SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 2] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम् . ३२९ मंदिरं चाथ राष्ट्रो sat विषये स्यादुपद्रवे ।। १८३ ॥ sari भये व वज्रो स्त्री हीरके पवौ ॥ तंत्र प्रधाने सिद्धांते सूत्रवाये परिच्छदे ॥ १८४ ॥ औशीरचामरे दंडे ऽप्यशीरं शयनासने || पुष्करं करिहस्ताये वाद्यभांडमुखे जले ॥ व्योम्नि खङ्गफले पद्मे तीर्थौषधिविशेषयोः ।। १८५ ॥ अंतरमवकाशावधिपरिधानांतर्धिभेदतादर्थे ॥ 66 धांशुस्वर्णवारिष्विति मेदिनी । " न केवलं पूर्द्वारे किं तु द्वारमात्रे ऽपि गोपुरम् । " गोपुरं द्वारि पूरि कैवर्तीमुस्तके ऽपि चेति मेदिनी ॥ गव्हरस्तु गुहार्दभनिकुंजगहनेष्वपीति विश्वः । " रहो विजनम् | अंतिकं समीपम् । द्वे उपव्हरसंज्ञे ॥ १८२ ॥ पुर इत्यादीनि त्रीणि अप्रशब्दवाच्यानि । तत्र पुरः पुरस्तात् । यथा अग्रगामी । अधिकं यथा । सायं शतम् । उपरि यथा । वृक्षाप्रम् । “ अग्र पुरस्तादुपरि परिमाणे पलस्य च ॥ आलंबने समूहे च प्रांते च स्यान्नपुंसकम् ॥ अधिके च प्रधाने च प्रथमे चाभिधेयवदिति मेदिनी । " पुरं मंदिरं चेति द्वेयमगारे गृहे नगरे च वर्तते । गृहोपरिगृहं पुरमिति धरणिः । पुरं शरीरे नगरे गृहपाटलिपुत्र योरिति हैमः । मंदिरं नगरे क्लीवमिति मेदिनी । विषये जनपदे उपद्रवे मरणादौ च राष्ट्रः । स च पुन्नपुंसकः " ॥ १८३ ॥ श्वभ्रे गर्ते । etch मणिभेदे | पवौ भिदुरे । प्रधाने यथा । स्वतंत्रः । सिद्धांते यथा । तांत्रिकः । सूत्रवायपरिच्छदयोश्च तंत्रशब्दः । " तंत्र कुटुंबकृत्ये स्यात्सिद्धांते चौषधोत्तमे । प्रधाने तंतुवाये च शास्त्रभेदे परिच्छदे || श्रुतिशाखांतरे हेतावुभयार्थ प्रयोजने ॥ इति कर्तव्यतायां चेति मेदिनी ॥ १८४ ॥ चामर इति दंडविशेषणम् । चमरस्यायं चामरस्तत्र । शयनासनयोः समुदितयोरौशीरसंज्ञेति स्वामी । सुभूतिस्तु पृथगेव व्याख्यत् । गजशुंडाप्रादिष्वष्टसु पुष्करम् । वाद्यभांडं वादनीयपात्रं तन्मुखे । खङ्गफले खङ्गमध्ये । पद्म नलिने । तीर्थविशेषे कुष्टाख्यौ - षधिविशेषे च । “ पुष्करं द्वीपतीर्थाहिखगराजौषधांतरे || तूर्यास्ये ऽसिफले कांडे rasar इति है मः " ॥ १८५ ॥ अवकाशादिषु त्रयोदशसु अंतरशब्दः । अवकाशे यथा । अंतरे हिमम् | अवधौ यथा । मासांतरे देयम् । परिधाने 1 "" 66 ४२ For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy