SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. . ३०३ उदये ऽधिगमे प्राप्तिस्त्रेता त्वमित्रये युगे ॥६॥ वीणाभेदे ऽपि महती भूतिर्भस्मनि संपदि ॥ नदीनगर्यो गानां भोगवत्यथ संगरे ॥ ६९ ॥ संगे सभायां समितिः क्षयवासावपि क्षिती॥ खेरर्चिश्व शस्त्रं च वन्हिज्वाला च हेतयः॥७॥ जगती जगति छंदोविशेषे ऽपि क्षितावपि ॥ पंक्तिश्छंदो ऽपि दशमं स्यात्प्रभावे ऽपि चायतिः॥७१ ॥ पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः॥ प्रकृति?निलिंगे च कैशिक्याद्याश्च वृत्तयः ॥ ७२ ॥ सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः॥ वृष्टिरनावृष्टिः शलभा मूषकाः शुकाः । स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृता इति भेदात् । उदये उत्पत्तौ । अधिगमे लाभे । अग्नित्रये दक्षिणगार्हपत्याहवनीयाख्ये । द्वितीये युगे । त्रेताशब्द आवतः ॥ ६८ ॥ वीणाभेदो नारदी वीणा । महत्त्वयुक्तायां भार्यादौ च । अणिमादौ च भूतिः । “भूतिर्भस्मनि संपदि । मांसपाकविशेषे च जनने गजमंडन इत्यमरशेषः।" नद्यांनागानां नगर्यां च भोगवती। संगरादित्रये समितिः ॥ ६९ ॥ वासो निवासः । अपिशब्दान्मेदिन्याम् । कालभेदे च क्षितिः । सूर्यप्रभादिषु हेतिः ॥ ७० ॥ जगति लोके क्षितौ भुवि छंदोविशेषे द्वादशाक्षरपादकवृत्ते जगती । “ अपिशव्दाज्जने ।” दशमं छंदः दशाक्षरपादकं आवलिरपि पंक्तिः । उत्तरकाले ऽप्यायतिः । “आयतिः संयमे दैध्ये प्रभावागामिकालयोरिति विश्वः" ॥ ७१ ॥ वीरभेदे सैन्यभेदे च पत्तिः । पक्षभेदयोरिति षष्ठी । पक्षशब्दो मासार्धवाची खगावयववाची च अतो द्विवचनम् । मासार्धस्य मूले प्रतिपदीत्यर्थः । पक्षिपक्षस्य मूले ऽधोदेशे । पक्षस्य मूलं पक्षतिः पक्षात्तिरिति सूत्रेण तिप्रत्ययः योनिलिंगे द्वंद्वैक्यम् । योनौ लिंगे च प्रकृतिः। चकारात्प्रधानत्वे अमात्यादौ स्वभावे च । आद्यशब्दादारभटीसात्वतीभारत्यः । भारती सात्वती चैव कैशिक्यारभटी तथा ॥ चतस्रो वृत्तयश्चैता यासु नाटयं प्रतिष्टितमिति । चकाराज्जीविकायां सूत्रविवरणे च वृत्तिः ॥ ७२॥ सिकताशब्दो वालुकायां स्त्रीलिंगों बहुवचनांतश्च । अपिशब्दासिकतान्वितदेशे च For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy