SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः ॥ पूरक्षुरप्रचकाश्च गोलहिंगुल पुद्गलाः ॥ २० ॥ वेतालभल मला पुरोडाशो ऽपि पट्टिशः ॥ कुल्माषो रभसश्चैव सकटाहः पतग्रहः ॥ २१ ॥ ॥ इति पुल्लिंगशेषः || fatta saच खारण्यपर्णश्वभ्र हिमोदकम् ।। For Private And Personal · ३६५ 66 3 क्षत्रियवाची नाभिशब्दः । पुंसीत्यर्थः कुणपः शवभेदः । कुणप : पूतिगंधी शवे ऽपि चेति मेदिनी । " क्षुरो वपनशस्त्रम् | क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुर इति मेदिनी । केदरो व्यवहारपदार्थः । पूरो जलप्रवाहः । पूरः स्यादभसां वृद्ध व्रणसंशुद्धिखाद्ययोरिति हैम: । " क्षुरप्रो बाणभेदः । 66 खुरप्रति वर्गद्वितीयादिरपि । " चुक्रः शाकभेदः । “ चुक्रस्त्वम्ले ऽम्लवेतस इति हैमः । " गोलो वर्तुलपिंडः । हिंगुलो रागद्रव्यभेदः । क्लीबे चोक्तो वैश्यवर्गे । " हिंगुलो वर्णकद्रव्ये ना भंटाक्यां तु हिंगुलीति मेदिनी । हिंगुलुः यात हिंगुलमिति मुकुटः " । पुद्गलः आत्मा । पुद्गलः सुंदराकारे त्रिषु पुंस्या - त्मदेहयोरिति मेदिनी ॥ २० ॥ वेतालो भूताधिष्टितशवः । भल्लः स्यात्पुंसि भक इति मेदिनी । मल्लो बाहुयुद्धकुशलः । पुरोडाशो हविर्भेदः । “ पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च । रसे सोमलतायाश्च हुतशेषे च कीर्तित इति विश्वः ।” पट्टिशो ऽत्रभेदः । " पट्टिस इति दंत्यसांत्य इति मुकुटः । " कुल्माषो ऽर्धस्विन्नो यवः कुत्सितमाषो वा । कुल्माषं कांजिके यावके पुमानिति मेदिनी । रभसः हर्षः । “ रभसो हर्षवेगयोरिति विश्वः । " सकटाहः कटाहसहितः कटाहशब्दश्च पुंसीत्यर्थः । कटाहो वटकादिपाकपात्रम् । कटाहो घृततैलादिपापात्रे ऽपि कर्परे । कटाहः कूर्मपृष्ठे च सूपे च महिषीशिशाविति विश्वः । कटाहः कूर्मकर्परे । द्वीपस्य च प्रभेदे चेति मेदिनी च ।” सनिष्ठीवतांबूलादिचर्वणनिक्षेपपात्रं पतग्रहः । ॥ २१ ॥ इति पुल्लिंगशेषः ॥ द्विहीने द्वाभ्यां स्त्रीपुंसाभ्यां हीने नपुंसके । अधिकारोऽयमाबाल्हिकात् । श्लोकद्वये प्राधान्येन निर्दिष्टा खादिशब्दषङ्घ्रिशतिः पर्यायैः सह 1 क्लीबे । अत्रान्यदिति बाधितात् यदन्यत्तदेवक्ली मिति सावधानार्थमुक्तम् । चकाराद्व
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy