH|| khAdupriyau tu madhurau krUrau kaThinanirdayau // 19 // udAro daaddhmhtoritrstvnyniicyoH|| maMdasvacchaMdayoH khairaH shubhrmuddiiptshuklyoH|| 191 // iti sNtaaH|| cUDA kirITa kezAca saMyatA maulystryH|| drumaprabhedamAtaMgakAMDapuSpANi pIlavaH // 192 // kRtAMtAnehasoH kAlazcaturthe 'pi yuge kliH|| syAtkuraMge 'pi kamalaH prAvAre 'pi ca kNblH|| 193 // karopahArayoH puMsi baliH prANyaMgaje striyAm // cAnuttaraH / zreSThe tu na vidyamAna uttaraH zreSTho yasmAditi vigrahaH // 189 // dUrAdayastrayaH parAH anAtmA Atmano 'nyaH / " paraH zreSThAridUrAnyottare klIbaM tu kevala iti medinI / " rase ca madhuraH / krUrastu kaThine ghore nRzaMse tvabhidheyavaditi vizvaH // 190 // dakSiNe codArakhiSu / udAro dAtRmahatodakSiNe cAbhidheyavaditi kozAMtarAt / nIcaH pAmaraH / svacchaMdaH svAdhInaH / pradIpte zukle ca zubhram / "zubhraM syAdabhrake klIbamuddIptazuklayostriSviti medinI" // 191 // iti rAMtAH // atha lAMtAnAha / cUDA zikhA / kirITaM mukuTam / saMyatA baddhA ye ca kezAste trayo maulyH| traya iti mauleH puMstvasUcanAyoktam / " mauliH kirITe dhammille cUDAyAmanapuMsakam / nA 'zokadrau striyAM bhUmAviti tu medinI / " pIluH pumAn prasUne syAtparamANau mataMgaje / asthikhaMDe ca tAlasya kAMDapAdapabhedayoriti medinI / mAtaMgo gajaH / kAMDo bANaH // 192 // anehAH samayaH / " kAlo mRtyau mahAkAle samaye yamakRSNayoriti medinii|" kalahe 'pi kaliH / " kaliH strI kalikAyAM nA zUrAjikalahe yuga iti medinI / apizabdAtkamalaM salile tAne jalaje vyoni bheSaje / " prAbriyata iti prAvAraH / sAnAyAM nAgarAje 'pi kRmAvapi ca kaMbalaH // 193 // karo rAjadeyabhAgaH / upahAra upacAraH / tatra baliH puMsi / " daityaprabhede ca baliH / " prANyaMgaje tvaksaMkoce baliH striyAm / sthaulyAditraye For Private And Personal Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 332 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [nAnArthavarga: sthaulyasAmarthya sainyeSu valaM nA kAkasIriNoH // 194 // vAtUlaH puMsi vAtyAyAmapi vAtAsa triSu // bhedyaliMgaH zaThe vyAlaH puMsi zvApadasarpayoH // 195 // malo 'strI pApaviviyAnyastrI zUlaM rugAyudham // zaMkAvapi dvayoH kIlaH pAliH rUyazyaMkapaMktiSu // 196 // kalA zilpe kAlabhede pyAlI sakhyAvalI api // abdhyaMbuvikRtau velA kAlamaryAdayorapi // 197 // balam / "balaM gaMdharase rUpe sthAmani sthaulyasainyayoriti medinI | kAle halAyudhe ca balonA pumAn / " balistu balini kAke daityabhede halAyudha iti haima : " // 194 // vAtyAyAM vAtasamUhe / vAtavikArAsa he prANini vAtUlastriSu / " vAtUlo vAtulo 'pi syAditi dvirUpakozAt hasvamadhyo 'pi / " zaThe vyAlo vAcyaliMgaH / duSTagaje siMhe 'pi ca vyAlaH // 995 // viTU viSThA / kihUM svedAdijanyaM malam / " kRpaNe ca vizeSyaliMgam / zUlo 'strI roga Ayudhe / mRtyuke tanayogeSviti medinI / " zaMkau lohAdimayakIlake / apizabdAjjvAlAyAmapi kIlaH / striyAM tu kIlA / " kIlo 'gnitejasi / kaphoNistaMbhayoH zaMkAviti tu haima: / " pAliH strIliMgA / ataH pAlI ca / azrirdhArA koNo vA / aMka utsaMga: cinhaM vA / paMkti: zreNiH / " pAliH karNalatAyAM syAtpradeze paMkticinhayorityajayaH / sazmazruyuvatI pAliH paMktiH karNalatApi ceti trikAMDazeSaH / pAliH karNalatA 'zrau paMktAvaMkaprabhedayoH / chAtrAdideye strI pAlI yUkAsazmazruyoSitoriti medinI" // 196 // zilpe gItavAdyAdinaipuNye / kAlabhede triMzatkASTAtmake kAle kalA / " apinA kalA syAnmUlaraivRddhau zilpAdAvaMzamAtrake / SoDazAMze ca caMdrasya kalanAkAlamAnayoriti medinI / " sakhyAM paMktau cAli: / AlirvizadAzaye / triSu striyAM vayasyAyAM seto paMktau ca kIrtiteti medinI / abdhyabuvikRtau caMdrodayAdinA jaladhijalavRddha kAle maryAdAyAM ca velA / velA kAle ca jaladhestIranIravikArayoH / akliSTamaraNe roge sIni vAci budhastriyAm / bhojane 'pIzvarANAM syAditi vizvaprakAzaH " // 197 // kRttikAH tArAH / bahutvAt bahutvam / gAvo dhenavo 66 For Private And Personal Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. bahulAH kRttikA gAvo bahulo 'mau zitau trissu|| lIlAvilAsakriyayorupalA zarkarApi ca // 198 // zoNite 'bhasi kIlAlaM mUlamAye shiphaabhyoH|| jAlaM samUha AnAyagavAkSakSArakeSvapi // 199 // zIlaM svabhAve saitte sasse hetukRte phalam // chadirnetrarujoH klIbaM samUhe paTalaM na nA // 20 // adhaHsarUpayorastrI talaM syAcAmiSe palam // bahulAkhyAH / agnau ca bahulaH puMsi / zitau kRSNavarNe triSu / " bahulA nIlikAyAM syAdelAyAM gavi yoSiti / kRttikAsu striyAM bhUmni vihAyasi napuMsakam / puMsyagnau kRSNapakSe ca vAcyavatprAjyakRSNayoriti medinI / " vilAse kriyAyAM ca lIlA / "lIlAM viduH kelivilAsakhelAbhaMgArabhAvaprabhavakriyAsviti vishvprkaashH|" zarkarAH sikatAH khaMDavikRtirvA / azmani puMsi / upalaH prastare ratne zarkarAyAM smRtopalA // 198 // zoNite rakte aMbhasi jale ca kIlAlaM nAma / Aye ziphAyAM vRkSajaTAyAM bhe nakSatravizeSe mUlam / Aye yathA / mUlaprakRtiH / " malaM paarthaadyyoruddau| vikuMjaziphayoH svIye zilAyAM ca vazIkRtau / pratiSTAyAmiti haimaH / " arthayoriti pAThe mUlaM dhanam / samUho jAlam / yathA janajAlam / AnAyaH zaNasUtrAdikRto rajjusaMghaH / gavAkSo vAtAyanam / kSArako 'sphuTakalikA / eteSu jAlam / " daMbhe 'pi jAlam" // 199 // svabhAve prakRtau sadvRtte saccarite zIlam / sasye vRkSAdInAM phale sasyamityukte hetukRte hetunA sAdhite / yathA yAgasya phalaM svarga: / bANAne 'pi phalam / "phalaM hetukRte jAtIphale phalakasasyayoH / triphalAyAM ca kakole zastrAgre vyuSTilAbhayoriti haimaH / " chadizca netrarukca chadirnetrarujau tyoH| chadiSi gRhAcchAdane / samUhe na netyukte paTalaM paTaleti ca / "atha paTalaM piTake ca paricchade / chadirogatilake klIvaM vRMde punarna neti medinii"||200|| adho yathA / rasAtalam / svarUpe yathA / vakSastalam / talaM svarUpAdharayoH khaDgamuSTicapeTayoriti / "talaM svarUpe 'nUrve 'strI klIbaM jyAghAtavAraNe / kAnane kAryabIje ca puMsi tAlamahIrahe / capeTe ca tsarau taMtrIghAte savyena pANineti medinI / " palamunmAnamAMsayoriti rudraH / aurvAnale vaaddvaanau| For Private And Personal Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 334 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [ nAnArthavarga: 201 // aurvAnale 'pi pAtAlaM cailaM vastre 'dhame triSu // kukUlaM zaMkubhiH kIrNe zvabhre nA tu tuSAnale || nirNIte kevalamiti triliMgaM tvekakRtsnayoH // 202 // paryA zikSemapuNyeSu kuzalaM zikSite triSu // pravAlamaMkure 'pyastrI triSu sthUlaM jaDe 'pi ca // 203 // karAlo daMture tuMge cArau dakSe ca pezalaH // mUrkhe'rbhake'pi bAlaH syAllolazcalasatRSNayoH // 204 // iti latAH // vadAvau vanAraNyavanhI janmaharau bhavau // maMtrI sahAyaH sacivau patizAkhinarA dhavAH // 205 // avayaH zailameSArkA AjJAvhAnAdhvarA havAH // " " vivare pAtAlam / " pAtAlaM nAgaloke syAdvivare vADavAnale / vastre cailaM klIbaM adhame triSu / strItve tu cailI / " celamityapi pAThaH // 209 // zaMkubhiH kIrNe hi va garte kukUlam / tuSAgnau kukUlaH / nirNIte nizcite yathA / kevalaM mUrkhaH / ekasminyathA / kevalo'yaM vrajati / kRtsne yathA / kevalA bhikSavaH / strIliMge kevalI / " kevalaH kuhane pumAniti medinI " 202 || paryAptiH sAmarthyaM / zikSite kuzalaM triSu / yathA kuzalA kulavadhUH / pravAlo 'strI kisalayaM vINA daMDe ca vidruma iti medinI / sthUlaM pIvare 'pi triSu / "sthUlaM kUTe 'tha niSprajJe pIvare cAnyaliMgaka iti medinI " // 203 // daMture unnatadaMtayukte / yathA daMSTrAkarAlaH / tuMge unnate / " karAlo daMture tuMge bhISaNe cAbhidheyavat / sa sarjarasataile nA klIbaM kRSNakuTheraka iti medinI / " cArudakSayoH pezalaH / "bAlo 'jJe 'zvebhapucchayoH / zizau hIberakacayoriti haimaH / " satRSNaH sAkAMkSaH || 204 || iti lAMtAH || atha vAMtAnAha / vanaM kAnanam / araNyavanhiH vanAgniH / tatra vAMtau davadAvau / bhavaH kSeme ca saMsAre sattAyAM prAptijanmanoriti medinI / maMtrI pradhAnam / sahAyaH sakhA etayorarthe saciva zabdaH / patirbhartA / zAkhI vRkSabhedaH / naro manuSyaH ete dhavAH / "dhavo dhUrte nare patau / drubheda iti haimaH " // 205 // " avirnAthe ravau meSe zaile mUSikakaMbala iti medinI / " AjJAdayastrayo havasaMjJAH / AvhAnaM hUtiH / abhbaro yajJaH / For Private And Personal Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. bhAvaH sattAkhabhAvAbhiprAyaceSTAtmajanmasu // 206 // syAdutpAde phale puSpe prasavo grbhmocne|| avizvAse 'panhave 'pi nikRtAvapi nihnavaH // 207 // utsekAmarSayoricchAprasare maha utsvH|| anubhAvaH prabhAve ca satAM ca matinizcaye // 208 // syAjjanmahetuH prabhavaH sthAnaM cAdyopalabdhaye // zUdrAyAM vipratanaye zastre pArazavo mtH||209 // dhruvo bhabhede klIbaM tu nizcite zAzvate triSu // khojJAtAvAtmani khaM triSvAtmIye stro'striyAM dhane // 210 // sattAdiSaTe bhAvaH / sattAyAM yathA / ghaTabhAvaH paTabhAvaH / Atmani yathA / svabhAvaM bhAvayedyogI / "kriyAlIlApadArtheSu vibhUtibudhajaMtuSu ratyAdau ca bhAvaH / kecit sattAsthAne svatvamiti paThaMti" // 206 // utpAde utpattau / garbhamocane prasUtau prasavaH / " apatye ca prasavaH / " apahnave apalApe / nikRtau zAThaye // 207 // utseka udgatiH / amarSaH kopaH / icchAyAH prasaro vegaH / mahaH kSaNa AnaMdAvasara iti yAvat / eteSu utsavaH / satAM materjJAnasya nizcaye yathA / mahAnubhAvA iti / " bhAvasUcane cAnubhAvaH" // 208 // Adyopalabdhaye prathamajJAnAya yatsthAnam / "yazca janmahetustatra prabhavaH / janmahetuH pitrAdiH / sthAnaM yathA / gaMgAprabhavo hi. mavAn / gaMgAjJAnasya prathamasthAnaM himavAnityarthaH / janmamUlamapi prabhavaH / yathA vAlmIkiH kAvyaprabhavaH / " prabhavo janmamUle syAjjanmahetau parAkrame / jJAnasya cAdimasthAna iti medinI / zUdrAyAM viprAjjAte tanaye zastre parazvadhAkhye paarshvH| pArazavaH pumAnityapi pAThAMtaram // 209 // bhabhede nakSatravizeSe dhruvaH puMsi / nizcite avadhArite dhruvaM klIbam / yathA dhruvaM mUrkhaH / zAzvate nitye dhruvastriSu / yathA jAtasya hi dhruvo mRtyudhuvaM janma mRtasya ceti / " dhruvaH zaMkau hare viSNau vaTe cottAnapAdaje / vasuyogabhidoH puMsi klIbaM nizcitatarkayoriti medinii|" jJAtau sagotre Atmani kSetrajJe svaH puMsi / AtmIye svasaMbaMdhini / "svaM triliMgam / dhanesvaH punnapuMsake" // 210 // svIkaTyAM yo vastrasya baMdhastatra / paripaNe "rAjaputrAdebaMdhake / For Private And Personal Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 336 saTIkAmarakozasya [nAnArthavargaH strIkaTIvastrabaMdhe 'pi nIvI paripaNe 'pi ca // zivA gaurIpheravayovaM klhyugmyoH||211 // dravyAsuvyavasAyeSu satvamastrI tu jaMtuSu // klIbaM napuMsakaM paMDhe vAcyaliMgamavikrame // 212 // iti vaaNtaaH|| dvau vizau vaizyamanujau dau carAbhimarau spshau|| dvau rAzI puMjameSAdyau dvau vaMzau kulamaskarau // 213 // rahaHprakAzau vIkAzau nirvezo bhRtibhogyoH|| kRtAMte pusi kInAzaH kSudrakarSakayostriSu // 214 // apinA" vaNijAM mUladhane nIvI / "nIvI strI kaTivastrabaMdhane / mUladravye paripaNa iti haimH|" pheravaH sRgAlaH / "zivA jhaattaamlomyoH| pherau zamyAM pathyAdhAjyoriti hemacaMdraH / " yugme dvaye / " dvaMdva rahasye kalahe tathA mithunayugmayoriti vizvaH" // 211 // dravye vastuni / asuSu prANeSu / vyavasAye vIryAtizaye / yathA satvavAn / jaMtuSu satvamastriyAm / " satvaM dravye guNe citte vyavasAyasvabhAvayoH / pizAcAdAvAtmabhAve bale prANeSu jaMtuSviti hemacaMdraH / SaMDhe tRtIyapra. kRtau klIbamiti bakArAMtaM nAma napuMsakaM npuNskliNge|" avikrame 'lase klIbo "vAcyAliMgaH / " bavayoH sAvAdasyAtra pAThaH / "astrI napuMsake klIbaM vAcyaliM. gamavikrama iti rudraH // klIbo 'pauruSaSaMDhayoriti haimaH / klIvaM syAtpaMDhake na strI vAcyaliMgastvavikrama iti medinI" // 212 // iti vAMtAH // atha zAMtAnAha // manujo manuSyaH / "viT smRto vaizyamanujapravezeSu manISibhiriti vizvaH / " caro gUDhapu. russH| abhimaro yuddhaM tatra spazo 'dNtH| AdyazabdAhRSabhAdirapi rAziH / maskaro veNaH / "vaMzaH saMghe 'nvaye veNau pRSThAdyavayave 'pi ceti haimaH" // 213 // raho vijanaH / " vikAza ityapi / vikAzo rahasi vyakta iti haimaH / " bhRtivetanam / " bhoga upabhogaH / marchane ca nirvezaH / " kRtAMto yamaH / kSudraH kRpaNaH / karSakaH kRSIvalaH / " kInAzaH karSakakSudropAMzudhAtiSu vAcyavat / yame neti medinI" // 214 // pade vyAje / apadezaH smRto lakSye nimitta For Private And Personal Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. . . 337 pade lakSye nimitte 'padezaH syAtkuzamapsu ca // dazA 'vasthAnekavidhApyAzA tRSNApi cAyatA // 215 // vazA strI kariNI ca syAt dRgjJAne jJAtari trissu|| sthAkarkazaH sAhasikaH kaThorAmamRNAvapi // 216 // prakAzo 'tiprasiddhe 'pi zizAvajJe ca baalishH|| kozo 'strI kuDale khaDgapidhAne 'rthI divyyoH||217|| iti shaaNtaaH|| suramatsyAvanimiSau puruSAvAtmamAnavau // kAkamatsyAtkhagau dhAMkSau kakSau tu tRNavIrudhau // 218 // abhISuH pragrahe razmau praiSaH preSaNamardane // cyAjayorapIti vizvaH / kuzo rAmasute darbhe / " yoke dvIpe ca" puMsi / jale klIbam / anekavidhavAlyAdirUpA dshaa| apizabdAdvastrAMte 'pi dazAH striyAM bahutve / dazA vartAvavasthAyAM vastrAMte syurdazA api / AyatA dIrghA yA tRSNA spRhA sA AzA cakArAddigapyAzA // 215 // yoSAhastinyorvazA / "vazA vaMdhyAsutAyoSAstrIgavIkariNISu ceti medinii|" jJAne buddhau / dRk striyAM darzane netre buddhau ca triSu vIkSaka iti medinI / sAhasiko vivekarahitaH / amasRNo duHsparzaH / " karkazaH paruSe krUre kRpaNe nirdaye dRDhe / ikSau sAhasike kAsamadakAMpilyayorapIti vizvaH" // 216 // apizabdAdAtape 'pi prakAzaH / prakAzo'tiprasiddha syAtprahAsAtapayoH sphuTa iti vizvaH / kuDale mukule / khaDgasya pidhAne AcchAdane / arthoghe dhanasamUhe / divye zapathabhede kozaH koSazca / nAzaHkSaye tirodhAne jIvitezaH priye yame // nRzaMsakhaDgau nistriMzAvazuH sUryAMzavaH kraaH||1|| AzvAkhyazAlizIghrArthe pAzo baMdhanazastrayoriti sArdhazlokadvayaM pustakAMtare kSepakaM - zyate" // 217 / iti zAMtAH // atha SAMtAnAha / suramatsyAvubhau animiSau stH| AtmA kSetrajJaH / "puruSazcAtmani nare punnAge ceti hemcNdrH|" matsyamatti khAdati matsyAt yo bakAdiH khagaH saca dhvAMkSaH / "dhvAMkSastu kAkabakayostakuTe bhikSuke gRha iti vizvaprakAzaH / kArpAsabIjaniSkAsanayaMtraM tarkuTam / " vIrullatA / "kakSo vIrudhi dormUle kacche zuSkatRNe vana iti haimaH" // 218 // pragrahe 'zvAdirajjau / razmau kiraNe / mardanaM pIDA / praiSaH preSaNapIDayoriti / " praiSaH syAtpre For Private And Personal Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 338 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [ nAnArthavarga: pakSaH sahAye 'pyuSNISaH ziroveSTakirITayoH // 219 // zukrale mUSike zreSThe sukRte vRSabhe vRSaH // dyUte 'kSe zAriphalake'pyAkarSo 'thAkSamiMdriye // 220 // nA dyUtAMge karSacakre vyavahAre kalidrume // karpUrvArtA karISAbhiH karSuH kulyaabhidhaayinii|| 221 // puMbhAve tatkriyAyAM ca pauruSaM viSamapsu ca // upAdAne 'pyAmiSaM syAdaparAdhe 'pi kilmiSam // 222 // 66 pakSo " "7 paNe kleze mardanonmAdayorapIti vizvaH / " apizabdAnmAsArthAdau pakSaH / mAsArddha pArzve grahe sAdhyavirodhayoH / kezAdeH parato vRMde bale sakhi sahAyayoH / cullIraMdhre patatre ca vAjakuMjarapArzvayoriti medinI / " vastrakRtaM ziraso veSTanaM ziroveSTaH / kirITaM mukuTam / " uSNISaM lakSaNAMtare / ziroveSTe kirITe syAditi haimaH " // 219 // zukraM lAtIti zukralo vRSaNaH / mUSike uMdure sukRte dharme / " vRSo gavyAkhudharmayoH // puMrAzibhedayoH zRMgyAM vAsake zukrale 'pi ca // zreSThe syAduttarasthe ceti haimaH / " dyUtAditraye AkarSaH / akSe pAzake / zAriphalakaM zArINAM dyUtopakaraNAnAM phalakaM pIThikA | nA karSo dyUta iMdriye // pAze zariphale cai kodaMDAbhyAsavastuni | AkarSaNe 'pi puMsi syAditi medinI / iMdriye 'kSaM klIbam / " akSaM sauvarcale tutthe hRSTike iti haimaH / akSo jJAtArthakavyavahAreSu pAzake || rudrAkSedrAkSayoH sarve vibhItakatarAvapi // cakre karSe pumAniti medinI / " dyUtAMgAdau puMsi // 220 // dyUtAMge pAzake / karSe mAnabhede | cakre rathAvayave / kalidrume vibhItake / vArtA jIvikA / karISAgniH zuSkagomayAnalaH / karISAgniH pumAnkarSuH kulyAyAmapi ca striyAm / kulyA nadIbhedaH || 221 // bhAve puruSasya bhAve tatkriyAyAM puruSasya karmaNi pauruvam / " pauruSaM puruSasya syAdbhAve karmaNi tejasi / UrdhvavistRta doH pANinRmAne tvabhidheyavaditi medinI / " cakArAdgarale 'pi viSam / upAdAne utkoce 'pyAmiSam / " AmiSaM punnapuMsakam / bhogyavastuni saMbhoge'pyutkoce palale 'pi ceti medinI / " pApe spi kilmiSaM " roge 'pi ca " // 222 // vRSTau meghavarSaNe / lokaM dhatte 1 For Private And Personal Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. ___ 339 syAdRSTau lokadhAtvaMze vatsare varSamastriyAm // prekSA nRtyekSaNaM prajJA bhikSA sevArthanA dhRtiH|| 223 // tviT zobhApi triSu pare nyakSa kaaty'nikRssttyoH|| pratyakSe 'dhikRte 'dhyakSo rUkSastvapremNyacikkaNe // 224 // iti ssaaNtaaH|| ravizvetacchadau haMsau sUryavanhI vibhAvasU / / vatsau tarNakavarSoM dau sAraMgAca divauksH|| 225 // zRMgArAdau viSe vIrye guNe rAge drave rsH|| puMsyuttaMsAvataMsau do karNapUre ca zekhare // 226 // lokadhAturjabudvIpastasyAMze bhAratAdikhaMDe / vatsare 'bde varSazabdaH syAt / nRtyekSaNaM prajJA ceti dvayaM prekSAsaMjJam / "prekSA dhorIkSaNaM nRttamiti haimAdIkSaNaM nRtyaM ceti pRthagapi / " arthanA yAcyA / bhRtivetanam / " bhikSitavastuni ca bhikSA" // 223 // apizabdAtkAMtau vAci rucau tviT strIti rabhasaH / pare vakSyamANAstrayaH zabdAtriSu vAcyaliMgA ityarthaH / kAtsnrye sAkalye / nikRSTe'dhame / parazurAmo 'pi nykssH|nykssH parazurAme syAt nyakSaH kAtyanikRSTayoriti kozAMtarAt / "niyatAni akSANi hRSIkANi yasmin nykssH|" pratyakSe sAkSAtpramite adhikRte niyukte 'dhykssH| "adhikRtaanykssaannysyaadhykssH|" apremNi snehAbhAve / acikaNe amsRnne||224|| iti ssaaNtaaH||ath sAMtAnAha / zvetacchado vihagabhedaH / " haMsaH syaanmaansauksi|nirlobhnRpvissnnvrkprmaatmnymtsre| yogibhede mantrabhede zarIramarudaMtara iti medinii|" tarNako govatsaH / "vatsaH putraadivrssyoH| tarNake norasi klIvamiti medinI / " sAraMgAzcAtakAH / devA api divaukasaH / " divokAzca divaukAzca puMsi deve ca cAtaka iti dvirUpakozaH" // 225 // zrRMgArAdau zrRMgAravIrakaruNAdau navavidhe / viSe grle| vIrye tejasi / guNe svaadvmlaadau| rAge drave rasazabdaH syAt / yathA raage| rasiko yuvA / "raso gaMdharase jale / zRMgArAdau viSe vIrye tiktAdau drvraagyoH| dehadhAtuprabhede ca pAradasvAdayoH pumAniti medinii|" uttaMsazcAvataMsazceti sAMtadvayaM karNapUre karNAbharaNavizeSe zekhare zirobhUSaNe ca vartate // 226 // devabhede yathA / aSTau vasavaH / dhanaratnayorvasu klIbam / "vasurnA For Private And Personal Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [nAnArthavargaH devabhede 'nale razmau vasa ratne dhane vasu // viSNau ca vedhAHstrI tvAzIhitAzaMsAhidaMSTrayoH // 227 // lAlase prArthanautsukye hiMsA cauryAdikarma ca // prasarazvApi bhUdyAvau rodasyau rodasI ca te // 228 // jvAlAbhAsau na puMsparciyotirbhadyotadRSTiSu // pApAparAdhayorAgaH khagavAlyAdinorvayaH // 229 // tejaHpurISayorvaqa mhstuutsvtejsoH|| rajo guNe ca strIpuSpa rAho dhvAMte guNe tmH|| 230 // devabhedAgnibhAyokrabakarAjasu / klIbaM vRddhyauSadhe zyAlarairatnamadhure triSviti medinii|" cakArAdviriMco 'pi vedhAH / "vedhA dhAtRjJaviSNuSviti haimaH / " hitasyAzaMsA hitAzaMsA / aheH sarpasya daMSTrA ca tayorAzIriti sAMtaM nAma vartate / "tatstriyAm / " AzIruragadaMSTrAyAM priyavAkyAbhilASayoriti kozAMtaram // 227 // prArthanA yAcyA / autsukyamudyuktatA / ubhe lAlase / "tRSNAtirake ca lAlasA / lAlasautsukyatRSNAtirekayAcJAsu ca dvayoriti medinii|"cshbdaadvdhe 'pi hiMsA AdinA vRttinAzAdikarma / azvA vaDavA / jananyAmapi prasUH / " prasUravAjananyozca kaMdalIvIrudhAH striyAmiti medinI / " rodasI rodasyau iti sAMtadvivacanAMte syAlAmekayoktyA bhUmidyAvau dve apyucyete / pRthagapi prayogo'sti / yaduktam / rodazca rodasI cApi divi bhUmau pRthak pRthak / sahaprayoge 'pyana yo rodasyAvapi rodasI iti / " rodasItyavyayamapyasti / yaduktam / dyAvApRthivyau rodasyau rodasI rodasIti ceti" // 228 // jvAlAyAM bhAsi ca dIptau arciH / bhAditraye jyotiH / bhaM nakSatram / dyotaH prakAzaH / dRSTiH kanInikAmadhyabhAgaH / " amau divAkare ca jyotiH puMsi / " AgaH pApe 'parAdhe ca / "AgaH syAdenovadaghe maMtAviti haimaH / " AdinA yauvanAdi vayaH // 229 // purISaM gUnam / " varcI napuMsakaM rUpe viSTAyAmapi tajesi / puMsi caMdrasya tanaya iti medinI, / " utsave tejasi ca mahaH / "guNe guNabhede / " strINAM puSpe Artave ca "reNuparAgayozca rajaH / adaMto 'pyayam / rajo 'yaM rajasA sArdhe striipusspgunndhulisvityjyH|" rAvhAditraye ca tamaH / " pApe zoke ca" // 230 // padye gAyacyAdivRtte / abhilASe For Private And Personal Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. . . 341 chaMdaH padye 'bhilASe ca tapaH kRcchrAdikarma ca // saho balaM sahA mArgo nabhaH khaM zrAvaNo nbhaaH|| 231 // okaH sadmAzrayazcaukAH payaH kSIraM payoM 'bu ca // ojo dIptau bale srota iMdriye nimnagAraye // 232 // / tejaH prabhAve dIptau ca bale zukre 'pyatastriSu // vidvAna vidaMzca bIbhatso hiMsro 'pyatizaye tvmii||23|| vRddhaprazasyayoAyAn kanIyAMstu yuvaalpyoH|| varIyAMstUruvarayoH saadhiiyaansaadhubaaddhyoH|| 234 // iti saaNtaaH|| dale 'pi baha nirbadhoparAgArkAdayo grhaaH|| icchAyAm / " chaMdaH padye ca vede ca svairAcArAbhilASayoriti medinI / " kRchaM sAMtapanAdivratam / AdinA cAMdrAyaNAdi / tapo lokAMtare 'pi ca / "dharme ca tapaH / " bale sahaH klIbam / mArgo mArgazIrSaH / atra puMsi / " saho bale jyotiSi ca puMsi hemaMtamArgayoriti kozAMtaram / " khamAkAzaH / tatra nabhaH klIve / zrAvaNe puMsi / " nabho vyomni nabho ghrANe bisataMtau ptddhhe| prAvRSi zrAvaNe iti haimaH" // 231 // sadma gRham / "okaH adaMto 'pyayam / oka ucaH ka iti nipAtanAt / " Azraya AzrayamAtram / "okastvAzrayamAtre syAditi haimaH / ojo dIptiprakAzayoH / avaSTaMbhe bale dhAtutejasIti haimaH / " iMdriyanadIvegayoH srotaH // 232 // prabhAvAdicatuSke tejaH / " tejastviretasobale / navanIte prabhAve 'mAviti haimH|" ataH paraM sAMtasamAptiparyaMtA vaacyliNgaaH| vidan jnyaataa| cakArAdAtmajJo 'pi vidvAn / vidvAnAtmavidi prAjJe paMDite cAbhidheyavaditi vishvH| hiMsra krUreM / apizabdAdrasabhede 'pi bIbhatsaH / "bIbhatso vikRte kare rase pArthe'ghRNAtmanIti haimaH" // 233 // amI vakSyamANA jyAyaAdayaH sAdhIyaHparyaMtAH sAMtA vRddhAdInAM bADhaparyaMtAnAM atizaye jnyeyaaH| atizayena vRddhe prazasye stutye ca jyAyAn / atizayitayoryuvAlpayoH kanIyAn |uururmhaan varaH zreSThastayoratizayitayorvarIyAn / atizayena sAdhuH sAdhIyAn / atizayitaM bADhaM sAdhIyaH atizAyane'rthe iSThanIyasunbhyAM ime zabdAH sAdhavaH // 234 // iti sAMtAH // atha hAMtAnAha / dale patre apizabdAripacche 'pi baham / "baha taNe parIvAre kalApe iti haimH|" nibaMdhA For Private And Personal Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 342 saTIkAmarakozasya [nAnArthavargaH dvAryApIDe kvAtharase ni!ho nAgadaMtake // 235 // tulAsatre 'zvAdirazmau pragrAhaH pragraho 'pi ca // patnIparijanAdAnamUlazApAH prigrhaaH|| 236 // dAreSu ca gRhAH zroNyAmapyAroho vrstriyaaH|| vyUho vRMde 'pyahiva'tre 'pyniiNdrkaastmo'phaaH|| 237 // paricchade nRpAhe'rthe paribarho ||iti haaNtaaH||'vyyaaH pre|| AGISadarthe 'bhivyAptau sImArtha dhAtuyogaje // 238 // dayo grhaaH| nibaMdha AgrahavizeSaH uparAgazcaMdrArkagrahaNam / graho nigrahanibaMdhagrahaNeSu raNodyame / sUryAdau pUtanAdau ca saiMhikeyoparAgayoriti vizvaH // dvAri dvAre / ApIDe zekhare / vAtharase kathitadravyarase / nAgadaMtake gRhAdibhittisthakIladvaye niyUhaH // 235 // haste yadgRhItvA tulayA dravyamunmIyate tattulAsUtraM tatra / azvavRSAdirazmau ca pragrAhapragrahau / " pragrAhaH syAttulAsUtre vRSAdInAM ca baMdhane // pragrahaH kiraNe bhuje // tulAsUtre 'zvAdirazmau suvarNe haripAdape / baMdhe baMdyAmiti haimH|" parijanaH parivAraH / AdAnaM svIkAraH / "parigrahaH kalatre ca muulsviikaaryorpi| zapathe parivAre ca rAhuvasthabhAskara ityajayaH" // 236 // dAreSu patnyAm / cakArAtsadmani gRhAH puMbhUgni / yA varastrI uttamA strI tasyAH zroNyAM kaTyAmArohaH / yathA varArohA / apizabdAdavarohe gajArohe ca / " Aroho dairghya u. cchAye strIkaTyAM mAnabhidyapi / ArohaNe gajArohe iti hemacaMdraH / " apizabdAdvayUhaH syAdvalavinyAse / ahirvRtrAsure sapai " nirmANatarkayozca / " vahnicaMdrasaryAstamopahAH / "jine ca tamopahaH // 237 // nRpAhe'rthe rAjayogyadravye sita. cchatrAdau / paribarhastu rAjAhavastunyapi paricchada iti / "paribarhaH privaarH|" pare 'taUrdhva vakSyamANA AGAdizabdA avyayA ucyate / avyayalakSaNaM tu| sadRzaM triSu liMgeSu sarvAsu ca vibhaktiSu // vacaneSu ca sarveSu yanna vyeti tadavyayamiti / teSAmatra varge upanyAsastu pUrvavannAnArthatvAt / iti hAtAH // ADityavyayaM ISadarthAdicatuSke / tasya DakAro 'nubaMdhaH / ISadarthe yathA / ApiMgalaH ISatpigala ityrthH| abhivyAptau yathA / AsatyalokAdApAtAlAt / sImArthe yathA / AsamudraM raajdNddH| dhAtuyogaje kriyAyogaje 'rthe yathA / Aharati "AkrAmatItyAdi" // 238 // For Private And Personal Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 343 tRtIyaM kAMDam. A pragRhyaH smRtau vAkye 'pyAstu syaatkoppiiddyoH|| pApakutseSadarthe ku dhiG nirbhrtsnniNdyoH|| 239 // caanvaacysmaahaaretretrsmuccye|| khastyAzI kSemapuNyAdau prakarSe laMghane 'pyati // 240 // svitprazne ca vitarke ca tu sA de 'vadhAraNe // yaH pragRhyasaMjJakaH A iti nipAtaH saH smRtau smaraNe vAkye vAkyapUraNe ca vartate / pragRhyastvaci nityaM prakRtyA vartate tatra / smRtau yathA / A evaM kila tat / vAkye tu A evaM manyase // "A pragRhyaH smRtau vAkye 'nukaMpAyAM samuccaya iti medinI / " savisargastvA iti yo nipAtaH sa pIDAyAM kope ca vartate / tatra pIDAyAM yathA / AH zItam / kope yathA / AH pApa kiM vikatyase / " AH smaraNe 'pAkaraNe kopasaMtApayorapIti kozAMtaram / " pApAdyarthatraye kuzabdaH / pApe yathA / kukarma / kutsAyAM yathA / kApathaH / ISadarthe yathA / kavoSNam / ku pApIyasi kutsAyAmISadarthe nivAraNa iti haimaH / ku kutsAyAM nivAraNa iti vishvH|" apakArazabdairbhayotpAdanaM nirbharsanam / doSAkhyAnamAtraM niMdA / nirbhartsane yathA / dhik tvAM tADanAhamanadhyayanazIlam / niMdAyAM yathA / dhik parastrIgAminaM puruSam // 239 // anvAcayAdyarthacatuSke cazabdaH / anyatarasyAnuSaMgikatve 'nvAcayaH / tatra yathA bhikSAmaTa gAM cAnaya / samAhAraH samUhaH tatra yathA / saMjJA ca paribhASA ca saMjJAparibhASam / militAnAmanvaya itaretarayogaH / yathA dhavazca khadirazca dhavakhadirau / parasparanirapekSasyAnekasyaikasminnanvayaH samuccayaH / tatra yathA / IzvaraM guruM ca bhajasveti / "ca pAdapUraNe pakSAMtare hetau vinizcaya iti trikaaNddshessH|" AzIrAzIrvAdaH tatra / yathA svasti te bhUyAt / kSeme nirupadrave / yathA svasti gaccha / " puNye / yathA svastimAnsvargamaznute / AdinA svasti syAnmaMgale puNye 'pyAzaMsAyAmapi kvaciditi medinI / prakarSe ati / yathA atyuttamo viSNuH / ati prakarSe laMghane bhRze stutAvasaMpratikSepe 'pIti haimaH / " ativelaM jaladhitalam // 240 // praznavitarkayoH svit / prazne yathA / kiM svitkuzalamasti / vitarko naanaapkssvimrshH| yathA sarvezvaratvaM viSNorAhosvicchivasya / " svitprazne ca vitarke ca tathaiva pAdapUraNa For Private And Personal Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 344 saTIkAmarakozasya nAnArthavargaH sakRtsahaikavAre caapyaaraaduursmiipyoH|| 241 // pratIcyAM carame pshcaataapyrthviklpyoH|| punaHsahArthayoH zazvatsAkSAtpratyakSatulyayoH // 242 // khedAnukaMpAsaMtoSavismayAmaMtraNe bata // haMta harSe 'nukaMpAyAM vaakyaarNbhvissaadyoH|| 243 // prati pratinidhau vIpsAlakSaNAdau prayogataH // iti medinii|" bhedAvadhAraNayostuzabdo yathA / kSIrAnmAMsaM tu puSTikRt / ziSTairmataM tu tayuktam / " tu pAdapUraNe bhede samuccaye 'vadhAraNe / pakSAMtare niyoge ca prazaMsAyAM vinigraha iti medinii|" sahArthe ekavAre ca sakRt / yathA skRdyaaNti| sakRdapi karyAdyAzrAddham / dUre "ArAt" / yathA ArAcchatroH sadA vaset / samIpe tu sakhAyaM sthApayedArAt ||24||prtiicyaa pazcimadizi / carameM'tye ca pazcAt / ythaa| "pazcAdastaMgato raviH / pazcime vayasi naimiSaM vshii|" apizabdasyArthaH samuccayastatra vikalpa cautazabdo yathA / uta bhIma utArjunaH / viSNuruta zivaH sevyaH / "uta prabhavitarkayoH / samuccaye vikalpe ceti haimaH / ajayastu utApI dvau ca baaddhaarthaaviti|" punararthe paunaHpunye sahArthe ca zazvat / yathA zazvadviSNuM smaret / ziSyaiH zazvadgato guruH / " zazvatsyAdAtmaprazne ca maMgale / purA kalpe sadArthe ca punararthe ca dRzyata iti medinI / ajayastu zazvatsahasadArthayorityAha / zazvatsaha punarnitya iti haimshc|" pratyakSe tulye ca sAkSAt / ythaa| sAkSAt dRSTo mayA hariH / sAkSAllakSmIriyaM vadhUH // 242 // khedAdyarthapaMcake bata / yathA / aho bata mahatkaSTamiti / bata niHsvo 'si / bata patirAliMgitaH / aho batAyaM dhruva Apa devam / ehi bata sakhe / "batetyavyayaM dtyosstthyaadiityjyH|" harSAdicatuSke hNtshbdH| "harSe yathA / haMta lAbhaH shtgunnH| anukaMpAyAM yathA / haMta dIno rakSitavyaH / " vAkyAraMbhe yathA / haMta te kthyissyaami| " viSAde yathA / haMta jAtamajAtAreH prathamena tvayA 'riNA / haMta dAne 'nukuMpAyAM vAkyAraMbhaviSAdayoH / nizcaye ca pramode ceti hamaH " // 243 // yo mukhyena sadRzaH pratinidhistatra pratizabdo yathA / abhimanyuM prati parIkSit / vIpsA vyAptumicchA tatra / yathA / tIrtha tIrtha prati gacchati / lakSaNAyAM yathA / vRkSazAkhAM prati vidyotate vidyut / AdinA itthaMbhRtAkhyAnAdau / prayogata iti ziSTa prayogAnu For Private And Personal Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. iti hetuprakaraNaprakAzAdisamAptiSu // 244 // prAcyAM purastAtpathame purArthe 'grata ityapi // yAvattAvaca sAkalye 'vadhau mAne 'vadhAraNe // 245 // maMgalAnaMtarAraMbhapraznakAtsnyeSvatho atha // vRthA nirarthakAvidhyo nA 'nekobhayArthayoH // 246 // sAreNa pratizabdasya prakSepaH / "pratItthaMbhUtabhAgayoH / pratidAne pratinidhau vIpsAlakSaNayorapIti haimaH / " hetvarthe itizabdaH / yathA rAmo haMtIti rAvaNaH palAyate / prakaraNaM prakAraH / yathA viprakSatriyaviTzUdrA iti varNAH / prakAze yathA / iti pANiniH / pANinizabdo loke prakAzate ityarthaH / "prakarSa iti paatthH|" aadishbdaadevmrthe| ythaa|krmaadmuN nArada ityabodhi / samAptAvavasAne ythaa| dhrmmaacrediti| "iti svarUpe sAnnidhye vivakSAniyame 'pi ca / hetau prakArapratyakSaprakarSeSvavadhAraNe / evamarthe samAptau syAditi haimaH" // 244 // prAcyAdyarthacatuSke purastAt / prAcyAM pUrvadizi / prathame yathA / purastAddhuMkte / purArthe 'tIte yathA / purastAdvAso 'bhUt / agrato'ne yathA / purastAtpustakam / yadvAgrata iti / apizabdaH prAcyAdyarthe syAt / sAkalyAdau yAvattAvacchabdau / yathA yAvaddattaM tAvadbhuktam / avadhau yathA / malAcchAkhAM yaavtprkaaNddH|maane parimANe yathA / yAvatsvarNaM tAvadrajatam / avadhAraNe nizcaye yathA| zrotriyaM tAvadAmaMtrayasva / " yAvatkAtsnye 'vadhAraNe / prazaMsAyAM paricchede mAnAdhikArasaMbhrame / pakSAMtare ceti medinI" // 245 // atho atha imau zabdau mNglaadissu| maMgale yathA / athAto brahmajijJAsA / anaMtare yathA / snAnaM kRtvA 'tha bhuNjiit| AraMbhe yathA / atha zabdAnuzAsanaM likhyate / prane ythaa| atha vaktuM samartho 'si| kAtsnye yathA / atha dhAtUnbrUmaH / "atho atha samuccaye / maMgale saMzayAraMbhAdhikArAnaMtareSu c| anvAdeze pratijJAyAM prabhasAkalyayorapIti haimH|" nirarthaka vRthaa| yathA / vRthA dugdho 'naDAn / avidhau vidhihIne vRthA / yathA vRthA dAnam / "vRthA niSkAraNe vaMdhye vRthA syAdvidhivarjita iti vishvH|" anekArthe nAnAzabdo yathA / nAnAvidhA janAH / ubhayArthe yathA / nAnAvidhaM na sajjeta / "nAnAvinobhayAnekAtheSviti hemacaMdraH" // 246 // pRcchAyAM yathA / ko nu dhAvati / vikalpe yathA / 44 For Private And Personal Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [nAnArthavarga: nu pacchAyAM vikalpe ca pazcAtsAdRzyayoranu // prabhAvadhAraNA'nujJAnunayAmaMtraNe nanu // 247 // gardAsamuccayapraznazaMkAsaMbhAvanAsvapi // upamAyAM vikalpe vA sAmi tvardhe jugupsite // 248 // amA saha samIpe ca kaM vAriNi ca mUrdhani // ivetthamarthayorevaM nUnaM tarke 'rthanizcaye // 249 // tUSNImarthe sukhe joSaM kiM pRcchAyAM jugupsane // ayaM bhImo nu dharmo nu / "nu prazne 'nunaye 'tItArthe vikalpavitarkayoriti haimaH / pazcAdarthe sAdRzyArthe cAnu / " pazcAdarthe yathA / rathamanugacchati / sAdRzye yathA / jyeSThaM anukaroti / " anu lakSaNavIpsetthaMbhUtabhAgeSu sannidhau / sAdRzyAyAmahIneSu pazcAdarthasahAyoriti haimaH / praznAdipaMcake nanu yathA / " prazne yathA / nanu kimetat / avadhAraNe nanvayaM yogI / " anujJAyAM yathA / nanu gaccha / " anunayaH sAMtvanam / nanu kopaM muMca dayAM kuru / AmaMtraNaM saMbodhanam / nanu rAjan / "nanvAkSepe pariprane pratyuktAvavadhAraNe / vAkyAraMbhe 'pyanunayAmaMtraNAnujJayorapIti haimH"||247|| garhAdipaMcake kramAdapizabdo yathA / api siMcetpalAMDum / triyaM pAlaya putramapi / api jAnAsi kiMcittvam / api coro bhavet / api sthANuM jayedrAmaH / yuktapadArthe kAmacArakriyAsu ca apishbdH| upamAvikalpayorvAzabdaH syAt / upamAyAM ythaa| AzIviSo vA saMkruddhaH / vikalpe yathA / zivaM vA yadi vA viSNum / " vA syAdvikalpopamayorevArthe ca samuccaya iti vishvH|" ardhe sAmi yathA / sAmi sNmitaakssii| jugupsite yathA / sAmi kRtmklyaannkaari||248||shaarthe ythaa|putrennaamaa bhuNkte| samIpe yathA |amaatyH samIpavartItyarthaH |amaaNtikshaarthyoriti kozAMtare ca |kN ziraHsukhavAridhviti medinii| ivArthe itthamarthe ca evaMzabdo yathA / agnirevaM dvijaH agnirivetyarthaH / itthamarthe prakAre / evaM vAdini devarSoM / "evaM prakAropamayoraMgIkAre 'vadhAraNe iti dharaNihemacaMdrau / tarke nUnaM ythaa| nanamayamatiyajvanAM priyaH |arthnishcye ythaa| kSudre 'pi nUnaM zaraNaM prapanne / " nUnaM nizcitatarkayoriti vizvaH // 249 // tUSNImarthe maune yathA / joSaM tiSTa / "sukhe yathA / joSamAsIta varSAsu / joSaM sukhe For Private And Personal Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - tRtIyaM kAMDam. 347 nAma prAkAzyasaMbhAvyakrodhopagamakutsane // 250 // alaM bhUSaNaparyAptizaktivAraNavAcakam // hu~ vitarke pariprazne smyaaNtikmdhyyoH|| 251 // punaraprathame bhede ninishcynissedhyoH|| syAtprabaMdhe cirAtIte nikaTAgAmike purA // 252 // stutau / maunalaMghanayozcApIti haimaH / pRcchAyAM kiM / yathA / kimAdriyeran rasikAH kRtiM te / " jugupsane kiM / yathA / sa kiM rAjA yaH prajAM na rakSati / "kiM vitarke pariprazne kSepaniMdAprakArayoriti vishvH|" prAkAzyAdipaMcake naamshbdH| prAkAzyaM prasiddhiH / yathA / himAlayo nAma nagAdhirAjaH / saMbhAvye kathaMcidarthe yathA / bhaviSyati yuddhaM nAma / krodhe ythaa| mama vairI rAvaNo nAma pApaH / upagamaH sadveSAMgIkAraH / "yathA / zatroH sakAzAdhAti nAma / kutsane yathA / ko nAmAyaM pralapati me vizataH sabhAyAm / nAma kope'bhyupagame vismaye smaraNe 'pi ca / saMbhAvyakutsAprAkAzyavikalpeSvapi dRzyata iti medinI" // 250 // bhUSaNamalaMkAraH paryAptiH paripUrNatA / zaktiH sAmarthya / vAraNaM caitadarthe 'laMzabdaH krameNa / yathA / alaMkRtaH zizuH / alaM bhuktavAn / alaM mallo mallAya / alaM mahIpAla tava zrameNa / " alaM nirarthake iti haimH|" vitarkaparipraznayohaMkAraH / " vitarke huM jalaM mRgatRSNA huN| pariprazne huM devadatto'yam / huM vitarke cAnumatAviti trikaaNddshessH|" hu~ vitarke pariprazne huM ruSoktyanunItiSviti vizvaH / "hu~ vitarke pariprazne huM lajjAyAM nivAraNe iti haimH|" samIpamadhyayoH samayA / " samIpe ythaa| samayA pattanaM nadI / madhye yathA / samayA zailayoAmaH " // 251 // prathamAbhAve yathA / punaruktam / bhede ythaa| kiM punarbrAhmaNAH puNyAH / "punaraprathame matam / adhikAre ca bhede ca tathA pakSAMtare 'piceti medinii|" nizcaye niryathA |niruktm|nissedhe nirdhano rAjA / " ninizcaye krAMtAdyarthe niHzeSapratiSedhayoriti haimaH / " prabaMdhAdiSu purAzabdaH / prabaMdhe yathA / purAdhIte / aviratamapAThIdityarthaH / ciraMtanaM / purANamiti yAvat / tatra yathA / purAtanaM atItaM bhUtam / nikaTaH snnihitH| AgAmikaM bhAvi / purA purANe nikaTe prabaMdhAtItabhAviSviti vizvamedinyau // 252 // UrarItyeko For Private And Personal Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 340 saTIkAmarakozasya [nAnArthavargaH Ura!rI corarI ca vistAreM 'gIkRtau trayam // kharge pare ca loke varvArtAsaMbhAvyayoH kila // 253 // niSedhavAkyAlaMkArajijJAsAnunaye khalu // samIpobhayataHzIghrasAkalyAbhimukhe 'bhitH|| 254 // nAmaprAkAzyayoH prAdurmitho'nyonyaM rahasyapi // tiroM 'tau tiryagarthe hA viSAdazugartiSu // 255 // - ahahetyadbhute khede hi hetAvavadhAraNe // 7 // iti naanaarthvrgH|| dIrghAdiH zabdaH / urarItyaparo mhasvAdiriti bhedAdviruktiH / " vistAreM 'gIkRtau ca UraryAditrayam / yathA UrarI karotItyAdi / svaH svarge / yathA svarNadyAM nAti nAradaH / " pare iti lokavizeSaNam / "pare loke yathA / svargatasya kriyA kAryA putraiH paramabhaktitaH / " svaH svargaparalokayoriti vizvaH / vArtAyAM yathA / jaghAna kaMsaM kila vAsudevaH / saMbhAvyaM saMbhAvanIyam / " tatra yathA / gurUnkilAtizete ziSyaH / kila zabdastu vArtAyAM saMbhAvyAnunayArthayoriti vizvaH / kila saMbhAvyavArtayoH / hetvarucyoraloke ceti haimaH // 253 // niSedhe khalu / yathA khalu ruditvA / vAkyAlaMkAre vAkyabhUSAyAM etatkhalvAhuH / jijJAsAyAM yathA / khalu jAnAsi |anunye ythaa| dehi khalu vAcakam / "khalu syAdvAkyabhUSAyAM jijJAsAyAM ca sAMtvane // vIpsAmAnaniSedheSu pUraNe padavAkyayoriti medinii|" samIpAdipaMcake'bhitaH / " samIpe yathA / vArANasImabhitaH bhAgIrathI / " ubhayata ityubhayArthe / yathA / abhitaH kuru cAmarau / zIghrArthe yathA / abhito 'dhISva / sAkalye yathA / abhito vanadAhaH / "abhimukhe yathA / abhito hiMsrako haMti mAmeva paridhAvati" // 254 // nAmni prAkAzye ca prAduH / " nAmni yathA / prAdurAsIcakrapANiH / " prAkAzye yathA / prAdurbuddhirbhaviSyati / " anyonyArthe mitho ythaa| vAsiSThakauMDinyamaitrAvaruNAnAM mitho na vivAhaH / " rahasi mitho yathA / mitho maMtrayate / mitho 'nyonyaM mitho raha iti vizvaH |aNtrdhaane tiryagarthe ca tirH| "aMtardhAne yathA / tirobhUyAste / tiryagarthe yathA / tirovartate caMdraH / " viSAdAdyarthatraye hAkAraH / viSAde yathA / hA ramaNIyo gataH kaalH| zuci shoke| ythaa|haa rAma vanaM gato 'si / aau pIDAyAM yathA / hA hato 'smIti / " kutsArthe ca hA zabdaH" // 255 // For Private And Personal Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir avyayavargaH 4] tRtIyaM kAMDam. 349 ciraaycirraatraaycirsyaadyaashciraarthkaaH|| muhuH punaHpunaH zazvadabhIkSNamasakRtsamAH // 1 // sAk jhaTiyaMjasAnhAya drAG maMkSu sapadi drute // balavatsuSTuH kimuta svatyatIva ca nirbhare // 2 // pTathagvinAMtareNate hiruG nAnA ca varjane // adbhute yathA / ahaha buddhiprakarSA rAjJaH / khede yathA / ahaha nIto yUtena mayA kAlaH / " ahahA dIrghAtamapi / atra vip / ahahetyadbhute khede pariklezaprakarSayoH / saMbodhane 'pIti medinI / " hetau kAraNe hi / yathA / agniratrAsti dhUmo hi dRzyate / avadhAraNe nizcaye yathA / caMdro hi zItaH / hi pAdapUraNe hetau vizeSe 'pyavadhAraNe / prazne hetvapadeze ca saMbhramAsUyayorapIti medinI / dIrghAtapATho 'pyasti / hI duHkhahetAvAkhyAto viSAde vismaye 'pi ceti"|| iti nAnArthavargaH // cirAya cirarAtrAya cirasya ete nipAtA AdyA yeSAM te tathA / AdyazabdAccireNa cirAt ciraM iti SaT cirArthakAH / dIrghakAlasya vAcakA ityarthaH / "krameNodAharaNAni / yathA / cirAya saMtarya samidbhiragnim / cirarAtrAya saMcitam / cirasya dRSTaiva mRtotthitev| cireNa nAbhiM prathamodabiMdavaH / cirAtsutasparzarasajJatAM yayau / sa ciraM tapasi sthitaH / " muhuH punaHpunaH zazvat abhIkSNaM asakRt ete paMca samAH arthata. stulyaaH| " yathA / muhuH pazyasi koMteya / Agacchati punaHpunaH / vanyavRttimimAM zazvat / abhIkSNamakSuNNatayA itidurgamam / asakRjjalapAnAcca sakRttAMbUlacarvaNAt / ajayastu / abhIkSNazabdamanavyayamapyAha / abhIkSNaM tu paunaHpunye sarvadAthai ca dRzyata ityanavyayaprakaraNe pAThAt " // 1 // srAk jhaTiti aMjasA anhAya drAk maMkSu sapadi ete sapta drute zIdhe / " yathA / srAk vayo yAti dehinAm / vRkSaM jhaTityAruroha / aMjasA yAti turagaH / anhAya sUryeNa tamo nirastam / drAk bhaviSyati sukhaM tava priye / maMkSu hyapAdi saritaH paTalairalInAm / vacasastasya sapadi kriyA kevalamuttaram / " balavat suSTu kimuta su ati atIva SaT nirbhare atizaye / " yathA / punarvazitvA balavannigRhya / suSTu pItaM mayA ghRtam / kimutAvarddhata kSetram / ativRSTiH / atIva zobhate rAjA". // 2 // pRthaka vinA aMtareNa Rte hiruk nAnA ete SaT varjane / "vinArthe yathA / kiMciddatvA pRthaka kriyA / kSaNamapyutsahate na mAM vinA / aMtareNa sutaM nAsti sukhaM saMsA For Private And Personal Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [avyayavargaH yattadyatastato hetAvasAkalye tu ciccana // 3 // kadAcijjAtu sArdhaM tu sAkaM satrA samaM saha // AnukUlyArthakaM prAdhvaM vyarthake tu vRthA mudhA // 4 // Aho utAho kimuta vikalpe kiM kimUta ca // tu hi ca sma ha vai pAdapUraNe pUjane svati // 5 // divAhItyatha doSA ca naktaM ca rajanAviti // tiryagarthe sAci tiro 'pyatha sNbodhnaarthkaaH||6|| syuH pyAT pADaMga he hai bhoH samayA nikaSA hiruk / / riNAM bhuvi / Rte puNyAtsvargatirna / hiruk karma na mokSaH syAt / viSNuM nAnA mokSado nAsti devH|" yat tat yataH tataH catvAri hetau kaarnne| "yathA / yanna ramyaM tarasvibhyaH / tadidaM parirakSa zobhane / yato gaMgAMbhasi strAtaH / tato niSkalmaSo nrH|" cit cana dvayaM asAkalye / yathA kazcit / kaMcana // 2 // kadAcit jAtu dve kasmiMzcitkAle / " smRtiH kadAcit bhavati / jJAnaM te jAtu sUttamam / " sArdha sAkaM satrA samaM saha paMcakaM sahetyarthe / "ythaa| sArdhaM daanvvairinnaa| patnyA sAkaM ptirbhukte| satrA kalatreNa sukhaM samabhute / samaM vadhUbhistaruNA ramaMte / vizvAsadhUmaM saha ratnabhAbhiH / " prAdhvamityekamAnukUlye / vRthA mudhA dve vyarthake / " yathA / vRthA puSTaH / budhA mudhA bhrmNtytr"||4|| Aho utAho kimuta kiM kimu uta SaT vikalpe / " yathA / deva Aho gaMdharvaH / utAho brahma cocyate / kimuta tvaM zivo brahmA / sthANurayaM kiM puruSaH / gRhaM kimu vanaM gataH / viSNuruta zivaH sevyH|" tu hi ca sma ha vai SaT zlokacaraNapUrNatAyAm / "yathA / rAmastu lakSmaNaM prAha / ahaM hi yAsye nagaram / sa ca prAha ca rAjAnam / mayA sma bhuktam / sa ha taM prAha lakSmaNaH / tena vai htH|" su ati dve pUjane / " su stutam / atyuttamaH " // 5 // ahrItyarthe divAzabdaH / doSA naktaM dve rAtrAvityarthe / " yathA / corAzca doSA yayuH / naktaM gRhastho bhuMjIta / " sAci tiraH dve tiryagarthe / " kRtaM sAci dhanustena / tiro gatvA smiiksset"||6|| pyAT pAT aMga he hai bhoH ete SaT saMbodha. nArthakAH syuH / " yathA / pyAT bhIma yajJaM rakSasva / evaM. pADityAdi / " samayA nikaSA hiruk trayaM sAmIpye / yathA grAma samayA / vilaMdhya laMkAM nikaSA hani For Private And Personal Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam atarkite tu sahasA syAtpuraH purato 'grataH // 7 // svAhA devahavirdAne zrauSaT vauSaT vaSaT svadhA // kiMcidISanmanAgalpe pretyAmutra bhavAMtare // 8 // vA yathA tathaivaivaM sAmye 'ho hI ca vismaye // maune tu tUSNIM tUSNIkAM sadyaH sapadi tatkSaNe // 9 // diSTyA samupajoSaM cetyAnaMde 'thAMtareM tarA // aMtareNa ca madhye syuH prasahya tu haThArthakam // 10 // For Private And Personal 351 66 99 vyati / "parvatasya hiruk nadI / " sahasetyekamatarkite / yathA / divaH prasUnaM sahasA papAta / sahasA vidadhIta na kriyAm / puraH purataH agrataH trayamagre ityarthe / 'yathA / puraH pazyasi kiM bAle / purataH sthApya sarvezam / lekhaH pratyarthino'grataH // 7 // svAhA zrauSaT vauSaT vaSaT svadhA paMcaite devebhyo havirdAnavizeSe prayujyaMte / tatra pitRdAne svadhAzabdaH prasiddhaH / kiMcit ISat manAk trayamalpe / "yathA / kiMcidvikasitaM sumam / ISaduSNaM payaH piba / manAk vihasya saMtuSTaH / " pretya amutra dvayaM janmAMtare / " yathA / pretya svarge mahIyate / iha cAmutra ca phalam " // 8 // va vA yathA tathA iva evaM SaT sAmye / tatra vazabdo yathA / zAtravaM va vapuryazaH / " maNI voSTrasya laMbete priyau vatsatarau mametyatra ivArthe vazabdo vAzabdo vA bodhya iti kaumudyAmuktam / yathA bubhukSitasyAnnaM tathaivArtasya cauSadham / iMduriMduriva zrImAn / agnirevaM dvijaH / vaM pracetasi jAnIyAdivArthe tu tadavyayamiti medinyAdiH / ato va vA yathA tathetyAdimanoramoktaH 1 pAThaH sAdhuH / " na tu vadvAyathetyAdiH / apatyAdiparyAyamadhye 'phijAdInAmanuktezva | aho hI dve vismaye / yathA / aho rUpamaho satvam / hI vismayaviSAdayoriti vizvaH / tUSNIM tUSNIkAm / 'yathA tUSNIM sthitvA kSaNaM bhUyaH / tUSNIkAM jalamadhyagaH / " sadyaH sapadi dve tatkAle / " yathA / sadyo hataH samuttasthau / zatruM jaghAna sapadi " // 9 // diSTayA samupajoSaM dve AnaMde / yathA / diSTayA te darzanaM kAMte / samupajoSaM bhUyAt / aMtare aMtarA aMtareNa trINi madhye syuH / yathA / anayoraM tare tiSTa / tvAM mAM cAMtarA aMtareNa vA kamaMDaluH / prasahyetyekaM haThArthakam // 10 // 66 Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 352 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [avyayavargaH yukte dve sAprataM sthAne 'bhIkSNaM zazvadanArate || abhAve nAno nApi mAsma mAlaM ca vAraNe // / 11 // pakSAMtare cedyadi ca tatve tvadvAMjasA iyam || prAkAzye prAdurAviH syAdomevaM paramaM mate // 12 // samaMtatastu paritaH sarvato viSvagityapi // akAmAnumatau kAmamayopagame 'stu ca // 13 // (6 sAMprataM sthAne dvayaM yukte / yathA / svayaM chettumasAMprataM na yuktamityarthaH / " kramazo vacmi sAMpratamiti vA / " sthAne hRSIkeza tava prakIrtyA / abhIkSNaM zazvat dvayaM anArate ajasre / " abhIkSNamuSNairapi tasya soSmaNaH / zazvatkAlaH / " nahi a no na catvAri abhAve / yathA / nahi svAtmArAmaM viSayamRgatRSNA bhramayati / arAjadaivikaM naSTam | no cakrI kiM kulAlaH / na me kiMcana dahyati / " a syAdabhAve svArthe iti vizvaH / mAsma mA alaM trayaM vAraNe / yathA / mAsma kArSIrida putra | mA kuru / alaM mahIpAla tava zrameNa || 11 | cet yadi dvayaM pakSAMtare / yathA | satyaM cettapasA ca kiM zuci mano yadyasti tIrthena kiM / " addhA aMjasA tatvArthe / yadi straiNaM devI yamaniratadehArdhaghaTanAdavaiti tvAmaddhA | " aMjaseti rurudhuH kucagrahaiH / prAduH Avi: dvayaM prAkAzye spaSTatve / yathA prAdurAsIt / AvirbabhUva / " oM evaM paramaM trayaM mate aMgIkAre / yathA / omityuktavato 'tha zArGgiNaH / evaM yadAha bhagavAn / paramamityuktvA / " omityanumate proktaM pravaNe cApyupakrama iti vizvaH / evaM prakAropamayoraMgIkAre 'vadhAraNa .66 " 66 66 ca // 12 // samaMtataH paritaH sarvataH viSvak catvAri sarvata ityarthe / " samaMtato varSati meghaH / AyAMti paritaH zriyaH / sarvato vAti pavanaH / viSvak pataMti kiraNAH / " akAmAnumatau anicchayAnumatau kAmamityekam | haniSyasi cetkAmam | kAmaMkaNItavizrAMte vizAle tasya locane / kAmaM prakAme 'numatAvasUyA - gema 'pi ceti haimavizvaprakAzau / " asUyApUrvakasvIkAre astvityekam / yathA // tathAvidhastAvadazeSamastu naH / " cakArAtkAmamityapi / 66 astu syAdabhyanujJAne'sUyAMgIkArayorapIti medinI " // 13 // nanvityekaM virodhoktau / 46 yathA nanu For Private And Personal 1 Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. nanu ca syAdirodhoktau kaJcitkAmapravedane || niHSamaM duHSamaM ga yathAsvaM tu yathAyatham // 14 // mRSA mithyA ca vitathe yathArtha tu yathAtatham // syurevaM tu punarvaivetyavadhAraNavAcakAH / / 15 / / prAgatItArthakaM nUnamavazyaM nizcaye dvayam // saMvarSe va tvarvAgAmevaM svayamAtmanA / / 16 / / alpe nIcairmahatyucaiH prAyo manyate zanaiH // sanA nitye hi mAtIte 'stamadarzane // 17 // For Private And Personal 353 "" evaM manyase tarhi kimapi na syAt / " kaJcidityekaM kAmapravedane iSTapariprazne / icchAyA AkhyAne vA / "yathA / kaJcijjIvati me mAtA / niHSamam duHSamam dve niMdye / yathA / niHSamaM vakti me mUrkhaH / duHSamaM vartate vadhUH / " yathAsvaM yathAyathaM dve yathAyogyamityarthe / "yathAsvamAzrame ca ke / yathAyathaM phalAyaMte // 14 // mRSA mithyA dve vitathe asatye / "ucchrAyasauMdaryaguNA mRSodyAH / mithyoktaM tvayA / " yathArthaM yathAtathaM dvayaM satye / yathA / yathArthamuktaM nAnyat / gururyathAtathaM vakti / tathAzabdastathazabdo vA satyArthaH / " evaM tu punaH vai vA paMca nizcayArthakAH syuH / " yathA / evameva yathA prAha / rAvaNaM tu durAtmAnamavadhIdrAghavaH prabhuH / " punarvyAso vai dharmajJaH / . vaivetyatra vA eveti vA chedaH // 15 // prAgityekaM atItArthakam / yathA prAkarma / nUnaM avazyaM dvayaM nizcite / nUnaM zaraNaM prapannA / " avazyaM yAtArazcirataramuSitvApi viSayAH / " nUnaM nizcitatarkayoriti vizvaH / saMvadityekaM varSe / yathA prabhavAkhyA saMvat / arvAgityekaM avare / "kule RtuyAdava maMDanAnna tu muMDanam / " AM evaM dvayaM aMgIkAre / yathA AM kurmaH / " evaM kurmaH / " svayamityekaM Atmanetyarthe // 16 // nIcairityekamalpe / " tathApi nIcairvinayAdadRzyata / " uccairityekaM mahati / 'yathA / zRMgAra muccaigireridam / " prAya iti bhUni bAhulye / yathA / prAyo navavadhUH kAMtam / zanairiti adbhute mAMdye / yathA / zanairyAti pipIlikA / sanetyekaM nitye / yathA / sanAtanaH / bahiriti bAhye / " yathA / niSkAsito bahirgrAmAt / " smetyatIte / yathA / vakta sma vyAsa: / astamiti darzanAbhAve / yathA / sAyamastamito raviH // 17 // 66 45 Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 354 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya asti satve ruSoktA prabhe 'nunaye tvayi // hUM tarphe syAduSA rAvasAne namo natau // 18 // punararthe'ga niMdAyAM duSThu suSThu prazaMsane // sAyaM sAye prage prAtaH prabhAte nikaSAMtike // 19 // parutparAyaiSo'bde pUrva pUrvatare yati // [avyayavargaH For Private And Personal 66 " I 66 astIti satve / yathA / asti paraloka iti matiryasya sa AstikaH / "ruSoktau kopenoktau u / yathA / u AgataH zatruH / u saMbodhana roSoktyoranukaMpAniyogayoH / padapUraNe ca pAdapUraNe 'pi ca dRzyata iti medinI / " Umiti prazne / UM gacchasi bahirdhava / vhasvapAThe umityapi / ruSoktAvUM uM prazne iti pAThAMtaram / hUM prazne ityapi pATha: ayItyanunaye sAMtvane / yathA / ayi kriyArthaM sulabhaM samitkuzam / ayi vada rAghava tathyam / " humiti tarphe / " syAccetki huM prapadyate / " uSeti rAtrera vasAne / yathA / uSAtano vAyuH / namaH praNAme / " namo brahmaNyadevAya" // 18 // aMgeti punararthe / yathA / mUrkho 'pi nAvamanyate kimaMga vidvAn / kiMpunarityarthaH / duSTu niMdAyAm / yathA / duSTu khalatvam / suSThu prazaMsane / yathA suSThu kAvyam / sAyamiti sAye dinAMtare / yathA / sAyaM saMdhyAmupAsiSye / prage prAtaH dve prabhAte 1 yathA / prage nRpANAmatha toraNAdbahiH / yaH paThetprAtarutthAya / " nikaSeti samIpArthe // 19 // pUrveSo gate varSe parudityekam / pUrvatare gatavarSAtpUrvavarSe parArItyekam / yati vartamAneSbde aiSama ityekam | " trayANAM yathA / parAri gataH kAMtaH / parunnAgata aiSamo 'pi nAgataH / " yatIti zatratasyeNaH saptamyA rUpam / atrAhi asmihanItyarthe adya - shbdH|" " yathA / adya gaMtuM na zaknomi / " atha pUrve 'hnItyAdizabdena uttare'hnItyAdiSaTUsya prahaNam / " pUrve'hnItyAdyarthe pUrvAdizabdebhya edyuspratyaye pUrvedyurityA dayaH sapta zabdA bhavaMti / krameNa yathA / pUrvasminnahanItyarthe pUrvedyuH / pUrvedyuriSyate prAtaH pUrvedyuH pUrvavAsara iti rudraH / " uttarasminnahani uttaredyuH / nAMdImukhA duttareyurvivAhaH parikIrtitaH / aparasminnahani aparedyuH / AgatAna paredyustAn / " adharasminnahani adharedyuH / " adharedyuH prasUtA sA / adharastu pumA. noSThe hone nUrzve ca vAcyavat / " anyasminnahani anyedyuH / " anyedyurAtmAnucarasya bhAvam / " anyatarasminnahani anyataredyuH / " anyataredyuH pitaraM drakSyasi / " 1 46 "" 66 Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. adyAtrAhayatha pUrve 'hItyAdau pUrvottarAparAt // 20 // tathA 'dhraanyaanytretraatpuurveaaraadyH|| ubhayadyuzcobhayeyuH pare tvahni paredyavi // 21 // hyo gate 'nAgate 'hni zvaH parazvastu pare 'hni|| tadA tadAnIM yugapadekadA sarvadA sadA // 22 // etarhi saMpratIdAnImadhunA sAMprataM tathA // digdezakAle pUrvAdau praagudkprtygaadyH|| 23 // // ityvyyvrgH|| itarasminnahanItareyuH / kaSTadinAditareyuH priyo draSTavyaH" // 20 // ubhayadyuH / ubhayedyuH dve ubhayasminnahanItyarthe / dhuzcobhayAt vaktavya iti vArtikeNobhayazabdAt dyuH pratyayaH / cakArAt edyuH pratyayazca / "ubhydyurupossnnm|" paredyavItyekaM pre'hni| "mitraM dRSTaM paredyavi" // 21 // hya ityekaM gate 'hani / "hyaH srvmbhvtkaaryN|" zva ityekamanAgate AgAminyahani / tataHpare 'hani parazva ityekam / " zvaH parazvazca yathA / adya zvo vA parazvo vA sarva karma bhaviSyati / parazvastatpare'hanIti pAThAMtaram / " tadA tadAnI dve tasminkAla ityarthe / " yathA / tadA cakSuSmatAM prItiH / yadA syAtpriyayA saMgastadAnImeva me sukham / " yugapat / ekadA ekasminkAla ityarthe / " yathA / zatrumitrodAsInAH yugapadAhUtAH / gavAM zatamekadA dattam / " sarvadA sadA dve sarvasminkAle ityarthe / yathA / " sarvadA sarvado'sIti / yAcate yAcakaH sadA" // 22 // etarhi saMprati idAnIM adhunA sAMprataM paMcakamasmin kAla ityarthe / "yathA / etarhi kriyate kArya / saMpratyasau gRhaM yAti / idAnImasmi saMvRttaH / balAvalepAdadhunA / tatrAste sAMprataM muniH / " tatheti samuccaye / pUrvAdau dizi / pUrvAdau deshe| pUrvAdau kAle vA prAgAdayaH syuH / "dizi prAgdigityAdi / deze prAgdeza ityAdi / kAle prAkAla ityAdi / " pUrvAdau ityAdizabdenottarapazcimadakSiNAdharo/dInAM grahaNam / pratyagAdaya ityAdizabdena tvavAgityAdigrahaH / " uttarAt adharAt dakSiNAt uttareNa adhareNa dakSiNena dakSiNA dakSiNAhi dakSiNataH uttaratazca sNgRhyte|" Urve tUpari upariSTAditi // 23 // ityvyyvrgH|| For Private And Personal Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 356 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [liMgAdisaMgraha vargaH saliMgazAstraiH sannAdikRttaddhitasamAsajaiH // anuktaiH saMgrahe liMgaM saMkIrNavadihonnayet // 1 // liMgazeSavidhirvyApI vizeSairyadyabAdhitaH // striyAmIdRhirAmaikAc sayoniprANinAma ca // 2 // nAma vidyunnizAvalIvINAdigbhUnadInhiyAm // atha liMga saMgraha vargamAha // saliMgazAstraiH pANinyAdyuktaliMgAnuzAsana sahitaiH sannAdipratyayajaizcikIrSAdizabdaiH kRjjaiH zvapAkAdibhiH taddhitapratyayajaiH aNAdyaMtaiH samAsajairadaMtottarapado dvigurityAdinoktaiH bAhulyena pUrvamanuktaiH zabdairayaM saMgrahaH kriyata iti zeSaH / ihAsminsaMgrahavarge liMgamunnayedUhet / kathamityAkAMkSAyAM saMkIrNavaditi / yathA saMkIrNavarge prakRtyAdibhirunneyaM tathAtrApyunnayet / tatra prakRtyarthena yathA / ardharcAH puMsi ceti / pratyayArthena yathA / striyAM ktin / prakRtipratyayArthAdyairityAdyazabdAtkriyAvizeSaNAnAM napuMsakatvaM ekatvaM ca yathA / zobhanaM pacatItyAdi // 1 // sannAdikRttaddhitasamAsajaviSayaM pUrvoktazabdaliMgAdanyaliMgaM liMgazeSaH tasya vidhiH vyApI svaviSayasya vyApako bhavati / yadi prAguktairihoktaizca vizeSavidhibhiH na bAdhitaH syAt tava vyApI bhavedityarthaH / etenAsya liMgavizeSavidherutsargabhUtasya svargAdivargA apavAdA veditavyAH / tatra prAguktAnAM vizeSANAM punaruktidoSaprasaMgAdvistarabhayAcca napunariha vidhAnam / tathA hi / svargaparyAya iha puMsi vakSyate / tasya dyodivau dve striyAM kIbe triviSTapamiti pUrvoktamapavAdaH / nIprabhRtInAM tu kRtaH kartarItyAdinA vakSyate / yadyapi pUrvaliMgamuktaM tathApyaprAptaprApaNArthatayA liMgAnuzAsanamihApi pradhAnameva / striyAmityadhikAro 'yaM masIzabdaparyaMtaM jJeyaH / IdUtau IkArokArau virAmau avasAnasthau yasya tadIdRdvirAmaM tacca tadekAcca IdUdvirAmaikAc / IdaMtamdetaM vA yadekasvaraM zabdarUpaM ttstriyaamityrthH| yathA / dhIH zrIH bhUH bhrUH / nayatIti nIrityAdau kRtaH kartarIti bAdhitatvAdvAcyaliMgatvam / yonirbhagaM tatsahitAnAM prANinAM nAma striyAm / yathA / mAtA duhitA dhenurityAdi / dArazabdAdau tu dArAH puMbhUnIti bAdhakaM prAguktam / kalatrazabdasya kalatraM zroNibhAryayoriti klIvapATho bAdhakaH / evamunneyamanyatrApi // 2 // vidyudAdinhIparyaMtAnAM aSTAnAM yannAma tatstriyAm / yathA / vidyut taDit rAtriH rajaniH vallI vratatiH vIrutU vINA vipaMcItyAdi / " vINA For Private And Personal Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam.. adaMtardigurekArtho na sa paatryugaadibhiH||3|| tal vade yenikaTayatrA rairamaithunikAdin // striibhaavaadaavniktinnnnvulnncnnvuckyvyujinnishaaH||4|| digbhUnadIdhiyAmiti pAThaH kvacit / " adaMtairmUlAdizabdairya ekArthaH samAhArArtho dvigusamAsaH sa sriyAM syAt / yathA / paMcAnAM mUlAnAM samAhAraH paMcamUlI / evaM trilokI SaDadhyAyItyAdi / adaMtairiti kim / paMcAnAM kumArINAM samAhAraH paMcakumAri / paMcarAjamityAdau Taci adaMtave satyapi paatraaditvaannpuNsktvmityeke| ekArtha iti kim / paMcasu kapAleSu saMskRtaH puroDAzaH paMcakapAlaH / na sa iti / pAtrayugAdyuttarapadaiH adaMtaiH ekArtho dviguH striyAM na syAt / yathA / paMcapAtram / caturyugam / tribhuvanam ||shaatlprtyyH striyAM sa tu bhAvAdyarthe vihitH| tatra bhAve ythaa| shukltaa| karmaNi brAhmaNatA / samUhe grAmatA / svArthe devatA / vRMda iti / vRMde samUhe ya ini kaTya tra ete catvAraH pratyayAH striyAm / yathA / pAzAdibhyo yH| pAzAnAM samUhaH pAzyA / vAtyA / khalAdibhya iniH / khalinI padminI / rathAdibhyaH kaTyac / rathakaTyA / evaM gotrA / vRMde kiM / mukhe bhavo mukhyaH / daMDo 'styasya / daMDI / vaireti / mithunasya karma maithunikA / vairamaithunAdau ca yo vunpratyayaH sa striyAm / dvaMdvAdunvairamaithunikayoriti pANinisUtrAt / tatra vaire virodhArthe yathA / azvamahiSikA / azvamahiSasyedaM vairamityarthaH / evaM kAkolUkikA / maithunikAyAM yathA / atribharadvAjikA / atribharadvAjayoriyaM maithunikA / vivAharUpasaMbaMdha ityarthaH / evaM kutsazca kuzikA ca tayomaithunikA kutsakuzikikA / "vungrahaNaM vuna upalakSaNam / yathA / . kAzikA gArgikayA zlAghate / kacit vairamaithunikAdivuriti paatthH|" AdinA vIpsAdau buno prahaNam / striyAM bhAvAdiH strIbhAvAdistasmin / striyAmityadhikRtya bhAvAdau ye vihitAH pratyayA aniktinAdayaste striyAM syurityarthaH / aniryathA / Akroze nanyaniH / akaraNiH ajIvaniH / ktin yathA / kRtiH gatiH / Nvul yathA |prcchdikaa pravAhikA aasikaa| Nac yathA / vyAvakrozI / Nvuc yathA / zAyikA ikSubhakSikA / kyap yathA / brajyA ijyA / "strIbhAvAdau kim / vadaH supi kyap ca / mRSodyaM brahmabhUyam / " yuc yathA / kAraNA AsanA / iJ yathA / vApiH vAsiH / kAMkArimakArSIH / iba upalakSaNArthatvAdiNa ik ca / ythaa| AjiH kRssiH| aG yathA / pacAprapA bhidaa| niryathA glAniHmlAniH hAniH / zapratyayo ythaa|kriyaa icchA // 4 // For Private And Personal Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 358 saTIkAmarakozasya [liMgAdisaMgrahavargaH uNAdiSu nirUrIzca DyADaMtaM calaM sthiram // tatkIDAyAM praharaNaM cenmauSTA pAllavA Na dik // 5 // ghako JaH sA kriyA 'syAM cedAMDapAtA hi phAlgunI // zyainaMpAtA ca mRgayA tailaMpAtA svadheti dik // 6 // strI syAtkAcinmRNAlyAdirvivakSA 'pacaye yadi // uNAdiSu ye niH U: IH ete trayaH striyAM syuH / tatra nyaMto yathA / zreNiH " zroNiH droNiH / uNAdiSvaniriti pAThe aniryathA / dharaNiH dhamaniH srnniH|" UdaMto yathA / camUH kaH / IdaMto yathA / taMtrIH " tarIH / " ucaMtaM AvataM UtaM ca yaJcalaM jaMgamaM sthiraM sthAvaraM vA tat striyAM syAt / jaMgamaM yathA / nArI zivA brahmavadhUH / sthAvaraM yathA / kadalI mAlA karkaMdhUH / tacchabdenAtra muSTathAdikaM nirdizyate / tenAyamarthaH / tanmuSTayAdikaM praharaNaM yadi krIDAyAM vartate tarhi tasminnarthe vihito NapratyayaH striyAm / tadasyAM praharaNamiti krIDAyAMNa iti sUtrAt digityanenoktodAharaNoddezaH / tena dAMDA mausaleti codAhartavyam / muSTiH praharaNamasyAM krIDAyAM mauSTA / pAllavaH praharaNamasyAM krIDAyAM pAllavA // 5 // sA ghabaMtavAcyA / daMDapAtAdikriyA 'syAM phAlgunyAdikAyAmityarthe ghabaMtAdvihito yo apratyayaH sa striyAM syAt / ghanaH sA'syAM kriyeti Ja iti sUtrAt udAharati daMDapAto 'syAM phAlgunyAM dAMDapAtA phAlgunI / evaM zyenapAto 'syAM zyainaMpAtA . mRgayA / tilapAto 'syAM svadhAkriyAyAM tailaMpAtA / zyenatilasyeti mum / pitRdAne svadhAmatamityamaramAlA / vararucinA tu svadhA kriyA praveNIti strIliMgatoktA / iti. zabdena musalapAto 'syAM mausalapAtA bhUmirityAdisiddhiH / kvaciddeze phAlganapaurNamAsyAM daMDapAtena krIDA bhvtiiti|digitynen dAMDapAtAdikaM udAharaNamiti sUcitam // 6 // yadi apacaye 'lpatve vivakSA vaktumicchA syAttarhi mRNAlyAdayaH strIliMgAH syuH / yathA / alpaM / mRNAlaM mRNAlI / aadishbdaadythaa| phasvo vaMzo vaMzI / gaurAditvAt DIe / evaM kuNbhiiprnnaaliichtriipttiitttiimtthiityaadyH| -hasvArthe kanpratyayaH striyAma / yathA peTikA / kAciditi kim / alpo vRkSo vRkSaka ityAdi na striyAm / atha DyAbUGatamityAdinoktaliMgAnAmapi keSAM cinnAmnAM sukhena liMgajJAnAya pRthak pAThaM kAMtAdikrameNAha / laMketi / laMkA rAkSasapurI / zephAlikA puSpabhedaH vRkSabhe For Private And Personal Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 5] tRtIyaM kAMDam. 'laMkA zephAlikA TIkA dhAtakI paMjikA''DhakI // 7 // sidhrakA sArikA hikkA prAcikokA pipIlikA // tiMdukIkaNikA bhaMgiH surNgaasuucimaaddhyH|| 8 // picchAvitaMDAkAkiNyathUrNiH zANI druNI darat // sAtiH kaMthA tathA ''saMdI nAbhI rAjasabhA 'pi ca // 9 // dazca / " sa tu nirguDI iti prasiddhaH / " TIkA viSamapadavyAkhyA / dhAtakI vRkSa'bhedaH "dhAyaTI iti prasiddhA / " paMjikA niHzeSapadavyAkhyA / ADhakI tuvarI " tUra iti prasiddhA " // 7 // sidhrakA vRkSabhedaH / sArikA pakSibhedaH " sALukI iti prasiddhA / " hikA svarabhedaH "UrdhvavAtapravRttau zabdavizeSaH ucakI iti prsiddhH|" prAcikA vanamakSikA / " pakSibheda iti svAmI / " ulkA tejaHpuMjaH / pipIlikA kITabhedaH muMgI iti prasiddhA / zanairyAti pipIlika iti puMstvamapIti svAmI / " tiMdukI vRkSabhedaH " TeMbhuraNI iti prasiddhA / " kaNikA paramANuH / bhaMgiH kauTilyabhedaH / "vicchittirvA / vyAjacchalanibhe bhaMgirvaidarbhItanamIliketi rbhsH|" suraMgA vivarabhedaH "suraMga iti khyaatH|" sUci. ya'dhanI / strI sacirnRtyabhede ca vyadhanIzikhayorapIti rtnkoshH| "mADhiH ptrshiraa|" mADhidainyaM patrazireti haimaH // 8 // picchA / " zAlmaliniryAsaH bhaktAdimaMDazca / picchA shaalmlivessttke| paMktipUgacchaTAkozamaMDeSvazvapadAmaye / mocAyAM picchala iti haimaH / " vitaMDA vAdabhedaH / kAkiNI paNacaturthAMzaH / "kAkiNI paNaturyAMze mAnadaMDe ca dRzyate / kRSNalaikavarATayoH syAdunmAnasyAMzake 'pi ceti medinI / rabhasastu nAteSvapyAha / paNodamAnadaMDAnAM turyAMze 'pi ca kAkinIti / ADhakasya paMcAzattamo bhAga udamAnaM / uktaM ca gaNitAvalyAm / kulyA syAdaSTabhirdoGgoNapAdena cADhakaH / ato 'rdhazatiko bhAga udamAnamudAhRtamiti / cUrNiH cUrNikA / zANI zaNapaTavizeSaH / "nikaSa iti svAmI / " duNI karNajalaukA / " TNI kUyA~ jaladroNyAmiti haimaH / " darat mlecchajAtiH / sAtirdAnAvasAnayoH / kathA prAvaraNAMtaram / "kaMthA mRnmayabhittau ca tathA prAvaraNAMtara iti medinii|" AsaMdI AsanabhedaH " vetrAsanamiti prasiddham / " aMgavizeSo nAbhiH / rAjJAM sabheti tatpuruSaH / sabhArAjetyatra rAjaparyAyasyaiveSyate ityuktam / tena rAjazabdapUrvakasabhAMtatatpuruSa klIbatvasya niSedhAt strItvam // 9 // jhallarI vaadybhedH| " jhalarI jhallarI For Private And Personal Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir o saTIkAmarakozasya [liMgAdisaMgrahavargaH jhallarI carcarI pArI horA lavA ca sidhmlaa|| lAkSA likSA ca gaMDUSA gRdhrasI camasI masI // 10 // // iti striiliNgsNgrhH|| puMstve sabhedAnucarAH saparyAyAH suraasuraaH|| ca dve huDuke bAlacakraka iti medinI / " carcarI karazabdaH harSakrIDA vA / " carcarI gItabhede ca kezabhitkarazabdayoriti kozAMtaram / " pArI hastipAdarajjuH / "pArI pUrAparAgayoH / pAtryAM karparikAyAM ca pAdabaMdhe ca hastinAmiti haimaH / " horA lagnArdhaM / "horA tu lagne rAzyaH zAstrarekhAprabhedayoriti haimaH / ladA grAmacaTakaH / "ladA karaMjabhede syAtphale vAdye khagAMtara iti medinii|" sidhmalA matsyavikRtAviti medinI / sidhmalA zuSkamIne strI triliMgyAM tu kilAsinIti trikAMDazeSaH / " lAkSA jatu / likSA yUkAMDam / gaMDUSA jalAdinA mukhapUraNam / " puMsyapi / gaMDUSo mukhapUrtI syAdgajahastAMgulAvapi / prasRtyA pramite 'pi syAditi haimaH / unnatanAbhistu gaMDUSA nApi mukhapUrtiriti bopAlitaH / gRdhrasI" vaatrogbhedH| sa tu UrusaMdhau bhavati / camasI yajJapAtrabhedaH / "praNIteti prasiddhA / mASapiSTapolikAvizeSa iti vaidyakagraMthe / camaso yajJapAtrasya bhede 'strI piSTake striyAmiti medinI / masI kajjalam / "melA masI jalaM patrAMjanaM ca syAnmasiddhayoriti trikAMDazeSaH " // 10 // iti strIliMgasaMgrahaH // atha pulliMgasaMgrahaH // puMstve iti patadhazabdaparyaMtamadhikAraH / bhedAstuSitasAdhyAdayaH / anucarAH sunaMdAdayaH taiH sahitAH surAsurAH devadaityAH paryAyaiH saha puMsi / suraparyAyA yathA / amarA nirjarA devA maruta ityAdayaH / tadbhedA yathA / tuSitAH sAdhyAH / iMdro marutvAnmaghavA / sUrasUryAryamA / hAhA hataH / tuMbururityAdiH / anucarA yathA / viSNoranucarA jayavijayaprabhRtayaH / rudrAnucarA naMdikezvarAdayaH / evaM asuraparyAyA daityA dAnavA ityAdayaH / tadbhedA balinamucyAdayaH / asurAnucarAH kuzmAMDamuMDAdayaH / evamuneyaM sarvatra / eteSAmapi daivatAni puMsi vA devatAH striyAmityAdibAdhakaM smArayiSyati / abAdhitA iti vakSyamANena / svargAdayazconaviMzatiH sabhedAH saparyAyAzca puMsi syuH / svargaparyAyo yathA / svargo nAkastridiva ityAdiH / dyodivau dve striyAM For Private And Personal Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. svargayAgAdrimeghAdhidrukAlAsizarArayaH // 11 // krgNddosstthdodtkNtthkeshnkhstnaaH|| ahAhAMtAH deveDabhedA rAtrAMtAH prAgasaMkhyakAH // 12 // zrIveSTAdyAzca niryAsA asannatA abaadhitaaH|| klIbe triviSTapamiti bAdhakaM balavattaraM tadvinA puMstvam / yAgo yajJaH / makhaH kratuH / tadbhedA agniSTomAdayaH / iSTathAderbAdhitatvaM vakSyati / adriH giriH prvtH| tadbhedA messahyAdayaH / eSAM madhye 'pavAdaH ceduktaH zailavarge / megho dhana ityAdiH paryAyaH / bhedaH puSkarAvartAdiH / abhrasya tu abhraM megha iti klIbaMpATho bAdhakaH / abdhiH samudra ityAdayaH samudraparyAyAH / kSIrodAdirbhedaH / durvRkSaH / zAkhItyAdiparyAyaH / vaTAdirbhedaH / atrApi kvacidrUpabhedAdinA " pATalAziMzapAdau" apavAdA uktAH / kAlo diSTaH samayaH evaM paryAyaH / mAsAdayo bhedAH / asiH khagaH / naMdakAdayo bhedAH / "IlyAdau bAdhaH / " zaro bANaH / bhedo nArAcAdiH / iSurdvayoriti vizeSo darzitaH / ariH zatruH / bheda AtatAyyAdiH // 11 // karo rAjaprAdyabhAgo razmiH pANizca / dIdhityAdInAM tu puMstvaM bAdhitam / gaMDaH kapolaH / oSTho daMtacchadaH / dazanavasanAdi tu rUpabhedAt bAdhitam / doH praveSTaH / bhujabAhvostu dvayoriti vishessH| daMto radaH / daMtasthAne daMDa ityapi pAThaH / kaMTho galaH / "samIpagalabhedeSu kaMThaM triSu vidurbudhA iti zAzvataH / " kezaH kacaH / nakhaH kararuhaH / nakho 'strItyAdinAM bAdhitam / stanaH kucH| ete yathAsaMbhavaM sabhedaparyAyAH puMsi / ahnaH ahazca etadaMtAH puMsi syuH / yathA / ahnaH pUrva puurvaahnH| "ahnaH aparaM aparAhnaH / " dve ahanI samAhRte dvayahaH / kSveDabhedA viSavizeSAH puMstve syuH / yathA / saurASTrikaH / atra garalaM viSaM puMsi klIbe ca / kAkolaM ityAdi bAdhitam / rAtrAMtA iti samAsAMtasyaikadezAnukaraNam / evamuttaratrApi / rAtrazabdoM 'te yeSAM te yadi prAk asaMkhyAvAcakazabdarahitAstarhi puMsi / yathA / ahazca rAtrizcAhorAtraH sarvarAtraH pUrvarAtraH apararAtraH / prAgasaMkhyakA iti kim / paMcarAtram / gaNarAtram / puNyarAtrasyArdharcAdipAThAt klIMvatvaM ca // 12 // zrIveSTAdayo ye niryAsAH dravasAravAcakAste puMsi syuH / zrIveSTaH saralaH / " zrIpiSTa iti kacitpAThaH / " Adyena zrIvAsavRkadhUpAdayaH / cakArAguggulusilhakAdayaH / as ca an ca tAvaMtau yeSAM te asannatAH For Private And Personal Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 362 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya kazerujatuvastUni hitvA turuvirAmakAH // kapaNabhamaropAMtA yadyadaMtA amI atha // For Private And Personal [liMgAdisaMgraha vargaH 13 // dvayacamasisusannaMtamityAdinA vakSyamANena apsaraAdInAM pUrvoktena ca bAdhakenAbAdhitAtpuMsisyustatra asaMtA yathA / aMgirAH vedhAH caMdramAH / anaMtA yathA / kRSNavartmA maghavA / bhabAdhitA iti kim / idaM vayaH / idaM loma / tuzca ruzca turU tau virAme yeSAM te turuvirAmakAH / kazerujatuvastUni hitvA tuzabdAMtAzca ruzabdAMtAzca puMsi syurityarthaH / yathA / hetuH setuH dhAtuH maMtustaMturityAdi / kuruH meruH kiMzArurityAdi / kazervAdyupalakSaNaM dAruzmazruprabhRtInAm / tatra kazeru asthivizeSaH | tRNavizeSo vA / jatu lAkSA // 13 // kaSaNAdayaH SaDDUrNA upAMte aMtyasamIpe yeSAM tathA / yadIti / yadi ete kAdivarNaSaTkopAMtA adaMtAH syustarhi puMsi bhavaMti / yathA / aMkaH lokaH sphaTikaH / zulkavalkAdi tu bAdhitaM pUrvaM / oSaploSamASalakSAdayaH SatAH / varSAdayastu pUrvaM bAdhitAH / pASANaguNakiraNAdayo gopAMtAH / viSANAdi bAdhitam / kaustubhadarbhazalabhAdirbhopAMtaH / kusuMbhAdi bAdhitam / homagrAmagulmavyAmAdayo mopAMtAH / padmAdervA puMsItyAdinA bAdhitatvam / jharjharasIkara sIraprabhRtiH ropAMtaH ajirAderbAdhaH / pakArAdivarNaSaTkopAMtAH abAdhitAtpuMsi syuH / atra yadyadaMtA iti pUrvoktaM na saMbadhyate / athAditvAt / pakAropAMtA yathA / yuupbaasspklaapaadyH| kutapAdirbAdhitaH / thakAropAMtA vepathuromaMthAdayaH / nopAMtA inadhanabhAnvAdayaH / vanAdistu bAdhitaH / yopAMtA AyavyayajAyutaMtuvAyAdayaH / mRgayAdistu bAdhitaH / sopAMtA rasahAsAdayaH / visAdirbAdhitaH / TopAMtA: paTAdayaH / kirITAdervAdhakamuI ktam / gotreti / gotraM vaMzaH tasminnAkhyA saMjJA yeSAM te gotrAkhyA RSisaMjJakAH gotrasyAdipuruSAH ye pravarAdhyAyapaThitAH ye'pyanye apatyapratyayaM vinA gotravAcitvena loke prasiddhAste puMsi syuH / yathA / bharadvAjaH gotramasmAkam / evaM kazyapavatsaprabhRtayaH / caraNasya vedazAkhAyA AhvayAH saMjJAH puMsi syuH / yathA | kaMThaH bahvaca ityAdi // 14 // nAmni saMjJAyAM akartari ca kArake bhAvamAtre ca vihitAste dhanAdayaH sapta pratyayAH puMsi syuH / bhAve ceti cakArAdasaMjJAyAM ca ghaJ gRhItaH / ghanaMtA yathA / prAsyata iti prAsaH / vidaMti anena veda: / prapatatyasmAtprapAtaH / bhAvaH mAghaH pAkaH tyAgaH / ac yathA / jayaH cayaH nayaH / ap yathA / karaH garaH lavaH plavaH / naG yathA / yajJaH praznaH / "yAccetyatra tu puMstvaM bAdhitam / naGa upalakSaNArtha Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. 363 pathanayasaTopAMtA gotraarlyaavrnnaahvyaaH|| 14 // nAmnyakartaribhAve ca chtrjbnnggghaathucH|| lyuH kartarImanica bhAve ko ghokiHprAdito 'nytH||15|| dvaMdve 'zvavaDavAvazvavaDavA na samAhRte // kAMtaH sUryaduparyAyapUrvo 'yaHpUrvako 'pi ca // 16 // vaTakazcAnuvAkazca rallakazca kuddNgkH|| tvAt / svapo nan / svapnaH / svapnaH saMveza ityapIti vA puMstvasiddhirbodhyA / " Napratyayo yathA / nyAdaH / ghapratyayo yathA / ura chadaH / athuc / yathA / vepathuH / lyuriti / kartari naMdyAdilyuH puMsi syAt / yathA / naMdanaH ramaNaH madhusUdanaH / bhAve pRthvAdibhyo ya imanica sa puMsi syAt / yathA / pRthorbhAvaH prathimA mahimA / bhAva iti kim / vRNotIti varimA pRthvI / atra bhAve iti zabdo dehalIdIpanyAyena pUrvatra paratra ca saMvadhyate / " bhAve ko yathA / AkhUtthaH prasthaH / " prAditaH anyatazca paro yo ghusaMjJo dhAtustasmAdvihitaH kipratyayaH puMsi syAt / dApdaipau vinA dArUpo dhArUpazca dhAturyusaMjJakaH / prAdito yathA / pradhiH nidhiH AdiH / anyato yathA / jaladhiH / iSudhestu dvayoriti bAdhitatvam // 15 // dvaMdve samAhArAdanyatra dvaMdvasamAse 'zvavaDavau puMsi / svayamevodAharati / azvAzca vaDavAzcAzvavaDavAH / evamazvavaDavAn / azvavaDavairityAdiprayogaH / samAhAre tvazvavaDava. miti klIbam / sUryacaMdraparyAyapUrvakaH kAMtazabdaH puMsi / yathA / sUryakAMtaH arkakAMtaH caMdrakAMtaH iMdukAMtaH somakAMtaH / ayovAcakapUrvako 'pi kAMtaH puMsi / ythaa| ayaskAMtaH lohakAMtaH // 16 // idAnIM pulliMgavizeSaparyaMtamanuktAnAM kAMtAdikramamanatikramyAha / vaTakaH piSTakabhedaH / anuvAko vedAvayavaH / rallakaH kaMbalaH / kuDaMgako vRkSalatAgahanam / " kuTaMgaka ityapi / " puMkho bANAvayavaH / nyUkhaH sAmavede nipAtita okAraH / " nyukha iti -hasvokAro 'pi / nyuMkhaH samyagmanojJe ca sAmnaH SaTpravaNe 'pi ceti medinI / " samudgaH saMpuTakaH / viTo dhUrtaH / "viTo drau lavaNe Sile mUSike khadire 'pi ceti medinI / " paTTaH kASTAdiracita AsanavizeSaH / " paTTazcatuSpathe pIThe rAjAdeH zAsanAMtare / vraNAdibaMdhane peSAzmanIti haimaH / " dhaTastulA / " dhaTo divye tulAyAM syATI cIre ca For Private And Personal Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir paMta 364 . saTIkAmarakozasya [liMgAdisaMgrahavargaH puMkho nyUMkhaH samudrazca viTapadhaTAH khttaaH|| 17 // kohAraghaTTahaTTAzca piMDagoMDapicaMDavat // gaDuH karaMDo laguDo varaMDazva kiNo ghugaH // 18 // dRtisImaMtaharito romNthodgiithbuddaaH|| kaasmyo 'rbudaiH kuMdaH phenastUpau sayUpakau // 19 // vAsasa iti medinI / " aMdhakUpAdayaH khaTAH / " khaTastRNe kaphe / TaMkeM'dhakUpe prahAra iti haimaH" // 17 // koTTo durgapuram / araghaTTaH kuupbhedH| " araizcakrAvayavasadRzaiH kASThavizeSairghaTathate racyate so 'raghaTTaH / rAhATa iti prasiddha ityanye / " kasyacinmate TakArAMteSvapi bhaTTagrAma iti nyAyena rephAMto 'pi koTTAra iti yakSaro nibaddhaH / " koTTAro nAgare kRpe puSkariNyAzca pATaka iti medinI / ghaTTaH ghATa iti prasiddhaH / haTTaH krayavikrayasthAnam / piMDo mRdaadisNghaatH| goMDo nAbhiH goMDaH pAmarajAtau ca vRddhanAbhau ca saMmata iti rudraH / " picaMDa udaram / "piciMDa ityapi / zaste piciMDa udare pazoravayave pumAniti medinii|" picaMDavat gaDAdayo 'pi puMsi syuriti vatA nirdizyate / gaDurgalagaMDaH / "gaDuH pRSThaguDe kubja iti vizvaH / " karaMDo vaMzAdikRtabhAMDabhedaH / "karaMDo madhukozAsikAraMDeSu dalADhaka iti. haimaH / " laguDo vaMzAdidaMDaH / varaMDo mukharogaH / "varaMDo vadanavyathA / aMtarAvedisaMdhau ceti haimaH / " kiNo mAMsapraMthibhedaH / sa tu khanitradaMDAdisaMgharSaNAtkaratalAdau spaSTaH / "vraNa cinhaM ca kiNaH / " dhuNaH kASTakRmiH / " dhuNaH syAtkASThavedhaka iti ratnakozaH / " // 18 // dRtiH carmapuTakaH / " dRtizcarmapuTe matsye neti medinii|" sImaMtaH kezavezaH / hritpaalaashvrnnH| " hariddizi striyAM puMsi hayavarNavizeSayoH / astriyAM syAttRNe ceti medinI / " romaMthaH pazUnAM carvitacarvaNam / udgIthaH sAmabhedaH / "udgIthaH pravaNaH sAmavedadhvanirityaruNaH / " buddhado jalavikAraH / kAsamardo gulmbhedH| "arbudo dshkottyH| arbudo mAMsakIle syAtparuSe dazakoTiSu iti medinii|" ardaniriti pAThe ardaniragniH / kuMdaH zilpabhAMDam / " kuMdo 'cyute nidhau / cakrabhramau ca mAdhye ceti haim:|" pheno jalavikAraH / stUpo vaTakAdi / etau yUpazca / "pUpa ityapi" // 19 // AtapaH sUryAlokaH / kSatriye nAbhiH / For Private And Personal Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. AtapaH kSatriye nAbhiH kuNapakSurakedarAH // pUrakSurapracakAzca golahiMgula pudgalAH // 20 // vetAlabhala malA puroDAzo 'pi paTTizaH // kulmASo rabhasazcaiva sakaTAhaH patagrahaH // 21 // // iti pulliMgazeSaH || fatta saca khAraNyaparNazvabhra himodakam / / For Private And Personal * 365 66 3 kSatriyavAcI nAbhizabdaH / puMsItyarthaH kuNapaH zavabhedaH / kuNapa : pUtigaMdhI zave 'pi ceti medinI / " kSuro vapanazastram | kSuraH syAcchedanadravye kokilAkSe ca gokSura iti medinI / kedaro vyavahArapadArthaH / pUro jalapravAhaH / pUraH syAdabhasAM vRddha vraNasaMzuddhikhAdyayoriti haima: / " kSurapro bANabhedaH / 66 khuraprati vargadvitIyAdirapi / " cukraH zAkabhedaH / " cukrastvamle 'mlavetasa iti haimaH / " golo vartulapiMDaH / hiMgulo rAgadravyabhedaH / klIbe cokto vaizyavarge / " hiMgulo varNakadravye nA bhaMTAkyAM tu hiMgulIti medinI / hiMguluH yAta hiMgulamiti mukuTaH " / pudgalaH AtmA / pudgalaH suMdarAkAre triSu puMsyA - tmadehayoriti medinI // 20 // vetAlo bhUtAdhiSTitazavaH / bhallaH syAtpuMsi bhaka iti medinI / mallo bAhuyuddhakuzalaH / puroDAzo havirbhedaH / " puroDAzo havirbhede camasyAM piSTakasya ca / rase somalatAyAzca hutazeSe ca kIrtita iti vizvaH / " paTTizo 'trabhedaH / " paTTisa iti daMtyasAMtya iti mukuTaH / " kulmASo 'rdhasvinno yavaH kutsitamASo vA / kulmASaM kAMjike yAvake pumAniti medinI / rabhasaH harSaH / " rabhaso harSavegayoriti vizvaH / " sakaTAhaH kaTAhasahitaH kaTAhazabdazca puMsItyarthaH / kaTAho vaTakAdipAkapAtram / kaTAho ghRtatailAdipApAtre 'pi karpare / kaTAhaH kUrmapRSThe ca sUpe ca mahiSIzizAviti vizvaH / kaTAhaH kUrmakarpare / dvIpasya ca prabhede ceti medinI ca / " saniSThIvatAMbUlAdicarvaNanikSepapAtraM patagrahaH / // 21 // iti pulliMgazeSaH // dvihIne dvAbhyAM strIpuMsAbhyAM hIne napuMsake / adhikAro'yamAbAlhikAt / zlokadvaye prAdhAnyena nirdiSTA khAdizabdaSaGghrizatiH paryAyaiH saha 1 klIbe / atrAnyaditi bAdhitAt yadanyattadevaklI miti sAvadhAnArthamuktam / cakArAdva Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 366 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [liMgAdisaMgraha vargaH zItoSNa mAMsarudhiramukhAkSidraviNaM balam / / 22 / / phaeNlahemazulva loha sukhaduHkhazubhAzubham // jalapuSpANi lavaNaM vyaMjanAnyanulepanam || 23 | koTyAH zatAdisaMkhyA'nyA vA lakSA niyutaM ca tat // strAbharaNAdisaMgrahaH / khamiMdriyaM vyoma ca / tadyathA / chidraM nabhaH viyat ityAdi / araNyaM vipinaM kAnanamityAdi / parNaM patraM dalam / "parNaM patre kiMzuke ceti medinI / " zvabhraM tu pAtAlamityAdi / himaM tu prAleyamityAdi / "himaM tuSAra malayodbhavayoH syAnnapuMsakamiti medinI / " udakaM tu jalaM nIram / zItaMzItalamityAdi / uSNaM tigmamityAdi / zItoSNaM guNe klIvaM tadvati triSu / " zItaM himaguNe klIbaM zItalAlasayostriviti medinI / uSNo grISme pumAndakSAzI tayoranyaliMgaka iti medinI / " mAMsaM pizitaM tarasamityAdi / rudhiraM zoNitaM raktam / " rudhiroM 'gArake puMsi klIbaM tu kuMkumAsRjoriti medinI / " mukhaM tu vadanaM vakram / " mukhaM niHsaraNe va prAraMbhopAyayorapi / saMdhyaMtare nATakAdeH zabde 'pi ca napuMsakamiti medinI / " akSi tu nayanaM netram | draviNaM dhanamityAdi / " draviNaM kAMcane dhane / parAkrame bale 'pi syAditi haima: / " balazabdena zaktisainyagrahaNam / zaktau yathA / balaM zuSmamityAdi / sainyaM cakramityAdi // 22 // phalaM phalamAtraM kapitthamityAdi / 'halamityapi kacitpAThaH / " hema suvarNa kanakamityAdi / zulvaM tAmramityAdi / " zulvaM tAmre yajJakarmaNyAcA jalasannidhAviti medinI / lohaM kAlAyasamityAdi / sukhaM zarma zAtamityAdi / duHkhaM tu kRchraM kaSTam / zubhaM kalyANaM kuzalamityAdi / azubhamakalyANamityAdi / jalapuSpANi / kumudakamala kalhArotpalAdIni / lavaNaM saiMdhavamityAdi / vyaMjanaM temanaM niSThAnamityAdi / " vyaMjanaM zmazrucihnayoH | temane 'vayaveM 'kAdAviti haimaH / " vyaMjanavizeSANAmapi dadhitakAdInAM grahaNam / anulepanaM kuMkumAdi / atra bAdhitAdanyat iti kim / AkAzo vihAyA dyauH / aTavaaraNyAnItyAdikam / 1 evamanyadapyUhyam // 23 // koTayA anyA koTizabdaM vinA yA zatAdisaMkhyA sA klI syAt / lakSAzabdo vA klIve / pakSe striyAm / lakSAna puMsi saMkhyAyAM klIbaM vyAjazaravyayoriti medinI / taditi lakSasya paryAyo niyutamityarthaH / udAharaNaM ca / niyutaM zataM sahasramayutamityAdi / " zataM sahasramayutaM niyutaM prayutaM 66 77 66 "" For Private And Personal Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. dvyacamasisusannaMtaM yadanAMtamakartari // 24 // trAMta salopadhaM ziSTaM rAtraM prAksaMkhyayAnvitam // pAtrAdyadatairekArthI dvigurlakSyAnusArataH / / 25 / / sacarorarbhAvau pathaH saMkhyAvyayAtparaH || For Private And Personal 367 matam / strI koTirarbudamiti kramAddazaguNottaramiti ratnakoza: / " asaMtamisaMtamusaMtamannaMtaM ca yat dvayacaM dvisvaraM tat klIveM / asaMtaM yathA 1 payaH manaH / itaM yathA / sarpiH jyotiH / usaMtaM yathA / vapuH yajurityAdi / anaMtaM yathA / carma I zarma sAmetyAdi / anenaiva klIvatve siddhe parato yanmarmazabdopAdAnaM tadasyAnityatvajJApanArthaM / tena guNAMdhakAra zokeSu tamo rAhau pumAnayamityAdyapi siddham / akartari karturanyatra yadanAMta anetyaMte yasya tatklIve / yathA / gamanam / maraNam / dAnam / karaNam / varaNam / akartarIti kim / idhmabrazcanaH kuThAraH / naMdayatIti naMdanaH ramaNaH // 24 // trAMtaM klIbe yathA / pAtraM vahitraM vastraM gAtramityAdi / sakAro kAro vA upadhA aMtyAtpUrvo yasya tat salopadham / sopadhaM yathA | bisam | aMdhatamasam / lopadhaM yathA kulaM mUlamityAdi / ziSTamiti yadavaziSTaM prAguktAdanyat tacca prAguktam / yadabAdhitaM tadapi trAMtAdikaM klIbe ityarthaH / ziSTamiti kim / putraH vRtraH haMsaH kaMsaH panasaH zilA kAla : galaH / saMkhyApUrvI rAtrazabdaH klIbe / rAtrAhvAhAH puMsIti puMstvaprApterapavAdo 'yam / saMkhyA pUrvarAtraM klIvamiti vArtikaM rAtrA - hrAhA ityasya bAdhakam / trirAtram | paMcarAtram / saMkhyayeti kim / ardharAtra: madhyarAtraH / pAtrAdibhiradaMtairekArtho yo dviguH sa klIbe | paMcarAtram | AdinA caturyugam / lakSyAnusArataH ziSTaprayogAnugamenetyarthaH / anena paMcamUlI trilokItyAdirapavAda / ekArthaH kim | paMcakapAlaH puroDAzaH / dvigurayaM taddhitArthaH // 25 // dvaMdvasamAsasyaikatvaM avyayIbhAvazca klIbe / dvaMdvaikyaM yathA / pANipAdam / zirogrIvam / mArdaMgika pANavikam / avyayIbhAvo yathA / adhistri / upagaMgam / saMkhyAyA avyayAzca paraH pathaH klIbe / yathA / dvipatham / trayANAM pathAM samAhArastripatham / catuSpatham / avyayAdyathA / vipatham / kApatham / saMkhyAvyayAditi kim / dharmapathaH / yogapathaH / patha iti samAsAMtAnukaraNam / samAse SaSThIvibhaktayaMtAtparA chAyA klIbe / chAyAbAhulye iti pANinisUtram / sA ceDUnAM saMbaMdhinI tava tadudAharati / Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya [liMgAdisaMgrahavargaH SaSTyAzchAyA bahUnAM cedicchAyaM saMhatau sabhA // 26 // zAlArthApi parArAjAmanuSyArthAdarAjakAt // dAsIsabhaM nRpasabhaM rakSaHsabhamimA dishH|| 27 // upajJopakramAMtazca tadAditvaprakAzane // kopajJakopakramAdikaMthozInaranAmasu // 28 // vInAM pakSiNAM chAyA vicchAyamiti / ikSucchAyam / bahUnAmiti kim / kuDyachAyA kuDyacchAyamiti vA / striyAM tu vakSyate / saMhato samUhaviSaye sabhAzabdaH klIbe / atrApi SaSTyA ityanuvartate / yathA dAsInAM sabhA dAsIsabham / strIsamamityAdi / saMhatAviti kim / dAsInAM sabhA dAsIsabhA dAsIgRhamityarthaH // 26 // zAlArthA gRhArthA apizabdAtsaMhatyarthA ca yA sabhA sA arAjakAt rAjazabdavivarjitAt rAjAmanuSyArthAt rAjArthAt rojaparyAyAt amanuSyArthAt rakSaAdizabdAtSaSThayaMtAtparA cet klIbe / zAlA gRhaM artho 'bhidheyo yasyAH sA zAlArthA / arAjakarAjaparyAyAt yathA / inasabham / prabhusabham / amanuSyArthAdyathA / rakSaHsamam / pizAcasabham / arAjakAtkim / rAjasabhA / "rAjaparyAyagrahaNAnneha caMdraguptasabhA / rAjavizeSo 'yam / " SaSThayA iti kim / nRpativiSaye sabhA nRptisbhaa| nRNAM patiryasyAM sA cAsau sabhA ceti vA nRpatisabhA / amanuSyArthAditi kim / dAsIsabhA / dAsInAM zAletyarthaH / imA diza iti dAsIsabhamityAdIni krameNa trINyu. dAharaNAnItyarthaH / tatra dAsIsabhamityAdi tu saMhatAvityasyaiva / itare tu zAlAsaMhatisAdhAraNe // 27 // tayorupajJopakramayorAdilaM prAthamyaM tasya prakAzane dyotane upajJAMta upakramAMtazca samAsaH klIbe syAt / udAharaNamAha / upajJAyata ityupajJA / ko brahmA tasyopajJA kopalaM prajA / kasyopakramaH kopakramaM lokaH / prajApatinA prathamaM sRSTakhAttenAdAvupajJAtA prajetyarthaH / tadAditveti kim / devadattopajJA / mRnmayaH prkaarH| mRttakArasyAnekakAraNatvAt / devadatteti sAmAnyazabdena ca tadAditvapratipAdanAbhAve klIbatvAbhAvaH / evaM devadattopakramo rathaH / atrApi SaSTyA ityanuvartate / uzInarANAM nAmasu madhye SaSThayaMtAtparA kaMthA klIve / sauzamInAM kaMthA sauzamikatham / uzInarAdanyatra dAkSikaMthA / nAmasu iti kim / vIraNakaMthA // 28 // cakAra it anubaMdho yasya sa cit / nazca Nazca kaca citra For Private And Personal Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam . bhAve na kacidrayo 'nye samUhe bhAvakarmaNoH // adaMtapratyayAH puNyasudinAbhyAM tvahaH paraH // 29 // kriyAvyayAnAM bhedakAnyekatve 'pyukthatoTake || cocaM picchaM gRhasthUNaM tirITaM marma yojanam // 30 // rAjasUyaM vAjapeyaM gadyapadye kRtau kaveH // For Private And Personal 369 naNakacitaH / tebhyo 'nye ye tavyadAdayo 'daMtA dhAtupratyayAH bhAve vihitAste klIbe / taMtra dhAtupratyayA yathA / bhavitavyam / bhAvyam / sahitam / bhuktam / naNakacidbhayo 'nya iti kim / praznaH nyAdaH AkhUtthaH / vepathuH / naNaketi ghana upalakSaNam / pAkaH / bhAve kim / kartavyo dharmasaMgrahaH / mRto vairI / samUhArthe yathA / bhikSANAM samUho bhaikSam / gArbhiNam / aupagavakam / kAkamityAdi / bhAve adaMtA yathA / gorbhAvaH gotvam / zurbhAvaH zaucam / karmaNi yathA / zauklayam / rAjJaH karma rAjyam / cauryam / talpratyayasya tu strItvamuktam / puNyasudinAbhyAM paro vihitasamAsAMto 'hanazabdaH klISe / puNyasudinAbhyAmahnaH klIvateSTeti vArtikeNetyarthaH / ahnohAMtA iti puMskhasyApavAdo 'yam / puNyAham / sudinAham / sudinazabdaH prazastArthaH // 29 // kriyAnAmavyayAnAM ca bhedakAni vizeSaNAni klIve ekavacane ca syuH / kriyAvizeSaNaM yathA / maMdaM pacati / sukhaM tiSThati yoginaH / salIlaM nRtyati bAlA / avyayavizeSaNaM yathA / ramyaM svaH / sukhadaM prAtaH / atha kAnicitkaMTharaveNAha / ukthaM sAmabhedaH / toTakaM vRttabhedaH rUpakabhedazca / cocamupabhuktaphalAvaziSTaM tAlaphalaM vA / kadalyAH phalamiti kazcit / picchaM barha / gRhasthUNaM gehastaMbhaH / rITaM veSTanam / " zirobhUSaNamiti kecit / " marma saMdhisthAnam | yojanaM krozacatuSTayam / " yojanaM paramAtmani / catuSkrozyAM ca yoge ceti medinI // 20 // rAjasUyavAjapeye yAgabhedau / " rAjJA latAtmakaH somaH sUyate 'tra rAjasUyam / vAjaM paiSTI surA peyamatra vAjapeyam / " kaveH kRtau vartamAnaM gadyam / padasamUhaH padyaM zlokaH / " padyaM zloke pumAn zUdre padyA vartmani kIrtiteti medinI / " kaveH kRtAviti kim / gadyA vAk / padyA paddhatiH / mANikyaM ratnabhedaH / " maNike maNipUrAkhye nagare bhavaM maannikym|" bhASyaM padArthavivRtiH / "sUtrArtho varNyate yatra vAkyaiH sUtrAnukAribhiH // svapadAni ca varNyate bhASyaM bhASyavido viduriti / " siMdUraM raktacUrNabhedaH / " 47 Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 370 saTIkAmarakozasya [liMgAdisaMgrahavargaH mANikyabhASyasiMdUracIracIvarapiMjaram // 31 // lokAyataM haritAlaM vidalasthAlabAlhikam / / iti npuNsksNgrhH|| punnapuMsakayoH zeSo 'rdhrcpinnyaakkNttkaaH|| 32 // modakastaMDakaSTaMkaH zATakaH karpaTo 'buNdH|| "siMdUrastarubhede syAtsiMdUraM raktacUrNake / siMdUrI rocanA raktavellikA dhAtakISu ceti vizvaprakAzaH / " cIraM vastrabhedaH / "cIrI jhillayAM napuMsakaM / gostane vastrabhede ca rekhAlekhanabhedayoriti medinI / " cIvaraM munivAsaH / "zAkyabhikSuprAvaraNamiti subhuutiH|" piMjaraM pakSyAdibaMdhanAgAram / "piMjaro'zvAMtare pIte klIbaM svarNe ca pItaka iti kozAtaram / paMjaramityapi pAThaH" // 31 // lokAyataM cArvAkazAstram / haritAlaM dhAtubhedaH / "haritAlaM dhAtubhede trI dUrvAkAzarenayoriti medinI / " vidalaM vaMzadalakRtapAtrabhedaH / sthAlaM bhAMDabhedaH / bAlhikaM kuMkumAdi / "bAlahakamiti ca bAlhavamityapi / balhudeze bhavaM bAlhavam" // iti napuMsakasaMgrahaH // atha cikasaparyaMtAH puMsi klIbe ca syuH / uktAdanyaH zeSaH / yathA zaMkhapadmau nidhivAcako puMsi / kaMbunalinavAcinau tu punnapuMsakayoH / tathA 'tratyazabdo 'pi yatparyAye bAdhitastatparyAyAdbhinnazcet punpuNskyorityrthH| Rco 'rdhamardharcaH / piNyAkaM tilakalkam / "piNyAko 'strI tilakalke hiMguvAlhIkasilhaka iti medinii|" kaMTakaM romaharSAdi / " kaMTakaH kSudrazatrau ca karmasthAnikadoSayoH / romAMce ca drumAMge ca kaMTako maskare 'pi ceti vizvaprakAzaH / kaMTako na triyAM kSudrazatrau matsyAdikIkase / naiyogikAdidoSoktau syAdromAMcaTThamAMgayoriti medinii"|| // 32 // modakaM bhakSyabhedaH / " modakaH khAdyabhede 'strI harSake punaranyavaditi medinI / modako harSule khAdya iti haimH|" taMDakaH upatApavizeSaH / "taMDakaH khaMjane phene samAsaprAyavAci ca / gRhadArutaruskaMdhamAyAbahulakeSvapIti medinI / daMDaka ityapi / " ttNko'shmdaarnnH| " TaMko nIlakapitthe ca khanitre TaMkane'striyAm / jaMghAyAM strI pumAnkope kozAsimAvadAraNa iti medinI / " zATakaH paTabhedaH karpaTaM sthAnabhedaH vastrabhedo vA / " kharvaTamityapi / yatraikato bhavedrAmo nagaraM caikataH smRtam // mizraM tu khaTaM nAma nadIgirisamAzrayamiti / " arbudaM saMkhyAbhedaH / pAtakaM brahmahatyAdi / udyoga utsAhaH / caraka vaidyazAstrabhedaH / "karaka ityapi For Private And Personal Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. pAtakodyogacarakatamAlAmalakA naDaH // 33 // kuSTaM muMDaM zIdhu bustaM veDitaM kSemakuTTimam // saMgamaM zatamAnArmazaMbalAvyayatAMDavam // 34 // kaviyaM kaMkAsaM pArAvAraM yugaMdharam // yUpaM pragrIvapAtrIve yUSaM camasacikkasau // 35 // ardharcAdau ghRtAdInAM puMstvAcaM vaidikaM dhruvam // tannoktamiha loke 'pi tavedastyastu zeSavat // 36 // // iti punpuNsksNgrhvrgH|| pAThastatra syUtavastram / " tamAlo vRkSabhedaH / "tamAlastilake khaDga tApicche varuNadruma iti medinii|" Amalako dhAtrIphalam / naDoM 'tarvivaraM "tRnnbhedshc"||33|| kuSTaM rogabhedaH / kuSTaM roge puSkare 'strIti medinI / kuSTaM bheSajarogayoriti haimH| muMDaM ziraH / zIdhu madyam / bastaM bhRSTaM mAMsaM panasAdiphalAsArabhAgazca / kacitpustamiti pAThaH / kacit zvastamapi / kSveDitaM vIrakRtasiMhanAdaH / " kSemaM kuzalam / "kSemo 'strI labdharakSaNe / caMDAyAM nA zubhe na strI kAtyAyanyAM tu yoSitIti medinI / " mokSe 'pi kSemaH / kuTTimaM bhittibhedaH / "kuTTimo 'strI nibaddhA bhUriti kozAMtaram / pharasabaMdIti khyaataayaaH|" saMgama saMyogaH / zatamAnaM mAnabhedaH / arma akSirogabhedaH / zaMbalaM varNabhedaH "pAtheyaM ca / zabalo 'strI saMbalavatkUlapAtheyamatsara iti medinii|" avyayaM svarAdinipAtavAcakam / " avyayo 'strI zabdabhede nA viSNau nirvyaye triSviti medinI / " tAMDavaM nRtyabhedaH // 34 // kaviyaM mahArASTrabhASayA kaDiyALIti prasiddham / lagAma ityapi / " nAryA kavIkhalInaM kaviyaM vA nA turaMgamukhabhAMDamiti bopaalitH|" kaMdaM padminImUlAdi / " kaMdo'strI saraNe sasyamUle jaladhare pumAniti medinii| kacitkarmeti paatthH|" kArpAsaM vastrayonibhedaH / "pArAvAraH payorAzau pArAvAraM taTadvayamiti haimaH / yugaMdharaM kUbaram / " yUpaM yajJAMgabhedaH / pragrIvaM dumazIrSakaM "vAtAyanaM mukhazAlA vA / " pAtrIvaM yajJapAtrabhedaH / yUSaM maMDa iti prasiddham / " mudgAmalakayUSastu prAhI pittakaphe hita ityuktaM vaidyke|" camasacikasau pAtrabhedau // 35 // ardharcAdau asminvarge punnapuMsakAdhikAre iti yAvat / ghRtAdInAM puMstvAcaM pANinyAdibhiruktaM tattu vaidikam / vede prsiddhmityrthH| atastadiha noktam / talloke 'pyasti cet zeSavat uktAdanyaH zeSa. For Private And Personal Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 372 saTIkAmarakozasya [liMgAdisaMgrahavargaH strIpuMsayorapatyAMtA dictuHssttpdorgaaH|| jAtibhedAH pumAkhyAzca strIyogaiH saha mallakaH // 37 // mirvarATakaH khAtirvarNako jhaattlimnuH|| mUSA sRpATI karkadhUryaSTiH zATI kaTI kuTI // 38 // ||iti strIpuMsazeSasaMgrahavargaH // strInapuMsakayorbhAvakripayoH Syat kvacica vuJ // ssadvadastu ziSTaprayogato grAhyamityarthaH // 36 // iti punnapuMsakasaMgrahavargaH // apatyAMtA apatyapratyayAMtAH strIpuMsayoH syuH / yathA / upagoH apatyaM pumAn aupagavaH / upagorapatyaM strI aupagavI / vaidehaH / vaidehI / gAryaH gArgI / dvicatuHSa. TpadoragAH / dvipadacatuSpadaSaTpadavAcino bhujagavAcinazca jAtibhedAH strIpuMsayoH / tatra dvipadajAtibhedo yathA / mAnuSaH pumAn / mAnuSI strI / brAhmaNaH brAhmaNI / " zUdraH zUdrA / ajAditvATTAp / " catuSpado bhedo yathA / mRgaH mRgI / hayaH hayI / SaTpadabhedo yathA / bhRgaH gI / uragabhedo yathA / uragaH urgii| nAgaH nAgI / strIyogaiH saha pumAkhyAH punnAmAni strIpuMsayoH / yathA / iMdraH / iNdraannii| mAtuotA mAtulaH / tasya strI mAtulI / puMsi vartamAno mAtulaH / strIyogAtstrItve 'pi vartate / zUdrasya strI zUdrI / mallakAdayazca strIpuMsayoH / mallakaH puSpavallIbhedaH / striyAM tu mallikA // 37 // UrmistaraMgaH / " muniriti pAThaH / muniryatIMgudIvuddhapilAyAgastikiMzuka iti vizvaprakAzaH / " varATakaH kprdkH| striyAM tu varATikA / svAtirnakSatram / " varNakazcaMdanam / vilepane | caMdane ca varNakaM punnapuMsakamiti rabhasaH / varNakazcAraNe strI tu caMdane ca vilepane / dvayonIlyAdiSu strI syAdutkarSe kAMcanasya ceti medinI / jhATaliH kiMzukavRkSasadRzaH mokhA iti prasiddhaH / manuH svAyaMbhuvAdiH maMtro vaa| mUSA taijasAvartanI / sRpATI parimANabhedaH" kadhUrbadarI / yaSTiH laguDaH kAThIti mahArASTrabhASAyAm / zATI paTabhedaH / kaTI dehAvayavaH / kuTI gRhakoSTakaH / atra mUSA nakArAMtaH // 38 // iti strIpuMsasaM. grahavargaH // bhAvakriyayoH bhAve karmaNi ca vartamAnaH dhyapratyayo vupratyayazca kacitstrInapuMsakayorvartate / tatra vyaJpratyayamudAharati / ucitasya bhAvaH aucityam aucitI ca / mitrasya karma maivyaM maitrI vA / " evaM sAmagya sAmagrI vA / AItyaM For Private And Personal Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. 373 aucityamaucitI maitrI maitryaM kuJ praayudaahRtH|| 39 // SaSThayaMtaprAkpadAH senaachaayaashaalaasuraanishaaH|| syAhA nRsenaM zvanizaM gozAlamitare ca dik // 40 // AvanaMtottarapado dviguvApuMsi nazca lup // trikhaTuM ca trikhaTTI ca tritakSaM ca tritakSyapi // 41 // . // iti striinpuNskshessH|| triSu pAtrI puTI vATIpeTI kuvldaaddimau||iti triliNgshesssNgrhH|| bhaaiitii|" vubpratyayastu vairamaithunikAdivun itthaM prAgudAhRtaH / tathA mithunasya bhAvaH karma vA maithunikA maithunakaM ca / manojJAditvAdum // 39 // tatpuruSe SaSThyaMtaM SaSThIvibhattyaMtaM prAkpadaM yAsAM tAH SaSThayaMtaprAkpadAH senAdyAH striyAM klIbe ca syuH / udA. harati / nRNAM senA nRsenam / veti vikalpAsenApi / itara iti evamanyatrApyudA. hartavyamityarthaH / yavaturaM yavasurA / kuDyasya cchAyA kuDyacchAyaM kuDyacchAyA vA / SaSThIbahuvacanAMtaprAkpadA cecchAyA klIba eveti prAgdarzitam // 40 // AbaMtottarapado 'naMtottarapadazca dvigusamAsaH puMsi na syAt / kiMtu strInapuMsakayoH / annaMtottarapadasya yoM 'tyanakArastasya lup lopazca syAt / AvaMtAMtyapadamudAharati / trikhaTramiti / tisraH khadAH samAhRtAH trikhaTama / trikhaTTI ca / annaMtottarapado yathA / trayastakSANaH samAhRtAvitakSam | tritakSI ca / takSanzabdasyAMtyanakAro luptH||41|| iti striinpuNsksNgrhH|| pAtrAdayo dADimAMtAtriSu triliMgAH / pAtraM pAtraH ityAdi / pAtryamatre triSviti medinii| pAtraM tu kalayormadhye parNe nRpatimaMtriNi / yogyabhAjanayoryajJabhAMDe nATyAnukartarIti haimaH / vATaH pathi vRtau vATa varaMDe gAtrabhedayoH / vATI vAstau gRhodyAnakaTyoriti haimaH / " kuvalaM badarIphalam / "kuvalaM cotpale muktAphale 'pi badarIphale / kuDule mukure puMsi na dvayornarakAMtara iti medinI // " iti triliMgazeSaH // // dvaMdvaikatvasyAvyayIbhAvasya ca liMgaM prAguktam / svapradhAne ubhayapadapradhAne itaretarAkhye dvaMdvasamAse ca tatpuruSe ca yatparamagrimapadasthaM liMgaM tadeva liMgaM syAt tatra paravaliMga dvaMdvatatpuruSayoriti pANinisUtram / tatra dvaMdve yathA / kukkuTama For Private And Personal Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 374. saTIkAmarakozasya [liMgAdisaMgrahavargaH paraM liMgaM svapradhAne dave tatpuruSe 'pi tat // 12 // arthAtAH prAcalaMprAptApannapUrvAH propgaaH|| taddhitArtho dviguH sNkhyaasrvnaamtdNtkaaH||43|| bahuvrIhiradiGnAmnAmunneyaM tadudAhRtam / / guNadravyakriyAyogopAdhibhiH paragAminaH // 44 // yUryAvime / mayUrIkukuTAvimau / tatpuruSe yathA / dhAnyenArtho dhAnyArthaH / sarpA-nItiH sarpabhItiH / sarpabhayam / vApyazvaH // 42 // uktasya tatpuruSaliMgasyApavAdamAha / artheti / arthAtazabdAH paropagAH paragAminaH vAcyaliMgA ityarthaH / yathA / dvijAyAyaM dvijArthaH sUpaH / dvijArthA yavAgUH / dvijArtha payaH / arthena nityasamAso vizeSyaliMgatA ceti vaktavyamiti vArtikam / preti / prAdyalaMprAptApannapUrvAH paropagAH / " paraM vizeSyamupagacchaMtItyarthaH / " tatra prAdipUrvo yathA / atikrAMto mAlAmatimAlo hAraH / atikrAMtA mAlAmatimAleyam / atimAlamidam / avakruSTaH kokilayA avakokilaH / alaMpUrvo yathA / alaMkumAryai ityalaMkumArirayam / alaMkumAririyam / alaMkumAri idam / prAptajIviko dvijaH / prAptajIvikA strI / prAptajIvikamidam / evamApannajIvikaH / taddhitArtho dvigurvAcyaliMgaH / paMcakapAlaH puroddaashH| paMcakapAlaM haviH / saMkhyAzabdAH sarvanAmasaMjJakAstadaMtakAzca paraliMgabhAjaH / saMkhyA yathA / ekaH pumAn / ekaM kulam / dvau pumAMsau / dve striyau kule ca / " trayaH puruSAH / tisraH striyH| trINi kulAni / evaM catvAraH catasraH catvAri / " SaTsaMjJakAnvakSyati / viMzatyAdInAM liMgaM dvitIyakAMDe uktam / zatAdikAnAM tu napuMsakasaMgrahe / sarvanAma yathA / sarvo dezaH / sarvA nadI / sarva jalam / evaM paraH pumAn / " saMkhyAMtako yathA / UnatrayaH / UnatisraH / UnatrINi / " sarvanAmAMtako yathA / paramasarvaH / paramasarvA / paramasarva // 43 // adiGnAmnAM bahuvrIhiranyAliMgabhAk / tadudAharaNaM svayamunneyam / yathA / vRddhA bhAryA yasya sa vRddhabhAryaH // bahudhanaH bahudhanA "bahudhanamityAdi / adiGnAnAmiti kim / dakSiNasyAH pUrvasyAzca dizoraMtarAlaM dik dakSiNapUrvA / diGnAmAnyaMtarAle ityanenAtra bahuvrIhiH guNayogena dravyayogena kriyAyogena ca ya upAdhivizeSaNaM tena dharmiNipravRttAste dhamiliM. gabhAjaH / guNayogena yathA / gaMdhavatI pRthvI / gaMdhavAnazmA / gaMdhavatkusumam / dravya For Private And Personal Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 5] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tRtIyaM kAMDam. kRtaH kartaryasaMjJAyAM kRtyAH kartari karmaNi / / aNAdyaMtAstena raktAdyarthe nAnArthabhedakAH // 45 // padasaMjJakAstriSu samA yuSmadasmattiGavyayam // paraM virodhe zeSaM tu jJeyaM ziSTaprayogataH // 46 // iti liMgAdisaMgraha vargaH // For Private And Personal 375 yogena yathA / daMDinI strI / kriyAyogena yathA / pAcikA strI / guNadravyakriyAyogopAdhayaH paragAmina iti pAThAMtaram // 44 // asaMjJAyAM kartari kRtpratyayAH / paropagA yathA / karotIti kartrI / kartA pumAn / kartR kalatram | asaMjJAyAM kim / prajA / hariH / kartari kim / kRtiH / karmaNi kartari ca vartamAnAH kRtpratyayAH paragAminaH / karmaNi yathA / kartavyA bhaktiH / kartavyo dharmastvayA / kartari yathA / vasatIti vAstavyo 'yam / vAstavyA sA | vAstavyaM tat / kartari karmaNIti kim / bhAve tu tavyaM tvayA / tena raktamityAdyarthe aNAditaddhitapratyayAMtA nAmArthabhedakAH bhanekArthavizeSaNabhUtAH viziSTatvAdvAcyaliMgA ityarthaH / yathA kusuMbhena raktA zATI kausuMbhI / kausuMbhaH paTaH / kausuMbhaM vAsaH / tena raktaM rAgAdityaN // raktAdyartha ityAdizabdAnmathurAyA bhagato mAthuro 'yam / iyaM mAdhurI / aNAdyaMtA ityAdizabdAdrAme bhavA prAmyA strI / prAmyaH pumAn / atra yatpratyayaH // 45 // SaTsaMjJakAH SAMtanAMta saMkhyA katizabdazca triliMgyAM samAH sarUpA nityaM bahuSu vartamAnA to bahuvacanAMtAzcetyarthaH / yathA / SaDime / SaDimAH / SaDimAni | paMca1 bhiretAbhiH / kati pumAMsaH / kati striyaH / kati kulAni / yuSmadasmacchandau titapadAnyavyayAni ca triSu samAna liMgakRtavizeSarahitAnItyarthaH / yuSmacchabdo yathA / tvaM strI / tvaM pumAn / tvaM kalatram / asmacchabdo yathA | bhAvAM pumAMsau / bhavAM striyau / AvAM kalatre / tiG yathA / sthAlI bhavati / ghaTo bhavati / pAtraM bhavati / evaM dArA bhavatItyAdi / avyayaM yathA / uccaiH dArAH / uccaiH strI / uccaiH kalatram | uccaiH prAsAda ityAdi / paramiti / virodhe vipratiSedhe sati paraM liMgAnuzAsanaM pravartate / yathA mAnuSazabdasya kaSaNabhamaropAMtA iti prAguktavidhinA puMstve eva prApte sati dvicatuH SaTpadetyanenottaratroktena strIpuMsavidhirnizzreyaH / yathA mAnuSIyam / mAnuSo 'yamiti / zeSamiti zeSamatrAnuktam / abhidhAnA Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 376 saTIkAmarakozasya liMgAdisaMgrahavarga:5] ityamarasiMhakRtau nAmaliMgAnuzAsane // .. sAmAnyakAMDastRtIyaH sAMga eva smrthitH|| 17 // dikaM ziSTAnAM mahAkavInAM bhASyakArAdInAM prayogato jJeyam / yadvA anuktaM zabdaliMgaM ziSTaprayogato boddhavyam / liMgamaziSyaM lokAzrayatvAliMgasyeti bhASyoktarityarthaH / tadaziSyaM saMjJApramANatvAdityAdi sUtrapratyAkhyAnAvasare bhASyakAreNoktam // 46 // uktamupasaMharati / itIti / ityevaMprakAreNAmarasiMhasya kRtau nAmaliMgazAle sAmAnyanAmA tRtIyaH kAMDaH prastAvo vargasamUho vA aMgaiH sahitaH samarthito nirUpita ityarthaH // 47 // iMdrazcaMdraH kAzakRtsnApizalIzAkaTAyanaH // pANinyamarajaineMdrA jyNtyssttaadishbdikaaH|| // zrImatyamaraviveke mahezvareNa viracita itthaM sAmAnyakAMDa eSoM 'timaH samAptaH // amarakozaH smaaptH|| amarakozatRtIyakAMDasya vargAnukrameNa zlokasaMkhyAH vargAkAH varganAmAni. mUlazlokAH kSepakazlokAH 112 / / . mUlazlokAH kSepakazlokAH . 480 evaM 1 vizeSyanighnavarga:. 2 saMkIrNavargaH 3 nAnArthavargaH ............... 4 avyayavargaH .......... 5 liMgAdisaMgrahavargaH ........... 255 // . . . . . For Private And Personal Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir saTIkAmarakozasya akArAdivarNAnukrameNa zabdAnukramaNikA. | agha...... AR zabdaH pRSTham zlokaH | zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH akSoTa........ 86 29 agramAMsa ...... 147 64 a............. 352 11 akSauhiNI .... 200 81 141 43 agriya...... aMza............ 233 89 akhaMDa ......... 65 A 267 aMzu ......... akhAta......... 61 27 agrIya ......... 265 aMzuka.......... 159 115 akhila ..... 65 agredidhiSU......' aMzumatI...... 105 115 aga............ agresara......... aMzumatphalA ... 105 113 agada ayya............ aMsa............ 150 78 agadaMkAra ...... asala......... 141 44 agama ......... ahati......... 173 30 agastya ........ aghamarSaNa ...... 177 aMhas ......... 28 23 agAdha......... 58 19 aghnyA ... akaraNi ... ... 285 39 agAra......... aMka.. akUpAra ...... aguru .......... akRSNakarman ... 263 46 aguruziMzapA... 62 aMkura .... anAyI......... aMkuza ... 232 agni........... aMkoTa akSa........ 43 agnikaNa ...... aMkya 241 45 agnicit...... akSata ......... 222 47 agnijvAlA ... aMga...... akSadarzaka ...... 181 agnitraya......... akSadevin...... 249 44 agnibhU ....... aMgaNa ......... akSadhUrta ........ 249 44 agnimantha ...... 95 akSara ......... 328 181 agnimukhI .... akSaracaMcu...... 183 15 agnizikha ...... 161 akSaracaNa...... 183 agnizikhA...... 1910 118 aMgavikSepa...... 45 akSarasaMsthAna.... 183 aMgasaMskAra....... akSavatI........ 249 | aMgahAra ....... agyutpAta.. akSAgrakIlaka .. 194 aMgAra......... akSAMti.......... 47 agra............ 265 58 aMgAraka (154 328 283 aMgAradhAnikA. 217 akSi ........ agraja ......... 141 aMgAravallarI.... akSikUTaka ..... 189 38 agrajanman ...... 166 166 3 aMgAravallI...... 100 90 akSigata ...... 262 |agratasara...... 197 72 aMgArazakaTI... 345 245 aMgIkAra ...... 31 akSAva..........12 agratas..... ...1350 aMgIkRta ...... 276 108 220 Now 42 aMganA.........1131 For Private And Personal Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 27 70 aTTa............ (229 76 aNu ............ 1 266 62 atIva zabdAnukramaNikA. zabdaH pRSTham zlokaH zabdaH pRSTam zlokaH zabdaH pRSTham zlokaH aMgulimudrA..... 157 108 | '12 ativiSA...... 102 99 aMjasA..........1349 aMgulI.......... 151 82 aja 2/ativela ........ 14 70 aMgulIyaka...... 157 107 aTani .......... 200 84 atizaktitA ... 206 102 aMguSTha ......... 151 82 aTarUpa......... 103 103 79 " aMdhi 149 Atazaya .... .... 71 aTavI ......... aMghrivallikA ... 101 92 aTA..... ...... 104 36 atizasta....... 297 41 acaMDI......... / 75 12 atizobhana ... 266 58 acala ......... 77 1 aTTa ... 2316 130 atisaMskRta..... 305 acalA......... 2 aTayA ... 174 36 atisarjana...... 283 acikaNa ...... 24 aNaka .......... .... 265 54 atisArakin... 146 acyuta......... 19 aNavya ......... 79 1 atisaurabha. ... 87 khacyutAgraja ... 24 ANi ............ ...... 19456 atIkSNa ... ... 308 accha 14 aNiman......... 38 atIta ......... accha bhalla...... 4 aNIyas......... 266 62 atItanauka - 20 atIMdriya ...... aja.............1294 30 ......... 349 2 ajagaMdhikA ... 111 139 aMDa............ 129 37 attikA ..... ajagara.......... aDakoza ...... 15076 atyaMtakopana... 259 32 58 17 atyaMtIna ....... ajagava.......... ajanya......... 206 (207 116 109 aDaja .........2127 (264 62 atyaya .... / 320 ajamodA ...... . 78 4 atyartha......... 14 ajabhaMgI ...... 119 atarkita ... ... 351 7 atyalpa ajasra ......... atalasparza .... 15 atyAhita...... ajahA......... atasI......... atri ......... ajA ...... ... (350 6 atha..... 345 246 ajAjI ...... 219 36 Ata ........)343 240 atho 345 246 ajAjIva...... 241 11 (284 33 adabhra .. ajita......... 301 61 Atakrama ......1320 149 adarzana.. ajina ......... 177 47 aticarA...... aditinaMdana ... ajinapatrA...... 126 26 aticchatra...... 118 167 adRza ajinayoni ... 120 aticchanA adRSTa 75 13 atijava ....... adRSTi ......... Ajara........" 197 73 328 181 anidhi ....... addhA ........ 174 34 ajihma......... 268 72 atinihArin . 32 10 adbhata ajihmaga / 45 19 2018 atinu ......... ajjukA ...... atipathin........ 16 amara ......... 257 20 ajjhaTA.......... 108 127 11adha............ 355 20 atipAta....... ajJa.......... atiprasiddha ...... ajJAna ......... 31 atimAtra ........ addayavAdin ... aMcita ......... 4. 98 atimukta ........ adhama......... aMjana ......... 163 atimuktaka...... 86 26 aMjanakezI...... 109 130 atirikta ......... 269 78 adhamarNa........... 210 aMjanAvatI .... 16 . 5 ativakta ....... 260 35 adhara............ aMjali.......... 152 85 ativAda......... 37 141 112 145 ataTa ........" 106 63 3 12 a 6 50 37 / 33 adri ...........1324 163 For Private And Personal Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 7 8 zabdAnukramaNikAzabdaH pRSTham zlokaH zabdaH * pRSTam zlokaH / zabdaH pRSTam zlokaH adhareyus ...... 355 21 2 anuja ......... 141 43 adhas ......... 5. 1 anujIvin adhAmArgava...... 100 ' anaMtA .........2106 112 22 anutarpaNa ....... 249 43 adhikAI ...... (116 158 anutApa ... ...1320 147 adhikAMga...... ananyaja ....... adhikAra ...... anuttama ... ... 265 57 ananyadRtti ..... adhikRta ....... anuttara......... 331 189 anaya ........... - adhikSipta ...... anunaya......... anarthaka ......... adhityakA ..... anupada ......... 265 - 78 anala........... adhipa ......... anupadInA ... 246 31 anavadhAnatA adhibhU ......... anupamA ... .... anavarata........ 69 anuplava ... ... 197 71 adhirohiNI... anavaskara...... 265 56 anubaMdha......... 309 98 adhivAsana ..... 164 adhivinnA...... anavarArya ...... 265 57 anubodha ... ... 161 adhizrayaNI.... 217 / / 29 anas ... ...... anubhava ... ... adhiSThAna ...... 314 125 anAgatArtavA ... 232 anubhAva... adhIna ......... 256 anAtapa......... 322 adhIra ......... anAdara.......... 46 anumati adhIzvara ........ anAmaya ... ... 143 anuyoga adhunA ......... 355 23 anAmikA ... 151 82 anurodha ... ... 183 12 adhaSTa ......... 258 26 anAyAsakRta... 273 94 anulApa ... ... 38 adhoMzuka ...... 159 117 anArata ... ... 14 69 anulepana ...... adhokSaja 6 27 anAyetikta ... 112 143 anuvartana ... ... 183 112 anuvAka ... ... anAhata ... ... adhobhuvana...... animiSa ... ... anuzaya......... adhomukha ...... 260 33 aniruddha ...... anuSNa ........ adhya kSa......... 1339 224 anila ... ... 3 10 anuhAra ... ... Ana "" "" / 13 65 anUka ......... adhyavasAya..... 48 29 aniza ......... 14 anUcAna ...... adhyAtman....... 78 anUnaka ... ... adhyApaka...... anIka ....... 104 anUpa ... ...... adhyAhAra ...... 132 adhyUDhA......... anIkastha...... 1816 anUru adhyeSaNA ...... 198 78 anju .......... 263 46 anIkinI...... adhyaga......... anta ........ adhvanIna ...... | anu ............ adhyan ......... 15 anuka ......... 257 anekapa ... ... 188 adhvanya 184 17 anukaMpA ...... 45 18 anahasa ... ... 22 adhva ra... 13 anukarSa......... 194 57 anokaha ... ... 8. adhvaryu 17 anukalpa anukAmIna aMta ...... anakSara.... / 370 anaMga .... 26 anukAra ...... 281 17 aMtaHpura......... 75 11 anaccha ......... anukrama ... ... 175 37 aMtaka ......... 13 62 anaDAn ........ .. 22660anukroza' ...... 45 18 aMtara ... ...... 329 186 anuga ......... 78 atarA ......... 351 10 anaMta..... 4 anugraha 23 aMtarAbhavasatva.. 316 132 (305 81 anucara ... ... 197 71 aMtarAya ... ... 281 19 637 / 39 21 2 207 : : : For Private And Personal Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 281 26 apAna ..... ya... ... apaciti.......1302 apradhAna 34 - zabdAnukramaNikA. zabda: pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH aMtarAla ...... 176 apakAragI: ... 37 14 (154 94 aMtarikSa ... ... 15 7 apAMga......... 2 apakrama ... ... 207 111/ 1292 21 aMtarIpa ... ... 56 apaghana ... ... 148 70 aMtarIya ... ... 159 117 apacaya ... ... 281 16 "2149 73 aMtare ......... 10 apacAyita ... 274 101 apAmArga ....... 351 apacita ...... 274 101 apAta ... ... 255 aMtareNa.... 15 349 35 apAsana ... ... 207 113 aMtargata..... 271 67 api ... ... ... 346 248 aMtardhA ..... apaTa ... ...... 145 58 apidhAna ....... aMtarSi ... apatya ......... 28 apinaddha ...... 196 65 aMtahAra ... apatrapA ... ... | apUpa ... ... ... 222 48 aMtarmanas apatrapiSNu 28 apogaMDa ... ... 142 46 aMtarvatnI ...... apatha ......... 17 appati aMtarvANi ...... apathin ...... 17 apitta ... ... aMtarvazika...... apadAMtara ...... 68 aprakAMDa ... ... aMtAvasAyin... 241 apadiza ... ... aMtika ......... 267 5 apraguNa ... ... 68 apadeza...... apratyakSa ...... 270 aMtikatama...... 268 79 aMtikA ... ... 217 29 ... ... (16811apadhvasta...... 261 39 aprahata ... aMtevAsin apabhraMza ... ... aprAgya ... ... aMtya ... ...... 270 81 apayAna ... ... 207 111 apaspara ... ... 277 2 apsaras ... aMtra............ 147 (103 104 aphala ... aMdaka ......... 19041 aparAjitA ...1192159 14661 abaddha ...... ... ..... ... 39 20 aMdha............ aparAhapRSatka abaddhamukha ... 260 36 aMdhakarie...... 8 36 aparAdha ... ... 286 avaMdhya ......... aMdhakAra aparAha ... ... avalA ........ aMdhatamasa aparedyam... abAdha ......... aMdhasa ......... 222 48 aparNA......... aMdha............ 61 26 apalApa ... ... 38 abja ...... apavarga......... anna..... 276 111 apavarjana anya ........ 13 abda .... apavAda ... ... ......2307 88 anyatara ... ... 270 320 146 anyatareyus ... 355 21 apavAraNa anyadhus ...... 355 21 " (314 abdhi 1309 100 anvakSa.. apazabda adhikapha..... anvak....... 269 78 apaSTa ..... abbhra mu......... anvaya... 1651 apasada.... abrahmaNya 44 14 andhAya......... 1651 apasarpa 183 abhaya... ... ... anvAhAye...... 173 apasavya ... ... 84 abhayA......... anviSTa ... ... apaskara 65 abhASaNa ... ... anveSaNA ...... 173 32 apasnAta...... 256 19 abhika ... ... anveSita ...... 275 105 apahAra ... ... 281 16 abhikrama ... ... apU Apa:...... 55 3 apAMpati... ... 54 2 abhikhyA ...... 322 155 : 70 222 abjayoni 271 193 275 For Private And Personal Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 181 181 4 26767 abhApu......... Nur P 23 zabdAnukramaNikA. pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH abhigraha ... ... 280 : 13 abhIka ......... 257 24 amartya ... ... 3 8 abhigrahaNa....... 281 17 349 abhIkSNam......1352 1 amarSa...... ... 47 abhighAtin ... 182 26 11 abhANam.....1362 10 11 amarSaNa ... ... 259 32 abhicara ...... 197 71 265 53 amA... ... ... 19 abhIpsita ...1276 112 amAMsa......... 141 abhicAra...... 346 249 44 165 abhijana ...... abhIru ......... 102 amAtya ... ... 311 abhIrupatrI ... 102 amAvasyA abhijAta...... 305, ...... abhIpaMga ... ... 278 6 amAvAsyA ... abhijJa ......... 253 24 8 amitra ......... abhitas ....... abhISTa ......... 265 amutra ......... abhidhAna ...... abhya gra ......... amRNAla...... abhidhyA ...... 24 abhyaMtara ... ... abhinaya ... ... abhyamita ... .. abhinava ...... 77 abhyamitrINa ... abhinavodbhida... abhyamitrIya ... amRta .. abhinirmukta ... 179 56 abhyamitrya ... 198 75 abhiniryANa ... 203 95 abhyarNa ... ... 267 67 83 abhinIta ...... 186 24 abhyahita ....... 306 2306 8. abhyavakarSaNa ... 281 17 amRtA ... abhipatra ...... 315 128 abhyavaskaMdana... 206 110 abhiprAya ...... 282 20 abhyavahRta... ... 276 111 amRtAMdhas ... 3 na... abhibhUta ...... 261 40 abhyAkhyAna ... 37 20 Abhamara ... ... 336 213 abhyAgama ...... 206106 amAghA ... ...... 46 22 abhyAgArika... 225 12 15 abhimAna ... 311 283 110 abhyAdAna...... 26 . abara ... ...... . abhiyoga ...... 280 13 abhyAta ... ... 145 58 aMbarISa ... ... 217 abhirUpa ...... 316 131 abhyAmada... ... 206 105 aMbaSTha ... ...... 239 bhilAva ...... 282 24 abhyAza ... ... 26767 abhilASa ...... abhyAsAdana ... 206 110 aMbaSThA........ abhilASuka ... 257 22 abhyutthAna ... 174 34 (111 140 abhivAdaka ... 258 abhyudita aMbA ... ...... abhivAdana abhyupagama ... 31 5 aMbikA ... ... abhivyApti ... 279 abhyupapatti ... aMbu ............ abhizasta ..... 262 abhyUSa aMbukaNA abhizasti ... 173 32 abha.......... 15 1 aMbuja ......... abhizApa...... 37 11 aMbubhRt ......... abhiSaMga ... ... abhraka ......... aMbuvetasa ...... 177 47 abhrapuSpa ...... 86 aMbusaraNa ...... ... 10 49 aMbUkRta ... abhiSeNana...... 5 abhramuvallabha ... abhiSTuta ...... 276 abhri ... ... ... aMbhoruha ... .. 64 41 abhisaMpAta ... 205 . 05 abhriya ......... | amma ya ... ... abhisArikA... 133 abhreSa 24 amla ......... 281 17 amatra ... 33 amlaloNikA... 7 amlavetasa. ... abhihita ...... 275 107 amarAvatI...... 10 48 amlAna ...... 97 73 99 abhiSava ......1249 42 abhramAtaMga 39 20 aMbhama ......... abhihAra ......1326 168 amara ... For Private And Personal Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 13/ 25 ayana... ...... anama......... 235 arvAka. 67 alaM.. 30 athe..... zabdAnukramaNikA. zabdaH / pRSTam zlokaH zabdaH pRSTam zlokaH zabdaH pRSTam zlokaH amlikA ...... 90 43 argha ............ 293 27 aryANI ... ... 134 14 aya............ 29 27 arghya ......... 173 33 aya... ...... 134 14 265 ayana... ...... 1 54 35 arva............ arcA ... ......174 1 16 a 2247 36 arvan ......... 190 44 (274 Arcita...... ayapratimA ... 247. 35 2306 2353 ayi ... ... ... 12 60 arzasa acis ... ...1340 ......... 146 59 ayogra ......... 22 arzat ... .144 54 ayoghana ... 36 arjaka ......... arzoghna ......... 115 157 ara............ 14 azorogayuta ... 146 araghaTTa......... 364 arjuna ... arhaNA ...... .. 174 36 araNi.......... 170 118 167 arhita .. 274 101 arjanI......... 227 [347 araNya ...... 1352 araNyAnI... ... 79 arNava ..... / 300 57 alaka ......... 155 96 arani ... ... arNas ... alakA ... ... arara ... ... artana ......... 32 alakta 161 125 arala ......... 93 57 .. 302 67 alakSmI ... araviMda ... ... 64 39 233 90 alagada ... arAti..... "306 86 alaMkariSNu ... (156 200 arAla .......... 268 1269 29 ari ...... 82 arthanA.. 279 6 alaMkate ... ... 156 100 aritra....... arthaprayoga...... 4 alaMkarmINa...... 256 18 arimeda ...... 91 50 arthazAstra ...... 6 alaMkAra ... ... 156 101 9 alaMkRta ... ... 87 31 Arthina ...........1264 49 alaMkriyA ........ 217 104 alajara......... 236 31 113 148 AraTa......... 1243 125 22 2796 20 adenA ........ (296 35 ardita ......... 274 97 alavAla ...... ( 18 ariSTaduSTadhI ... 262 44 artha..... 16 alasa ... / 21 16 alAta 21 32/ ava ardhacaMdrA ... ... 104 109 alAbU ... aruNa . ardhanAva ... ... (298 ardharAtra ... ... 24 6 ali ... ... 127 aruNA...... 102 270 araMtuda......... 83 adhahAra ... ... 157 106... alika ......... 154 / 2 adhAraka... ... 160 119 alina... aruSkara ....1330 288 arbuda ... arus ......... / 310 alIka 289 aroka ......... 274 100 arbhaka ..... 38 ala............ 217 ( 21 29 ameM............ 371 alpa ... ...... alpatanu ...... arkaparNa ... alpamAripa ... arkabaMdhu ... ... 4 15 aryaman ... ... 21 28 alpasaras...... 61 28 argala ......... 76 17 aryA ... ...... 134 14 alpiSTha ... ... 266 62 113 148 artha ..........1323 159 alarka ..... 004 24 99 ardharca. adhAraka J89 127. 29 19 aliMda ..... 1 arka ... ... ... 1287 , 266 144 4 arya.... ....1320 ra0 For Private And Personal Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir avyathA ... ... 112 146 13 avyaya zabdAnukramaNikA. zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH . . pRSTham alpIyas...... 266 62 avamAnatA ... 46 23 janA AvAvata ...11 avakara......... 7618 avamAnita ... 276 avakIrNin ... 179 24 avayava......... 148 70 avispaSTa ...... 39 21 avakraSTa ... ... 261 39 avara ... ... ... 18940 avIci ... ... 53 1 avakezina...... 81 7/avaraja......... 141 43 avIrA......... 133 avakraya ... ... 229 79 avarati ... ... 285 38 avekSA..... avagaNita...... 275 106 avaravarNa ... ... 238 1 adhyakta......... 3 avagata......... 278 108 avarINa ... ... 273 / / avyaktarAga .... 93 avarodha ... avyaMDA......... avagIta ........1306 78 avarodhana ...... 75 22 avaroha ... 11 avagraha .........1189 38 avarNa ....... ......... 371 34 avagrAha ...... avalakSa...... 13 avyavahita ... 267 68 avarNita ... avalana ... ... azanAyA ...... 224 avajJA ......... avalaMbita...... 310 103 azanAyita ... 257 - 20 avajJAta ... avalguja ... ... azani......... 10 50 avaTa ......... 51 2 avavAda ... ... 186 azita ......... 276 avaTITa ... avazyam... azizvI ... ... 133 11 avaTu ......... avazyAya azubha......... 366 23 avaSTavdha ... ... 310 avaSTabdha ...... azeSa ......... 267 65 avataMsa......... avasara.......... azoka......... avatamasa ...... 3 avamAna ... ... azokarohiNI avatAkA...... 227 69 azmagarbha ...... avadaMza......... 2 avasita ... ...2274 azmaja ......... (276 azman avadAta avaskara ... azmaMta ......... avadAna ... ... azmapuSpa ...... avasthA ... avadAha ... ... azma rI.......... avahAra ... avadAraNa ...... azmasAra ...... 235 98 avadIrNa ... ... avAhitthA...... azrAMta......... avahelana ... ... 46 avadya ......... 23 Azra avadhAraNa ...... 327 177 avAk .......... 1255 (260 33 azra............ avadhi ......... 13 azlIla......... avadhvasta ...... 273 94 avAkpuppI ... 114 152 azva........... avana ......... 278 avAgra... ...... 268 azvakarNaka...... avanata .......... 268 0 avAcI ... ... azvattha......... avanATa ... ... 14248 avAcya ... ... 39 21 avayuga......... avanAya ... ... 283 27/avAra... ... azvavaDava ...... avani ......... avAsas ... ... azvA ...... ... avaMtisoma avi......... azvAbharaNa...... avaMdhya ......... azvAroha avabhRtha ... ... 172 27 Avigna... ...... 95 67 azvin avabhrada........ 142 45 avita... ...... 275 106 azvinI ...... avama ......... 265 54 avidyA ... ... 31 7 azvinIsuta ... avamata......... 275 106 AvinIta... ... 257 23 azvIya ......... 191 48 avamarda......... 206 109 avirata ... ... 14. 69 aSaDakSINa...... 185 22 339 33 278 272 265 16 30 334 ...... For Private And Personal Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra V zabdaH aSTApada aSThIvat asakRt asatI asatIsuta.... asana asAra asi asiknI asita asidhAvaka asidhenukA asiputrI asiheti asu asudhAraNa asura asUkSaNa asUyA anugdharA asRj asaumyasvara asta astam asti astu aba.... 90 asamIkSyakArina 256 265 201 135 33 240 202 92 202 92 197 70 aheru 208 119 208 119 aho.. 12 ahorAtra 4 46 23 aGkAya 47 24 62 64 A(AH) 37 AM asthi asthira asphuTavAc asra akSapa asra... 6 asvacchaMda asvapna asvara pRSTham zlokaH | zabdaH 250 149 349 133 137 146 147 261 [ 77 271 353 354 352 200 148 262 260 22 | 147 154 zabdAnukramaNikA 46 ahamahamikA 72 ahaMpUrvikA 1 ahaMmati 10 aharpati 26 aharmukha asvAdhyAya ahaMyu ahaMkAra ahaMkAravAn 264 23 ahan 44 ahaskara 17 ahaha 56 | ahArya 89 18 ahi 14 ahita 7 87 www.kobatirth.org ahituMDika ahibhaya ahibhuj 2. AkaMpita Akara 17] AkarSa . 324 164 AkraMda 18 Akalpa 13 82 AkAra............ 68 AkAragupti 43 AkAraNA.. 37 AkAza 33 | AkIrNa 64 Akula.. 93 AkRti 13 154 256 3 261 179 54 AkSepa 264 50 AkhaMDala 62 AkrIDa 93 Akroza 16 Akrozana 8 AkSAraNA 37 AkSArita. 46 22 Akhu 50 Akhabhuj 2 AkheTa A pRSTham zlokaH zabdaH 205 101 AkhyA 205 100 AkhyAta 31 21 23 21 348 77 {42 237 11 11 30 30 Acamana 101 AcAma 9 AcArya 12 AcAryA 2 AcAryAnI Acita 182 53 187 294 102 351 25 349 343 239 353 271 79 338 220 156 99 280 (323 80 38 Acharya Shri Kailashsagarsuri Gyanmandir 7 AkhyAyikA. 3 AgaMtu 2 Agas 28 256 AgAra.. AgU ... 1 AgrIdha.. AgrahAyaNaka AgrahANI.. 278 38 262 37 10 122 120 -244 For Private And Personal AjAneya Aji 15 162 Ajiva... 49 34 AjU 36 8 AjJA 15 2 Ajya 271 85 Adi 268 72 ADaMbara 323 162 307 AG AMgika AMgirasa AcchAdana 16 Acchuritaka.. 87 AcchAdana 7 Ajaka 90 Ai 3 ADhaka... 15 ADhakika 6 ADhakI.. 15 ADhaca 43 AtaMka... 13 AtaMcana 47 | AtatAyin 12 Atapa 23 Atapatra ... *** pRSTham kaH 36 8 107 275 35 174 34 186 26 _340 229 5 73 31 170 . 17 26 14 20 23 342 238 45 16 20 * 174 36 222 49 167 7 134 14 134 15 232 87 18 13 (159 115 49 34 244 23 229 77 190 sara 206 106 32 _ 295 209 54 186 223 125 206 108 | 325 167 125 25 1 3 26 52 26 232 88 211 10 109 130 254 10. 289 10 312 116 262 44 22 ( 365 188 34 20 32 Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 4 9 78 Amra ......." Apada 257 21 2303 . 71 (216 zabdAnukramaNikA. zabdaH. ... .. : pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH, pRSTham zlokaH Atara ......... 57 , 11 AnAya......... 58 16 (14763 AtApin ...... 125 AnAyya ...... AmiSa ..."338 222 Atithya ...... 174 33 AnAha......... 144 15 AmiSAzin... 256 19 Atithya ...... AnupUrvI ...... 37 Amukta......... 196 Atura ......... AMdhasika...... Atoya ... ... AndhIkSikI... da AmAda.......... 10 Attagarva ...... Apaka......... Amodin ...... 32' 11 AtmaguptA ... ApagA ... ... AtmaghoSa...... ApaNa ......... AmnAya Atmaja... ... 'ApaNika ...... Atman ... ... ApatprApta...... 262 42 AmrAtaka ...... 200 82 AmeDita .. Apanna ......... 42 Ayata ......... 268 ApannasatvA ... 136 22 Ayatana Asmabhari...... Apamityaka ... 209 AtreyI ... (187 29 249 ApAna ... ... 43 AyAta ... .. 286 AthavaNa ...... Adarza......... 165 140 ApIDa......... 164 136 Ayasa ......... 256 114 Adi ......... 270 80/ApAna ... ... 228 73 AyAma......... 159 114 AdikAraNa ... 29 28 ApUpika .......1286 Ayudha'......... 200 82 Aditeya ...... 40 Ayudhika ... 3 dAApta ... ...... 183 13 AyadhIya ...... 96 Aditya ... ...2 3 | Apya ......... AyuSmatU ...... 28 ApyAyana...... 312 115 Ayasa..... Adinava ...... Amacchanna ...... 279 Ayodhana ...... Ahata ......... Amrapada ... ... Adya 270 AprapadIna...... Aragvadha ...... AdyamASaka ... Aplava .... 160 121 AranAlaka ... AptAva......... 160 121 Arati......... Ayota ... ... 287 AbaMdha ......... AraMbha .... .... AdhAra......... Avutta ......... Arava Adhi ..... AbharaNa ...... ArA ......... AbhASaNa ....... ArAt ......... 344 241 AdhUta......... 271 AbhAsvara...... ArAdhana ...... 314 125 79 AdhAraNa ...... 194 59 AbhIra ... ... 224 57 ArAma ..... AdhyAna... ... AbhIrapallI ... ArAlika...... 216 28 ArAva......... 40 6 AbhIrI ...... 23 3 AbhIla ... ... Arevata ... ... AnakaduMdubhi 23 Abhoga ... ... 164 137 Arogya ... Anata...... 268 70 Amagadhin ... 32 . 22 Aroha... 1342 Anaha...... 41 Amanasya ...... Anana 89 Amaya ......... 143 51 ArohaNa AmaMda 25 AmayAvin ... 145 58 Artagala ... AnaMdathu ... ... 28 25 Amalaka ...... 371 33 Artava .. 136 21 AnaMdana ... ... 7 AmalakI...... 93 57/AI..... 275 105 Anate ......... 302 63 AmikSA ...... 171 23 AIka ......... 219 37 M 160 119 ArakUTa ... 108 19 Athana 285 ra82. 40 66 V 47 Anaka.........1 287 For Private And Personal Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zabda: Arya ... .......144 14 07 39 21 12 Ahata.........2 AzuzukSANa ... 4 " 280 Ali 258 7 14 zabdAnukramaNikA. pRSTham zlokaH zabdaH pRSTam zlokaH zabdaH pRSTham zlokaH (166 . 3 AzIs ...... 340 227 AsphoTanI ... 247 34 AryA ......... . 9 10 Azu .......... / 213 26 AsphoTA ...9.96 70 AryAvarta (13 36 Asya ......... 153 89 ASabhya ... ... 226 62 Azaga......... 86 AsyA ......... 282 21 Ala ... ...... (291 Asrava ......... AlaMbha...... AzutrIhi ..... Alaya...... AlavAla ...... Azcaye......... 45 19 AhatalakSaNa ... 254 10 Alasya ... ... Azrama......... AlAna......... Ahava .......... 206 10 5284 AlApa ...... 38 10 AhavanIya...... 170 Azraya......... 19 AhAra......... 224 105 AzrayAza...... 12 17 AhAva ... ... 60 134 Aheya ......... Azrava......... AliMgya ...... Aho ......... 360 6 AlIDha...... zrata......... AhopuruSikA.. 205 101 Azva ......... Ahvaya......... Alu Aloka 3 Azvattha ...... AhA ......... 36 8 Alokana ...... 32 Azvayuja ...... AhvAna ...... Avapana ...... 33 Azvina Avarta ......... 6 Azvineya...... Avali.. 4 AzvIna ...... Avasita ...... 177 46 AvApa......... 61 29 ASADha ............. ikSugaMdhA AvApaka...... 157 107 Asakta ... ... 2549 (117 163 AvAla......... 61 29 165 138 izrura ... ...... (268 71 Asana ikSvAku.......... 115 (189 39. (270 Avidha 285 36 AmanA ...... 282 21 2269 Avila......... 58 14 AsaMdI ...... 3599 igita ......... Avit Asanna......... iMgudI ........ Avuka...... AsAva ...... 349 ATat ......... ..... 17537 AsAdita...... 275 104 icchAvatA.. 133 Ata.... 17 11 ijyAzIla...... AvegI. 110 137 AsAra ....... 1203 96 icara ..." Avezana 214 297 20 iDA.... 42 AsurI......... 174 AvAzaka...... Asecanaka...... 264 53 AzaMsita ...... 25827 2270 82 205 104 itara ... ..... 27 Askadana ...... 258 Azasu......... AskaMdita ...... (331 191 Azaya ...... AstaraNa ...... 19042 itareyas ...... 355 21 Azara ......... 13 62 AsthA ......... 307 87 iti............ 345 244 AsthAna ...... 169 15 itiha ......... 169 12 AsthAnI ...... 15 itihAsa AzitaMgavIna... 225 59 Aspada 308 93 itvarI ......... 133 10 AzIviSa...... 52 7 AsphoTa ...... 98 80 idAnIm ... ... 355 23 104 110 Aviddha ... ... 271 87 iMga - icchA . (242 16 282 20 AzA ..........1337 215 For Private And Personal Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir .. . .. 202 27 zabdAnukramaNikA. zabdaH pRSTham pRSTam zlokaH zabdaH pRSTam zlokaH idhma ... ... ... 82 iMDita ......... 276 110 ujjAsana...... 207 115 11 iti.. 302 68 ujjva la ... ... 45 17 iMdirA ......... 29 Irita iMdIvara......... Ima ... 144 54 ucchazIla... . ... 209 2 iMdIvarI ...... IrSyA ...... 24 uTaja ...... iMdu ...... Ilita ......... IlI............ iMdra .............. uDupa ....... uDuIna ......... 129 37 iMdradra ............. (274 101 iMdrayava ......... ............2344 242 iMdravAruNI ...... (3505 iMdrasurasa ... ... 32 utAho... iMdrANikA...... utka ... .... iMdrANI ... ... 10 IzvarI ......... iMdrAyudha......... ISat............ 351 utkaTa ... iMdrAri ......... ISatpAMDu ...... 13 utkaMThA.. iMdrAvaraja ....... ISA...... ...... 212 14 utkara iMdriya ...... ... ISikA ......... 189 38 utkarSa ihA...... ...... utkalikA...... iMdriyArtha. IhAmRga ... ... utkAra......... iMdhana ... ...... | utkroza ... ibha... ...... uttaMsa ...... 339 126 ibhya............ 254 ....... 354 18 utta...... ....... 275 iramada ......... 17 10 ukta............ 275 107 uttapta ......... 147 (248 40 ukti ...... ... uttama irA....... ...... 127 175 uktha ...... ... 369 30 uttamaNe......... 210 ilA ... ... ... 297 42 ukSan ......... uttamA 131 ilvalA: ... ... 20 23 ukhA ...... ... 217 31 uttamAMga ... ... 154 iva...... ...... 351 9 ukhya ......... 221 45 iSa ............ 26 17 20 uttarAsaMga...... 160 iASakA...."""" 246 239 2 uttarIya ... ... 160 iSu............ 201 102 uttareyas ... ... 355 20 iSudhi ...... ... uttAna ......... / 172 uttAnazaya... ... / iSTa....... 2224 uccaTA...... 116 utthAna......... 313 117 uccaMDa ...... 270 iSTakApatha ...... utthita...... uccAra... ... 148 269 utpatitR ... iSTagaMdha uccAvaca ... iSTArthoyukta ... utpatti..... uccaiHzravas... utpatiSNu ...... iSTi............ 296 38 ......... 37 utpanna ......... iSvAsa...... uccaisa ...... ... uccha ya...... ... 1. 10 utpala ......... 2108 126 6154 93 ucchAya.......... IkSaNa ...... ... 1284 81 10 utpalazArivA 105 112 31/ 268 70 utpAta ......... 206 109 IkSaNikA ...... 135 20 jAnchUta" "306 84 utphula ......... 817 34/uttara ...... 189 38 ugra... iSikA......... 87 ugragaMdhA ... "1112 6. 15 : : : : Chr For Private And Personal Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 12 . utsAha..........1184 19 uddhana upakuMcikA ...1219 : . : 08 : uddata ... . zabdAnukramaNikA. zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH ussa ... ...... ,78 6 udrAta ....... ... 170 17 unmanasa ... ... 254 , 8 utsarjana ...... 173 26 udgAra ....... ... (207 115 50 38 udrItha ......... 364 19 unmAtha..........144 26 utsava...' ...1336 208 urNa ......... 272 89 unmAda......... 47 26 utsAdana ... ... 160 121 udagAha... 285 37 unmAdavat...... 146 60 uddha...... ...... 28 27 upakaNTha ... ... 267 67 285 35 upakArikA. ... 74 10 utsAhana ... ... uddhATana......... 245 27 upakAryA ...... 74 10 utsAhavardhana ... uddhAta utsuka ......... 254 uddAna ...... utsRSTa......... 275 uddAla 34 upakulyA ...... 101 uddita ...... utsedha... 95 uddAva ...... 1911 upakrama.........2318 udaru ......... uddharSa 1243 udaka ... 4 uddhava ....... 38 upakroza ... ... 37 uddhAta... upagata .......... 276 109 udakyA ..... udghAna ...... upagUhana ... ... udagra 70 uddAra... upagraha ......... udaja ...... upagrAhya ... ... udadhi ...... udva ... ... upanna ...... ... 281 19 udbhijja ... upacarita ...... 275 102 udanyA ..... udbhid...... udanvat..... upacAyya ...:.. udbhida ......... 264 udapAna...... upacita ... ... 272 udmama ...... udaya ... udyata ...... ... upacitrA ...... udara ...... upajApa ... 185 udyama ........ udarka upajJA ...... ... udavasita ...... udyAna upataptR...... udazcit ... ... udyoga..... upatApa...... upatyakA ... udra............ udAna ..... uhartana ........ upadA ....... upadhA ...... udAra.......... uddAnta upadhAna... udAsIna ... ... uhAsana...... upadhi udAhAra ... ... upanAha......... ...... ... udita ......... 275 1 upanidhi ... ... udIcI......... 16 / uhega....... upaniSad ...... udIcya.... .....9.68 ... uMduru.. uMduru......... upaniSkara...... unnata ......... upanyAsa unnatAnata ...... uduMbara........ 268 upapati......... 234. unnaDa ... ... ... upabhRt ........ udaMbaraparNI ... 112 144 unnaya......... 280 13 upabhoga ... ... 281 20 udukhala......... 216 25 unnAya ......... 280 ___(247 36 udrata .......... 273 / 97 unmatta ............1466 0/upamAta ... ... udgamanIya 327 176 uvADha ......... 14.70 unmadiSNu ...... 257 ' 23 upamAna . ... ... 247 36 udata ... . 100 : . uhAha 12 upamA .........1218 38 For Private And Personal Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . zabdaH zlokaH ( 25 , 10 pAdhyAyI ...1134 1262. upAdhyAyI ...2 134 14 ulkA. 15 ulmuka ... : : : : na 21 uSNa.... Au zabdAnukramaNikA. pRSTham zlokaH zabdaH pRSTam zlokaH zabdaH upayama ......... 179 56 upAdhyAyA...... 134 14 ulUkhalaka ...... upayAma ... ... 179 7 upAdhyAyAnI... 134 15 ulUpin......... uparakta... uparakSaNa ....... 188 33 upAnaha......... 246 31 ullAgha.. uparAga......... 249 upAya (catuSTaya) 185 20 ulloca .......... uparAma......... 285 38 upAyana......... 187 28 ullola...... upari ......... upAlaMbha ...... ulba ........ upala... ...... 78 4 upAtratta ... ... 192 50 ulbaNa ......... upalabdhArthA upAsaMga 88 uzanama..... upalabdhi ....... 31 1/upAsana ... ... 201 86 uzIra ... upalaMbha......... 283 27/upAsanA ... ... 174 35 uSaNA ... ... upalA ......... upAsita ...... 2 uparbudha ...... upavana ..... uSas ... ... upavartana ... upAhita ... ... 272 92 uSA upabaha ......... upeMdra ...... ... uSApati upavAsa ... ... upodikA ...... uSita ...... ... 274 upaviSA... ... upodvAta ... ... uSTa ............ 229 upavIta ... ... 178 50 uptakRSTa... ...... 211 8 upazalya ... ... 20 ubhayadyus -upazAya ... ... 284 32/upazrata ......... 276 209 ubhayeyus ...... uSNarazmi ...... upasaMvyAna ... 159 117 umA ... ...... uSNikA ... ... umApati ...... uSNISa ......... upasaMpanna uramUtrikA ... uSNopagama...... upasara ...... uraga ... ...... uSmaka upasarga......... una........ uraNa ... ...... upasarjana ...... usrA uraNAkhya ...... .... 226 66 upasaryA ...... urabhra ... ...... / 229 76 upasUryaka 21 32 urarI ...... ... 348 253 upaskara ...... 218 35 Uta ....... 274 101 urarIkRta ...... 27 upastha ......... Udhas ... uracchada upasparza ... ... uras ... ...... Una ............ 315 127 upahAra...... urasila ... ... 354 18 urasya 138 28 UrarI ......... 348 293 upavhara......... 328 urasvAn ... ... 76 Uravya ......... 2001 upAMzu ......... uru ............ 266 61 UrI.. 348 293 upAkaraNa...... 17641 uruvuka... 92 51 UrIkRta ... ... 276 108 upAkRta ... ... urvarA ..... (175 37 urvazI aruja ......... 208 upAtyaya 33 urvAru ... 115 156 Uruparvan ... ... 149 . 72 (241 16 urvA...... Uje ............ 26 81 9 Urjasvala ... ... 298 75 (123 15 Urjasvin ...... upAdhi .......... 1225, 198 ulUpa ........ 12 22886 UrNanAbha ...... 122 13 upAdhyAya ....... 167 7. ulUkhala ... ... 216 25 jaNoM ... ... ... 299 49 222 19 : : 29 ba m 150 284 upAdAna ... ... 1338 222 ulapa ... .... For Private And Personal Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir eka...... (290 2 :1136 FREE . : 412 . . . . . . RkSa.... zabdAnukramaNikA. zabdaH pRSTham zlokaH / zabdaH pRSTham zlokaH zabdaH * pRSTham lokaH RSi ......... 176 43 enas ......... 28 23 UrNAyu ...... eraMDa ...... RSyaproktA ... 1902 101 elA............ ardhvaka ....... .... 108 125 UrdhvajAnu .... elAparNI ...... 111 140 Urdhvaju ..... elAvAluka ... 107 121 evaM 346 Urmi ....... ... 270 jarmikA......... ekaka 82 evam ....... Urmimat ... ... 268 ekaguru... ...... USa ekatAna USaNa ...... 79 eSaNika ...... 246 ekatAla ... ... Upara......... ekadaMta.. USavat ...... USNAgama ... 19 ekadA ....... ... 355 22 30 Uha ............ 3 ekadhura......... 226 24 65 aikAgArika ... 244 ekadhurAvaha ... 226 65 eNguda ......... ekadhurINa ...... 65 aiNa ........ Rktha ......... 233 90 ekapadI ... ... 71 15 aiNeya ......... 120 8 ( 19 21 ekapiMga ... ... 15 73 aitihya 92 57 eka yaSTikA ... 157 106 eNdriyaka ...... 4 ekasarga.....nx. 270 80 airAvaNa......... RkSagandhA ...... 100 137 ekahAyanI...... 227 68 RkSagandhikA... 104 110 ekAkin ...... 270 82 airAvata.. RcU............ (270 RjISa ......... 12 ekAgra ........."1330 189 airAvatI ...... 17 Rju ... ...... 268 72 ekAgya ......... 270 80/ ailavila ... ... Rjurohita ... ekAMta ......... 147 0 aileya ... ...... 107 RNa ... ... ... ekAbdA ... ... 68 aizvarya Rta......... ekAyana ... ... 79 aiSamas ......... ekAyanagata ... RtIyA......... ekAvalI Rtu...... ekASTIla....... 98 81 okas ...... 341 232 (301 ekASTIlA ...... RtumatI ... ... 136 eDa ........... .....2129 Rte............ eDaka ...... 293 27 Rtvija ... ... 170 215 eDagaja......... 23 147 oMkAra' ... ... Rddha ... ... ... 35 eDamUka... RAda jas eDUka ... ... 4 oMDapuSpa .... Rbhu...... RbhukSin Rzya ......... 10 eta ........ Rzyaketu ... ... 28 etarhi oSa........ 106 edhas 13 oSadhI ...... RSabha 225 edhA......... 10 oSadhIza ...... (266 19 edhita ......... 269 76 oSTha ......... 153 ......... . (209 70 142 48 ogha 349 : : : : 47. eNa ......... 10 otu ... 17 odana .... 23 om ...... KaKET :: : 355 : : (40, 2 edha ...... : 12 For Private And Personal Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 10 216 28 kaMcuka... ... ... 1 195 kaMcuka........., 52 63 kaMDola 2003 28 85 kadalI. auSadha ...... 3219 kaTaMbharA ... ... .99 .......100 zabdAnukramaNikA. zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH | zabdaH pRSTham zlokaH kaccha .........1108 128 kaMTakArikA ... kaMTaka ......... 101 93 aukSaka......... 225 60 kacchapa......... 59 21 kaMTakiphala ... aucitI ...... 373 39 kacchapI ... ... 316 131 kaTha............ aucitya ... ... 373 39 kacchU ...... ... 144 kaMThabhUSA 156 104 auttAnapAdi... 19 20 kacchura......... 145 58 kaha autsukya ...... 340 228 kacchurA ... ... 100 kaMhUyA ......... audanika ...... kaMharA audarika ...... 257 kaMDolavINA ... 246 32 aupagavaka...... 286 40 kaMcukin ... ... 182 kattaNa aupayika ...... 286 24 (149 kathA aupavasta ...... ......... 189 275 38 kaTa......... aurabhraka ... ... 16 229 71 216 26 kadadhvan ...... 77 26/16va kadava ......... 89 42 aurasa......... kadaMbaka......... aurvadehika ... 173 30 kaTaka...... ...) """ 167 107 kadara ......... 91 50 aurva ...... ... 12 59 263 48 ozIra ... ... 329 286 kaTabhI... ...... 113 150/kadayye... ...... (110 135 kaTaMbharA ... ... 1 114 153 1121 kadAcit ...... 350 auSTraka......... 229 77 kaTAkSa ......... 154 kaduSNa ......... kaTAha ...... kaTi ............ .. 149 74 kadru... ....... kaTigrotha ...... kahada ... ...... ..... 260 37 234 6 kaTI kanaka ......... ............ kanakAdhyakSa .... 181 kaMsa............ 218 32 kanakAlakA ... 188 kaMsArAti...... 5 21 kaTu.......... 141 295 35 kaniSTa kakuda ......... 43 kakubhatI ...... 149 74 kaTutuMbI......... 115 156 kaniSThA......... 151 * kakubh ......... kaTurohiNI ... 5. 42 7 kaTUphala ... ... 89 40 kanInikA...... 154 kakubha... ... ....190 5266 45 kaTaMga ......... 62 92 96 kanIyas ........3341 (341 234 150 79 kaThiMjara ... ... 94 79 kathA ... ...... 359 ..... 269 76] 42 kaThillaka ... ... 114 154 kaMda ............ kakSyA .... 157 kaThora ...... ... 269 76 kaMdara ... ...... 78 .6 kaMka............ 23 16 kaDaMgara......... 215 23 kaMkaTaka ... ... 196 29 218 64 kaDaMba ......... 36 kaMdarAla ... ... kaMkaNa .......... 157 108 kaDAra ......... 33 16 kaMdarpa ... ...... 6 26 kaMkatikA ...... (266 62 kaMdalI ......... 121 9 kakAla......... 14869 ..... 217 30 kaMkolaka ...... kaMduka ......... ..... 165 138 kaMgu ...... 214 20 kaNA ...... ... 13. kaMdharA ......... 153 88 kaca............ 155 95 kaNikA ... ... 1369 kanyakAjAta ... kaccara ...... ... kanyA .... 132 8 kaJcit ...... ... 353 14 kaNiza......... 214 21 kapaTa ... ...... 48 30 288 ka ............ 1284 kakSa............1337 218 kaThina...... 10 165 139 kaNa.............1298 45 kaMdu 163 13 kaNA ...... ...1219 36 kaMdharA For Private And Personal Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 16 zabdaH kaparda kapardin kapATa kapAla kapAlabhRt kapi kapikacchu kapittha kapila kapilA. afrast kapiza kapItana kapota kapotapAlikA kapotAMtri kapola kapha kaphina kaphoNi kabaMdha kam. kamaTha kamaThI kamaNDalu kamana kamala kamalA kamalAsana kamalottaraM kamitR kaMpa kaMpana kaMpra kaMbala . 76 148 8 119 100 pRSTham zlokaH | zabdaH 37 kaMbu 34 17 kaMbugrIvA 68 kamra 84 33 ( 16 94 (106 S La 89 94 * 34 3 kara * 87 21 16 102 97 33 120 269 269 4 63 karaja 123 76 15 zabdAnukramaNikA. 108 129 153 90 karaka 16 karaTa karaMjaka. 27 43 | karaNa 63 | karaMDa 14 karatoyA karapatra karavAla 62 karabha 50 38 www.kobatirth.org 146 146 60 151 55 4 karaMbha 208118 kararuha 346 249 karavAlikA 59 21| karavIra... 60 177 257 karabhUSaNa 80 karamardaka 24 | karazAkhA 46 karazIkara 24 karahATa ... 56 3 karahATaka 64 40 karAla ( 331 193 karigarjita 7 28 kariNI.. 5 17 karin 237 106 | karipippalI 257 23 karizAvaka karIra 74 74 | karIpa 159 196 ( 331 193 | karuNA kaMbalivAhyaka... 193 52 kareTa kaMbi............ 218 34 kareNu ....................... pRSTham zlokaH | zabdaH 60. 23 karoTi 316 133 karka 88 karkaTaka 24 153 257 22 186 (324 ( 18 94 288 ( 239 ( 300 364 62 247 202 (151 / 229 6 91 47 (108 129 karkAru 91 47 kara 124 ( 295 222 151 202 33 27 97 151 189 64 Acharya Shri Kailashsagarsuri Gyanmandir kadhU 163 karkarI 12 karkare. 64 For Private And Personal 6 karkaza 20 karcUraka 34 karNa..... karNikA 89 81 karNikAra 75 kara 157 108 karNejapa 95 67 kartarI 48 ka 2 karNajalaukasa 54 karNadhAra 18 karNapUra... 33 karNaveSTana 35 83 karpaTa 91 77 karpara 82 karparAMza 37 | karparI 43 | karpUra 52 92 334 204 |karbura 206 107 188 36 karmakara.. 188 34 - 101 97 karmakAra 29 35 | karmakSama 97 77 karmaTha ( 326 173 karmaNyA 223 51 karmadin ( 45 17 karmazIla 45 18 karmazUra 124 19 karmasaciva 299 52 kamara pRSTham zlokaH 148 69 191 46 .59 21 115 155 88 ( 372 217 31 124 19 36 38 113 146 269 76 337 216 115 155 114 154 110 135 154 94 122 13 57 12 339 226 156 103 156 103 15 ( 290 93 60 193 52 563 247 56 ( 370 47 34 9 159 115 33 68 148 326 175 236 101 163 130 13. 63 34 17 _ 234 94 242 15 _ 256 19 256 19 256 18 256 18 248 38 176 42 256 18 256 18 4 1891 116 160 Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir pRSTham dhokaH 113 kalaMka ......... / 287 64 kAkola ......1124 246 123 (293 22 220 125 zabdAnukramaNikA. zabdaH . pRSTham kaH zabdaH pRSTam zokaH zabdaH kamedriya ... ... 31 kalpavRkSa ...... 11 53 kAkamAcI ... 114 karSaka 6 kalpAMta...... 22 kAkamudrA ...... -kaSephala ... ... 93 58 kalmaSa ......... 28.23 kAkalI ... ... 41 kareM............ 338 221 kalmASa......... 34 17 kAkAMgI kala 2 kAkiNI kalakala ... ... 40 25 kalya .... 57 kAku ......... 159 kAkuda 4kalyA ....... 10 kAkeMdu kala ......... 327 178 kalyANa .. 26 kAkoduMbarikA 93 kaladhauta ... ... 304 6 kallola 6 kAkodara ...... 52 kavaca ........ kalaMba .. kalabha 15/kavarI ........ 97 kAkSI ......... 109 kalama (220 40 (235 99 kalaMbI 115 157 kavala ......... 224 54 kAca .........? kalarava......... kavi ... ...... "1166 5 kAcasthAlI ... kalaviMka ...... 124 18 kavikA......... 192 49 kAcita ...... 272 89 jy' kaviya 35 kAMcana ........ 234 kalazI ......... kavoSNa ... ... 35 kAMcanI ... ... kalahaMsa......... kavya 24 kAMcI ......... kalaha ... ....... kizA ... ...... 246 31 kAMjika ( 18 15/kazAha 262 44 kAMDa ... ...... 297 kalA ....... 1/kazipu ... 315 130 kAMDapRSTha 97 kazeru 362 13 kAMDavat ...... kalAda ..... 240 kazerukA ....... 148 69 kAMDIra......... kalAnidhi...... 18 14 kazmala......... 206 109 kAMDakSa......... kalApa ......... 315 128 47kAtara kalAya 213 26 kazya ... ......2248 44 kAtyAyanI ... kali....... (331 193 kaSa ............ 246 32 kAdaMba kAdaMba ......... 125 23 kalikA ... ... 83 26 kAdaMbarI ...... 95 67 kaSAya kaliMga ......... 321 152 2 kAdaMbinI...... kAdraveya ... ... 51 kalidruma ...... dada kaSTa ............ 39 kAnana ...... kalimAraka. ... 48 kastUrI......... 163 129 kAnIna......... kalila......... 85 kalhAra .......... 63 36 kAMta ... ..... 23 kaha............ 125 22 kAMtalaka ...... kaluSa ......... 14 kAkSA ......... 47 27 kAMtA kalevara......... 148 70 kAMsyatAla...... 41 kAMtAra....... kalka ...... 14 kAka ... ...... 124 326 kAkacicI 102 kAMtAraka ...... 117 163 22 kAkatiMduka ... 85 kAMtArthinI ... 133 10 kalpa ... ... kAkanAsikA... 24 kAkapakSa ...... / .......... 190 42 kAkapIlaka ... 9 39 kAMdavika ...... 216 28 219 58 27 kApacA ... 176 .........1279 8 For Private And Personal Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 18 zabdaH kAMdizIka.. kApatha kApota... kApotAjana kAma kAmaMgAmin kAmana kAmapAla kAmam kAmayitR kAminI kAmuka kAmukA kAmukI kAMpilya kAMbala kAMbavika kAMboja kAMbojI kAmyadAna kAya kAyasthA kAraNa kAraNAkAraNika kAraMDava ........ kAraMbhA ...... kAravI kAravella kArA kArikA kArISa kAru..... kAruNika kAruNya kArottara kArtasvara pRSTham zlokaH | zabdaH 262 71 | 130 ( 237 235 6 47 224 ( 317 198 257 6 332 257 131 3 112 ( 312 48 ( 178 42 kAtika 16 kArtika. 43 kArtikaka 109 kArtikeya 100 kAsya 26 kArpAsa 28 57 kArpAsI 138 kArma ... 76 kArmaNa 24 kArmuka 24 kArya 13 kArSApaNa 24 kArSika zabdAnukramaNikA 257 23 133 9 133 9 kAlaka 113 146 kAlakaMThaka. 193 54 kAlakUTa 240 8 | kAlakhaMDa 191 45 / kAlavarma 111 138 kAlapRSTha.. 278 www.kobatirth.org kAla 71 51 kAlameSI kAlazeya 6 59 28 kAlasUtra 254 128 34 92 56 / kAlA 219 37 93 29 54 3) kAlaskaMdha 220 40 kAlameSikA 104 111 114 152 kAlAguru 239 255 15 45 18 ... ...... | kAlAnusArya kAlIyaka ... 114 154 kAlAyasa ......... 208 119 kAlikA 290 286 15 | kAliMdIbhedana. 43 kAliMdI 5 kAlI 249 43 kAlyaka.. 234 95 | kAlyA ... pRSTham zrakaH | zabdaH 183 26 26 9 327 158 ( 371 106 256 278 200 90 232 232 13 22 33 ( 331 107 (162 235 290 6 62 14 kAvacika 17 kAverI 18 kAvya 41 kAza 177 kAzmarI 111 | kAzmarya.. 35 kAzmIra 62 For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir 116 kAzmIrajanman 18 kAzyapi 4 kAzyapI 83 kASTha.... 44 kASThakuddAla 88 88 kASThata 1 kASThA 143 124 52 147 207 200 | 100 (104 109 101 kiMzAru 96 223 53 kiMzuka 53 2 88 38 { kiMkara 95 68 14 193 kASThAMbuvAhinI 49 kASTIlA 101 94 104 109 219 37 ... 21 kAsa 10 kAsamarda 66 | kAsara 90 kiM 162 127 116 | kAsAra.. 83 kAs.. kikIdivi kiMkiNI kiMcit.. kiMculaka kiMjalka kriTi 122 kiha.. 126 kriNa.. 98 kiNihI 15 kiNva 25 32 kitava ****** 8 28 kinnara 102 101 (162 126 kinnareza 110 135 kima 227 70 kimu ... pRSTam zlokaH 196 63 66 35 116 162 116 162 88 35 88 36 112 145 161 124 21 32 67 2 82 5-7 240 16 25 29 197 { 57 11 105 113 144 52 364 19 119 4 61 28 302 66 346 250 13 13 9 214 21 324 162 86 29 123 16 98 249 1 11 40 242 17 158 110 391 ra 59 22 64 119 147 364 100 249 * * * * * * * * * * * * * 350 350 43 2 65 18 89 42 77 44 4 11 15 74 15 72 5 Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 6 kuMja... 294 kuTaka ... kuTaja 26 kupUya ..... 191 46|kuTI............" 1372 288 38 kuberAkSI zabdAnukramaNikA. zabdaH pRSTham bhokaH zabdaH pRSTham zlokaH / zabdaH (349 2 kucAgra ........ kimuta..... 150 77 katha............ ....... kiMpacAna ...... 263 48 kuMcita......... 268 71 kuddAla ......... kiMpuruSa ..... kunaTI ......... kiMvadaMtI ...... 31 kunAzaka kiraNa ......... / 188 34 kuMta............ kirAta ......... 20 kuMjara ......... 243 59 kuMtala ......... kirAtatikta ... 112 143 kuMjarAzana...... 84 20 kiri kuMjala ......... 219 2107 kirITa ......... 156 102 kirmIra ..... 34 17 kuTa ...... kila........... 1217 32 kuMduru ......... 107 121 348 ..... kilAsa..... 212 kuMdurukI ...... 107 124 kilAsin ... 265 54 kilajaka ...... 216 kRTannaTa...... ..... kupya kilbiSa ...... 222kuTila ......... 268 71 kizora....... kuberaka......... kiSku ..... kisalaya ...... 83 14 kuTuMbavyAta ... 255 11 kubja ......... kIkasa......... .. 148 68 kuTuMbinI ...... 132 kIcaka......... ... 116 161 kuTanI ......... 135 19 kumAra .. kInAza......... kuhima ...... 371 kumAraka ...... kIra............ 85 228 125 21 kuThara ......... kIrti ......... 37 11kuThAra......... 202 kumArI..... 60 kuTheraka...... kIla....... 16 kuDava ......... kIlaka ........ 73 kuDaMgaka ..... 363 17 kuimala......... 83 16 kumudaprAya ...... kIlAla .... kuDaya ......... 4kumudabAMdhava ... kIlita ...... 262 42 (208 118 kumudikA .... kIza ......... 119 3 2365 20 kumudinI...... (108 128 kumuddata......... ku .............1343 249 - (142 48 kumudatI kukara .......... 142 ......... kukuMdara ........ 149 (139 36 ha kuMDa ............ kukUla 21 kuMbha............ 123 17 103 317 134 kukubha 6 kuMDalin ...... 7 kuMbhakAra kuMDI 177 46 kuMbhasaMbhava 109 132 kutapa ....... 31 kuMbhikA kukSi .... 150 77 kutuka .......... 31 kubhI ......... kukSibhari 21 kutupa 218 33 kuMbhIra ......... 69 21 kuMkuma 161 123 kutU ............... 33 kuraMga ......... kuca........ 77 kutUhala......... 31 kuraMgaka ....... 244 kucaMdana......... 163 132 kutsA ......... 37 13 kucara ......... 261 37/kutsita ...... 265 54 kuraTaka..........1 97 76 . 236 . . . . 232 . 89 kumuda ......... . . .... kaNi ...... 334 156 For Private And Personal Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 20 u 27 kasIdika ...... 210 kRtAMta ......... 1302 64 30 27 tina ......." 106/kRtina ..... 265 239 158 A 63 166 02 47 12 : : : 5610 kAmana......... 21 zabdAnukramaNikA. zabdaH pRSTham zokaH zabdaH pRSTham zlokaH zabdaH pRSTham kaH kurabaka ...... 13 61 kurara ......... 125 23 kusuma ......... 83 178 kuruvaka ... ... kusumAMjana...... 236 103 kRtAbhiSekA ... 131 5 kuruviMda 116 159 kusameSu.......... 1666 kurubista ...... kusuMbha ..... (237 kula..... 1317 136 katta............ 275 kusmRti ......... .... 48 30 kRtti kustuMburu 30 kRttivAsas kulaka ........ 14 kuhanA ......... 53 kRtyA kRhara ......... 50 1 kRtrimadhUpaka ... kulaTA ......... kulAtthikA ... 9 kRtsna .......... 267 65 kulapAlikA ... 14 kRpaNa ......... kulazreSThin ...... 4 | kRpA ......... 45 kulasaMbhava .... kUTa ............ 42 kRpANa ......... kulastrI ........ 132 36 kRpANI kulAya .... 129 37 37 kUTayaMtra......... 26 kRpAla......... 25 kulAla ...... 2406 kUTazAlmali ... kRpITayoni kulAlI.... kUTastha......... 268 kRmi ......... 22 kuliza... kUpa............ kRmikozottha kulI 101 103 106 kulIna ... kUpaka kRmija ......... kulIra.. kRza ............ kUbara kulmApa....... | kRzAnu ... 194 kRzAnuretas kUrca............ 154 92 kulmASAbhiputa 241 219 kRzAzcin ...... kUrcazIrSa ...... 148 kRSaka 68 ......... 212 kUrcikA kRSi ........... 209 kulyA 34 ......... 63 phUrdana kRSika ......... (88 36 karpara kRSIvala kRSTa ........... 211 kuvalaya......... kuvAda ...... 37 kUla ........ 5 18 kuviMda ..... kUSmAMDaka 15. kRSNa kuveNI......... kRkaNa (219 36 . kuza........... 266 kRkalAsa ...... kRSNapAkaphala... 215 kRkavAku ...... 123 kRSNaphalA ...... kRkATikA kRSNabhedI...... 99 86 kuzala ....... 253 4 kRSNalA kRSNalohita ... kazI ......... |kRta ........ 304 76 kRSNavarman kuzIlava kRtapukha......... kRSNantA ... kuzezaya......... kRtamAla ...... kRSNasAra ...... (108 126 26 kRtamukha kRSNA ......... kuSTha ..... 144 54 kRtalakSaNa ...... 10 kRSNikA ...... 214 19 (371 34 kRtasApatnikA 132 kekara ......... kusIda ......... 209 kRtahasta ...... kekA ......... 127 : MMMr wrvur. kuvala... ... ... 1373 ...... 42 kapAsaka ..... kUrma ...... 21 kRSTi......... 16 153 58 196 For Private And Personal Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir pRSTham zokaH ketana 365 157 105 koNa ... / 42 137 6 kolaTeya ...... 1137 27 koladeya ...... (203 kodaMDa 00 97 kopanA... 131 4 kauzika ... ... 1289 10 . 108 125 nakara ..........1124 13 19 kezinI......... : zabdAnukramaNikA. zabdaH pRSTham zokaH zabdaH pRSTham bhokaH zabdaH kekina ......... 127 30 koTavI ......... 135 17 kautUhala ...... ___48 31 ketakI ......... 118 170 (200 84 kodravINa ...... 2108 (204 99 koTi .........2203 93 kautika ... ... 197 1312 113 (296 37 kauti .......... 106 ketu ............ 301 60 koTivarSA ...... 109 133 kopIna ......... 314 kedara..... koTiza......... kaumudI......... kadAra ......... 11 kohAra ......... 364 18 kaumodakI...... kenipAtaka...... koTa............ 144 54 kaulaTineya ... 137 keyUra ......... keli ...... 49 kevala ..... 334 ...... 200 kolaTera ... ... 137 26 keza............ kodrava ... 213 26 kAlIna......... 312 116 kezaparNI ...... 47 kopa.... 21 hAkAleyaka ...... 243 kezapAzI kezava .... kopin ......... komala ......... 269 78 kauzeya ......... 158 kezaveza........ 111 koyaSTika ...... 128 35 kaustubha ... ... 7 kezAMbunAma...... koraka 83 16 krakaca ......... 247 35 kezika ......... 142 koraMgI......... kozin .......... koradUSaka ...... / 57 11 kratu .............. 169 13 43 kola............2 88 36 kratudhvaMsin ... 8 36 kratubhuja ... ... ( 94 65 kolaka ..... 29 kathana 207 115 kesarin ...... 118 kraMdana ... 1314 123 kaiTabhajit ...... 6. 22/koladala ...... kaiTarya ....... kolaMbaka ...... naMdita .... kolavallI krama........ kolA ......... kolAhala 40 25 kramuka ... 89 kedArika 11 koli .. .118 kedArya ...... kovida ......... 166 kramelaka ...... 229 karava ......... kovidAra ...... 22 krayavikrayika... 229 kailAsa ... (129 37 krayika ......... 229 kaivarta 16 koza ... ..... 333 91 krayya ......... kaivartImustaka... (337 147 109 217 kravya .......... kaivalya ........ _31 kozaphala ...... 163 130/kravyAha ... ... 13 kaizika......... 288 kravyAda......... kaizya ......... STha............ 296 40 kAyika ... ... 229 SNa ......... 22 koka .........14 .......... kaukuTika ...... kokanada ...... 64 12 kokhyaka ...... 202 9 kriyAvata ...... 256 kokanadacchavi 33 15 kauTatakSa ... ... kokila......... kauTika......... kokilAkSa...... 103 104 koNapa kodara ......... 82 13 kautuka ......... 48 31 kruth ............. 47 26 kesara ..... 107 8 kaitava ...... kedAraka........... 211 14442 44 155 96 kozAtakI.... ke 35 kriyA 290 7.00 240 .9 krIDA .........! 49 6 kuca............ 125 13 For Private And Personal Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 22 zabdaH kruSTa krUra kretavya kreya kroTa krodha krodhana krozayuga kroSTu kroSTu vinnA.. kroSTrI krauMca krauMcadAraNa kama klamatha klinna hinAkSa klizita kliSTa latika kRtikikA klIva (ca) kleza kloma kaNa kaNana kathita kANa kSaNa kSaNadA kSaNana kSaNaprabhA kSataja kSatatrata kSasR: kSAtreya 49 263 269 . 331 190 kSapA 230 230 119 . 150 47 259 71 120 101 104 225 9 pRSTham zrokaH | zabdaH 35 / kSatriyA 47 kSatriyI. 76 kSatriyANI 81 kSapAkara 81 / kSama kSamA 2 77 kSamitR 26/kSamin 32 / kSetra 18 5 kSaya 147 f 40 ( 279 40 273 40 25 50 298 23 207 17 147 179 93 110 22 43 279 10 279 10 275 105 kSAra 146 60 kSAraka 274 98 39 19 ( 274 98] kSiti 104 109 101 94 39 kSa 140 (336 212 | 283 29 zabdAnukramaNikA. 24 kSaya kSavathu kSAMta kSAMti kSAramRttikA kSArita. 65 kSiyA kSipta kSipra 8 kSIra. 64 54 www.kobatirth.org 194 239 3 (301 62 180 24 95 kSIravikRti 24 kSIravidArI 11 | kSIrazuklA 38 | kSIrAbdhitanayA 47 | kSIrAvI 24 kSIrikA 114 kSIroda 9 kSIva kSut kSuta ... 59 kSutAbhijanana. kSudra ... pRSTham zroka ) zabdaH 134 134 134 23 18 319 319 259 259 259 28 143. 279 .319 144 214 144 273 14 kSudraghaMTikA 15 kSudrazakha 14 4 kSudrA ... 15 142 142 31 31 31 102 90 22 kSura 51 52 kSurina 19 kSullaka 52 97 46 24 235 99 83 68 262 6 67 ( 303 271 259 7 kSuraka 145 kSurapra (327 For Private And Personal 70 kSupa kSamA 16 / kSetrajJa 87 30 223 (328 181 4 kSetrAjIva 43 kSepaNa 2 kSepaNI kSepiSTha kSema {2776 112 kSoNi 279 7 kSoda.. 55 4 kSodiSTha zraudra * 51 7 29 kSudrAMDamatsya saMghAta 59 19 kSudh ... 224 54 kSudhita 257 20 81 8 214 20 221 44 / kSauma 104 110 104 110 kSetra 54 257 144 144 52 214 19 Acharya Shri Kailashsagarsuri Gyanmandir kSNuta kSmA. 263 Dha 276 112 kha 107 100 kSmAbhUt 45 kSveDa 2 23 veDA 52 kSveDita ****** pRSTham kaH 158 110 60 23 101 94 (327 176 kha 103 ( 365 89 40 20 54 16 10 365 224 242 | 289 11 (211 (328 179 29 ( 295 104 20 210 6 280 11 57 13 276 111 28 26 108 128 ( 371 34 29 33 67 2 204 99 276 111 237 107 272 67 77 76 12 (159 113 91 (180 52 (206 * 297 371 15 291 365 3 1 1 9 107 42 34 1 18 22 Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 23 khaga........... 291 khagezvara ... ... 34 khura.. 4. / 192 59 22 360 10 . 123 15 kheTa .... . . . (120 143 . 49 gaMtrI........ . 107 91 nagagA 27 zabdAnukramaNikA. zanda: pRSTham dhokaH / zabdaH pRSTham bhokaH zabdaH pRSTham zlokaH (127 __ 32 khArIka ...... 211 10 gaMDakArI ...... 111 141 2201 86 khArIvApa ...... 211 10 gaMDazaila....... 19 khila 68 5 gaDAlI......... 116 149 (109 130 gaMDIra ......... 115 157 khajAkA ... ... 49 gaMDUpada ... khaMja......" khuraNas 142 47 gaMDUpadI.. khajana ......... 123 khuraNasa 142 47 gaMDUSA khaMjarITa ... ... 265 54 gatanAsika 42 khaTa ............ 364 17 kheya ......... 61 29 gada ...... khaTvA ......... 165 138 khelA ......... 49 33 gadya gadya ............ 4 khoDa............ khaDga ............ 89 khyAta 254 9 gaMdha ............ 317 khaDin .. 119 khyAtagarhaNa ... 273 gaMdhakuTI ...... 26 khyAti ......... 279 khaMDa ... .. gaMdhana ......... 312 114 gaMdhanAkulI ... 105 114 khaMDaparazu ...... ... 15 221 15 gagana ......... 92 56 khaMDavikAra...... za 2 gaMdhaphalI ......1 94 / 64 khadira ......... ..... 62 31 gaMgAdhara 8 khadirI 36 gaMdhamAdana ...... 78 3 khadyota gaja............ .. 188 34 gaMdhamUlI ...... 114 154 khani gajatA ......... ............ 188 236 104 36 gaMdharasa......... gajabaMdhanI...... khanitra gajabhakSA 107 123 khapura ... ...... gajAnana 9 41 gaMdharva 121 khara ....... gaMjA ... ... ... 1229 gaDaka kharaNasa......... 364 18 gaMdharvahastaka ... kharaNasa......... 142 48 gaMdhavaha ..... kharapuSpA ...... 111 kharamaMjarI...... (129 40 gadhavahA.... 100 89 gaNa 200 kharAdhA......... 104 111 81 gaMdhavAha .... 46 gaMdhasAra kharjU............ 144 53 gaMdhAzman ...... 236 102 khajUra ... ...... 118 183 170/gaNaka ......... gaNadevatA ...... gAMdhaka... gaNanIya gaMdhinI......... 107 123 kharjUrI ......... gaMdhottamA...... 248 kharva ...... gaNarUpa......... gaMdholI......... 126 12 gabhasti 263 khala ............ 7 gaNahAsaka...... gabhIra ...... gaNAdhipa .... khalapU ......... 26 gama......... khalinI.... 86 gamana khalIna ......... 292 49 gaMbhArI...... khalu ... ... ... 348 256 gaNikArikA... gaMbhIra ...... khaledAru ...... 15/gaNita .......... khalyA ......... 286 42 gaNeya ......... 267 khAta ......... 90 garala ......... khAdita......... 276 110/gaDa ..........118937 khArI ... ...... 232 88 gaMDaka ......... 119 gariSTha .......... 276 112 22 142 gaDu 42 (298 billedet i allt al. 236 3142 4 gaNarAtra .. 68 42 gaNikA ... 64 gamya 64 garaNa 61 27 gaMDa ............ 1 189 37 garAgarI ..." For Private And Personal Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir gahana 9 29 110 guNa .. 201 14 2 gAtra...... 229 77 ___22 gAna... zabdAnukramaNikA. zabdaH pRSTham zokaH zabdaH pRSTham zlokaH zabdaH garI............ 95 69 79 1 guDapuSpa ...... 86 gahana ......... 27 garuDa ....... 271 85 guDaphala..... garuDadhvaja...... guDA........ garuDAgraja...... 2328 182 guDUcI ......... garut ......... 128 36 go........4234 94 ...........1321 155 garutmata 34 gAMgerukI ...... gAda............ gargarI ......... 74 gANikya ...... 136 22 245 gAMDiva ......... 200 298 garjita ......... 1168 36 gAMDIva ... 84 guNakSaka ...... 70 guNita ......... 148 garta ......... 272 189 guMThita 272 gardabha gardabhAMDa 89 guda ..... 43 gAtrAnulepanI... ........ 116 162 gaIna ......... gAMdhAra......... garbha...... / 91 49 umA 1317 135 gAyatrI...... 1171 22 (272 89 garbhaka ......... gupta .............. gArutmat ...... 233 275 106 92gupta garbhAgAra ....... gAbhiNa 22 guptavAda ...... 325 166 garbhAzaya ...... gArhapatya ... 170 19 gupti ... ... ... 304 74 garbhiNI......... gAlava ......... 87 33 guraNa ......... 280 11 garbhopaghAtinI 227 garmut ... garva ............ giri 1280 12 113 garvita .. girikarNI...... 103 104 gurviNI......... 136 gaheNa girikA ...... . 122 12 gulpha ......... 1 gIvAdin...... girija......... girijA ...... gala............ galakaMbala ...... 226 girijAmala ... galaMtikA ...... girimallikA ... gAlata ......... 275 giriza......... 33 gulminI ...... rAloddeza ...... girIza......... 13 guvAka......... 118 gilita......... 9 galyA guha ............ ......... gIta......... gavaya 121 100 gIrNa gavala .......... / 101 gavAkSa...... gavAkSI......... 115 gIrvANa gavIbara ...... gIpati ...... guhyakevara . gavedhu ......... guggula ......... gUda ............ 272 69 gavedhukA ...... 109 gUDhapAda gaveSaNA ...... 21 gUDhapuruSa 183 13 gavaSita ...... 275 105 gucchaka 16 gUtha 148 68 gavya gucchAI 105 gUna ... 273 96 gavyA ......... 225 60 gujA ......... 113 148 gavyUti......... . 18 guDa............ 41 grana ......... 257 gira... . 24 ....... 117 1 gA ... 260 95 guhA..... 75 9 gINi guhA........ 24 guhyaka ... 215 gaccha ...... 223 ...... 90 guMjana ... " For Private And Personal Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 1315 129 gaurI .......1132 72 13 gRhIta 132 graMthila 17 grasta gairika .........1289 zabdAnukramaNikA. zabdaH pRSTham zlokaH / zabdaH . pRSTam zlokaH zabdaH pRSTham zlokaH gRdhra ............ 125 21 godhApadI ...... 106 119 gosthAnaka ... 7. 13 gRdhrasI......... 360 10 gAdhi ......... 154 92 gautama ......... grASTe............ 114 152 godhikA ...... 59 22 gaudhAra......... 120 6 4 godhikAtmaja gA~dheya ........ 120 6 godhUma ......... 214 18 gaudhera 120 6 (342 237 gonarda ......... 109 132 gRhagodhikA ... 122 12 gonasa ......... 51 4 gaura... gRhapati ...... 183 (330 208 gRhayAla ...... 27 gopa............2224 57 gaurava ......... 174 34 gRhasthUNa ...... gRhAgata ...... 34 gopati .. ...... 226 62 gRhArAma goparasa ...... 236 104 gauSTIna......... gRhAvagrahaNI ... gopAnasI...... 76 15 graMtha grAhen 266 gopAyita ....... 275 106 graMthi............ 116 162 ........ 258 gopAla......... 224 57 graMthika ......... 238 110 130 gRhyaka gopI ......... 105 112 grathita 1256 ( 76 16 aMthiparNa geMduka ......... 165 138 gopura .......... geha ............ 328 182 gopyaka......... 242 225 ....1296 gaireya ......... 236 104 gomaya .... (225 60 gomAyu graha............2279 go (gau) ... 226 66 gomina ......... 225 58 (341 (293 25 gorasa 223 53 grahaNIruja ...... 244 65 gokaMTaka 147 65 grahapati ....... 21 30 20 gola.... gokarNa 152 golaka ......... 139 36 dhAma"""""""1318 240 gokarNI- ... 99 84 golA ......... 237 108 grAmaNI......... 298 49 gokula golIDha......... grAmatakSa ...... 240 9 gokSuraka (102 102 grAmatA......... 286 43 gocara golomI 9 grAmAdhIna ...... 240 gojihvA ...... 106 1 grAmAMta......... . 77 20 goDubA... 115 156 govaMdanI ...... 92 55 grAmINA ...... goMDa............ ......... 1 grAmyadharma ...... gotra........... govii...... 328 gozAla gotrabhid ....... 10 46 gozIrSa.. (310 105 grAsa 224 54 gotrA goSTha......... goSThapati ..... grAha........ godAraNa ...... 212 24 goSTI .. 279 .... 169 15 224 308 goSpada ......... goduha ..........1 315 129 gosaMkhya 93 grAhin ......... 224 67 grIvA ........ godhana ......... 225 58 gostana......... 157 105 grISma ......... godhA ......... 200 84 gostanI ...... 103 107 greveyaka......... 256 104 12 goman ." 100 77 grAma........... .......... goviMda ......... goviMda........:1307 5 19 grAmya 179 78 sAta grAvan 373 ...... / 225 For Private And Personal Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 26 zabdaH glasta glaha glAna ......... glAsnu ......... glo ............. 58 ghora........ 14 ghoSa...... zabdAnukramaNikA. pRSTham zlokaH zabdaH pRSTam zlokaH zabdaH pRSTam zlokaH 276 111 ghoNina......... 119 2 caTakAziras ... 238 110 249 45 vatA ..... 88 37 caNaka ......... 214 18 58 ghATA """ 118 169 caMDa ............ 259 32 45 20 caMDA ......... 108 128 caMDAta ........ 97 76 ghoSaka ......... caMDAtaka ...... 160 119 ghoSaNA......... ___37 12 caMDAla ..... 239 6153 206 107/prANa ... ... ... 89 .caMDAlavallakI... 246 246 27/ghANatarpaNa ...... 32 11/caDikA ...... 364 catuHzAla ...... 10 ghAta............ 272 90 catura ......... caturaMgula caturAnana ...... 240 caturbhadra......... 188 koraka ...... 128 1 18 caturbhuja ...... 5 20 caturvarga......... 18058 catuppatha ...... 71 17 caturhAyaNI ... 75 13 ghaTa ........ ghaTanA ......... ghaTA... ghaTIyaMtra......... 206 107, ghaMTA......... ghaMTApatha ghaMTAravA ...... (343 4 3 ghana ... 25 56 catvara .........1170 18 163 311 49 ghanarasa ......... ghanasAra ...... ghanAghana gharma ghasmara ghara ......... ghATA ghAMTika... ghAta.... 153 204 207 63 ghAtuka 3 77 118 ghAsa ........ ghuTikA......... ghuNa ............ ghUrNita ... 149 364 181cana ............ 350 3 1 cakrakAraka ... 108 129 caMdana ......... 163 131 cakrapANi ...... caMdra..... cakramardaka ...... 13 ....2113 146 cakrayAna ...... ..... 192 328 182 51 cakralA......... 116 160 caMdraka ......... 127 31 cakravatina...... 1802 caMdrabhAgA ...... 63 34 116 cakravartinI ... 114 153 caMdramas ...... 18 cakravAka ...... 125 22 caMdravAlA ...... 108 125 caMdrazekhara ...... 28 cakravAla ...... (caMdrasaMjJa-)... caMdrahAsa ...... cakrAMga........ caMdrikA......... cakrAMgI cAken......... cakrIvat cakSuHzravas cakSuS ......... 154 93 capalA ..... 96 cakSuSyA ......... caMcala ......... 269 camara 121 62/caMcalA......... camarika camasa .. 371 360 43 caTaka ......... 124 28 198 89 caTakA ......... 124 10. camU.........." "" 200 81 236 capala .. 229 45 ghRNA ..... 284 299 236 102 capeTa 22 75 capeTa ghaNi .......... ghata ............ 1304 (223 75... 128 36 camasI paSTi ... poTaka ......... 190 ghoNA ......... 153 For Private And Personal Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 56 74/ pAra ... ...... 161 171 . 8 . 0 ... .. ... 36cIvara zabdAnukramaNikA. 27 zabda: pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH camUru ......... 221 9cAmara ......... 187 31 cipiTaka ...... 222 17 caMpaka ......... 94 63 cAmIkara ...... 234 15 cibuka ......... 153 90 63 cirakriya ...... capeya ...... caya...... / 129 4. cAya / 94 65 ciraMTI......... 133 9 13 ciraMtana ....... 269 77 cara..... / 269 (280 14 ciraprasUtA ... 228 71 caraka 33 cAraTI......... 112 146 cirarAtrAya ... 349 1 caraNa 71 cAraNa ......... 12 cirasya......... 349 caraNAyudha...... 17 cAru ... ...... 264 52 cirAya ......... 349 carama ...... .. cAcikya ...... 122 ciribilva ... 91 caramakSmAbhRt ... cAlanI ... ... 216 26 cilicima...... 58 carAcara ...... 269 74 cApa ... ...... 123 16 cilla ... ... cariSNu......... 269 74 cikitsaka "1146 caru............ 29 cikitsA ...... 143 cinha ..... carcarI ......... 95 cIna cikura ..........1263 46 cIra.... 370 carcA .. 122 cikaNa......... 221 46 cIrI ......... 126 28 (177 47 cikasa......... 371 cama..........."\202 90 cicA ......... 90 (111 141 carmakapA ...... 112 143 218 35 carmakAra ...... 240 cit ... ...... 1350 (365 20 carmaprabhedikA... 247 25 citA ......... 208 117/cukrikA ... ... 111 140 carmaprasevikA... 246 33 citi ...... culla............. 146 6 0 culli ... ...... 29 90 32cuAlla ... 46 citta ......... 217 carmin 29 cittavibhrama ... 47 26 cUcuka .......... 150 77 cayoM ... ...... cittasamunnati ... 46 22 cUDA ... .... 127 31 carvita cittAbhoga ... cityA......... 7 cUDAmaNi ...... 156 cala........... / 269 74/ (34 17/cUDAlA...... 116 160 caladala ... ... 20 citra ... .... cUta ........ calana ......... 269 cUrNa.......... 6164 calAcala ...... 1204 99 citraka.......... calita ........ cUrNakuMtala ...... 159 cUrNi ......... cavikA ... ... 102 98citrakara cUlikA ... ... ... 189 38 98 citrakRta ceTaka capaka ... 249 53 citrataMDulA ... cet ............ capAla ......... . 170 10 citraparNI __ 92 cetakI .... cAkrika 204 (12 59/ catana .... 29 30 cAgerI......... 111 140 citrabhAnu ....... cATakara ...... 124 18/ cetas ...... cAMDAla ... ... 243 20 citrazikhaMDija 20 24 caitya cAMDAlikA ... 246 32 citrazikhaDin cAtaka......... 100 87 caitraratha... citrA ...... cAturvarNya ...... caitrika.. cApa ... ...... 200 83 ciMtA ......... 47 29 caila.............. 334 201 6N60 3 am 98 : 44 : : cetanA : : : : For Private And Personal Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zabdAnukramaNikA. coca ........ ...... caurya ... ...... 96 . . zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH | zabdaH pRSTham zlokaH 6110 134 cheka............ 130 43 6 29 30 1369 janana ......... 30 chedana ... ...... 279 7 corapuSpI 108 126 jananI ......... 138 29 cola ... ...... 160 118 janapada ......... 69 8 caura ......... 244 24 / 68 6 janayitrI ...... 138 29 jagat .........? caurikA 244 25 / 305 79 janazrati ...... 36 7 (68 janArdana ... ... cyuta ......... 275 104 jagatI ......... 303 janAzraya ...... jagatprANa ...... | jAna........ jagara 64 chagalaka ... ... ...... 76 jagala ...... 249 42 janI... 2133 9 chagalAMtrI 137 jagdha ... ...... 276 janusa ......... 29 30 chatra...... 188 32 jagdhi ......... 224 jatu ........ 29 30 103 105 jaghana ......... 149 jaMtuphala chatrA ... ....... .....(118 167 jaghanephalA ... janman ......... 29 30 (270 janmin ... ... 29 30 jaghanya .......... chatrAkI......... 105 1 (322 158 (18058 jaghanyaja (322 158 chadana... .... jaMgama ......... 269 74 janyu ... ...... 29 30 chadis jaMgametara ...... 268 japa ............ chamana .... jaMghA ......... 149 japApuSpa jaMghAkarika ... 197 jaMpatI chaMda ...... jaMghAla ......... 197 jaMbAla ......... 56 9 . . 23 141 chada ............ ...... 1 238 2 jabATa...... 97 jaMbIra 37 jaMbu ........ 287 22 229 chaMdas ......... jaTA 155 296 channa ..... jaTAjUTa ..... / 274 jaTAmAMsI...... jaMbuka chala........... 206 jaTin 87 32 jaMba .. 18 17 jATelA ......... jaMbha ......... chavi...... 143 49 jabhabhedina ... chAga..... (150 77 jaMbhala chAgI ... 229 76 jaThara ... ..... 269 76 jaMbhIra (330 288 chAta.... 1275 103 jaTa ...... .19 19 jaya ............2261 280 chAtra...... chAdita ......... 274 98 jatu ............ 161 125 jayana chAMdasa 6 jatuka 40 jayaMta chAyA 322 157 jatukA ... chita...... 275 103 jatukRt .. chidra...... 502 jatakA 114 153 jayya ... chidreita274 99 jatru .. 150 78 jaraNa chinna ... ...... janaka 141 chinnarUhA ...... 99 82 janaMgama......... 243 19 jaradrava......... charikA......... 202 92 janatA ......... 286 43 jarA........... 141 126 __ 26 jayaMtI .. 114 153 jayA.... jarata 225 For Private And Personal Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir EY 9 20 jAbAla.......... 54 63 jAMcava ... 69 10 jAyaka .... 209 6. 25 jAla ... ......1333 199 jUti 83 16 jUti jabha ... : zabdAnukramaNikA. zabdaH . pRSTham zlokaH zabdaH pRSTam zlokaH zabdaH pRSTham zlokaH jarAyu ......... 140 38 jAtu ... ...... 350 4jIvana ....... jarAyuja jaivina ...."" jAtupa ......... 209 1 / 55 3 jAtokSa ... ... 225 61 jIvanI......... jala..... 112 142 jAnu ... ...... ... 149 72 jIvanIyA ...... 112 142 jalajaMtu ... ... 241 11 jIvanauSadha...... 208 120 jaladhara......... jAmAtR......... jalanidhi ...... jAmi ......... 318 142 jIvatikA......16 ra jalanirgama...... jalanIlI ...... 84 19 jIvaMtI......... 112 142 jAMvUnada ... ... 234 95 jIvA ... ...... 112 142 jalapuSpa ...... 161 125 jIvAtu ......... 208 120 jalamAya ... jAyA ......... jIvAMtaka ...... jalamuk ... ... jalavyAla jAyAjIva ....... jIvikA ...... 23 jAyApatI ...... jalazAyin ... jIvitakAla ... 208 jalazukti 6. 23 jAyu........ jugupsA ...... jalAdhAra ...... 60 25 jAra......... juga........ juha...... jalAzaya ......1117 164 jUti .... 285 286 jalocchAsa ... 56 10 jAlaka ......... 3 jAlika ... ... 242 jalaukas ...... 60 jAlI ......... 106 118 jaMbhaNa 118 jabhaNa ......... 49 alaukA 35 ... ... jalpAka ... ... jAlma ..... 242 16 198 jalpita......... / 198 - jighatsu......... 257 20 jemana 224 java............ jiMgI ...... jaya ............ jitvara ......... jaitra ........ 191 198 javana ... 198 jina......... 46 jaivAtRka javanikA ...... 260 120 (198 77 (289 11 janhutanayA ... 71 joMgaka ......... 162 126 jAgarA......... 141 jotsnI ... ... 106 118 jAgAretR ...... 259 32 jihmaga. joSam ......... 346 250 jAgarUka ...... 32 jivhA ......... 154 91jJa ... ......... 166 jAgaryA......... 19 jIna............ jJapita ...... jAMgalika...... 53 11 17 jJapta........... jAMghika ... ... 197 73 jImUta ......... jJapti ........ (300 58 jJAtasiddhAMta jAta ... ...... 13.6 jIraka ......... 219 36 jAti 95 jIrNa ... ...... jAtarUpa ...... 41 42 jJAta......... 259 30 jAtavedasa ...... 16 jIrNavastra ...... 115 jJAteya. jAtApatyA ... 135 16 jINi ......... 279 9/jJAna.. jJAnin..... jAti .........2 96 19 jIva ... ...... 1 208 119 302 jAtIkoza...... 163 132 jAvaka "112 142 jyAghAtavAraNa... 200 84 jAtIphala ...... 163 132 jIpaMjIva ...... 928 35 jyAni ......... 279 00 19 // 1 285 39 jiSNu ....... 62 31 jihma .. 12 2 . Twitter 24 rAjyA ........ 67 9. jIvaka ......... For Private And Personal Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 30 zabdaH jyAyas jyeSTha jyotiriMgaNa .... jyotiSika jyotiSmatI jyotis jyotsnA jyotsnI jvara jvalana jvAla jhaTAmalA jhaTiti jhara... jharjhara jhallarI jhapa jhaSA jhATala jhATali jhAvuka jhiTI jhillikA jhIrukA TaMka TiTTibha TIkA TuTuka Damara. Damaru Dayana Dahu DiMDima DiMDIra DiMba. ****** J 141 (341 jha Ta Da pRSTham zlokaH | zabda: J 26 297 127 183 14 113 150 340 229 145 285 12 12 43 234 18 16 23 5 108 349 78 42 360 DiMbha 16 | DiMbhA 41 DuMDubha 28 Duli.. * 24.7 370 128 359 56 39 56 60 takra takSaka takSan tada taTinI taDAga 127 | taDit 2 taDitvat 5 taMDaka 89 40 95 97 126 28 126 28 58 17 106 117 89 39 372 tatas 38 tatkAla tatva.. tatpara tathA tathAgata tathya sad 8 taMDula 10 taMDulIyaka w w w 34 zabdAnukramaNikA. 33 35 7 92 56 DhakkA 14 280 42 193 93 42 236 105 280 14 tata www.kobatirth.org tadA... tadAtva tadAnIm tanaya tanu 8 tanutra 52 tanU 60 tanakRta 4 | tanUnapAd tanUruha Dha ma pRSTham zlokaH | zabdaH 38 taMtu 129 (317 134 | 141 41 taMtubha 51 5 60 24 taMtuvAya 42 223 287 240 56 62 61 17 17 271 350 187 43 254 351 4 39 350 370 33 103 106 110 136 41 4 86 196 148 taMtra taMtraka 6 taMtrikA taMdrI. 53 | tapa 4 274 12 128 156 9 7 tapana 30 28 For Private And Personal 148 71 266 61 267 * 312 112 Acharya Shri Kailashsagarsuri Gyanmandir 9 tapas 7 tapaH kleza saha tapanIya 355 52 tamAnuda 187 29 tamopaha 356 22 tarakSu 137 27 taraMga tapasya... tapasvin tapasvinI tama tamas 3 29 | tamasvinI 9 tamAla 9 9 13 tamisra 22 tamisrA * 3 tamI 36 99 tamAlapatra taraMgiNI 66 taraNi 64 | tarapaNya 71 tarala 99 56 | taralA taras ...... pRSTham: ( 213 ( 245 213 122 ( 240 329 18 158 112 27 176 21 53 17 28 99 82 234 26 ( 341 17 13 50 (327 175 6 29 51 (340 23 f 95 ( 371 37 * 19 43 31 1 26 15 176 42 110 134 20 26 94 15 231 29 3 230 * 68 33 2 123 161 51 3 23 4 23 4 307 89 342 237 1 119 55 5 62 30 21 30 57 10 97 73 57 11 156 102 _ 269 75 222 50 14 67 (205 102 Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir tATa. tarka N ......... / 19 ..........1320 169 93 (108 127/tiSyaphalA...... (278 170 19 tAlu.... / 299 53 ... tiktaka...... 32 9tIra............ zabdAnukramaNikA. zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH | zabdaH pRSTham zlokaH tarasa ....... 147 63 tArA ......... 19 21 ___73 tAruNya......... tarasthin 140 143 40 49 1315 127 / 7 31 tilaka ........ 147 65 tari...... 20 tArkSya ......... 1319 146 161 123 220 6 tAyazaila ...... 236 taru ......... 43 102 taruNa tilakAlaka ... 143 49 taruNI tilaparNI 133 ..... kA tilapiMja ...... tilapaja .... tarkavidyA tilitsa ...... tarkArA......... 65 tAlapatra ...... 156 tilya ......... 210 tarjanI 81 tAlaparNI tilva ......... 225 87 tarNaka ........ 61 tAlamUlikA ... 218 34 tAlataka 14/tAlAMka......... 6 tarpaNa ... 224 tAlI ... (118 17 tarman ... tIkSNa .........2235 47 28mAvata tarSa... ........ tAvat ......... ... 345 245 tIkSNagaMdhaka ... 224 87 31 tikta (200 tala ..... "1 114 156 tIrtha............300 talina .... 315 126 tiktazAka ...... talpa .............. tItra............ 14 tigma ......... tallaja ...... tItravedanA taSTa ............ tivaMtacaya... (343 taska ra ......... 244 24 titau ......... 2350 10 titikSA ...... 46 24 371 titikSu......... tAta............ tittiri ...... (268 tAMtrika......... tiniza......... 26 tuMgI............ 111 139 tApasa ......... tiMtiDI ...... tuccha .. tApasatara...... titiDIka .... 218 35 tuMDa ...... tApiccha ...... tiMdukI... ... 359 8 tAmarasa ...... timi ......... tAmalakI...... timigila ...... 20 tuMDI (n) tAmasI......... timita......... 01 95 tAMbUlavallI...... 120 timira......... 51 3 tutthA ......... (108 125 tAMbUlI......... 120 tiras .........6348 216 tutthAMjana ...... 236 101 tAmraka ......... tuMda ............ 150 tAmrakarNI ...... 2 tiraskariNI ... 1 tuMdaparimRja ... 243 tAmrakuTTaka...... 240 tiraskriyA ... 47 22 dina .......... 241 44 tAmracUDa ...... 123 17. ....... 146 61 tAra..............1324 165 tirodhAna ...... 18 12 TiLa ......... 13 taMdila .........24 141 44 tArakajita ... 9 42 tirohita ...... 207 112/750 tArakA......... 29 21 tiryaca ......... 260 34 tunna ............ 108 127 2-74 taMga... 89 19 29 tuMDikerI .. 33 . 3. tuMdibha 44 141 ......... 2 tirITa ..........87 1369 tAra............! 41 For Private And Personal Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 190 43 janI 43 trikhaTTI tejasU ..... 341 . 162 228 tema 232 87 temana .......... 221 44 158 125 26 6 210 ". zabdAnukramaNikA. zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH tunnavAya ...... 240 6 47 27 trika ... ... ... 150 tRS .............1224 tubarikA (va)... 109 1318 55 trikakuda ... ... 77 2 tumula ......... 206 106 tRSNa ka......... 257 22 trikaTa... ...... 238 111 .299 tuMbI............ ... 115 158 tRSNA 51 trikA 116 161 trikUTa ..... turaga ......... 190 3 tajana ... tejanaka ... ... 116 turaMga 162 trikhaTa tejanI ......... turaMgama ......... turaMgavadana...... 233 triguNAkRta ... 211 turAsAha ....... 10 tejita ...... 91 tritakSa 373 turuSka ........ tritakSI......... tema............ tulA ......... tridazA......... tulAkoTi tejasAvartinI... tridazAlaya...... tulya 247 tridiva ......... taittira... ...... tulyapAna 224 tailaparNika...... tridiveza ... ... tuvara tripathagA 9 tailapAyikA ... 104 108 tailaMpAtA ...... 358 tripuTA......... tuSa ...... 108 125 tailInavat ...... tripurAMtaka ... taiSa ............ tuSAra ..... triphalA ...... 238 111 toka ......... tribhaMDI......... .. 104 108 tuSita 10 tokaka ......... 123 triyAmA ...... .... 23 4 tuhina ......... 28 tokma .... trilocana ...... 88 toTaka .... tUNI. ...... totra.............1212 tUNIra tUda .. 89 41 todana ......... 212 12 triviSTapa ... tRrNa ... tomara ......... 93 vit ......... toya ... ... ... tritA ......... 104 108 tUla ............ 1237 106 toyapippalI... 104 112 trisaMdhya..... tUlikA......... 246 33 toraNa ......... 16 trisItya tUvara ......... 324 164 tauryatrika ...... 43 10 trisrotas ...... tUSNIMzIla...... 261 39 tyakta ... ...... 275 107 trihalya......... 211 tUSNIka ...... 261 39 tyAga ......... 173 29 trihAyaNI ...... 227 64 tUSNIkAm ... 351 . 9 trapA ............ tUSNIm ...... 351 9trapu ............ 237 105 truTi ........... 2266 tRNa............ .... 118 167 trayI............ 34 3 296 tRNama ......... 118 170 trasa............ 269 74 vetA......... tRNadhAnya ...... 215 25 trasara ... ... ... 282 / 24 voTi ........ tRNadhvaja ...... trasta ... ... ... 258 tryaMbaka ......... tRNarAja ...... 118 168 ... (275 106 vyaMbakasakha tRNazUnya ...... / 279 tryUSaNa 38 111 tuNyA ......... 118 168trAta... ... ... 275 106 vakakSIrI..... 238 109 tRtIyAkRta ... vApuSa ......... tRtIyAprakRti... 140 trAyaMtI......... 113 tvakapatra ....... tRpta...... ...... 275 103 trAyamANA...... 113 150 tvaksAra ...... 126 160 tRpti ......... 224 56 trAsa ... ... .... 46 21 tva ............ 27082 V0 tU Na ......... 282 trivarga 12 trivikrama 203 sAtya ...... dara 125 62 (170 m: 303 95 trANa ......... 245 For Private And Personal Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir pRSTham zlokaH 6159 114 2 (14 68 tazaThA... 11983 daMtAvala .. dama ......... 1278 dADima......... 6 daMzI.. zabdAnukramaNikA. zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH . svac ......... 82 12 daMtadhAvana ...... 91 49 .... dazA............ tvaca ......... 110 134 daMtabhAga ...... 189 40/50 1337 tvacisAra...... 685 21 dazAnIkinI ... 200 tva rA ......... daMtazaTha......... tvarita...... 240 dasyu............1982 34dana ............ 11 tvaritodita ... 39 20 daMtikA. dahana ... .... tvaSTa............ 274 19tina .... 34AdhAra 4. 24 dAkSAyaNI .......1 19 5240 21 tvaSTa.... daMdazaka... 295 dabhra............ 266 61 dAkSAyya ...... 125 21 tviT (pa) ...... / 22 (185 21 dAkSiNya ... ... 253 5 / 94 64 tviSAMpati..... 21 30 damatha ......... 278 saru ......... dimita ......... 97 dADimapuSpaka ... 91 da damunas ..... dAMDapAtA ...... 358 diMpatI dAta............ 275 103 daMzana 64 daMbha ...... dAtyUha ......... 124 20 daMzita ...... 65 daMbholi... 50/dAtra ....... ........ 212 13 .... 126 27 damya............ 225 62 (173 daMSTrin dayA............ 45 28 dAna ........... dayAlu dakSa dayita dakSiNa ......... 265 53 dAnava dakSiNastha / 46 21 dAnavAri ...... 3 dakSiNAgni ...... (329 184 dAnazauMDa ...... 253 dakSiNAra ...... 244 darat ... ... 'dakSiNArha ... daridra ..... 1274 dakSiNIya ...... 253 6 darI. 78 6 dAMti dakSiNerman ...... 244 24 dardura 60 24 dApita.. 261 dagdha ............ 274 99 darpaka dAma........ 228 dagdhikA ...... 222 dapeNa 165 140 dAmanI. 228 (21 117 166 dAmodara daMDa .......... 21 darvi............ 34 dAMbhika (297 darvIkara......... dAyAda . dArada ......... 2 darza ...... daMDanIti ...... 48 dArA daMDaviSkaMbha 28 darzaka ......... 6 dArita daMDAhata......... 223 darzana .. 284 dAru.... dadrughna ......... dala ........ dava ......... 334 205 dAruNa ....... daviSTha ......... dAraharidrA ... 102 dadrurogin ...... 102 davIyam dAruhastaka ... 218 34 dadhittha. dazana ......... 153 91/dAghATa ...... 123 17 dadhiphala dazanavAsas 91/dArvikA 106 119 dadhisakta ...... dazavala........ 14 dAvI ... ...... danuja 12 dazamin ... ... 141 43 dAva............ 334 205 daMta ............ 153 91 dazamIstha ... 306 87/dAvika ......... 63 dara ..... . 176 dAMta.. dAta. 263 . 278 . . ....... . . 6 120 185 218 52 307 . 1 35 83 . . For Private And Personal Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 4 zabdaH dAza dAzapura. dAsa. dAsI dAsIsabha dAseya dAsera digaMbara. diggaja.. digdha dita ditisuta didhiSu didhiSU dina .... dinAMta diva... divasa divaspati divA divAkara divAkIrti diza dizya diSTa diSTAMta diSTyA dIkSAMta dIkSita. dIdivi dadhiti dIna.. dInAra dIpa dIpaka dIpti dIpya ... 201 ( 272 pRSTham zroH | zabdaH 58 15 dIrgha. 109 131 dIrghakozikA... 17 dIrghadarzina. 242 97 74 dIrghapRSTha.. 368 27 dIrghata 242 242 261 16 { 275 4 136 136 23 23 2 15 23 10 350 21 diviSad divaukas divyagAyana divyopapAdaka... 264 16 16 242 243 3 3 zabdAnukramaNikA. | 22 29 17 dIrghasUtra 17 dIrghikA 39 4 / duHkha.. www.kobatirth.org 88 duHpatra 90 | duHprarSiNI 103 duHSamam. 12 duHsparza. 23 duHsparzA 23 dukUla 2 dugdha.. 13. dugdhikA 6 duduma 1 duMdubhi 8 durgata durgati 7 316 132 | durgaMdha 50 | durgasaMcara 1 durgA... 2 45 duradhva 6 durAlabhA 28 durita 10 durodara 19 durga 2. durjana 1 durdina 28 durnAmaka 295 35 durnAman 116 / durbala 207 351 10 durmanas.. 172 167 222 22 263 290 14 duSkRta 165 138 duSThu 289 27 durmukha 8 durvarNa 48 durvidha 33 durhRda 49 duzyavana 11 duhitR 34 dUta 22 104 111 | dUtI. pRSTham zroka : | zabda: 268 60 166 52 92 256 61 54 ( 366 102 113 | 42 ( 317 108 105 114 353 14 saMdhi. 100 99 iti 101 94 habdha 159 113 dRz 223 51 dRSad 109 263 53 32 283 9 263 18 71 16 144 60 69 dUtya.. 25 dUna 6 dUra 8 dUradarzin 57 durvA .. 17 dUSikA. 28 dRSya 3 | duSyA 23 141 254 260 234 263 282 10 28 354 128 | dRDha 137 184 135 28 23 For Private And Personal 326 171 184 100 | dRSTa 148 | dRSTarajas dRSTAMta Acharya Shri Kailashsagarsuri Gyanmandir 6 135 dRSTi ........... 92 du deva 17 devakInaMdana 49 | devakusuma 1 devakhAtaka 12 | devakhAtabila 25 devacchaMda 39 devajagdhaka 47 devataru 12 devatA 54 | devatADa 25 devadAru 44) devadryaGa devana 36 96 devavallabha 49 | devabhU *** 10 | devamAtRka 47 | devayoni 23 devara. 19 devala 28 devazilpin 16 devasabhA 17 | devAjIva pRSTham zlokaH 184 16 275 102 268 68 166 6 115 158 248 67 160 120 190 42 14 269 297 269 75 364 19 271 86 154 93 78 4 187 30 133 301 62 93 38 9 7 13 5 21 161 125 61 27 78 6 157 105 117 166 11 53 3 95 ( 154 296 24 3 44 92 260 70 76 44 9 69 54 34 45 249 (313 117 85 178 70 295 11 241 26 52 12 4 11 138 32 241 11 35 51 11 Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 1.99 1109 122 43 draviNa ..... deva..... ...1294 dravya. (321 166 276 188 drughaNa ...... 62 35 119 zabdAnukramaNikA. zabdaH pRSTham zokaH zabdaH pRSTam kaH zabdaH pRSTham bhokaH (205 102 hAsthita ...... 181 6 devI........... 2233 90 dvAsthitadarzaka 181 6 299 dviguNAkRta ... 111 9 127 90 dvija deza...... 32 dezarUpa...... dvijarAja ...... deha ......... drAk......... 349 dvijA ......... 106 dehalI... 13 drAkSA......... dvijAti ...... deteya ...... 12 drApiSTha dvijiha......... daitya........ drAviDaka ...... dvitIyA ...... daityaguru ... dvipa............ daityA ......... daityAri......... dukilima ... ... dvipAya......... denya........... | dvirada ......... . dairdhya ... ...... guNa ............ dvirepha ......... dviSa............ 182 28 dvaNI ... ...... 359 9 dviSat dvihAyanI...... 27 / 272 89 dvIpa devajJa .......... 183 14 duta ...... dvIpavatI ...... devajJA ... ...... dIpin......... ............. dveSaNa 182 95 drumAmaya......... 184 53 drumotpala ... ... doSaza ......... doSA ... ...... 85 dvaimAtura.. 6 duvaya ... ... ... dokaraza...... 46 duhiNa ......... 5 dos ... 232 27 droNa............ / 298 48 ghaTa ...... dohadavatI...... 21 droNakAka...... 124 2 droNArA ...... 228 dhana ............ zuti ... ...... 17 droNadugdhA ...... 228 dhanaMjaya......... droNI ... ... dhanada ......... zumANi ......... dhanaharI......... drohaciMtana...... dhanAdhipa banna ............ dauNika......... . 211 bUta ............ 129 dhanu-paTa......... dvayAtiga... ... dhanurdhara ......... batakRta dvAdazAMgula ... dhanuSmAn ...... yo (yauH).. dvAdazAtman ... dhanus ....... 200 dhanya ......... 253 thota ......... 22 34 dvApara 2323 drapsa ... ...... dvAra...... dhanvana 5 49 32 dvAra drava ...... dvAra............ 16 dhanvayAsa dvArapAla ...... 6 dhanvin......... dravaMtI ......... 10 87 dvAstha ......... 181 6 dhamana ......... 116 16 27 01 126/daSya... dolA ... dvaiva.... . 193 . 17 drayaSTa 151 21 dhattUra ... 98 yu: (sa)......... 233 ......1101 233 "hr .hu dhanin 38 dhaniSThA... 336 211 patakAraka...... ........ 152 For Private And Personal Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir pRSTham bhokaH 155 97 vikata ......... 77 dhikRta ......... .......... 117 dharitrI... Nm 4. 21 zabdAnukramaNikA. zabdaH pRSTham lokaH zabdaH pRSTam bhokaH zabdaH dhamani. 147 65 dhAvanI ......... 101 93 dhoraNa ......... 194 58 dhamanI..... 109 130dhika ... ... ... 343 239 dhautakauzeya ... 158 113 dhammilla ...261 39 dhauritaka ...... 192 dhara dhaureya ......... dharaNi 67 2 dhiSaNa ......... - 20 24 dhyAma dharA... 67 . 2 dhiSaNA......... 67 2dhiSpaya... 321 254 dhruva ..... 28 24 dhI ..... 268 dharma ..... 3 dhAMdriya ...... 38 dhImat ......... dharmaciMtA ...... 47 28 dhImatI... 12 dhruvA... dharmadhvajin ... 179 54. 14 dhvaja dhIra...... dharmapattana ...... 219 204 36 1 dhvajinI .. 198 78 dhIvara ......... dhvani 40 22 dharmarAja ......2 13 61 dhIzakti dhvanita......... 273 94 (294 31 dhIsaciva ...... dhvasta ......... 275 104 dharmasaMhitA ... 6 dhunI ......... dhvAkSa dharSaNI ......... 133 10 dhura ...... dhvAna 139 13 dhuraMdhara ......... 226 65 dhava .............1334 dhvAMta 205 dhurINa ........ 226 dhavala ... 13 dhuye ............ 226 dhavalA ......... 227 67 dhUrvaha ......... 226 dhavitra ......... 23 dhUta........ nakuleSTA ...... 275 102 naktaka dhAtakI..... 7 dhUpita ... 275 102 naktam dhUmaketu......... 50 naktamAla dhAtu............ 302 65 dhUmayoni ... dhAtupuSpikA... 124 dhUmala .16 nakSatra ......... 43 nakSatramAlA ... dhAtrI ......... 176 dhUmyATa......... 16 nakSatreza... 222 47 dhUmra ... dhUmra............ dhAnuSka 36 nakha... dhAnya ......... ...... 44 nakhara .... dhAnyatvacU...... naga.............. dhAnyAka 219 90 nagarI dhAnyAMza ...... 298 nagaukasa ...... 128 dhAnyAmla ...... 304 nana..... .... 261 dhAman ......... nagna ......... . 249 42 dhaSTa ............ 258 dhAmArgava 1328 1106 258 25 dhAyyA ......... 171 ' ' naTa... ..... 241 12 dhAraNA......... naTana........... 43 10 dhArA ......... 192 " / 290 15 naTI............ 108 129 dhArAdhara ...... dhanuSyA 228. dhArAsaMpAta ... (116 162 dhanuka ......... 225 I naDa ... dhArASTa ...... 125 24 dhaivata ......... 40 1 naDaprAya......... 69 9 na............... 10 124 dhUpAyita 7nakra 17 dhUmyA ... dhAta 286 dhAnA 1 21 77 215 47/naga. .. 72 204 258 25/nanikA... ............1371 33 For Private And Personal Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir va nAda.. 6 72 71 ....." 349 03 12 zabdAnukramaNikA. zabdaH . pRSTham zlokaH zabdaH pRSTam lokaH | zabdaH pRSTham zokaH nahasaMhati ...... 118 168 nalada ......... 117 164 (147 naDayA ......... 118 168 nalamIna ...... 58 18 nADI nar3ata .......... nalina ...... (297 42 69 naila nADIvraNa ...... 9 nalinI ......... nalI ... ..... 108 129 nAthavat ...... 256 nata............. natanAsika ... nalva.......... nada ............ nava ............ nadI............ 61 29 navadala ......... 65 43 nAdeyI ... nadImAtRka 12 navanIta ... ... 118 nadIsaje ... ... 90 45 navamAlikA ... nadhrI............ 31 navasUtikA nAnA nanAMha ......... 29 navAMvara......... 158 112 nAnArUpa ...... 273 nanu ............13 247 navIna ......... 269 nAMdIkara ...... 14oData .... 261 2353 14 navodata ...... 223 52 nAMdIvAdin ... 261 naMdaka ......... 7 30 20 navya ... ...... 269 77 nApita ......... 241 naMdana ...... 10 naSTa ............ naMdika sanaSTacaSTatA...... 49 naMdikezvara ...... 33 nAbhi ......... nadidRkSa ...... 10812naSTAMgre......... 17953 naMdyAvarta ...... 74 10naSTaMdukalA...... 249 nAma ....... 347 napuMsaka ... ... 140 39 nastita......... 226 63 nAmadheya ... ... 36 napatrI ......... nasyota...... 226 nAman ...... nahi............ nAya......... nAyaka ......... nabhasa ......... 254 11 2 26 26 nA ............ 352 (341 231 nAraka ......... nabhasaMgama ...... nArada ...... 128 34 nAka......... nArAca......... nabhasya......... 26 17 (287 nArAcI ...... nabhasvata ...... 1366 nAku ... ...... 70 14 nArAyaNa .... namas ........ 354 18 nAkulI ... ... 105 114 nArAyaNI...... namasita ...... 274 namaskArI...... 111 141 188 nArikera ...... 118 168 34 131 2 namasyA ......... 174 35 nAga........ 35. nAga............1237 108 nArA ......... namasyita ....... 274 101 namucisUdana ... 10 46 42 1292 21 nAla............264 / 215 naya...... 279 94 65 9nAgakesara ...... 22 nayana ... ...... 154 90 nAgajivhikA ... 237 108 nAvika......... 57 12 nara......... 130 1 nAgavalA ...... 106 117 nAvya naraka nAza ......... nAgara ...... narakAMtaka...... nAsatya ...... naravAhana .. nAgaraMga ..... nateka ... nAgaloka ...... nartakI .... 8nAgavallI ...... nAsikA....... nartana ......... 43 10 nAgasaMbhava...... 236 105/nAstikatA ... 304 narmadA ........ 62 32 nAgAMtaka ... nizalAka...... narman ......... 32 nATya ......... 10 niHzeSa......... nalakUbara ...... 15 73 nAhiMdhama ...... 240 nizodhya ...... 265 56 28 nAsA ..........1153 1 89 185 For Private And Personal Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir .. 353 14 nitya ......... 1268 .... 263 267 272 284 31 nideza.... 179 nirasta 252 79 zabdAnukramaNikA. pRSTham zokaH zabdaH pRSTham zlokaH / zabdaH pRSTham bhokaH niNi ....... 76 10 nitaMbinI ...... 131 3 niyuta ..... niHzreyasa ...... 31 6 nitAMta......... 14 70 niyuddha 206 106 niHSamam ... 14 14 69 niyojya ... niHsaraNa ... nir 347 252 nirava .... nirantara 267 66 nikaTa ......... 66 nidAgha.........{ 27 niraya nikara ......... nidAna......... 29 nirargala ...... 270 nikarSaNa nidigdha ...... nirarthaka ...... nikaSa ......... nidigdhikA ... niravagraha 100 364 nirasana ...... .... nikaSA..... """" 350 " (327 nikaSAtmaja ... 2201 88 nidrA .............. nikAmam ...... (261 40 nidrANa......... 259 nikAya......... 33 nirAkariSNu ... 259 30 nidrAlu......... nikAyya ...... nirAkRta ...... 261 40 (207 116 15 nidhana ..........1314 122 nirAkRti ......1984 111 / 179 54 nikAra.......... 2285 nidhi ......... nikAraNa ...... 15. 75 nirAmaya ...... 145 207 11 57 nikuMcaka ...... 232 179 57 nidhuvana nirIza......... 278 nikuMja ......... nirRti nidhyAna ..... 284 nikubha...... nirguDI. nikuraba ... ... 12940 nanada ..... ninAda ..... 40 22 nigraMthana nikRta ...... niMdA...... 13 nighoSa......... nikRti......... 30 nipa 32 nirjara ......... nikRSTa ......... 64 nipaTha ......... 29 nirjiteMdriyagrAma niketana ...... nipATha......... .... 283 29 nirjhara ..... 786 nikocaka... nipAtana ...... 27 nirNaya nikaNa ......... nipAta......... nirNikta nikANa ... ... nipuNa ......... nirNejaka ...... nikhila ... ... nibaMdha ......... 144 65 nirdeza ......... nigaDa .... 190 41 nivarhaNa ..... 207 nigada ......... 12 nibha ......... nibhUta ...... 258 26 nirmada ...... nigama ......... " 39 nimaya ......... 80 nirbhukta...... nigAda... 280 12 nimitta 304 76 nirmoka......... nigAra.. 285 37 nimeSa ...... 11 niryANa.. nigAla...... 48 nimna 14 niryAtana ...... 313 nigraha 280 13 nimnagA...... 30 niryAsa... 321 nigha ... ...... 36 niMba......... 62 nirvapaNa nighAsa ... ... 56 niMbatara 26 nirvarNana ...... nighna......... 16 niyati......... 28 nirvahaNa nicula......... 93 61 niyaMta ...... . 194 nirvANa....... nicola ... ... 159 116. nija ... ...... 295 32 niyama ......... 30 nirvAta.......... 273 178 nitaMba ......... """1 149 74 niyAmaka ...... 57 12 (262 217 to 253 ... 241 9 112 nirbhaya .... 248 0 1 . . . 224 256 . 273 nirvAda......... 1337 For Private And Personal Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 39 29/nIvAka...... (248 maniSTara .......... 306 212 5. 3vAnanam 268 .0 zabdAnukramaNikA. zabdaH . pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH nivaupaNa ...... 207 114 44 nIlikA ...... 9670 nirvArya......... 255 13 niSThAna.........1221 """312 115/nIlinI ...... 101 95 nirvAsana ...... 207 113 nidhIvana ...... 285 30 nIlI nIlI ......... .... 101 94 nitta ......... .. 274 100 282 23 (248 39 niSThura ......... 1269 76 nIvAra ........ niveza... ......2 29 niSThayata......... 271 87 nIvI (336 214 (336 . niSThayati ....... 285 nirvyathana ...... 30 nIt ....... nirgRha......... 342 235 niSTheva ......... 285 38 nIzAra nihAra ......... 281 17 niSThevana ... ... 285 38 nIhAra nihorin ...... 32 11 niSNAta ...... 2534 nu nirhAda ...... niSpaka......... 273 55 nuti ............ niSpatisutA ... nilaya ..... 133 11 nutta 271 7 nivaha ....... niSpanna......... 274 100 nunna nivAta... niSpAva ... ... 282 24 nUtana ......... 269 77 nivApa..... 1 niSprabha......... 274 100/tUtna... 269 78 niSpravANi [346 249 nivIta...... / 178 50 nisarga. 2353 16 nisRSTa ......... 272 napura ... ...... dada 158 nita .......... 271 109 nistala ... ... nR ... ......... niveza ... nistahaNa ...... 207 114 nRtya. nizA ......... nistriMza ... ... nizAMta ......... nRpa ............ nisrAva ......... 222 nizApati ...... 49 nRpalakSman ........ 288 22 nisvana......... 23 nRpasabha......... 368 nizAkhyA ...... 220 nisvAna nRpAsana nizita......... 272 nihanana ... ... 207 114 nRzaMsa nizItha ... ... 24 nihAkA ...... nasena nizIthinI ... ni hiMsana ..... neta ............ 254 nizcaya ......... nihIna ......... 242 16.. niSaMga 201 387 natra ... niSaMgin 197 1328 179 nidvava ...... 154 nIkAza ... ... niSadvara......... 268 68 nIca ......... 242 niSadha.......... nIcais ...... 353 17 71 niSAda .... nIDa........ 129 37 nemi...... 20/nIDodbhava 128 niSAdin ...... 194 34 nemI..... nIdhra... niSadana..... 13 nIpa........ niSka .......... 290 14 nIra....... niSkalA 136 21 nIla niSkAsita ... nacikI ... ... 227 67 niSkuTa nepAlI......... niSkuTi nIlagu ......... 23 nameya ... ...... 230 niSkuha ... ... 13 nIlalohita ... 36 neyagrodha ... ... 84 18 niSkrama ...... 26/nIlA ......... 15 nIlAMbara ...... niSThA ......... 1294 1297 40 nIlAMbujanman.. 70 naiSkika ... ... 181 7 23 onam.. 207 netrAMbu niSadyA..... 16 nediSTa 10 nepathya 43 ... 207 nakabheda... 89 4 (229 negama 79 nIlakaMTha .... 06 108 to 26 nairRta ...... { 13 63 For Private And Personal Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir nyagrodha.........1300 J165 121 273 24 ...pati .........."1254 230 nyuja zabdAnukramaNikA. haa : pRSTham zlokaH zabdaH pRSTam zlokaH zabdaH pRSTham zlokaH striMzika ...... 197 70 paMgu ............ 143 48 paNyAjIva...... 229 78 no ............ 352 11 pacapacA ...... 102 102 pataga ......... 127 33 nau ......... 57 10/pacA ......... 279 8.. 127 28 naukAdaMDa .... pataMga ...... 13 paMcajana ...... "" 291 20 nautArya ......... 57 10 paMcatA ......... 207 116 pataMgikA ...... 126 27 nyakSa ... ...... 339 224 paMcadazI ...... patat .... 127 33 5 87 32 paMcama ......... patatra ......... 128 36 paMcalakSaNa ...... patatri ......... nyagrodhI ...... 100 7 paMcazara......... 26 patatrin ...... 127 nyaG ... ...... 268 70 paMcazAkha ...... 151 da paMcAMgula ...... 91 51 patadraha ......... nyaMku ... .. paMcAsya ... ... 1981 nyasta patayAlu ..... 258 27 paMjikA ... ... 359 7 nyAda 224 paratAkA ......... 204 paTa ............ 159 116 nyAya 186 tAkin ...... 197 paTacara ......... (186 (139 nyAyya........323 160 paTala .........1333 1 nyAsa 200 pativarA ...... 232 146 paTalapAMta ...... 75 14 pativatnI ...... nyUM kha ... ...... 364 paTavAsaka ...... 165 139 patitratA ...... 232 6 nyUna ... ...... 315 42 6 pattana ......... paTaha ....... 206 108 196 patti ............2 pakaNa 36 pattisaMhati ... 196 67 pakka..... (296 39 paTaparNI ...... 111 138 patra ..... / 194 paTola ......... pakSa........ (327 178 paTolikA...... . 106 118 ......... paTTa............ 132 338 paTTikA......... 42 patraparazu ...... pakSaka ......... patrapAzyA ...... paTTin 156 103 paTriza ......... pakSAta...... 21 patraratha .......... 127 33 patralekhA ...... 161 61 122 pakSahAra 248 paNa pakSabhAga 249 pakSamUla 298 46 patrAMguli ...... 161 122 pakSAMta ...... 7 paNava (123 15 pakSin ......... 2 paNAyita ...... 276 109 patrin .........12.1 pakSiNI ... ... paNita ......... pakSman ......... 313 120 paNitavya ...... paMDa ............ m 155 patti 33 128 364 17 patnI 232 39 patrAMga .......... 1 238 111 0 276 230 22 14. paMka............1 56 39 patrorNa ......... 9 paMDita .......... paMkila ......... 69 10 paMDitaMmanya ... 310 310/pathika paMkeruha......... 64 40 paNya ... ...... 230 82/pathina ......... paMka ........ 804paNyavIthikA... 72 pathyA ..... 1303 71 paNyA ......... 113 150 pad ............ 149 93 ......... 1cyA 9 For Private And Personal Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ...... 70VM ..... 196 67parAkrama ... ...1317 138 pArapa 182 71 257 20 parimala ... ... 1 280 13 277 zabdAnukramaNikA. 41 zabdaH pRSTham zlokaH zabdaH pRSTham bhokaH zabdaH pRSTam zlokaH pada ............ 308 93 paraMparAka ...... 172 26 paridevana ...... 38 16 padaga 196 66 paravat ......... 256 .16/paridhAna ...... 159 117 padavI 71 16/parazu ......... 202 92 padAji.... 93 paridhi.. 196 66 parazvadha......... 202 padAti......... 196 66 parazvas ... ... 355 52 paridhistha...... 195 62 paripaNa ... ... 230 80 paddati ......... paripaMthin paripATI 175 37 padma ......... 264 39 parAga paripUrNatA...... padmaka ......... parAGmukha ...... 33 paripelava ... 109 131 padmacAriNI ... paripva ......... .. parAcita ...... 269 75 padmanAbha ...... paribarha ... 342 238 parAcIna ...... padmapatra..... paribhava ... ... 46 22 parAjaya ... ... pa rAga ...... paribhASaNa...... 37 14 parAjita paribhUta ...... 275 106 parAdhIna pamA 100 (112 146 parAnna ......... padmAkara ..... parAbhUta ... ... 207 112 parAyaNa ... ... 2.pariraMbha......... 284 30 pamATa ......... parAri...... ... 354 20 parivarjana ...... 207 padmAlayA parArdhya .......... 265 58 parivAdinI ... 41 padmin ......... parAsana......... 207 113 parivApita ... 271 padminI parAsu ......... 207 117 parivitti ...... 179 padya............ parAskaMdina ... 244 paridRDha padyA ......... parikara ...... 324 165 parivetta ... ... 179 panasa parikarman ...... panAyita 121 pariveSa......... 21 panita ......... 276 109 pArakrama parikrama ... ... panna...... ...... 20 parivyAdha ......260 275 204 parikriyA ...... 281 parikSipta ...... pannaga ... parivrAj ...... pannagAzana.... parikhA......... pariSad......... parigraha ... ... pariSkAra ...... 156 101 payas .........2223 51 parigha .... pariSkRta ...... (341 232/ 293 pariSvaMga ...... 284 30 payasya ......... 223 51 parighAtina ... 202 91 parisara 91 payodhara ...... 324 163 paricaya ... ... parisarpha..... paricara ...... parisaryA ...... para.............2182 paricaryA ... pariskaMda ...... 331 190 paricAyya...... 170 20 paristoma ...... para zata......... paricAraka parajAta ...... 28 pariNata ... 5 paridRt ... ... parataMtra ......... 16 pariNaya ... ... 179 parapiMDAda...... 20 pariNAma ...... 281 15 parisUtA ...... 248 parabhRt ......... 20 pariNAya ...... 250 46 parIkSaka parabhRta......... 124 19 pariNAha ...... 159 114 parIbhAva ...... 46 22 paramam......... 12 paritas ... ... 352 13/parIvarta. ........ 230 80 paramAnna ...... 171 24 paritrANa ...... 2785 parIvAda ...... 37 13 parameSThina ...... 5 16 paridAna ...... 230 80 paravApa ...... 315 342 6 242 27 parisyaMda ...... 273 For Private And Personal Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 42 . zabdaH zabdAnukramaNikA. pRSTam zlokaH zabdaH pRSTham zlokaH zabdaH 325 168 pRSTam zlokaH 83 86 24 14 // 29/pATha... 6269 10 palAza ....... 1283 29 parIvAra ...... parIvAha ...... parISTi.. ....... parIsAra parIhAsa parata ......... 808 /pAThA ........ 98 80 : pAThin...... pAThIna......... pANi ........ pANigRhItI... pANigha ... ... pANipIDana pANivAda ...... .. 151 132 241 : 21 palAzin ..... 32/palinI ... ... 20 palita ..... 19 palyaMka...... 162/ pallava ........ (palvala ....... 6 pava ........ pavana ... ... pavanAzana pavamAna ... ... N 62 28 " 13 241 parus ..... pareta ... ...... paretarAja ...... paredyavi ... ... pareSTakA ... ... paraidhita ... ... paroSNI ...... parkaTI ......... parjanI ......... parjanya ......... 13 24 pAMDara dIpAMDa. 242 pAMDa............ pAMDukaMcAlin ... pAMDura ......... pAtaka......... 226 pavi...... 10 371 102 202 pavitra .........2177 pAtAla........ 86 ....... 285 39 pAtra..... 344 242 47 26/pAtrI 270 81/pAtrIva.. 687pAthas .. 4 pastya 11 pATa.. 133 204 . (129 258 110 279 108 pAdakaTaka ...... pAdagrahaNa pavitraka ... ... parNa....... pazupati pazupreraNa ...... .... parNazAlA ...... pazurajju parNAsa .. pazcAt ... paryaMka ......... pAttApa ...... paryaTana .. pazcima ......... paryaMtabhU .......... pazcimottara ... paryaya ......... ......... " / 284 pAMzulA......... paryavasthA ...... 282 pAMsu ... ...... payopta ......... 224 paryApti......... 2785 pAka ... " 175 paryAya ...... 37pAkala......... pAkazAsana ... paryudaMcana ...... pAkazAsani ... paryeSaNA ... ... pAkasthAna...... paveta ......... 77 pAkya ......... parvan .... pAkhaMDa ......... pAMcajanya ...... parvasaMdhi ... ... pAMcAlikA ... pazakA ......... pAha ........... pala ......... 201 pATacara ... ... palagaMDa.......... 240 palaMkaSA ...... 102 palala ......... 147 63 pATalA......... palAMDu ......... palAla ......... 215 22 pATali ......... 3 14 pAdapa ..... (116 29 pAdAta. 248 pAdabaMdhana ...... pAdasphoTa...... 220 pAdAgra.. pAdAMgada 158 109 196 67 29 pAdAtika pAdukA......... 246 30 350 244 / 246 pAdukRt ... ... 240 pAya ... ...... pAnagoSThikA ... 249 92 pAnapAtra ...... 249 29 pAnabhAjana ... 218 32 94 pAnIya ......... 59 4 26/ pAdU... 6pATala .........1 213 89 For Private And Personal Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 43 pApa.......... 33 145 16. (289 970 45 pitAmaha ......... 286 43 pitRpati ......1 16 2 91 17 2 zabdAnukramaNikAzabdaH pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH pRSTam zlokaH pAnIyazAlikA.' 74 pANi .......... 149 72/. . 6217 31 pAMtha ......... 184 17/pANigrAha ... 282 10/patra 133. 187 (28 23 pAlana .......... 118 167 (189 37 63 47 pAlaMkI......... 107 121 ki ..... 236 104 pApacelI ...... 85pAlAza...... 23598 pApma n........ 28 23 / 364 pAmana 58pAli ..... piMDaka ......... pAmara piMDikA |pAliMdI......... ...... 194 pAmA ......... 104 piMDItaka ...... 92 pAllavA ......... 358 pAyasa ......... |pAvaka ......... 12 (171 24/ piNyAka pAyu............ 73 | pAza...... 46 pitarau ......... "249 pAyya ......... 231 85 pAzaka ........ pAra............ 1138 pArada .......... 235 99pAzin......... 98 pAraMparyopadeza 13pAzupata ...... dazapita..... 169 pAzupAlya...... |pitRdAna ...... 173 pArazava pAravadhika ... 197 70 pAzyA REE ......... pArasIka ...... pAzcAtya ...... 280 pASANa......... pArastraiNeya ...... 4pitRpitR ...... .... 138 33 pArAyaNa ...... 277 pASANadAraNa... | pitRprasU. | pitRvana . 208 118 pArAvata ...... 123 pArAvatAMghri ... 113 piMga............ |pitRvya.......... pitRsannibha ... 255 piMgala ...... pArAvAra pitta ......... 146 piMgalA ......... 171 24 pArAzarina ... 176 picaMDa ......... pArikAMkSin ... 176 42 picaDila ...... |pitsat ..... 53 picu ......... pidhAna...... .. 26 picumaMda 2 pinada ......... pAritathyA ... 56 203 picula ......... pinAka...... pAriplava ...... 269 75 pAribhadra ...... 237 105/pinAkin ...... pAribhadraka ... 92 53 piccha ... (127. 31 pipAsA pAribhAvya ... 2369 30 pipIlikA ... pAriyAtrika ... 90 47 pippala. pAriSada ...... 1 pippalI ...... pArihArya ...... 07 picchila ...... pippalImUla ... 238 110 pArI ......... tilA .... 90 46 pipla... 143 49 pAruSya......... ..... 37 24ApAcchalA ..... . 62 pilla............ 146 60 pArthiva......... piMja........... . 207 115 pizaMga ......... pArvatI......... 236 103 pizAca pArvatInaMdana 31 pizita......... pArca 79 piMjala ......... 204 (161 124 42 piTa............ 216 26 pizuna pArzvabhAga ...... 189 / 40 / 144 53 pArdhAsthi ....... 148 69 10 1245 30 pizunA......... 109 133 14 pika..... M h 16 4 pitrya 2 128 pArijAtaka ... { 2 piccaTa 78 picchA ..........1359 9 firar nAva ...... For Private And Personal Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 197 72 , |ttikA ...... pItadru 349 pItana ........ 113 44 zabdAnukramaNikA. zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH piSTaka......... 222 48 puNyaka......... 175 38 praroga ..... piSTapacana ...... 218 puNyajana ...... purogama ...... piSTAta......... 165 139 paNyajanezvara ... purogAmina pITha............ 165 138paNya bhami... ... 69 8 puroDAza pIDana ......... 206 109 puNyavata 253 3 purodhas pIDA ..... 3 puttikA 126 27 purobhAgin pIta........... 33 24 putra..... 27 purohita ...... pItadAru 92 53 putrikA... 45 29 pulAka ......... 93 60 putrau.... ......... 140 37 pralina ... 365 20 puliMda 27 punaHpunaH.. pulomajA 252 puSita ......... 273 (236 103 punar .... pItasAraka ... punarnavA.... pItA .......... 220 punarbhava ..... 23 puSkara ... pItAMbara ...... punarbhU 136 | 112 145 23 pIna............ (329 185 punnAga ......... pInasa ......... pumas ...... puSkarAta ...... pInodhnI S87 34 puSkariNI...... 61 27 / 11 51 pura ...... puSkala ......... 197 | puSTa ............ pura-sara..... 28 (331 190 puradvAra puraMdara ....... puraMdhrI ....... puSpaka...... pISan ......... 236 103 pIvara ......... 266 61 puras 328 183 puSpaketu ...... 236 pIvarastanI ... 306 puraskRta 83 puSpadaMta ...... 16 puMzcalI ......... 133 10 purastAt puSpadhanvan pus............ 130 purA...... 347 | puppaphala ...... pukkasa ......... puSparasa ...... pakha............ purANa 1269 puSpaliha pugava 20 23 puSpavatI ...... 136 puccha purANapuruSa ... ... 7 puSpavato ...... 25 10 purAtana......... puMja ...... puTabheda ...... purAvRtta puSpasamaya ...... purI............ puTabhedana purItat ...... "320 146 purISa ......... 68 puSyaratha ...... 192 51 puru............ pusta puMDarIka ......2 ....... 245 28 128 269 pUga ...... puMDarIkAkSa ... 19 puruSa ... pUjana ....... puMDa ............ 322 156 pUjA............ 174 puMDaka ......... pUjita .274 puNya .........1320 (323 1 pIyUSa .........1 86 350 193 puratas. pIlupI ...... 1111 228 ( 35 . . . .. . puTI..... 72 puruSottama ..........1320 For Private And Personal Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 28. 7 3 pauMDarya ... paurNamAsa 1 puSat poli pUra.. 65 76 prakAra bdAnukramaNikA. zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH (177 45 (129 38 potrina ..... 119 2 pUta ............2215 23 pRthuka ..........1222 47/poSTa ......... 301 59 (265 55 104 127 pUtanA ......... 93 59 pRdhuroman ...... 58 17 138 29 pUtika ......... 91 48 pRthula ......... 266 60 pora.. pUtikaraja ...... 48 .. 270 80 5 92 54 pRthvI ...... 2219 pUtikASTha (220 40 pauruSa 2338 222 pUtigaMdhi ...... pRthvIkA ...... 108 125 paugogAva .. 216 27 pradAku ......... 51 6. pUtiphalI ...... 177 48 prabhi ... ...... ...... 143 48 pUpa ............. 222 prabhipaNI ...... paurNamAsI. pUra ............ paulastya ......... 222 47 pUraNI 46 prapata ......... pauSa......... pUrita ..... pyAT pRSaka prakarSa ......... 276 112 pUruSa ......" pRSadazva 65 528 27 (274 pUrNa....... 98 pRSadAjya 24 prakAMDa ....... 82 10 """ 267 65 paTa ............ 15078 prakAmama ... 224 57 pUrNakuMbha... 88 32 pRSThavaMzAdhara 150 .. 323 262 pUrNimA.. 7 pRSThAsthi ...... 272 praSThaya ... ... (270 801 pUrva ........ prakIrNaka ... (316 133 pecaka ......... / 123 parvaja ......... 41 pUrvadeva 245 30 prakRti ... pUrvaparvata peTI.......... pUrvedyas ... ... 355 ......... 151 pUSan (243 prakti 279 9pezala ... ........... pRcchA ......... 37 334 204 prakriyA (198 78 pezI ... ...... 129 37 prakkaNa ... 81 paThara .......... 2218 prakANa pRthak ......... prakSveDana ... ... paitRSvaseya ...... paitRSvastrIya ... pragaMDa pRthaparNI...... 101 patra............ pragatajAnuka 142 47 pRthagAtmatA pragalbha 258 25 75 poTagala / 116 162 pragADha ..... 297 44 242 pRthagjana ......1390 106 poTA praguNa 268 72 .......... 134 15 prage prage ....... prathagvidha ...... 273 93 pota............ 129 38 (208 119 prathivI......... 673 .1 69 pragraha 2342 236 (219 37 potavaNija ... 57 12 pravAha 342 236 220 potavAha ...... pragrIva pRthu ...... potAdhAna ...... praghaNa ........... (276 112 potra............ 328 180 praghANa ......... 75 12 ..... pata.......... 46 prakAza ..... 42 15 6 prakIrya 30 peTaka peTA.......... (0 3 42 (303 pelava 21 pakrama 40 pRtanA .........1200 349 . 266 For Private And Personal Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 69 22 1134 12 pratibhU .... pratimAna ...... 1247 36 para zabdAnukramaNikA. zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH pRSTham zkaH pracakra ......... 203 96 praticchAyA ... 247 36 pratIra 247 36 pratIra ......... 6 pracalAyita ... 259 32 pratisAgara ... 283 28 pratIvApa ...... 312 115 267 63 pratijJAta ...... 276 108 ( 76 16 pracetas ...... 13 64 pratijJAna ... ... 31 pratIhAra ... pracodanI ... .. 101 94 pratidAna ... ... 230 81 325 pracchadapaTa ...... pratidhvAna ...... 26 pratIhArI ...... praccha nna......... 4 pratinidhi ...... 36 pratolI......... pracchardikA...... pratna............ prajana ......... pratipat ... ... 1 pratyak... prajavina ... ... 72 pratipanna......... 276 108 pratyakaparNI ... 100 89 prajA ... ...... 32 pratipAdana...... 173 100 88 prajAtA........ 29 pratyakazreNI ...1112 144 pratibaddha......... prajApati ...... pratibaMdha......... .... 283 27 pratyakSa ......... 270 79 prajAvatI ...... 20 pratibhaya ... ... 46 20 pratyagra .......... .1 pratibhAnvita ... 258 25 pratyaMta ......... 69 prajJA ... ... 7 44 pratyaMtaparvata ... 79 7 prajJAna ......... 314 122 pratimA... 36 pratyaya ......... 320 prajJa............ 142 47 (189 39 pratyayita ... ... . ... 183 13 praDIna ......... 129 37/ pratyarthin ...... 25/pratimukta ... ... 1966/pratyavasita...... 276 110 praNaya ........... pratiyatna ...... pratyAkhyAta ... 261 / / praNava ... 35 pratiyAtanA...... 247 pratyAkhyAna ... 984 praNAda ... 11 pratirodhin ...... pratyAdiSTa ... ... 261 244 praNAlI........ 35 prativAkya ...... pratyAdeza ... ... 284 pratyAlIDha ...... prativiSA ...... praNidhi....... pratizAsana 284 pratyAsAra ...... praNihita ...... 271 pratizyAya pratyAhAra ...... pratyutkrama... ... 170 20 pratizraya ... ... praNIta ....... 2221 45 pratizrava ... ... pratyuSas ... ... pratyUSa ......... 40 23 276 praNuta .... 109 pratizrata ... ... pratyUha ... ... 281 praNaya pratiSTaMbha......... 283 (270 pratana 269 77 pratisara......... 326 273 prathama ......... . 152 84 pratisIrA ...... 260 120 prathA............ 279 pratihata ......... 262 prathita ... ...... pratApasa pratihAraka ...... 241 pradara........ 324 prati ............ pratihAsa ... ... pradIpa ......... pratikarman ...... 156 99 pradIpana.......... 271 ' pratAka .......... pratikUla ...... 1288 pradezana ......... 187 pratikRti ...... 247 36 pratIkAra ... ... 206 110 pradezinI ... ... 151 81 pratikRSTa ...... 54 pratIkAza ...... pradoSa ...... 24 pratikSipta ...... 42 pratIkSya......... pradhunna .... pratikhyAti ... 283 28 pratIcI. ...... 16 pradrAva 207 111 pratigraha ... ... pradhana ......... 165 139 pratIta ... .....130 205 pratigrAha ...... Ta 29 pratighA......... 26 pratIpa ......... ' 319 pratighAtana...... 207 114 pratIpadarzinI ... 131 2 pradhAna (314 1 199 (309 2 pratala pratApa 254 165 (148 246 265 For Private And Personal Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir pRSTham zloka: __74 7/pralApa ... : 113 147/pravarha 282 : H s : s kh 203 / / zabdAnukramaNikA. zabdaH pRSTham shlokH| zabdaH pRSTham zlokaH | zabdaH pradhi....... 194 16 (28 22 prasahya ......... 351 10 prapaMca 294 28 pralaya .........249 33 (207 116 prasAda prapada .......... 149 7 1 38 15 prasAdhana ... ... prapA............ pravaNa ........ prapAta prasAdhanI ...... 165 pravayas ..... ... 141 prapitAmaha...... 42 prasAdhita ...... 156 pravarha ..... .... 265 57 prasAriNI...... 114 152 prapannADa ...... prapauMDarIka...... pravaha........ prasArin ...... pravahaNa ......... 193 prasita praphulla ......... ......... pravalihakA...... prasiti......... 280 prabaMdhakalpanA ... pravAraNa ... ... 278 2 prasiddha ..... 310 104 pravAdhana ... ... (138 prabhaMjana ......... 13 66 pravAla ... 93 prasU ......... (340 prabhava ... .. 335 209 prasUtA ........ prabhA............ 34 pravAha prasUti ......... prabhAkara pravAsana ... ... prasUtikA ...... prabhAta pravAhikA ...... prasUtija ...... prabhAva 185 2/pravidAraNa ...... 205 103 83 17 prabhinna ......... pravizleSa prasUna ....... 2314 122 prabhu ............ pravINa ......... prasUjanAyatArI- 139 37 prabhUta ... ... ... 267 63 pratti ......... parata. . 272 88 prabhraSTaka pramatha ... ...... (269 prasUti 152 pramathana ......... 207 116 praddha ......... ..... 216 26 pramathAdhipa...... prasevaka.. pramada............ ra8 24 praveka ......... 265 pramadavana ... ... prastara ....... pramadA ......... praveNI .........1190 42 prastAva........... pramanas ......... 254 praveSTa ... ...... 151 pramA ........... .... 279 20 prabyakta......... 270 81 prastha ... ... pramANa ......... 53 prazna... 307 87 pramAda ......... 30 prazraya ... 25 prasthapuSpa...... 98 pramApaNa ... ... 207 112 prazrita .. 258 prasthAna ... ... pramiti ......... prasphoTana ...... pramIta .........172 26 praSThavAha. 208 217 praSThAhI ... pramIlA......... 50 ......... 37 prasanna 327 276 prasannatA ...... praharaNa ......... pramukha ... ... ... 26567 prasannA ... 40 prahasta ... pramudita......... 275 prasabha 108 prahi ............ pramoda ...... prasara ... ...... 282 23 prahelikA prayata............ prasaraNa ......... 203 prayasta ......... 221 4 (279 mava 10 prAMzu ......... 268 prayAma......... 282 23 1335 207 prayogArtha ...... 283 26 prasavabaMdhana...... 83 15/ prAk.........."2355. 23 pralaMbana ......... 6 24 prasavya ......... 271 84/prAkAra ......... 73 3 18 prasUtA .. 88 praseva 131 praveNI .........6155 279 10 praSTha ............ 63 prasravaNa .. 70 prasrAva 24 prahara ... .. 96 pralhanna / For Private And Personal Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zabdAnukramaNikAzabdaH pRSTam zlokaH zabdaH pRSTam zlokaH zabdaH pRSTham zlokaH prAkRta ......... 242 16 prAlavikA...... 157 104 prAgdakSiNa ...... 7prAleya ......... 19 18 proSThapada......... prAgvaMza......... 16 prAvaraNa ... ... prauda........ prAgrahara......... 265 58 prAvAra ......... 160 117 prAgya ......... prAta mAghAra ......... prAdRS prAghuNaka 34 prAvRSAyaNI prANika ...... 34 prAsa ... ...... plava ...... prAcikA .... 8prAsaMga ......... prAcI ...... 1prAsaMgya......... 226 64 (119 prAcIna......... 3 prAsAda ..... 74 9plavaga ... / 192 24 prAcInA ...... 85 prAsika.......... prAcInAvIta ... plavaMga ... plavaMgama ......... prAcya 12 priya ............ plAkSa............ prAjana plIhan .. prAjita... ro 0 128 243 212 42 zrIhazatru priyaka ......... 92 134 . 267 . 63 priyaMgu .... 20/ploSa... 2799 276 110 . prAjJA 134 prAjJI prAjya prADivAka ...... 2214 priyatA ...... 205 102 priyaMvada... 260 prANa ..........1208 119 priyAla... 104 prINana ...... prANina......... 29 30 prIta...... .... 275 prAtar ......... 354 prIti ......... prAthamakalpika 268 ............ psAta 36 35 phaTA ... ...... 4 phaNijjaka 103 phaNin ......... 52 . praSTa ............ (348 255 prekSA ... ......1339 20.7 7 : 86 preman ... ....... 1 47 27 phalin prAdus "362 12 223 phalaka ......... 202 prAdeza ......... 152 3/ khA ......... 193 53 phalakapANi ... mAdezana......... 30 prekhita ......... 271 87 phalatrika ...... prAdhvam......... preta ............ phalapAkAMtA ... prAMtara ......... pretA...... phalapUra ......... 104 pratya............ 351 8 phalavat..... prApta............ " (271 phalAdhyakSa... prAptapaMcatva ... 207 / / prAptarUpa ...... 316 131 preSaNa ... ...... 284 34 phalina prApti ......... .. 303 68 preSTha ............ 276 111 prApya ......... 2 praiSa ............ prAbhUta 187 7preSya ... ...... 242 17 phalI. 3 prokSaNa ......... 26 phalegrahi ... ... prAya..... 1321 153 prokSita ......... 172 26 phalerahA ... ... prAyasa protha ... ... 192 (26 prArthita...... ... 274 97 prodyata ......... 306 85 phalgu ... ...... 2 prAlaMba ......... 164 136 proSThapadA ...... 19 22 (265 337 219 phalinI.... 7 15 56 For Private And Personal Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zabdaH phANita phAMTa phAla phAlguna phAlgunika phAlgunI kucha ... phena phenila pherava pheru. phelA baka bakula baDiza bata badara badarA badarI baMdina baddha badhira baMdhikI. baMdhana baMdhanAlaya baMdhastaMbha baMdhu baMdhujIvaka. baMdhutA baMdhura baMdhula baMdhUka baMdhUkapuSpa babhru * rA ba varhapuSpa 54 {212 26 26 358 81 da pRSTham zlokaH | zabda: 221 43 barhiNa 273 94 barhin 158 111 barhirmukha 236 ( 364 87 88 120 120 224 204 ( 262 ( 273 142 133 186 ( 280 13 barhiH 15 / barhiSTha 15 137 96 8 bala zabdAnukramaNikA 105 | 19 31 / baladeva. 36 / balabhadra 125 94 58 344 88 37 105 116 bali 88 36 97 56 111 1 127 ( 341 balavat ... balavinyAsa balA 22 balAkA.. 64 balAtkAra 16 balArAti 243 | balAhaka balabhadvikA 189 41 134 96 139 268 balidhvaMsin 42 | balina 95 balipuSTa 48 balibha 208 119 balIvarda www.kobatirth.org 10 balibhuj 26 balira 14 balisaman 200 90 139 / 34 ballava 73 balbaja 35 vaSkrayaNI 69 | vasta 26 basti 73 bahirdvAra 44 | baMhiSTha 90 325 170 bahis cahu 31 | bahukara 235 bahugavAk 109 132 bahupAd pRSTham zlokaH | zabdaH 127 30 | bahuprada 127 30 bahumUlya 9 bahurUpa 3 12 107 6 198 366 205 (332 6 6 113 141 | *pur 199 125 206 10 17 216 / 224 117 228 57 122 bahula 103 107 267 (273 25 78 bahulA 22 256 260 87 102 bahulIkRta 194 | bahuvAraka 24 24 150 For Private And Personal bahusutA bahusUti 44 bAkucI 2 5 142 124 142 45 124 20 143 49 50 1 225 79 bADhaM * 169 186 ( 331 194 bAMdhava 21 vAta 45 20 bAla Acharya Shri Kailashsagarsuri Gyanmandir 25 108 | bANa suda 6 bANA bAdara 14 bAdhA 27 vAMcakineya 229 76 249 73 76 16 276 111 353 bahuvidha. bahuvetasa 17 bAlatRNa 59 bAlamUSikA 27 bAlA 57 163 bAliza. 71 113 bAla garbhiNI | bAlatanaya bAleya | bAleyazAka vAlya bASpa bASpikA | bAhu.. bAhuja bAhudA 17 bAhumUla 36 bAhuyuddha 32 | bAhula 49 pRSTham zlokaH 253 6 .158 113 162 128 9 267 63 8333 198 108 125 [ 333 198 215 23 88 34 273 93 69 9 102 100 227 Go 101 96 14 70 276 113 297 44 201 1298 97 158 54 137 139 86 45 74 111 26 34 84 19 3 44 [ 263 107 122 141 42 _ 334 204 70 227 91 49 118 167 122 12 14 48 337 217 229 77 100 90 140 40 315 130 40 220 151 80 1 180 62 33 150 79 206 106 26 18 * Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir {191 16 vahatI ..... 20 214 359 189 39 banna ........... 111 139 brahmacArina ... ...... 22 zabdAnukramaNikA. zabda: pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH bAhuleya ... ... 9 42 6101 93 2304 74 bhaga......... 293 26 bAlhika ...... 1370 32 baMhita ..... 206 107 bhagaMdara ......... / 124 bRhat ... bhagavat ......... vAlhIka ......2289 9 vahatikA ...... 160 117 bhaginI ... 40 bRhatkukSi bhaMga............ bAhya ... ...... 17 bRhadbhAnu 27 bhaMgA ... ...... biDAla......... bRhaspati ...... bhaMgi ... ...... biDojas 44 bodhakara ... ... 204 97 bhajamAna ...... 186 24 bila...... 2 vodhidruma ...... 84 20 bhaTa ............. biMdu ............ 55 6 bola..... 236 104 bhaTitra ......... biMdujAlaka 21 28 bhaTTAraka ...... 44 13 biMba............ 18 15 (166 3 bhahinI......... 44 13 biMbikA ..1176 43 bhaMTAkI......... 105 114 bilezaya brahmaNya 89 41 bhaMDila ......... 94 63 bilva ......... brahmatva 178 52 bhaMDI ... ...... 100 91 bisa ... ...... brahmadarbhA 112 145 bhadra.............1 225 bisakaMThikA ... brahmadAru ... ... 59 bisaprasUna ...... 5 16 bhadrakuMbha ... ... 188 32 bisinI brahman ...... 312 114 bhadradAra......... bista brahmaputra........ 10 bhadraparNI ...... 88 / 29 28 brahmabaMdhu.. 103 bhadabalA bIja ... .. brahmabhUya...... 178 52 bhadramustaka... bIjakoza .... brahmayajJa......... 169 14 bhadrayava ......... 95 bIjapUra ... ... brahmavarcasa ...... 39 bhadrazrI ......... 163 131 brahmabiMdu ...... 39 bhadrAsana ... ... 187 bIjAkata ...... 211 31 bIjya 46 ......... brahmasAyujya ... 166 brahmasU ......... 7 28 bhayaMkara......... 46 20 . 178 brahmasUtra.... bIbhatsa .... 50 bhayadRta ......... 262 42 brahmAMjali ...... 175 brahmAsana 17640 bhayAnaka ...... 55 20 buka..... 27 bhara ........ bukkA ... ... brAhma ... ...... / 178 51 bharaNa ....... brAhmaNa ......... 4 bharaNya ......... 248 brAhmaNayaSTikA... 89 bharaNyabhuja...... buddhi......... brAhmaNI . 100 89 bharata ... ....... 241 budbuda ......... 364 brAhmaNya ... ... bharadvAja ... ... / 20 ( 8 37 bharga ............ 8 budha........ 166 brAhmI 34 (111 13.7 bhartR ............993 301 budhita ......... 276 1 bhartadAraka ...... 43 vuna ..... 19 21/bhartRdArikA ... 44 bubhukSA ......... 224 bhakta......... ..... 222 48 bharsana ......... 37 bubhukSita bhakSaka ......... 257 20 busa ............ bhakSita ......... 276 120 bhaman .......... 1248 busta ... ...... bhakSyakAra ...... 216 28 bhalla ............ 365 21 45 48 ......... For Private And Personal Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 51 pRSTham zva bhAvavona 26 bhASA ... .... 75 243 sAbhASya ... 246 bhAsa 3 bhAsa ... 06 29 bhatakeza.. 339 __ 27 bhikSu 18 zabdAnukramaNikA. zabdaH pRSTham zlokaH / zabdaH pRSTham zlokaH zabdaH bhallAtakI ...... 89 42 43 11 bhujaga ......... bhalluka ......... 119 3 mAva......... 21 bhujaMga ......... 205 bhallaka ......... 119 bhujaMgabhuja ...... bhAvabodhaka ... 46 21 bhujaMgama......... bhava... (164 134 bhujaMgAkSI...... 2334 205bhAvita.... 105 115 46 bhujaziras...... 150 78 bhavana ...... bhujAMtara ... ... 150 77 bhavAnI.... 39 bhAvuka......... bhujiSya......... bhavika ....... bhavita ......... ..... 259 29/ 34 bhuvana ... .... bhaviSNu......... 259 29 bhASita ..... bhavya ...... 28 26 31 bhU ... ...... bhaSaka ......... bhastrA ... ... ... 300 57 bhUta...... 8275 bhasmagaMdhinI ... bhAskara......... 31 28 bhasmagI (304 ... ... bhA ............ bhAsvat ........ 22 ... 238 111 (279 . bhUtavezI ... ... 89 bhikSA ... 96 bhAga ... ...... 233 71 bhUtAtman .. 310 105 bhAgadheya bhUtAvAsa ...... 93 58 bhAgineya ...... 138 bhAgIrathI...... 8 bhAta............130369 bhitta ... 62 bhittI... bhUtika ......... 288 8 278 bhUteza bhidura ......... bhAjana ........ bhUdAra ...... bhidipAla ... ... 202 (218 bhUdeva ... 2297 bhinna........ bhUniMba ...... 112 143 1270 bhAdra............ bhUpa... ...... bhiSaja ......... bhAdrapada......... bhUpadI ...... 19 bhAdrapadA ...... bhissaTA 22 bhUbhRt ...... bhissA ......... bhUman bhI ........ 21 bhUmi......... bhAnu... bhIti ...... (310 ( S88 38 36 bhUmijaMbukA ...1106 118 bhAminI ... ... 131 bhIma......... / 45 20 bhAra..... 232 bhUmidhara......... 301 bhArata ......... 6 bhIru............ 6131 1258 26 bhUmispRk ...... 208 1 bhAratI bhIruka ......... 258 26 bhUyas ......... 267 63 bhAradvAjI...... 106 bhIluka 258 26 bhUyiSTha ......... 267 63 bhArayaSTi ... ... 246 bhISaNa ......... bhAravAha ... ... 242 bhArika ......... 242 bhISmasU......... 62 31 bhUriphenA bhArgava ......... bhukta............. 276 bhUrimAya ... ... bhArgavI ......... 116 158 bhuktasamujhita.. 224 56 bhUraMDI bhArgI ......... 268 71 bhUrja 46 bhAryA ......... 132 bhugna ............ 1272 91 bhUSaNa ... ...... 156 bhAryApatI ...... 140 30 bhuja ............ 151 80 bhUSita ......... 156 bhAgya ... ....."321 154/ bhidA 13 bhAMDa....... 180 301 60 45 20 bhUri......... sabhISma 143 100 For Private And Personal Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 52 zabdaH bhUSNu bhUstRNa bhRgu bhRMga bhRMgarAja bhRMgAra bhRMgArI bhRMgI. bhRtaka bhRti.. bhRtibhuj bhRtya bhRtyA bhRzam bheka bhekI bheda bhedita bherI bheSaja bhaikSa bhairava bhaiSajya bhoga bhogavatI bhogin bhoginI bhojana bhos bhauma bhaurika bhraMza kuMsa bhrakuTi bhrama bhramara bhramaraka bhrami bhraSTa bhraTayava bhrAjiSNu bhrAtarau : 190 123 127 pRSTham zlokaH zabdaH 259 29 bhrAtRja 118 167 bhrAtRjAyA 78 114 188 126 242 248 242 242 9 43 248 14 60 60 185 274 42 143 177 45 143 292 303 52 30 55 279 zabdAnukramaNikA - 4 bhrAtRbhaginyau. 134 bhAtRvya. 16 bhrAtrIya. 29 bhrAMti 151 bhrASTra. 32. bhrukuM 28 bhrukuTi 15 38 bhrUkuMsa 15 bhrukuTi .. 17 28 bhrUNa 70 24 / bhraSa 24 21 | makara 100| makaradhvaja 6 makaraMda 50 makuSTaka 47 | makUlaka 19 makSikA... 50 makha 23 magadha 69 maghavan 8 maMkSu 5 maMgala 55 maMgalyaka www.kobatirth.org 131 224 350 7 maMgalyA .. 20 25 macacikA 189 186 43 50 7 majjA 23 maMca 11 maMjari 37 maMjiSThA 4 maMjIra 7 maMju 9 maMjula 29 maMjUSA 96 | maTha 9 127 155 279 275 104 222 47 256 101 maNika 139 36 maNibaMdha maiDu maNi... ma pRSTam lokaH / zabdaH 139 36 138 3.0 139 319 139 30 217 43 50 154 43 50 140 298 [ 317 186 59 6 84 213 112 126 169 204 9 349 28 213 162 28 82 165 234 217 151 For Private And Personal maMDana 36 maMDapa 145 maMDa 4 30 maMDala 11 maMDalaka 37 | maMDalAgra 92 maMDalezvara 11 | maMDahAraka maMDita 37 maMDIrI 39 maMDUka 45 hUkaparNa 135 | maMDUkaparNI 23 maMhara mataMgaja. 20 matallikA 27 mati.. 17 17 | matta Acharya Shri Kailashsagarsuri Gyanmandir 144 26| mattakAzinI 13 matsara 82 13 100 90 158 209 264 52 264 52 245 30 74 42 3 97 matsya 44 | matsyaMDI 2 matsyapittA 25 | matsyavedhana. 17 | matsyAkSI 138 127 matsyAtvaga 27 matsyAdhAnI 12 mathita mada madakala.. madana 8 8 madanasthAna madirA 93 | madirAgRha - 30 31 madotkaTa 81 mahu pRSTham zlokaH 51 [ 99 / 222 39 156 ( 259 74 9 6 17 18 15 21 32 54 60 92 100 235 188 102 144 202 89 180 * * * 241 10 156 100 100 91 2.4 56 188 257 _ 275 29 28 27 30 1 Foo 6 92 98 91 248 248 98 34 131 4 326 74 188 128 172 58 17 36 23 103 221 ** 99 86 58 16 111 137 337 218 58 16 223 53 189 37 280 12 307 91 188 35 26 78 41 40 ra 35 * Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 30 mayUkha ........ madhuparNikA ... 1101 .... 219 kI 6 264 marIcikA . . zabdAnukramaNikA. 53 zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH | zabdaH pRSTham zlokaH madgura .......... 59 19 manas ......... 29 31 manvaMtara ... ... 27 22 madya............ 248 40 manasija ...... 6 27 maya ............ 229 75 ( 25 16 manaskAra ...... 30 2 mayu ............ / 15 74 | 248 41 manAk ... 351 8 mayuSTaka......... 213 17 madhu............ / 237 107 manita ......... 276 108 02 manISA ......... 1291 18 madhuka ......... 109 manISin 104 manu ......... madhukara......... 372 30/mayUra ....... madhukrama ... ... 248 manuja ......... 130 1 (100 manuSya ......... madhuduma.. 130 mayUraka...... manuSyadharman madhupa 127 marakata......... 233 manoguptA ...... 237 108maraNa ... ... 108maraNa ......... 207 116 manojavasa ...... marIca ........ madhuparNI manojJa ......... 264 52/ / 20 317 138 marIci.......... 27 manobhava madhumakSikA ... " / 22 33 47 27 madhuyaSTikA ... 104 109manAratha ...... manorama madhura .......... manAhata ... ... 262 41 maru ... 1324 162 madhuraka......... 112 1 manAhA......... 237 20 matu ............ 186 (99 26 marut madhurasA ...... / 103 maMtra ............ maMtravyAkhyAkRta maruta ......... / madhurA ......... ......... marutvat ... ... madhurikA ...... maMtha... marunmAlA...... madhuripu .... ... maMthadaMDaka ..... 92 52 madhuliha ...... maMthan 228 " / 98 79 madhuvAra ... ... 48 maMthanI ......... 74 markaTa ......... 119 3 madhuvrata......... maMthara ......... markaTaka......... .122 madhuzi maMthAna ......... 228 madhuzreNI ...... 100 madhuSThIla 26 28 maMda 94 martya ... ...... madhusravA maMdagAmin ... madana ... ...... madhUka ......... madhUcchiSTa ...... maMdAkinI...... madhUlaka ... ... 86 28 maMdAkSa ........ marmara ... ...... madhUlikA ...... marmaspRza (151 79 maMdAra .........2 86 madhya ... mala............ madhyadeza maMdira ...... maladUSita ...... 1 maMdurA .. malayaja......... madhyama.. maMdoSaNa......... maMdra ......... 2 malina ......... 26 malinI......... 83/maMtu. 100 maMtra. maMtrin 228 228 74 74 marubaka... markaTI.. 130 ....... 0.00 08.66 23/marmana 90 18 dazamayodA / 133 madhyamA ... ... 1151 manmatha ..........1 84 82/ 22 malimluca...' madhyAhna...... 3 manyA ......... 147 65 malImasa ...... madhvAsava ...... 248 41. 47 25 malla mana zilA ...... 237 108 """ 321 153 mallaka ......... 37 For Private And Personal Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 104 5 18 176 42 154 95...... (219 mAdhava .......... . . 75 mAgadha zabdAnukramaNikA. zabdaH pRSTham zlokaH | zabdaH pRSTham zlokaH zabdaH pRSTam zlokaH mallikA ... ... 95 69/maheccha ......... 263 3 mallikAkSa ...... 125 24/maheruNA ...... 107 124 44 14 malligaMdhin 162 127 mahezvara ......... 138 29 mahokSa...... 225 masI ... ...... 61 226 66 mahotpala ...... mAtra........... 213 327 177 masUra ... ...... mahotsAha...... 266 62 masUravidalA ... mahobama ... ... mAtrA .........1327 177 253 masaNa ......... 221 46 100 mAda ... ......... 280 12 maskara......... 116 167 mahauSadha ... ...2113 148... maskarin ...... 38 mAdhava """" 26 26 masta ka......... mAdhavaka ... ... mastiSka ...... 147 66 mA ..... / 352 11 mAdhavI......... 96 72 mastu ... ...... 224 54 147 mAMsa .... 63 mAdhvIka ... ... 248 41 maha........ 8. dAmAsa "" """" 366 22 mAna ............ 46 22 mahata 66 mAMsala ......... mAnava ... 130 mahatI 303 69 mAMsAtpazu...... 297 42 mAnasa ......... 29 31 mahasa ......... 340 230 mAsika ... ... 242 14 mAnasaukas ... 125 23 mahAkaMda ... ... 113 148 mAkSika ... ... 237 107 mAninI......... mahAkula ...... 166 mAnuSa ... ...... 130 mahAMga mAnuSyaka mahAjAlI...... mAyA ... ...... mahAdeva......... mAgadhI......... 101 mAyAkAra ...... 241 mahAdhana ... ... mAyAdevIsuta ... mahAnasa ...... 73 mAyu............ mahAmAtra ...... mAyUra ...... 130 mAThara ......... mahAyajJa ....... .......... mAra ......... mahArajata ...... 234 mArAjit ... ... mahArajana...... 237 106 mANavaka mAraNa 207 114 mahAraNya 44 24 mAriSa ......... mANavya ... ... 286 41 mahArAjika ... mANikya ...... 370 mAruta ... ...... 31 mahAraurava ...... mArkava ......... 114 151 mANimaMtha...... 220 mahAzaya ...... mahAzadrI ...... 134 13 mAtaMga ......... 1 292 19 mArga 22 mahAzvetA ...... 104 110.... mAtarapitarau ... (201 284 30 64 mArgaNa ..... mAtarizcan ... mahAsahA ....... 13 (264 49 138mAtali......... 10 48 mahAsena ... .. 41 mAtApitarau ... 139 37 mArgazIrSa ...... 26 14 mahilA ......... 2/mAtAmaha ...... 139 33 mArgita ......... 275 105 mahiSa ......... 78 mArjana ......... mahiSI......... mAtula ......... 31 mArjanA......... 160 121 mahI ... ...... mAtulaputraka ... 78 mArjAra...... 120 mahIkSita 180 30 mArjitA ... ... 221 44 mAtulAnI ...... 1214 mahIdhra mArtaMDa ......... 21 29 mahIraha ... mAtulAhi ... mAgika ...... mahIlatA ...... mAtulI ......... 30 mASTiM 160 121 mahIsuta ... ... 20 25 mAtuluMgaka ...... 98 78/mAlaka ......... 94 62 386 158 113 mAgha ... ...... 216 27 mAdhya ... 169 14 mAdi 106 90 For Private And Personal Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir mukha........ ....77 19 mUrchita .... 260 36 mUrta........ 255 ___ 78 3. (143 ... 48 mUIn . 154 180 ma tiri 25 ..NA 273 352 31 muMDin ......... 11 sada............ mala............1333 24 mUla ............ 30 sudhA 914 (326 166 munIMdra ......... zabdAnukramaNikA. 55 zabdaH pRSTham zlokaH / zabdaH pRSTam zlokaH zabdaH pRSTham zlokaH mAlatI......... 96 72 mukti ......... 31 6 mUIla ......... 146 61 mAlA .......... (146 61 mAlAkAra...... 2153 89 mAchata mAlAtRNaka mukhara mAlika ... .... mukhavAsana...... mAladhAna ...... 40 mUrti ... ...... 1302 mAlUra ...... mukhya ........ 66 mAlya 22 mUrtimat ...... 269 mAlyavata mASaparNI 111 13 muMDa ........ mAsa ... ...... mAsara ......... 222 49 muMDita 1271 85 mUrvA ... ...... 99 mAsika......... 241 mAsma ......... mAhiSa ........ mudira ...... mAheyI......... 226 6 mudgapaNI ...... mUlakarman ...... 278 mitaMpaca ...... 263 mudra ......... mUladhana ... ... 230 mudhA ... ...... 3504 (299 mitra..... 12 muni ... ...... 248 176 42 mUSaka ......... 122 42. mithas ...... 246 muraja ......... mUSA....... mithuna ......... 372 muramardana .. mithyA ......... murA............ mUSikaparNI ... 100 mithyAdRSTi ... muSita ......... 271 mUSita mithyAbhiyoga... muSka ......... (120 mithyAbhizaMsana (284 muSkaka......... mithyAmati ... muSTibaMdha ....... 280 14. mizI ......... 110 134 musala ......... mRgaNA ......... 284 mizreyA......... musalin mRgatRSNA ...... 22 mRgadaMzaka ...... 243 106 21 misi . musalI.... 1194 152 usa 1122 mRgadhUrtaka ...... 120 mRganAbhi ...... mihikA ...... 19 18 musalya....... mRgavadhAjIva ... 243 mihira ......... 29 musta ka ......... mRgabaMdhinI ... 246 26 mIda............. 273 96 mustA ... mRgamada ......... 163 129 mIna............ 58 17 muhuH.... mRgayA ......... 244 mInaketana ...... muhurbhASA 38 mRgayu 243 21 mukuTa ......... mRgaromaja ...... 6 23 mUka...... 255 mukuMda ... ..... 1107 121 mUDha ..... mRgavya......... 263 mukura mRgaziras...... ...... 165 273 140 mUta ..... 95 mRgazIrSa ...... mukula ......... 83 16 mUtra.... mRgAMka ......... muktakaMcuka ... 1 6 mUtrakRccha ... mRgAdana ...... muktA ......... mUtrita .. mRgita ......... muktAvalI ...... 157 105 mUrkha..... 48 mRgeMdra............. suktAsphoTa ... 60 23 mUchA ......... 206 109 mRjA ... ...... 160 M 89 vN009 30 mRga .......... 163 23 m 25 For Private And Personal Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . 29 . . . 68 (179 zabdAnukramaNikA. pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH pRSTam zlokaH mRDa ........ 8 33 menakAtmajA ... 9 40 yajamAna......... 167 8 mRDAnI....... 39 meru ....... yajus ... ...... mRNAla..... 64 42 melaka yajJa ... ......... mRt...... 684 meSa ....... 229 yajJapuruSa ... ... meSakaMbala ...... mRta..... yajJazeSa ......... 209 3 maha ............ yajJAMga ......... mRtasnAta ....... 256 9 mehana ... ...... 150 mRttAlaka yajJiya ......... 1 maitrAvaruNi...... 109 mRttikA .... maitrI............ yajvana ... ...... mRtyu ... ... madhya ............ yat ............ mRtyuMjaya ... yatas ......... ......... yati maithuna ... ... mRtsA ......... (684 maireya ... ...... yatin ......... 249 mRtttA ..... yathA............ 351 yathAjAta... ... 63 mRdaMga ......... yathAtatham ...... (269 78 mogha............ mRdu ...... 270 yathAyathama...... 353 moghA ... ...... yathArtham ... ... mRdatvaca ...... 90 46 mocaka......... 87 yathArhavarNa ...... 183 13 mRdula ......... yathAsvam ...... . 353 mRddhIkA ... ... 103 107/mAcA ......... 13 yathepsita ...... mRdha............ 205 modaka ..... yadi ............ mRSA............ 353 moraTa 238 110 yadRcchA mRSArthaka ...... ... moraTA ...... 194 mRSTa ............ 265 moSaka ......... 244 24 yaMta.......... mekalakanyakA... 62 . moha............ 206 109/ . 15.7 108 mauktika ... 176 76 2 131 mokss............| mekhalA .........1202 . 233 92 yama ......... se 90 maudrIna ... 331 192 yayu 1 39 21 161 megha ............ 17 mauna............ yamarAja........ meghajyotis ... 17 maurajika ...... 241 13 yamunA meghanAdAnulAsin 127 30 maurvI 201 yamunAbhrAtR...... meghanAman ...... 116 159 mauli meghanirghoSa ... mauSTA ... ... 358 5 yava ... meghapuSpa 5mauta yavakya ......... meghamAlA ...... 8 mauhartika 183 14 yavakSAra...... meghavAhana ...... 47 mliSTa ......... yavaphala...... mlecchadeza ...... yavasa ... ... 31 mlecchamukha....... 234 97 yavAgU 22 yavAgraja...... 237 108 meMr3ha ............ 229 yavAnikA ...... 12 142 medaka ......... 249 42 yakRt ... ...... 147 66 yavAsa medasa ...... yavIyas ... ... medinI...... 210 medura ...... 259 30 yakSakardama ...... 163 133 yazaHpaTaha ...... 42 6 medhA ......... 30 2 yakSadhUpa......... 162 127/yazama medhi ... ...... 213 15 yakSarAja ... ... 14 71 yaSTi. madhya ... ...... 265 55 yakSman ......... 143 51 yaSTimadhuka...... 104 109 147 64 yakSa ............1 15 73 yavya.. 0M... For Private And Personal Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 264 42 yuvarAja ... ... ... 188 13 36 rakSas ... ...... . . MAM yAtrA ... ........1326 164 130 212 . WWW 23 rajata ... ......1305 234 zabdAnukramaNikA. pRSTam zlokaH zabdaHm zlokaH zabdaH pRSTham zlokaH yaSTa ....... 167 8 yugala ... ...... 129 30/ (163 132 yAga............ 169 13 yugma............ 129 38 ranI cadana ....."1238212 264 (194 49 yAcaka 58 raktapA ......... yagya ........ 60 1226 64 raktaphalA ... ... 112 yAcanaka 103 raktasaMdhyaka...... yAcanA.......... ........ 173 yAcita......... yudha ............ 209 206 106 raktasaroruha ... 41 64 yAcitaka ...... 209 yuvati ......... 133 raktAMga ......... 42 raktotpala ...... yuvan ......... 6273 yAcyA ......... 2279 . 43 12 rakSaHsabha... yUtha............ yAjaka ......... 170 yUthanAtha ...... yAtanA ......... yUthapa ... ...... 188 rakSA............ yAtayAma yUthikA ... . 96 71 rakSita yAtu............ 89 41 rakSivage 181 yAtudhAna ...... yUpa...... """ 371 35 rakSaNa ......... yAta............. 138 yUpaka ......... ..... 364 19 raMku .... (203 yUpakaTaka .. 170 28 raMga 237 gUpakhaMDa.. 67 raMgAjIva yAda pati ...... yUpAna 270 19 racanA yAdam ......... 59 yUSa ........... . 371 35 rajaka ... 241 10 yAdasAMpati ... yoktra ..... (184 yAna........... yoga ... ..... 292 194 yogeSTa ......... 237 yAnamukha ... ... 193 yogya ... ...... yApya ... ...... yojana ......... yApyayAna ...... yojanavallI yAma ......... 204 yAminI ... ... 23 (340 yodha............ yAmuna ......... yodhasaMrAva...... rajasvalA yAyajUka ...... yAva............ 161 125 ......... yAvaka ........ yoSA ........ 214 yoSit 131 raMjanI... yAvat 345 245 205 yAvana ... ...... yautaka .... 231 86 raNa ........... yASTIka... 298 yAsa ... ...... 100 yAvata... ...... 136 / yauvana ...... 140 40 raMDA..... yukta............ yuktarasA ...... 111 140 ratipati ...... 6 yuga......... yugakIlaka ... 212 14 rahas ... ...... 14 314 67 ra 33 15 ratnasAnu yugaMdhara......... rakta ........ yugapat ......... 161 124 ratni ... ...... 152 86 yugapatraka ...... 85 22 yugapArSaga...... 226 63 raktaka ......... 96 73 ratha ............. 1192 51 25 rajanImukha 69 136 212 rajas yoni raMjana 272 197 70 yAtava ... 186 179 93 126 WAR 255 72 For Private And Personal Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 58 zabdaH rathakaTayA ...... rathakAra rathagupti rathadu rathAMga rathika rathin rathina rathya.... rathyA rada radana radanacchada raMdhra rabhasa ramaNI ramA raMbhA raya rallaka rava ravaNa ravi... razanA razmi rasa rasagarbha rasajJA rasanA rasavatI rasA ... rasAMjana rasAtala pRSTam zlokaH | zabdaH 193 240 / 239 194 86 ( 193 ( 194 198 195 198 56 199 * 73 ( 193 9 rasAla 4 57 rasita 26/ rasonaka 55 66 198 76 raha rahas rahasya 76 rAkA 60 rAkSasa 76 rAkSasI. zabdAnukramaNikA rAkSA 46 zaMkava 3 rAj 55 rAjaka www.kobatirth.org 91 | rAjakazeru 91 | rAjana 90 | rAjanya 153 153 153 50 365 131 3 105 113 rAjarAja 14 67 | rAjaliMga 2| rAjanyaka 21 | rAjanvat 14 rAjabalA 29 rAjavIjin ( 199 116 rAjavaMzya 36 17 rAjavat rAjavRkSa 40 22 rAjasadana 261 38 rAjasabhA 21 31 rAjasUya 957 108 rAjahaMsa | 22 33 (317 137 rAjAdana 31 7 32 19. rAjAI. 17 rAji 45 236 102 154 91 154 216 235 99 rAjikA 339 226 rAjila rAjIva 99 rAjyAMga 27 rAtri 67 2 rAtricara 99 84 rAtricara (107 123 | rAdvAMta 236 101 rAdha... 50 1 rAdhA pRSTam zlokaH | zabdaH 87 -33 117 163 rAma 221 24 307 166 70 17 193 186 185 186 24 13 62 rASTra 108 128 rASTrakA 161 125 rASTriya 158 111 180 180 330 180 180 180 70 114 166 15 85 74 359 369 125 ( 88 90 162 80 214 51 59 64 184 23 13 13 30 26 19 8 rAmaTha 148 rAmA 23 rAMbha.. For Private And Personal 22 rAla 23 | rAzi . 3 rAsabha 3 187 1 rAhu 1 riktaka riktha 4 13 / riMgaNa 153 / riTi ripu 72 riSTa 91 riSTi 2 rIDhA 35 45 126 | Acharya Shri Kailashsagarsuri Gyanmandir rAsnA 23 rIti 10 9. rItipuSpa 31 rukapratikriyA... 24 | rukma 4 19 | rINa.. 19 41 | rukmakAraka rukSa 5 | rucaka rugNa... ruc ruci 18 14 | rucira 63| rucya ... 63 ruj .. 4 hajA 16 ruta 22 rudita pRSTham zlokaH 6 24 121 11 (318 140 220 40 131 4 177 46 162 127 130 42 ( 336 213 329 183 201 94 44 14 229 105 .111 20 265 233 50 182 256 201 46 272 | 234 ( 302 33 * * 114 140 26 56 90 36 43 10 35 89 23 92 97 68 236 103 143 50 234 95 240 8 339 224 272 91 22 34 78 11 51 98 238 109 - 240 43 22 34 294 29 264 52 264 52 143 51 42 51 40 25 49 35 Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zabdaH rudra rudra rudrANI rudhira ruru dazatI ruS ruhA * rUpa rUpAjIvA rUpya rUpyAdhyakSa rUpita recita reNu reNuka reNukA retas repha revatIramaNa revA re (rAH) roka roga.... rogahArina rocana rocanI rociSNu rocis rodana rodanI rodasI rodasyo rovas ropa romana romaMtha romaharSaNa romAMca ****** pRSTham zlokaH | zabda: 90 ropa 10 rohiNI 36 272 3 8 { 9 147 _ 366 121 38 31 135 22 | rohitaka 10 rohitAzva 20 rohin 47 26 116 158 223 160 233 91 234 96 181 7 272 89 192 48 204 98 ( 316 39 | rohita 64 265 54 233 . 324 raudra 7 romaka 19 raurava 50 143 145 90 zabdAnukramaNikA. 6 62 32 104 113 156 213 16 / lakuca 106 120 lakSa............. 146 62 rauhiNeya lakSaNa lakSmaNa 132 / lakSmaNA rohipa 24 lakSman. 90 162 | lakSmI www.kobatirth.org 56 7 201 87 155 99 364 19 49 35 49 35 2 51 lakSmIvat 57 lakSya 47 108 | laguDa 146 lagna 101 | lagnaka 22 34 154 93 100 92 340 228 340 228 laghuuya. laghu | laMkA lekopikA... laTA.. tra ****** lajjA lajjAzIla lajjita pRm lokaH | zabdaH 47 26 67 la 227 { 121 { 33 15 59 19 10 91 12 91 45 46 8 121 93 201 18 255 126 ' 18 ( 314 220 53 6 20 117 266 laya 10 7 105 200 255 49 / 201 364 20 249 49 58 49 lapita 17 20 For Private And Personal latA ... labdhavarNa 42] labdhAnujJa 1 | labhya 25 laMbana 26 laMbodara latArka lapana 14 33 86 labdha 14 68 109 133 _ 293 28 60 86 17 14 25 lava 117 165 359 7 109 46 Acharya Shri Kailashsagarsuri Gyanmandir 17 124 lavaMga 28 112 lavaNa 82 228 28 272 99 360 10 lalanA lalaMtikA lalATa lalATikA lalAma lalAmaka lalita 28 27 44 lAkSA lavaNoda lavana lavitra lazuna lastaka lAMgalikI 133 lAMgalI. 23 lAMgUla 59 pRSTham zlokaH 81 9 82 11 96 72 109 133 -113 150 lAjAH lAMchana lAbha 113 148 153 89 34 1 .1275107 / 276 104 166 6 168 10 186 24 156 104 9 41 43 9 131 3 166 104 154 92 156 103 319 143 164 135 48 31 282 24 266 62 161 125 32 220 366 9 41 23 54 2 282 24 212 13 113 148 201 85 dAkSAprasAdana ... lAMgala ... 89 212 lAMgaladaMDa 212 14 lAMgalapaddhati 212 14 106 104 192 161 125 360 10 41 13 Ma 118 111 50 222 47 28 17 230 80 Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 17 lAva.. 74 43 lola ... . . 4 179 183 272 (366 201 13 lohita .........1147 zabdAnukramaNikA. zabda: pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH lAmajjaka...... 117 165 lopatra ......... 244 25 vajrapuSpa ...... 97 76 47 28 lodhra .. 33 vajrin lAlasA ... ...1340 228 lopAmudrA... 19 20 vaMcaka ........ 263 47 lAlA ........ loman ......... 155 99 vaMcita .... lAlATika ...... 290 lomazA......... ... 110 134 vaMcuka .... 128 35 - 269 lAsikA .... 2334 204 vaMjula ..... lAsya 43 10 lolupa ... ...... 257 22 li kuca ......... lolubha ..... 257 22 vaTa ...... likSA ......... loSTa............ 212 12 vaTaka ... likhita loSTabhedana ...... 212 12 vaTI........... liMgatti (162 126 vaDavA .... lipi ......... 235 98 var3a lipikara ...... vaNik......... .... 229 lipta............ 22 vaNikapatha...... liptaka......... lohakAraka ... 2407 vaNijyA ...... 229 lipsA 47 27 lohapRSTha ... ... 123 16vaMTaka ......... liAva ......... 183 26 lohala ......... 260 lIDha...... 276 210 lohAbhisAra ... 203 94 vatsa ... ....... lIlA ......... lohitaka ...... , 233 vatsatara ... ... luThita ......... 257 22 lohitacaMdana ... 161 124 vatsanAbha lohitAMga ...... 20 lubdha ka......... 243 vatsara lalAya vatsala lUtA ....... 122 13 va ... ......... 351 9 vatsAdanI...... 99 lUna ...... vada ............ lUma ....... vaMza ....... lekha............ (336 213 lekhaka ......... 253 vaMzarocanA ... 238 109 vadAnya......... lekharSabha ... ... ..." 323 vaMzika lekhA ... ...... vadha............ 9 vaktavya vadhya ... ...... leza ..... 266 vaMdhya ... ...... 153 vaMdhyA 227 69 vakra....... 71 vadhI... vakSam loka ... ..... 149 1287 2vaMga .... 106 vadhU ......... lokajit ...... 13 vacana ......... lokamAtR ...... 7 29 vacanesthita ... 258 24 lokAyata ...... 370 32 vacasa ......... 34 2 vana """""""""" 314 lokAloka ... 77 2 vacA ... ...... 102 102 vanatiktikA ... 99 85 lokeza.......... 5 16 10 50 vanapriya......... 124 19 vaja............1 locana ......... 1103 105 vanamAkSikA ... 126 27 locamastaka ... 104 111 vajranirghoSa ... 17 20 vanamAlin ... 5 21 64 vatsaka .... M ........ 275 02 1651 vadana ....." ... ....... 283 89 183 323 leSTa ..... 12 vaktra .. A. A leha ...... 6 vaMkSaNa 17 For Private And Personal Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zabdaH / 304 275 102 varSa Halte vaMdAru .... 2 varuNa ... (13 14 varSAbhvI 162 varSIyas zabdAnukramaNikA. pRSTam zlokaH zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH (102 99 varATa ......... 245 27 vardhiSNu......... vanamudra ........1213 259 17 664 43 varmana ......... vanazaMgATa ...... varATaka .1372 38 vamana 1196 64 vanasamUha ...... varArohA 131 4 varmita ... vanaspati ...... varAzi......... 159 116 varya vanAyuja 191 45 varAha ......... 119 2 varyA..... 161 vanitA .... varivasita...... 275 102 varvaNA varivasyA ...... 174 36 vanIpaka ...... 264 19 varivasthita ... vanIyaka ....... 264 49 variSTa vanaukasa ...... 1193 variSTha ..... 276 111 varSavara .. ....... 182 vaMdA........ 82/varI............ varSAH .. ...... 258 28 varIyas ...... 342 234 varSAbhU vanyA ......... ....... 141 43 vapA............. 147 64 / 85 25 paSAMpala vapus ........ 148 70 varuNAtmajA ... 248 39 varmana 70 73 3.varUtha .... (314 123 vapra ... 2 varUthinI 19878 valaja vareNya... ... ... 265 57 valajA 294 32 5 varkara ......... 244 23 valabhI vamathu . (189 37 varga............ 130 43 valaya 107 vami ........ 145 55 varcas ......... 340 230 valayita......... vayas ......... 340 229 varcaska..... 148 68 valIka valImukha / 93 58 vayasthA .........2111 137 19042 | valka (298 valkala..... (141 valgita...... vayasya ... varNaka valgu vayasyA ......... valmIka varNita ...... 134 . 12 ... 276 varNina ......... 176 43 (128 .2279 vara.... vallabha vartaka .. vallari 25 vartana ..... varaTA / 126 vartanI....... vallUra varaNa 164 133 vaza ............ vartiSNu...... 29 vazakriyA ...... varaMDa ......... vartula ...... 268 188 varatrA ... varman 313 121 vazA / 246 vardhaka ... 100 varada............ 254 vardhaki .. 240 9 vazika ......... 265 varavarNinI...... 1220 6102 41 vardhana varAMga ......... 293 26 vardhamAna ... ... 91 51 vazya ......... 250 varAMgaka ...... 110 134 vardhamAnaka...... 217 32 vaSaT ......... 351 8 varNa .......... sara - (326 ....... vallI V / 85 26 varti ... (190 227 1 ..... . ..9131 . 259 vardhana .........1279 24 vazira vAzara ........... 1220 M 20 For Private And Personal Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 59 vAyasI..... 98 (209 : 213 240 vArAhI... : 62 zabdAnukramaNikA. zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH | zabdaH pRSTham zlokaH vaSaTkRta ...... 172 27 (128 33 vAmalUra ...... 70 14 vasati ......... 302 66 vAjin.........2190 44 vAmalocanA ... 131 3 vasana ..... 159 115 (311 107 vAmA ......... 231 2 vasaMta ...... 27 28 vAjizAlA ... 74 7vAmI ......... 191 46 vasA ......... 64 vAMchA ........ 27 vAyadaMDa......... 245 28 10 vATI ..... 373 42 vAyasa ......... 124 81 vATyAlakA ... 103 vasu ........... 107 vAyasArAti ... 123 15 233 90 114 152 vADava ......... 2166 vAyasolI...... .. 112 144 191 vAyu........... vasuka (220 42 vADavAnala ... 122 vAyusakha ..... vasudeva ....... vADavya......... 286 vAra..... vasudhA .. vANi 245 28 vAra..... vasuMdharA.. vANija 229 vasumatI vAraNa ......... 188 vastu ............ 362 vANijya vAraNabusA ... vastra ............. 159 vAramukhyA ...... 135 19 vANinI vastrayoni ...... ...... 158 vAravANa ...... 195 63 vANI 34 1 . vastravezman 60 vArastrI......... 135 19 vAta............ 1366 vasta ............ 229 79 vAtaka ......... vanasA ......... vAri ..... vAtakin ...... 146 59 vaha ............ 226 vArida vAtapotha ...... vAriparNI...... vanhi .... vAtapramI vAripravAha vanhizikha...... vAtamRga vArivAha vAtarogin ... (346 248 2 vAtAyana ...... ___74 9vAruNI......... 299 vA ...... 2351 vAtAyu......... 120 8 353 vAtUla ......... vAkpati ...... vAtyA ......... vAkya ......... vAtsaka 225 60 vArtA 209 vAgIza .......... 260 vAditra......... vAgurA......... 244 vAdya .......... 6/vArtAkI ...... vAgurika 242 vAna............ ... 83 15 vArtAvaha ...... 242 vAgmin ...... 86 28 vAIka .. vAGmukha ....... 9 vAnaprastha " 166 3 vAdhuSi vAcU ......... vAnara ......... 3 vAdhuMpika vAcaMyama ...... vAnaspatya...... 8. 6 vArmaNa .... 286 43 vAcaka.. 34 vAnIra...... 30 vArSika......... 113 150 vAcaspati...... vAneya ... ..... 109 131 vAla.. vAcATa......... vApI ...... 61 28 vAladhi......... vAcAla......... 260 36 vApya ..... .... 108 126 vAlapAzyA ... 156 103 vAcika ...... vAma......... 319 144 vAlahasta ...... 192 50 vAcoyukti...... 360 35 vAmadeva ...... 34/vAlaka vAja............ (16 3/vAlakA 303 73 vAjapeya ...... 46 vAlka ......... vAjidaMtaka ... 103 103 26870vAvadaka ...... 260 : GAM 146 59 vArI ...... bA ..... 1304 260 332 4 / 304 : 260 28 201 366 31/ vAmana ..... For Private And Personal Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 8 ra8 16 844 20 vigraha ......... 104 vAstra ....." 13. zabdAnukramaNikA. zabdaH pRSTham zlokaH | zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH vAzikA ....... (205 102 vitaMDA......... 359 9 vikrama.. vAzita......... vitatha ......... 39 vAsa ......... 6 vikraya ......... vitaraNa ... ... vAsaka ......... 03/ vikrayika ...... 79 vitardi......... 76 vAsagRha ...... 8 vikrAMta......... 77/vitasti ... ... vAsaMtI 72 vikriyA ..... 281 (160 120 15 vitAna... ..... vAsayoga ...... 164 134 vikreta ..... 229 79 2312 113 vAsara... 2 vikreya ........ 230 82 vitunna ......... 113 149 vAsava ......... 10 45 vikrava ......... 262 44 vAsas . ....... 159 115 vikSAva......... 285 37 vitunaka 219 164 134 vigata ......... 274 vAsita...... (236 101 221 136 46 vigatArtavA ... vAsitA ...... 304 75 vigra............ 142 46 vitta .........2222 (254 vAsuki......... vidara ......... 278 5 vAsudeva vidala ... ...... vAmU... vidAraka ...... vAstuka vidArI......... vAstAppati ... 10 46 vighasa... vidArigaMdhA ... 105 vighna vighnarAja ...... 9 40 vidita / 276 109 vAha...... 232 vicakSaNa vidiza......... 165 vAhadvipat... vicayana ...... vid............ 189 vicikA ... 144 vAhana ......... vAhasa ......... vicAraNA...... vicArita ...... vAhittha ...... 189 274 vicikitsA... viddha ... ... .. vAhinI vicchaMdaka ...... viddhakarNI ..... vicchAya ...... vidyAdhara 185 vAhinIpati ... 295 62 vijana ......... vidyut ki ............ 128 vidradhi vizati......... vijaya......... vikaMkata ...... vijila ...... vikaca......... 7 vijJa vidruta ... vikartana ...... 29 vijJAta......... __9 vidruma ... 233 vikalAMga ...... vijJAna......... ...... 108 1 vikasA ...... vikasita ...... viT...... .208 1 vivas ..... ...1341 233 vikasvara ...... 30 viTa.......... 17 vidveSa ..... vikAra......... 281 15 viTaMka ... vikAsin vAkara......... 128 viTapa ....... "1316 130 vidhA ..... " 248 vikiraNa ... viTapin ..... 5 vidhAta.......... vikurvANa ...... vikhadira...... / 45 19 vicara ... 244 23 vidhi ....... 220 4 2 mA vikRti......... 281 15 viDaMga ......... 103 106 ty ra... (305 206 46 vidrava ... ...... ___6 vidrumalatA / 148 64 15 vidhavA..... 252 ... 98 vikRta ..........1145 58 viDa...... For Private And Personal Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 64 zabdaH vidhidarzin vinIta viMdhya vinna vinyasta vipakSa vipaMcI. vipaNa vipaNi vipatti vipatha vidhu vidhuta vidhuMtuda vidhura vidhuvana vidhUnana vidheya vinayagrAhin vinA vinAyaka vinAza .......... 282 vinAzonmukha... 272 vipad viparyaya ... viparyAsa vipazcit vipAha vipAdikA vipAzA vipina vipula vipra... ... viprakAra viprakRta viprakRSTaka vipratIsAra pRSTham zlokaH | zabdaH 169 6 18 14 309 99 282 278 278 258 258 349 { vipralaMbha 275 107 vipralApa 20 26 viprabhikA 20 viSa 4 9 288 { ( 258 297 182 41 230 22 vibhItaka 91 vibhUti 44 vibhUSaNa 25 vibhrama 78 3 200 71 16 viprayoga 22 vipralabdha vibhrAja 274 99 vimanas (275 104 | vimardana. 200 284 zabdAnukramaNikA. 284 166 62 144 62 79 266 166 ( 166 4 vizva 4 vibudha 24 vibhava 24 vibhAkara 3. vibhAvarI 14 40 vibhAvasu 6 72 2. viyahaMgA 299 51 viyama 82 viyAta 16 viyAma... 82 virajastamas... 33 / virati 33 virala www.kobatirth.org 44 vimalA 11 vimAtRja 3 vimAna 83 viyat 5 virAjU. 33 virAva 52 viriMci 33 viriNa 61 1 virUpAkSa virocana 2 4 virodha 280 15 virodhana 262 41 virodhokti 268 47 68 vilakSa 25 vilakSaNa pRSTham zlokaH | zabdaH 283 262 50 ( 283 38 135 55 280 3 233 21 23 12 21 156 254 267 180 40 300 ra | 21 (311 47 282 38 258 268 Acharya Shri Kailashsagarsuri Gyanmandir 28 vilaMbita 41 vilaMbha 36 vilApa ( 339 225 vivAda 93 58 vivAha ra 38 vivikta 156 101 48 31 vividha 318 147 viveka For Private And Personal 28. vilAsa. 16 vilIna 20 vilepana 6 101 vivvoka 8 viza 280 13. viza... 192 943 vizaMkaTa 137 25 vizada 11 51 | vizara 15 11 281 258 281 177 285 14 vilepI 7 vivadha 90 vivara 28 / vivarNa 4 vivaza 59 | vivasvat 30 2 52 vizalyA 18 25 vizasana 18 vizAkha 45 | vizAkhA 38 vizAya ... 66 vizAraNa 1 vizArada 23 vizAla 17 vizAlatA 56 | vizAlatvac 34 vizAlA 30 vizikha 108 ... 25 vizikhA vizeSaka 21 16 vizrANana 26 | vizrAva.. 2 vizruta ... pRSTham zokaH 43 9 28 16 31 274 100 164 133 27 283 38 * ( 283 222 50 308 96 50 1 16 44 242 262 ( 21 ( 300 36 179 185 (305 29 57 273 175 48 166 336 213 266 60 32 12 207 115 73 ( 201 9 56 22 82 283 93 38 83 99 110 136 321 155 254 207 194 9 42 19 22 32 284 207 112 308 55 266 60 159 114 25 115 156 23 31 2 73 3 161 123 173 29 28 3 86 9 Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zabdaH vizva *** *** ... vizvaMbhara vizvaMbharA vizvaka 311 vizvakarman vizvabheSaja. 219 vizvavasu vizvasRj vizvastA vizvA ... vizvAsa..... viSa viSadhara viSamacchada viSaya ... viSayi viSavaidya viSA viSANa. viSANI viSuva viSuvat viSkira ... viSkaMbha viSTapa viSTara viSTarazravas viSTi viSThA viSNu viSNukrAMtA viSNupada viSNupadI viSNuratha viSya... viSvakviSvaksena ... pRm zlokaH | zabda: 3 219 267 243 6 67 3 5 133 102 186 52 ( 338 52 85 2 10 17 11 99 23 10 visaMvAda 38 | visara 65 visarjana 22 visarpaNa visAra 108 38 | visArin vistRta 22 9 222| 31 280 321 122| 263 352 visphoTa vismaya.. vismayAnyita 7 vismRta 23 | visra.. 31 . 53 11 zabdAnukramaNikA. 7 11 visaMbha 17 visRtvara visTamara vistara vistAra visrasA vihaga vihaMga 99 vihaMgama 102 300 55 | vihaMgikA. 106 119 vihasita 26 14 viddasta 26 14 | vidyApita 128 vihAyasa 76 68 325 169 5 18 54 3 148 68 5 18 103 104 15 2 vistRta visphAra 62 31 6 vihAyas www.kobatirth.org vihAra vihvala vIkAza vIci vINA 31 7 45 vINAdaMDa vINAvAda vIta. vItaMsa vIta vItihotra 13 5 19 viSvaksenamiyA 114 151 vIthI viSvaksenA 92 56 viSvadyaG 260 56 vIdha ... 34 vInAha pRSTham zlokaH | zabdaH 60 129 173 282 58 259 271 259 259 282 282 271 144 45 258 271 32 206 108 vIrasU 53 vIrahan 19 vIrudh 26 86 141 127 49 262 173 15 J 186 (317 135 15 . 127 36 39 vIra. 29 244 190 12 23 vIraNa 17 vIratara... 31 vIrataru 80 ( 306 265 61 86 vIrapatnI 31 vIrapAna 31 vIrabhAryA 22 vIramAtR 22 vIravRkSa 86 vIrAzaMsana 127 32 127 32 245 30 35 43 29 For Private And Personal 12 23 | vIvadha Taka.. | vIrya.. 41 32 TakadhUpa. Acharya Shri Kailashsagarsuri Gyanmandir 2 32 281 16 vRjina 262 44 336 214 vRta 55 5 41 3 Rti.. 42 7 241 190 TakNa vRkSa 43 56 2 vRkSAdanI vRkSAmla vRkSabhedina vRkSaruhA vRkSavATikA 13 | vRtta 43 26 87 4 vRtti vRttAMta 55 vRtra .... 27 vRtrahan .......... 65 pRSTam zloka: 45 17 45 18 198 77 117 164 117 164 90 46 135 16 205 103 135 16 135 16 89 42 204 100 135 16 179 53 81 9 48 146 _ 321 308 120 7 162 128 162 129 275 103 80 5 247 99 80 99 29 62 154 96 34 82 | 73 / 279 268 272 _ 305 | 36 ( 301 2 82 34 35 298 28 23 268 71 311 108 272 92 3 8 69 92 78 7 63 '209 1 209 2 303 72 324 163 10 45 Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 66 zabdaH vRthA vRddha vRddhatva vRddhadAraka vRddhanAbhi vRddhazravas vRddhasaMgha. vRddhA vRddhi vRddhijIvikA ... vRddhimat vRdghokSa yAjIva vRMta vRMda dabheda vRMdAraka chaMdiSTha vRzcika tRpa TapaNa tRpadaMzaka vRSadhvaja vRSan vRSabha vRSala vRSasyaMtI TapA.. vRSAkapAyI vRSAkapi TaSI. dRSTi RRSNi vega vegin pRm zlokaH | zabdaH 4346 246 veNi 1350 4 veNI 107 141 140 134 279 204 306 225 210 83 129 130 zabdA zukramaNikA. 122 veNu (309 100 veNudhma vetana | vetasa 140 40 110 137 146 61 9 44 40 12 9 4 85 61 5 42 | veNuka 322 315 177 vetasvat vitAla vetravatI. veda vedanA vedi vedikA. vedha vedhanikA vedhamukhyaka 15 40 vedhas 41 vethita 3 9 276 113 vaSathu veman 290 16 | velA. 276 112 vella 122 14 vellaja 122 14 288 7 vellita 28 24 103 103 veza 106 116 vezata 225 59 vezman * 338 220 vezmabhU 76 | vezyA 150 120 8 10 225 238 133 100 www.kobatirth.org 36 45 veSavAra. 59 veSTita 1 vihat 9 87 155 | vaikakSika 129 | vaikuMTha 46 vaijanana 17 11 vaijayaMta.. 229 76 vaijayaMtika 292 20 vaijayaMtI 198 73 vaijJAnika pRSTham zlokaH | zabdaH 155 98 95 69 196 189 241 248 86 69 365 63 34 278 170 76 279 274 50 245 332 103 218 268 8271 72 61 73 77 vaiNava 161 vaiNavika 41 vaiNika 13 vaitaMsika 38 |vaitanika 29 vaitaraNI 9. vaitAlika 21 64 247 34 vainateya 110 135 vainItaka Acharya Shri Kailashsagarsuri Gyanmandir {340 227 vaimAtra 99 vaira vaidehaka 3. vaidehI 6 vaidya For Private And Personal 18 vaidyamAtR 16 vaidhAtra 8 vaidheya 135 6 vezyA janasamAzraya 72 veSa 156 218 272 227 1 350 ( 353 15 38 vairaniryAtana 28 vairazuddhi 197 vairin 106 vaivadhika 35 vaivasvata.. 70 vaizAkha 87 2. vaizya.. 28 vaizravaNa.. 4 vaizvAnara 19 vaisAriNa 19 vauSaT 164 136 2 vyakta 99 vyakti 35 vyagra... 90 vyaMgA 69 vyajana 5 vyaMjaka vyaMjana 18 vyaka 39 vyatyaya ... 140 10 49 vyatyAsa 197 71 vyathA 204 99 vyatha 253 4 vyadhva pRSTham zloka 84 177 241 13 241 13 242 14 242 15 53 2 204 97 239 229 101 96 145 57 102 103 54 11 ra6. 7 194 137 193 47 13 26 228 206 110 206 110 205 15 12 18 46 182 10 243 15 62 16 74 359 309 (366 3 78 1 -72 56 58 17 8 62 29 31 330 189 320 1.76 166 140 46 16 312 115 23 51 33 91 284 284 48 31 58 25 53 25 279 79 54 3 8 16 Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zabdaH vyaya. vyalIka vyavadhA vyavasAya vyavahAra vyavAya vyasana vyasanAta vyasta vyAkula. vyAkoza vyAghra vyAghranakha vyAghrapAda vyAghrapuccha.. vyAghATa vyAghrI vyAja vyADa vyADAyudha vyAdha vyAdhi vyAvighAta vyAdhita vyAna vyApAda vyAma vyAla vyAlagrAhin vyAvRtta vyAsa vyAhAra vyutthAna vyuSTi vyUDha... vyUDhakaMkaTa vyUti vyUha vyUhapArkiMga vyokAra pRSTam zlokaH | zabdaH 281 289 17 | vyomakeza 12 vyoman.. 18 12 vyomayAna 336 212 vyoSa 33 9 179 57 313 120 262 43 72 vraNa 268 262 81 ( 119 ( 266 108 88 91 123 101 1 59 43 vraNakArya 7 vrata 30 33 - 129 199 vratati 129 | vratin 37. trazvana | 108 43 85 24 145 58 14 67 30 152 zabdAnukramaNikA 50 trAta. 15 vrAtya 93 trIDA trIhi 42 trIhibheda 48 ( 49 297 108 129 traiheya 243 12 126 51 vraja vrajyA 297 44 4 87 | zakuMta 52 7 (332 195 53 272 92 282 34 313 118 zakRt 296 196 245 28 zakaTa zakala zakulin zakuna zakuni www.kobatirth.org 11 zakulAkSakA _342 237 199 240 zakuMti zakula 22 zakulAdanI 1 zakulArbhaka 38 zakRtkAre 65 zakti 39 zaktivara 79 zaktihetika zakra 79 7 | zakradhanus za buSTam zlokaH | zabdaH 8 15 11 238 ( 129 / 224 204 ( 203 244 330 175 81 ( 502 167 246 129 279 46 213 214 214 210 * 205 320 197 10 95 17 36 | zakrapAdapa For Private And Personal 1] zakrapuSpikA 51 | zatru 111 zaMkara 39 30 zaMku 36 95 54 zaMkha Acharya Shri Kailashsagarsuri Gyanmandir 188 38 zaMkhanakha 9 zaMkhinI.... 66 zacI 7 zacIpati 33 /saTI. 39 zaTha 54 | zaNapaNa 23 | zaNapuSpikA 193 18 58 127 127 127 (300 127 59 19 116 159 99 86 (104 111 58 248 325 15 zaNasUtra... 29 zatakoTi 20 zatadru 6 zatapatra 52 16 17 | zataparvikA 32 32 32 57 32 zatapatraka zatapadI zataparvan zatapuSpA zataprAsa zatamanyu zatamAna zatamUlI zatayaSTikA. zatavIryA zatavedhin 17 zatahradA.. 67 zatAMga 62 zatAvarI 19 102 / zatru 66 zanaizvara 9 43 zanais 69 zapatha 45 zapana 66 zapha.. 10 zapharI 67 pRSTham zlokaH 92 53 110 136 260 36 7 32 59 20 81 . 203 93 60 23 109 130 _ 291 18 60 108 23 126 10 47 10 46 114 154 263 46 113 149 103 107 58 16 50 33 10 62 64 40 123 16 122 13 116 161 102 102 (115 158 114 152 97 76 10 45 371 34 102 100 157 105 116 159 * 119 141 17 9 192 102 182 . 182 20 353 36 36 192 58 51 101 9 11 26 17 9 9 49 18 Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 27 22 zastra............. 34 86 zastrI Am 92 zamI .........1215 Mmm 23 zabdAnukramaNikA. zabdaH pRSTham zlokaH | zabdaH pRSTam zlokaH zabdaH pRSTam zlokaH zabara ......... 243 20 zaraNa ......... 299 52 200 82 zabarAlaya...... 77 20 2327 179 zabala ......... 34 17 zarada ... ......2 27 20 zastraka......... 235 98 zabalI......... 92 zastramArja ...... 240 7 zarabha 11 zastrAjIva ...... 196 67 zabda ... 2 zaravya ...... 22 zarAbhyAsa.. 201 zabdagraha ... ... 154 94 zarAri......... zAka ... .......1218 34 zabda na ......... 261 38 zarAru 259 28 zAkaTa ......... zama ............ 278 3 zarAva zAkunika ...... zamatha ..... 278 zarAvatI ...... 63 zAktIka ... ... 61 zarAsana ... ... zamana ... ... 26 zarIra ......... zAkyamuni.. 32 zarIrAsthi zamanasvaTa...... zAkyasiMha...... ... zamala ......... 148 67 zarIrin ...... 29 zAkhA ......... zamita ......... zAkhAnagara '72 2 70 52 zarkarA .......... zAkhAmRga ...... zAkhAziphA ... zamIdhAnya... zarkarAvat ...... zAkhin ... ... zamIra ......... zarkarila zAMkhika ...... 240 zaMpA.......... zarman ......... zATaka ......... zaMpAka ......... zarva ........ 12 zAdI ......... 372 38 zaMba ........... zarvarI zAThaya ... zarvANI 39 zANa ... ...... 246 32 zaMbara ... ... 121 10zala ..... zANI ......... zaMbarAri .... 27 zalabha .... 28 zAMDilya ...... zaMbarI 87 zalala 1207 28 25 'zAta ... ... zaMbala ......... 371 34 zalalI.. 120 zaMbAkRta ...... 211 9 zalAha ........ 15 zAtakuMbha ...... 234 zaMbUka 60 23 zalka ... 289 zAtalA......... 112 143 zaMbhalI......... 135 19 13 zAtrava ......... 182 11 S7 32 zalya ... .. 120 zabhu............"1317 134 203 93 zAda.. zamyA 14 zava ....... 208 118 zAdaharita ...... zamyAka 23 zaza ........ 121 11 zAdrala zaya.... ..... 151 81 zazadhara ...... 15 zAMta............ 274 | zazaloman ...... 237 zAMti ...... 278 zayana 1165 138 zazAdana 4 zAbarI......... 249 zayanIya 164 137 zazorNa .. 237 107 zAra............ 324 165 zayAlu... 349 zArada ......... 308 94 zayu............ zAradI......... 104 199 zayyA ......... 164 137 1352 zAriphala ...... 250 46 ... ...... 118 168 zArivA ... ... 105 112 zArkara ......... zarajanman ...... 1276 106 zAn.i ........ 5 19 . . . . . . (56 zayita .... 22 zazvat ......" 1344 zara .......... 70 11 For Private And Personal Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zabdaH zArdUla zArvara zAla zAlA zAlATaka zAli zAlIna. zAlUka zAlUra zAleya zAlmali zAlmalIveSTa zAvaka zAvara zAzvata zAkulika zAsana zAstR zAstra zAstravida zikya zikyita zir zikSita zikhaMDa zikhaMDaka zikhara zikharin. zikhA zikhAvat zikhAvala zikhigrIva zikhin zikhivAhana zigru. 119 ( 266 { pRSTham zlokaH | zabdaH 1. zigruja 73 82 289 215 258 63 60 | 103 1210 ziMjita 330 187 ziMjinI 59 19 zitazuka 80 5 ziti 90 90 129 87 253 127 155 59 6 77 ( 310 zabdAnukramaNikA. 127 155 - 291 6 zitikaMTha 19 zitisAraka 268 40 286 zirodhi 25 ziroratna 186 14 ziroruha zirosthi (310 www.kobatirth.org 12 zipiviSTa 24 ziphA 26 ziphAkaMda 38 | zivikA 24 zibira 105 zivA 4 327 179 6 zila 253 246 30 zilA 89 272 35 4 zilAjatu 9 87 1218 6 ziras 46 zira 4 zilI 31 zilImukha 96 zillo 4 zilpa 78 ( 82 12 zilpin 47 zirasya .. 38 zirA 33 zirISa 72 zirogra 12 60 zivaka 31 97 zivamallI 19 zilpizAlA 1 106 ziva.... 12 58 127 30 zivA 236 101 127 30 106 zizira. 42 31 zizu 34 zizuka... .... pRSTham kaH | zabdaH 238 110 zizutva 40 201 213 306 8 { { ra 295 82 64 193 188 215 154 196 166 147 94 82 153 156 156 78 7 28 148 209 2 75 13 228 98 24 zizumAra 85 zizna 15 zizvidAna 82 ziSTi 34 ziSya 38 zIkara 34 zIghra 11 129 58 43 53 zIta 33 23 95 zItaka 64 zItabhIru For Private And Personal 98 65 | zItala 63 236 104 60 291 18 77 247 239 74 12 zItaziva 88 102 zIdhu 95 zIrSa 69 Acharya Shri Kailashsagarsuri Gyanmandir 4 zIrSaNya 24 zIla 1 zukra. 35 12 zukti 25 73 81 39 92 52 93 108 59 zukrala 127 zukraziSya 120 5 zukkra.. -336 211 zuc* 19 19 zIrSaka zIrSaccheya 26 18 5 zukanAsa 7 zukta.. y' 18 38 zuci zukra...... 69 pRSTham zlokaH 140 40 59 20 150 76 263 46 186 26 168 11 17 11 14 68 19 19 86 88 -366 19 19 30 34 22 18 70 9 19 19 113 149 243 96 103 105 107 122 220 42 371 3.4 154 95 195 63 262 42 155 98 ( 196 64 26 f 47 ( 333 200 109 132 ( 125 21 92 306 60 (109 12 26 57 82 12 59 20 25 26 16 146 62 338 219 4 12 32 12 47 25 32 45 23 130 59 16 12 17 Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 12 naMgI 102 243 50 : 30 : zubhra ....." 331 . 28 zyAmA ......... 105 12 97 zaikSa... zabdAnukramaNikA. zabdaH pRSTham zlokaH zabdaH pRSTam zlokaH / zabdaH pRSTham zlokaH zuMThI............ 219 30 bhaMgAra ......... 45 17 zaukalya ... ... 141 41 zuMDApAna ...... 248 41 aMgiNI ...... 226 66 zIDa ... ...... 257 23 zutudri... ..... zauMDika ...... zauMDI ......... zuddhAMta ........ 100 zauddhodani...... zunaka ........ (106 116 zauri ... zunI ....... 22 TaMgIkanaka ... 234 96 zorya ... .. 25 ta............ 273 zaulkika ..... zubha...... 76 zekhara ... 164 136 zauSkula 23 zephas ......... ...... 150 76 zyota .... zubhaMyu ......... 264 5 96 70 zmazAna......... 208 114 zubhAnvita...... 264 60/zephAlikA ...1359 7. zmazru 155 6.32 . .13 zemuSI zyAma zelu............ 34. zyAmalA ...... 33 zubhradaMtI ... zevadhi ......... / 92 zubhrAMzu......... zevAla 104 108 zulka ........ zeSa ....... (234 zulba ... 2245 zaikharika ...... zyAmAka ...... zaila ............ zyAla zuzrapA ......... 174 35 zailAlin zyAva zuSkamAMsa ...... zye ta ... ...... 32 zuSma 2241 12 zyena... zuSma n ......... 12 57 zaileya 107 123 zyainaMpAtA .. ... 215 . 63 38 zraddhA 310 zUkakITa ...... 122 14 zaivalinI ..... 62 30 zraddhAlu.. zUkadhAnya...... 215 zaizava ......... zUkazibi ...... 00 87 zoka 47 25 zrayaNa .... zada............ zociSkeza ... 57 zravaNa ......... 154 zudrA ......... 134 zocis 34 zravas ... zadrI......... 134 13 ..... 15 zraviSThA..... zoNa ........163 zUnya 165 34 zrANA .. zara.... 198 __ 77 zoNaka......... 93 57 zrADa ...... zUrpa......... 26 zoNaratna ...... 233 92 zrAddhadeva .. zUla......... 332 196 zoNita.... 64 zrAya ... ...... zUlAkRta 221 45 zotha ... 144 52 zrAvaNa ......... zulin ......... 12 zothantrI ... ... 149 AvaNika ...... zalya 45 zodhanI.. gAla......... khala 157 109 zodhita... zrIkaMTha ....... jhaMkhalaka ...... 229 144 52 zrIghana .... 4 zobhana .... 264 52 zrIda............ zga............2112 142 zobhA . 18 17 zrIpati......... zoSa ... . zrRMgavera......... 219 37 zauka ......... 130 43 bhaMgATaka ...... 71 17 zauktikeya ...... 52 10 zrIparNikA...... 89 40 241 205 200 zailUpa .. 358 23 zaivala ... zaka... 280 W 222 75 to 113 221 zrI ........." / 200 / 46/zrA ............ 75 zopha .... 143 52 zrIparNa .........1299 52 For Private And Personal Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir pRSTham zlokaH ....... 162 129 zvasana ......... 1 92 52 zabdAnukramaNikA. zabdaH ' pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH zrIparNI ... ... 88 36 vatti ......... 209 2 saMvatsara ...... 27 zrIphala......... 87 32 zvazura ......... 138 31 saMvat ......... 353 16 zrIphalI 101 95 vazurau......... 140 37 saMvanana ......... 278 4 zrImat ......... 14 zvazurtha saMvarta ......... 28 zrImAn ........ 40 zvazra...... saMvartikA ...... zrIla ... ...... 10 vaazvazurau ... 140 37 savasatha ... ... 77 zrIvatsalAMchana... 6 22 saMvAhana ... ... 282 zrIvAsa......... 162 129 zvas ............ 155 zrIvaSTa ......... 54 saMvid ......... zrIsaMjJa......... zrIhastinI 29 dhAvidha......... 120 saMvIkSaNa ...... 284 30 zrata ............ 304 76 zvitra ...... ... 144 54 saMvIta. saMvega ......... ... ......2154 234 sarvada 278 6 saMveza ......... [80 saMvyAna......... 160 118 225 23 239 saMzaptaka ... 204 98 zvetacchada ...... saMzaya 24 caitamarica ...... 238 saMzayApanamAnasa 6vatarakta......... 33 15 saMzrava zvatasurasA...... saMzrata ......... 276 109 zreyasI.........) saMzle Sa ......... 284 30 sasakta ......... 267 68 zreSTha ........ 266 popaTkarman ...... 1664 127 29 sasada ......... 269 15 zroNa ......... ANi ... paDabhijJa 149 4 ......... 14 saMsaraNa.......... oNiphalaka ... SaDAnana...... paigraMtha ........ saMsiddhi ... ... zrotra ... 164 134 zrotriya. 166 paigrathA ... ... 102 102/saskAra ... ... paigraMthikA ... saMskArahIna ... saMskRta . .......... 94 zveta ............. zvetagarut / (102 pada paTpada zrIpaTU 179 351 12 32/sastara.... paha ............. Ta 140 . 82 151 88 114 154 280 zleSmaNa ... ... zleSmana... zleSmala......... zleSmAtaka...... zloka zvaHzreyasa ...... zvadaMSTA ..... vana ......... zvaniza......... zvapaca ......... 243 (50 bhra....... 129 (365 zvayathu ......... 144 1182 9 saMstava ......... 12 paSTika ......... 215 sastAva......... saMstyAya 321 60 paSTikya......... saMsthA 34 pANmAtura...... 9 43 saMsthAna......... 314 124 saMsthita...... 207 117 saMsparzI ... ... 0 saMyata ......... 206 106 saMsphoTa ... ... 205 22 saMyata ..... 262 42 saMhata ......... 269 75 40 saMyama ......... 281 10 saMhatajAnuka ... 142 47 20 saMyAma .... 281 10 saMhatala......... 152 86 2 saMyuga ......... 205 105/saMhati 129 40 84 saMyojita ...... 2)saMhanana 148 22 saMrAva ......... 40 23 saMhati 52 saMlApa ......... 38 26/sakala ......... 267 65 105 . . . For Private And Personal Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 72 zabdaH sakRt sakRtpraja saktaphalA sakthi sakhi sakhI sakhya sagarthya sagotra sagdhi saMkaTa saMkara saMkarSaNa saMkalita saMkalpa.. saMkasukha saMkAza saMkIrNa saMkula saMkoca saMkrandana saMkrama saMkSepaNa saMkhya saMkhyA saMkhyAta saMkhyAvat saMkhyeya. saMga saMgata saMgama saMgara saMgIrNa saMguDha saMgraha saMgrAma saMgrAha saMva. saMghAta ... pRm lokaH | zabdaH 344 249 saciva 124 92 149 183 164 1983 139 139 224 271 76 6 273 30 262 248 ( 238 20 | sajaMbAla 52 | sajja 73 sajjana. 12 12 sajjanA 12 | saMcaya 34 | saMcArikA. 34 saMjavana 56 saMjvara 85 saMjJapana 273 zabdAnukramaNikA 98 / saMjJA 25 saMjJa 93 saTA 43 38 sat 1 satataM 271 85 ( 300 56 / satI 39 19 ( 271 85 161 124 10 283 282 206 30 267 166 231 283 38 ( 283 ( 3-71 130 * 53 / 129 2 saMDIna 104 2 47 satva. 25 21 | satpatha 324 166 276 109 www.kobatirth.org 36 6 satInaka. satIrthya.. sattama satya 64 satyaMkAra satrA satrin satvara saddhyAjya.. 93 sadana 36 6 sadas 206 105 sadasya 5 satyavacas 83 satyAkRti .. 29 | satyAnRta 18 | satyApana 29 satra 34 202 90 sadA 280 14 | sadAgati 41 sadAtana 2 sadAnIrA 39 | saddakU pRSTham zlokaH | zabdaH 334 205 sahakSa 69 10 sadRza 196 65 saMdeza ( 166 . 188 190 129 135 73 12 207 295 142 155 129 166 ( 306 14 132 213 168 266 230 209 73 169 169 356 3 sadman 33 sayasa 13 268 62 247 For Private And Personal 42 39 | sabhyaJc... 17 sanatkumAra 6 sanA 97 37 5 83 69 Acharya Shri Kailashsagarsuri Gyanmandir 60 sanAtana 113 sanAbhi 33 sani... 47 saniSThIva | 29 (336 212 sadharmiNI 16 6 saMtAna 12 58 71 39 | saMdita 22 (321 153 saMdezavAcU... 230 82 saMdezahara 176 43 / saMdeha 82 saMdoha sanIDa saMtataM saMtati saMtapta saMtamasa. saMtApa saMtApita saMdAna 29 saMdAnita saMdAva 82 | saMdhA 230 328 180 saMdhAna 350 183 15 14 171 3 saMdrAva 4 saMdhi ... 68 saMdhinI. 24. saMdhyA 5 sannakadbhu* 15 sannaddha 16 sannaya 22 satrikarSaNa. 64 sannikRSTa 72 sannidhi 33 sanniveza 37 sapatna pRSTham zlokaH 247 37 247 37 267 67 73 4 9 20 34 359 19 260 11 54 353 17 268 72 139 33 173 32 39 20 267 66 14 69 165 1 275 102 51 4 J 11 53 ( 165 1 12 60 271 84 228 73 273 95 207 111 ( 273 95 / 271 86 38 17 16 a 184 30 129 207 39 111 310 102 246 184 280 227 23 88 3 6.6. 182 42 18 11 69 3 196 65 321 150 282 23 267 66 282 23 19 10 35 Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir (349 139 9 33 samasta ......... 228 121 9 : : : 279 zabdAnukramaNikA. zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH | zabdaH pRSTham zlokaH (391 9samartha ......... 306 sapadi. 86 samudAya ......1206 106 samarthana......... ...... 186 25 (169 saparyA ... 14 samarthaka 254 7/samudra ......... 364 17 74 samaryAda 267 67 samudraka......... 165 139 sapiMDa samavartin ...... 13 61/ samudrIrNa ...... 300 55 sapIti... samavAya ...... 129 40 samuddhata......... 23 257 saptakI .. 157 108 samaSThilA ...... 115 157/ samudra saptataMtu.. samasana.. ........ 282 21 (100 92 saptaparNa. 267 vAmamudrAtA ......2186 saptarSi ... (109 133 samasyA ......... samudana...... 283 29 saptalA ........ samAH ......... ..... 27 20 samunna ......... 275 106 samAMsamInA ... saptAcis...... samunnaDa ...... 310 103 29 samAkarSin .... saptAva......... samupajoSam ... sapti ......... samAghAta ...... 206 samUru ......... sabrahmacArin ... samAja ......... samUha 129 39 sabhartRkA ...... samAdhi samUhya 170 20 samRddha 225 11 sabhA ......... 169 16 14 samRddhi (317 137 samAna 2247 37 saMmRSTa .... 221 sabhAjana ...... 279 127 saMpatti ... 200 sabhAsada ...... samAnodarya..... 34 saMpad ......... 200 81 sabhAstAra...... 170 samAlaMbha ...... 283 27 saMparAya ...... 320 150 sabhika ......... samAdRtta ...... 10saMpidhAna 334 124 samAsAdya... ... 92 saMpuTaka......... 165 139 sabhya ......... / 170 samAsA ...... 36 7/saMprati 24737 ...... saMpradAya ...... 279 sama..... 64 samAhita saMpradhAraNa...... samagra ....... 267 65 samAhati saMpradhAraNA ... (100 90samAhvaya ...... 250 46 saMprahAra..... samaMgA ...... 111 141 (169 15 saMphulla ... samaja ...... 130 saMbAdha ......... 42 samiti. saMbodhana ...... samajJA......... saMbheda... ... ... 15 samit ..... samajyA 82 samaMjasa 186 13 ...... 24 samidhU samadhika 75 samIka ......... samaMtatas ...... 352 13 samIpa saMmada ...... samaMtadugdhA ... 06 samIra 13 65 saMmArjanI samaMtabhadra ...... saMmUrchana......... samIraNa .... samanvitalaya... samyaJca ...... samam 4samuccaya......... samrAja.. 1samucchraya ...... 32 321 151 saraka ......... 249 samaya ....... 320 148 samaDijhata...... 275 107 saraghA 347 21 samutpija...... saraTa 122 samayA .. / 350 samudaka......... 272 90 saraNA samara ......... 205 104 samudaya......... 129 40 saNi ......... 72 9 249 37 samAhAra 63 205 101 saMbhrama mAdhaka ...... mews 204 For Private And Personal Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 74 zabdaH saratni saramA sarala saraladrava saralA saras sarasI sarasIruha sarasvat sarasvatI sarit saritpati sarIsRpa sarga. sarja... sarjaka sarjarasa sarjikAkSAra sarpa sarparAja sarpis sarva sarvaMsahA sarvarasa. sarvalA sarvaliMgin sarvavedas pRSTham kaH | zabda: 152 243 sarvAnnIna sarvAbhisAra 93 _254 162 104 61 61 64 54 ( 300 34 ( 63 61 54 52 sarvajJa sarvatas sarvatobhadra 94 sarvatobhadrA ra 52 sarvatomukha.. sarvadA 355 sarvadhurAvaha 226 sarvadhurINa. sarvamaMgalA.. { 223 267 67 4 8 74 zabdAnukramaNikA. 292 90 90 162 237 109 | sahaja 51 51 203 177 86 sarvArthasiddha 22 sarvo 60 sarSapa 8 | salila 129 sallakI 108 sava 28 | savana 28 savayas 40 savitR 1 saviva 57 saverA 168 203 sarvasannahana sarvAnubhUti sarvAnnabhojin 257 257 203 2 savya.. 34 savyeSTa 29 sasya 1 sasya maMjarI 7 sasyazUka 22 sasyasaMvara 44 | saha .... 44 sahakAra 127 | sahacarI www.kobatirth.org 352 13 sahasya 6 sahadharmiNI 4 sahana 52 sahabhojana. 64 3. sahasa 10 sahasradaMSTra 62 | sahasrapatra 35 | sahasravIryA 4 sahasravedhi 22 sahasravecin 66 sahasrAMzu 226 66 sahasrAkSa 9 39 | sahasrin 13 35 sahasA 162 127 93 / sahA.. 45 sahAya 9 sahAyatA 94 sahiSNu.. 104 108 sA~yAtrika. 22 sAyugIna 22 | sAMvatsara 94 | sAMzayika pRSTham zlokaH | zabdaH 4 203 213 55 107 169 177 183 21 267 267 271 195 83 214 214 90 350 97 139 132 259 224 87 33 75 34 5 sAdhuvAhina 15 sAkam 94 | sAkalya 17 sAkSAt 3 sAgara 124 sAci 13 sAti 47 12 sAtisAra .... 31 sAtvika 64 196 67 67. sAdin.. 84 60 sAdhana 15 sAdhAraNa 21 | sAdhita.. 29 | sAciSTha.... 44 sAdhIyata 4 26 14 205 102 (341 231 For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir sAdhya 31 65 sAdhvasa. sAdhvI 350 7 sAMtva 26 15 58 18 sAdhu 158 10 195 9.7 . 105 113 197 286 259 57 sAnusAMtapana 40 sAMdra. sAMdRSTika 71 sAmi 41 sAmidhenI 31 sAmudra 12 saparAyika 198 77 sAMpratam 183 14 253 5 sAyaka ......... pRSTham zlokaH 350 277 344 242 54 350 285 ( 302 195 _ 311 146 59 45 16 { * 270 313 119 247 37 82 4 2 190 3 46 132 78 1 6 178 39 67 40 261 276 112 341 234 166 3 264 52 (309 101 60 106 ( 185 52 68 18 185 21 sAnAyya 220 40 sAptapadIna.. 111 141 21 31 | sAman 47 sAmAjika.170 62 29 31 73 | sAmAnya .......... 270 82 287 44 10 21 6 187 | 259 ( 267 172 27 183 12 35 3 21 16 29 30 66 * 248 346 171 22 41 220 205 104 ( 355 23 11 2 Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 3 114 25 23 214 105 112 sucaritrA ...... 144 65 sArasa ...........1125 ........ 2301 . 15 18 24 . . . . 20 . zabdAnukramaNikA. 75 zabdaH pRSTham zlokaH zabdaH . pRSTham zlokaH zabdaH pRSTham zlokaH sitAchatrA ...... 159 sukha .............1366 / 28 sAyam.. 9 sitA ......... / 82 12 sitAbha ... ... 163 130 sukhavarcaka ...... 237 109 sAra ... sitAMbhoja...... sukhasaMdohyA ... 228 64 sugata ......... . 4 sAraMga....... 292 3 siha... ... "274 100 siddhAMta......... 30 4 sArathi ... ... 194 sugaMdhi .......... sArameya ... ... 243 siddhArtha ..... sArava ......... |siddhi ......... sucelaka ... .. sidhma ......... / 137 sidhmala ... ... 146 / 61 suta sidhmalA ...... sArasana |sidhya ......... sutazreNI ...... sidhrakA ...... sArikA ...... sutAtmajA...... 359 sinIvAlI ... mutrAman sArtha 95 68 utyA sutyA ......... sArthavAha...... 22978 saduka... sutvan .... sArtham ......... 350 siMduvAra sudarzana... sAI ... ...... sudAya .... sArvabhauma sudUra ... .. 44 sudharmA sAla ... 73 3 siMdhu .... sAlaparNI ..... 100 sudhA ... sAsnA ...... 63 sidhuja......... 220 sudhAMzu sAhasa ...... 11 siMdhusaMgama... sudhI............ 62 silha 162 sAhana ........ sunAsIra ...... 2286 sItA suniSaNNaka sItya ... 118 siMha ... ...... suMdara ......... " 266 sIdhu ...... 249 suMdarI ......... siMhanAda ...... 206 107 sIman .... supathin siMhapucchI ... 3 sImanta ... ... suparNa ......... siMhasaMhanana ... 2 sImatinI...... suparvan ......... siMhANa ... ... sImA ......... supAcaka ...... siMhAsana ...... sIra ... ...... supratIka ....... siMhAsya ...... 103 103 sIrapANi...... suprayogavizikha sIvana ......... supralApa ... ... siMhI ..... sIsaka......... 237 subhagAsuta...... sikatA ...... 303 73 sIhuNDa......... 103 sabhikSA......... sikatAmaya ... 349 suma ......... su ... ..........1350 sikatAvat 107/ sukaMdaka ... ... 113 147 sumanas ... sukarA ......... 227 70 sumanasaH .. 23 sukala ......... 254 8 sumanA .. 273 95 sukumAra ... ... 269 78 sumanorajas ... sita ... 98 sukRta ......... .... 28 24 sumeru ......... 5305 80 sukRtin ...... 253 3 sura ............ 115 202 m . . 211 . . 77 . 212 1 5 sumana 237 sikthaka ....... 1288 274 For Private And Personal Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir pRSTham zlokaH 78 119 (266 12 140 209 59 savya.... 11 Imenika i 120 245 ......... (216 136 76 zabdAnukramaNikA. zabda: pRSTham zlokaH / zabdaH pRSTham zlokaH | zabdaH suraMgA ......... 359 susaMskRta ...... 22 45 senA ... ...... 198 surajyeSTha ...... suhRda 12 senAMga ....... surata ......... suhRdaya ......... suradIrghikA ... sUkara ......... senAnI.. suradviSa......... senAmukha ...... sUkSma suranimnagA ... 200 senArakSa ...... surapati ... ... 46 sUcaka ......... 263 sevaka 182 18 sUcana ......... 312 sevana 278 surabhi .........2 32 11 sUci ... ..... 317 136 sevA............ surabhI ......... 107 3 laihikeya ...... surarSi ......... sUta ........... 99 saikata suraloka ... ... saitavAhinI ... suravarman ...... sUtikAgRha ... 74 dasainika ......... surasA ......... matimAsa surA......... 248 22 sUtthAna......... 243 saiMdhava ... surAcArya ...... 20 24 sUtra............ surAmaMDa ... ... sUtraveSTana ...... 282 24 sainya surAlaya ... ... / 198 11 52 surASTraja ... ... sUda ........ (307 sairaMdhrI ..... muvacana......... 38 sairika ..... sUnA ............ / 312 sairibha 234 suvarNa .... sUnu ............ saireyaka..... sUnRta soDha............ suvarNaka.......... 85 sUpakAra ... 226 27 sodarya ......... suvAla ......... sUra ........ 21 28 sonmAda 70 sUraNa sopaplava ... ... sUrata 255 15 sopAna......... suvahA sUrasUta ......... 107 123 sUri .......... somapa ......... 2111 140 sUrmI ... ...... 247 35 somapItin ... suvAsinI...... 133 9 sUye....... somarAjI...... suvratA ......... 228 71 sUryatanayA ...... suSama ......... 26452|sUyAprayA ...... 322 127somavalka...... sUryadusaMgama muSavI ......... 114 155 sTakiNI ... ... 154 91somavallari...... 111 37 saga ............ 202 91somavallikA ... 101 suSi............ 50 2 sthANi ... ...... somavallI ...... ( 41 4sANakA ... ... somodbhavA...... suSira .. sati ... ...... .50 2 sapATI...... 30 saugaMdhika ... suSirA ......... 29 samara ...... 11 (236 suSIma ...... saucika ...... 240 muSeNa ......... sekapAtra ...... saudAmanI ...... suSaNikA secana ......... 13 saudha ......... (349 suSTu ............1967 14 saubhAgineya ... 137 muSTha ..........1394 .2 seta ............1 77 19 satu ...........1 85 26 saubhAMjana ...... 87 : : 115 157 : : 21 32soma .. suSamA........ 148 372 2117 For Private And Personal Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 161 . 17 2 M 44 snigdha 268 78 . 133 . 100 . . 81 13 352 11 .......... zabdAnukramaNikA. zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH zabdaH pRSTham zlokaH 520 26 strI ............ 131 2 snava.. 279 9 somya ..........1123 16.bhAraNI...... 136 20 snAtaka ...... 176 43 saurabheya ...... 225 60 strIpumsa ...... 38 snAna saurabheyI ...... 66 dhyagAra......... 11 snAyu saurASTrika ...... 10 sthaMDila ...... sauri 26 sthaMDilazAyin 177 220 sauvarcala sthapati " 301 sovida ... 8 sthala ......... 68 5snu sovidalla ..... 8 sthalI 37 sthavira......... 42 snuta........ sauvIra ........ 3 sthaviSTha......... snuSA 6 stuhI sauhitya ...... 224. 56 sthANu ...... ___ sneha... skaM da .......... 9 42 (298 48 skaM dha ...... sthAMDila ...... 177 46 paza sthAna ......... skaMdhazAkhA sthAnIya ...... / 173 skha lana ......... sthAne ....... (183 skhalita ...... 206 108 sthApatya ...... 2336 21 sta na ......... sthApanI 99 84/spaSTa... stanadhayI ...... 141 41 sthAman......... spRkkA stanapA......... sthAyuka... spRzI stanayitnu ...... sthAla ..... 32 spRSTi stanita ....... sthAlI..... | spRhA stabdharoman ... 119 sthAvara...... spaSTa...... 81 staMba .... sthAvira ...... sphaTA ... sthAsaka ...... sphAti stabakari ...... sthAsnu......... staMbadhana ...... sphAra ......... staMbanna .. 35 sthiti .... sphica ......... 81 staMbarama 188 35 sthiratara ..... 73 sphuTa...... 2270 staM bha ......... sta 278 baka ......... 83 sphuTana ......... 16 sthirA ..........1105 279 sta sphuraNa ......... va............ stimita 106 sthirAyu ...... 90 sphuraNA.... ...... stuta............ sthUNA sphuliMga......... stuti ......... 50 sphUrjaka.. 204 97 sthUla 266 stutipAThaka ... 61 sphUrjathu..... 334 203 spheSTha .... stUpa............ 364 19 stana ......... 224 24 sthUlalakSya...... (350 120 sma ........ stama .......... 28329 sthalazATaka ... 159 steya .......... 244 25/ sthUlocaya ...... sma ra......... stainya ......... 244 25 stheyas..... 268 73 smarahara.... stoka ......... .266 61 sthANeya......... 109 132 smita ... ...... 49 34 stotra 11 sthaurin ...... 39 sthaulya ......... syada............ 14 67 A . du 279 : WWW 31 47 . 3 . . 12 10 150 317 134 - ~ 281 . . . 191 46 pati 36 stoma .........1318 141 332 294 smRti ......... For Private And Personal Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 7. zabdaH spaMdana spaMdanAroha spaMdinI syantra syUta syUti syonAka sin naj srava garbhA travaMtI savA sraSTR srasta srAkU va suvAkSa srotas ... srotasvatI srotoMjana sva svacchaMda svajana svataMtra svadhA svadhiti svana.... svanita svapna svapnaj svabhAva svabhU svayaMvarA svayam svayaMbhU svar svara * pRm zlokaH | zabdaH 86 . 192 195 148 272 92 | svarga 216 26 svarNa (274 101 svarNakAra 278 5 svarNakSIrI 57 svarNadI 92 86 134 279 227 62 99 5 275 349 272 { 176 ri 92 25 37 57 11 _ 341 232 62 235 100 svApa 26 51/svaru. 60 67 / svarUpa 259 50 132 353 5 28 svarbhAnu 135 | svarvaizyA 9 svarvaidya 139 (335 210 zabdAnukramaNikA 69 svasTa ... 30 svasti 83 svastika 17 svastrIya 104 svAti 2 | svAdu 35 40 139 34 255 351 svAna 30 svAMta 255 15 svAmina . 256 16 34 svApateya svAdukaMTaka www.kobatirth.org svAdurasA svAdrI svAdhyAya 202 92 svit 40 22 sveda.. 94 svedaja 273 50 36 svedanI 33 svaira 16 15 | svAhA ra 16 svArAja svairiNI 38 18 svairitA. 7 svairin .. {348 253 6 ha 4 haMsa 1 pRSTham kaH zabdaH {336 167 ..... 50 38 haMje (316 131 haTTa ha 2 234 240 111 11 20 11 11 138 343 74 138 372 308 88 (102 6 haTavilAsinI 94 | haTha "haMDe 138 350 52 hanu 26 55 haMta 54 hana 29 / haya 240 | hayapucchI hayamAraka 10 32 hara For Private And Personal 112 144 107 38 94 hari. 103 177 47 40 29 50 233 184 17 Acharya Shri Kailashsagarsuri Gyanmandir haraNa 37 98 haricaMdana hariNa hariNI 23 31 | harita 343 241 49 33 ( 254 10 | haritaka 10 46 haritAla 21 171 ( 351 8 haridazva 33 90 | harita haritAlaka haridrA haridrAbha 264 217 30 harimaNi 331 199 | haripriya 133 11 haripriyA 2 harimaMthaka 355 15 harivAluka 278 51 haridu harihaya.. | harItakI 5 hareNu 31 21 125 23 | harmya [ 339 225 haryakSa pRSTham zlokaH 158 100 44 15 364 18 109 130 206 108 44 15 109 130 153 90 16 / 33 344 243 273 96 190 44 | 33 ( 364 111 138 97 76 ri 35 187 28 198 _ 326 11 33 120 299 299 218 270 236 21 220 33 102 233 89 7 214 107 10 110 93 = 106 _213 89 74 118 1 174 53 13 8 50 50 1 14 14 19 34 * * * * * * * * * * * * * * * * 32 103 29 41 14 1019 92 43 28 18 121 46 59 120 16 9 1 Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zabdaH harSa harSamANa hala halA. halAyudha halAhala halin halipriyA halya... halyA halaka hava havis havya havyapAka havyavAhana isa hasanI hasaMtI hasta.. ********* hastadhAraNa. hastin hastinakha hastipaka hatyAroha hA hATaka hAyana hAra hArIta hArda hAlA hAlika. hAva hAsa. hAstika hAsya hAhAH hi ********. .............................. pRSTham zlokaH | zabdaH 24 hiMsA 28 254 212 44 6 52 6 248 211 286 63 ( 279 . 334 ( 172 . 223 171 171 12 45 217 217 152 155 (301 7 hiMsAkarman 13 hiMsra 15 hikA 248 226 48 45 188 24 hiMgu.... 10 hiMguneiryAsa 25 hiMgula 39 hiMgulI 11 348 ( 350 zabdAnukramaNikA. 4 hijjala.. 41 hiMtAla 36 / 8 hima 206 278 188 76 194 194 348 255 234 94 27 himavat 52 himavAlukA 24 | himasaMhati... 22 himAMzu.. 58 himAnI 18 himAvatI 30 29 hiraNya 86 98 hiraNyagarbha .. 58 hiraNyabAhu 5 hiraNyaretas 34 hiruk 47 27 www.kobatirth.org 17 59 | hilamocikA ... 59 hI hIna. 27 20 hutabhupriyA ( 311 107 hutabhuja.. 157 205 128 34 / huma 45 17. 45. 39 / iti.. 64 32 ******... 19 36 | hRd ********* Jia Jia hRNIyA 19 hRdaya... 55 hRdayaMgama 266 hRdayAlu.. 5 sya pRSTham kaH | zabdaH 340 228 sTaSIka 281 19 SIkeza 259 28 | dRSTa 359 220 94 365 105 93 118 19 19 ( 365 19 111 '233 234 233 63 12 349 ( 350 78 3 | hemapuSpaka 163 130 hemapuSpikA 19 18 hemAdri 18 13 heraMba . 18 | helA.. / 36 ( 279 11 284 29 147 {{ pri 29 8 dRSTamAnasa 40. he 62 38 253 265 20 114 hetu 3 yaMgavIna 7 hotR 195 157 homa.. 351 9 horA For Private And Personal heti. ( 354 18 ( 347 61 hemakUTa 169 hemadugdhaka 18 heman 19 22 hemaMta 275 107 hyas.. (315 127 hRda 21 hrasiSTha 171 12 58 hasva.. 251 hrasvagavedhukA 8 hrasvAMga . 8 Acharya Shri Kailashsagarsuri Gyanmandir 138 haSA 91 hai 94 haima 90 58 16 haimavatI. 34 hAdinI 32 31 64 hI 31 hINa. 64 hIta. 18 hrIvera 3 heSA.. 53 lhAdinI 79 pRSTham zlokaH 31 5 275 254 350 | 12 ( 303 . 29 78 234 (366 v syaa ath 18 103 28 3 85 22 7 60 70 J 142 ( 268 26 94 63 96 71 11 52 9 41 48 32 199 47 350 7 188 32 106 112 94 23 18 8 38 93 59 102 103 - 111 138 223 170 169 14 360 10 355 52 60 25 276 112 52 17 46 70 117 142 10 50 17 9 62 - 312 30 112 46 23 272 91 272 91 107 122 191 47 107 124 Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 80 zabdaH a 9 coya .... aMzumAlin ......... akSapAda ......... aMDaja ... ..... accha... adhogaMta.......... aneDamUka bjinIpati .... abhyaMjana......... abhiyoga ... ... avadhAna ..... avalepa ...... avaSTaMbha avAkbhava avAcIna aSTamUrti... ahirbudhnya ... kSapakezlAkazebdAnukramaNikA. pRSTham / zabdaH pRSTham zabdaH kaMThIrava ........ 119 citrakAya ... ... kamalodbhava 5 ciraMjIvin...... karmamoTI... karmasAkSin kapila 167 kiMjalka....... 291 chAyAnAtha kuTTima ... kutapa........ 316 kuMbhinI jagaJcakSuS ...... kuMbhAnasa .... 52 jagatI ........ kUlaMkaSA. 62 jalazAyin kRsara ...... 223 jAlika. 145 jaiminIya.. 16 kauzika . jhaMjAvAta ... ......... kSamA ........ 46 kazaghna... . 1 . . kSAra ... .................. kSIrasAgarakanyakA ... ............ A 150 38 ..... ...... .... sa vAta Akroza ......... AkSepa ............... Adikavi AIka ........ Azis...... khadyota ... 167 khanaka...... kheTaka........ tamitrahan ..... tArApatha......... tilaudana ......... tejasAMpati ...... trayItanu ......... indralupta ...... ........ : gajAri gaMjA ..... gaNikA gada ... ... gavharI 291 gAya ... guccha ....... : . . . 16 gokarNa utkalikA udabhava ... udIcIna....... uddhava ...... uMdura ........ ulkA ...... . 7 go............... 122 graMtha .......... daMtaka.... darpa ... ... 17/dava ... ... 175, dAraka............ 14 dAruka ..... 22 dAva ......... dinamaNi.. divaspRthivyo divAMdha ... ...... divAbhIta ... ... dureSaNA ....... dezika ... ..... dvirasana ........ dvaipAyana 9bAvApRthivyo 38 dhAvAbhUmI : dhUka ... ........ : : ekahaSTi ...... : maataa . aulukya............ 167 carcikA . : . carmamuMDA.. caTu ....... 294 cATu .... 52 cAmuMDA 290 cArvAka 290 cittodreka . kaMcukin ... ......... kaTaka ......... kaMTaka............... 167 dhAmanidhi ............ 46 dhAtrI......... . For Private And Personal Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir zabdaH pRSTham. na 291 148 bhUti ......... nAbhijanman nAyaka nAsAmala ...... nidhana......... nibahAbhU ... ... ... nirjhariNI... nizATana............... naiyAyika...... 122 46 ka 39 veNI kSepaka zlokamAndAnukramaNikA. pRSTham. zabdaH pRSTam. zabdaH bhAnuja ... ... . 16 varaNa ..... bhArgavI ...... vArdhaka....... 292 bhUtadhAtrI...... 67 vAlmIka 13 vidhu......... bhoga ......... 52 vipulA bhogadhara ........ 52 vizvAmitra ............ vispaSTa ... ... 123 mada ... 7 manohArina ... mahAnaTa vedAMtin .. mahAbila ....... 16 vaizeSika..... mahAvAta ...... vyAsa ........ mahIsUnu 67 zAkazAkaTa ............ mImAMsaka 291 145 mRgadviSa .... 119 zAkazAkin ... ... 119 zApa mRgadRSTi .... 175 mRgaripu 119 zAI 148 mRgAzana ... 119 zirogRha mRta ... 307 zukra ... muMDana ........ 178 zulka .............. meghapuSpa ...... 7 zUnyavAdin .... meghAdhvan ...... 15 zaivya ....... maitrAvaruNi 174 zrAvya maukulei 24 zlAghA........ mrakSaNa...... 223 zrIvatsa ....... slIpada ... .... 167 167 175 paMcanakha ....... padmAkSa... paryaMka......... pAka ......... pAdavalmIka.. pArAzarya....... piMjUpa ... ... .. puMDarIka ...... pudhvaja ... purANapurupa .... 16 pa .... 28 119 123 pUrva.. peTaka ......... prakaMpana .. prakaTodita ...... praNidhAna pratyakUbhava ... pratIcIna...... pradyotana ........... prAbhava... prAcIna ........ prAcetasa..... rajomUrti.... ratnagarbhA... ratikUjita ravi simA rodasI 52 rodasyau rodhovakrA 5 satyaka ... 67 satyavatIsuta..... sadAnaMda ......... 16 samAdhAna... 72 sarasvatI... 72 sAMkhya ... 71 sAgarAMbarA ..... siMghANa ... sugrIva...... phaNadhara .............. 72 sotpAsa. 291 soluMThana ...... saugata ........ 21 smaya balAhaka ......... budha ... ... ............ 26 lavaNAkara bRhspti...............| lubdha ka ......... brahmavAdin ............ 26 lAkajananI lokabaMdhu ......... lokatrAMdhava ...... bhaga ... ............... lelihAna ......... bhaNita ............... 39 lokAyatika............ bhadrAkaraNa ... ......... 178 bhAsata ........ banahutAzana ........... bhasma n ....... 13 vapana .................. 21 sva rbhAnu .... 2 syAdvAdika ... 1 haMsavAhana........ 3 hAre ... .... For Private And Personal