SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. . . ३४१ छंदः पद्ये ऽभिलाषे च तपः कृच्छ्रादिकर्म च ॥ सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥ २३१ ॥ ओकः सद्माश्रयश्चौकाः पयः क्षीरं पयों ऽबु च ॥ ओजो दीप्तौ बले स्रोत इंद्रिये निम्नगारये ॥ २३२॥ । तेजः प्रभावे दीप्तौ च बले शुक्रे ऽप्यतस्त्रिषु ॥ विद्वान विदंश्च बीभत्सो हिंस्रो ऽप्यतिशये त्वमी॥२३॥ वृद्धप्रशस्ययोायान् कनीयांस्तु युवाल्पयोः॥ वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः॥ २३४ ॥ इति सांताः॥ दले ऽपि बह निर्बधोपरागार्कादयो ग्रहाः॥ इच्छायाम् । “ छंदः पद्ये च वेदे च स्वैराचाराभिलाषयोरिति मेदिनी ।” कृछं सांतपनादिव्रतम् । आदिना चांद्रायणादि । तपो लोकांतरे ऽपि च । “धर्मे च तपः ।" बले सहः क्लीबम् । मार्गो मार्गशीर्षः । अत्र पुंसि । “ सहो बले ज्योतिषि च पुंसि हेमंतमार्गयोरिति कोशांतरम् ।” खमाकाशः । तत्र नभः क्लीवे । श्रावणे पुंसि । “ नभो व्योम्नि नभो घ्राणे बिसतंतौ पतद्धहे। प्रावृषि श्रावणे इति हैमः" ॥ २३१॥ सद्म गृहम् । “ओकः अदंतो ऽप्ययम् । ओक उचः क इति निपातनात् ।” आश्रय आश्रयमात्रम् । “ओकस्त्वाश्रयमात्रे स्यादिति हैमः । ओजो दीप्तिप्रकाशयोः । अवष्टंभे बले धातुतेजसीति हैमः ।" इंद्रियनदीवेगयोः स्रोतः ॥ २३२ ॥ प्रभावादिचतुष्के तेजः । “ तेजस्त्विरेतसोबले । नवनीते प्रभावे ऽमाविति हैमः।" अतः परं सांतसमाप्तिपर्यंता वाच्यलिंगाः। विदन् ज्ञाता। चकारादात्मज्ञो ऽपि विद्वान् । विद्वानात्मविदि प्राज्ञे पंडिते चाभिधेयवदिति विश्वः। हिंस्र क्रूरें । अपिशब्दाद्रसभेदे ऽपि बीभत्सः । “बीभत्सो विकृते करे रसे पार्थेऽघृणात्मनीति हैमः" ॥ २३३ ॥ अमी वक्ष्यमाणा ज्यायआदयः साधीयःपर्यंताः सांता वृद्धादीनां बाढपर्यंतानां अतिशये ज्ञेयाः। अतिशयेन वृद्धे प्रशस्ये स्तुत्ये च ज्यायान् । अतिशयितयोर्युवाल्पयोः कनीयान् ।ऊरुर्महान् वरः श्रेष्ठस्तयोरतिशयितयोर्वरीयान् । अतिशयेन साधुः साधीयान् । अतिशयितं बाढं साधीयः अतिशायनेऽर्थे इष्ठनीयसुन्भ्यां इमे शब्दाः साधवः ॥२३४॥ इति सांताः ॥ अथ हांतानाह । दले पत्रे अपिशब्दारिपच्छे ऽपि बहम् । “बह तणे परीवारे कलापे इति हैमः।" निबंधा For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy