Book Title: Amar Kosh
Author(s): Chintamani Shastri
Publisher: Government Central Book Depo
Catalog link: https://jainqq.org/explore/020030/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।। ।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ॥ ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक:१ न आराधना महावीर कोबा. अमृत अमृतं तु विद्या तु श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355 For Private And Personal Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kobatirthy.org Acharya Shri Kailashsagarsuri Gyanmandir 198 ROS SU For Private And Personal Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir The Department of Public Instruction, Bombay. AMARAKOŚA, WITH THE COMMENTARY OF MAHEŚVARA ENLARGED BY RAGHUNATH SHASTRI TALEKAR. EDITED, WITH AN INDEX, BY CHINTAMANI SHASTRI THATTE, UNDER THE SUPERINTENDENCE OF Dr. F. KIELHORN, LATE PROFESSOR OF ORIENTAL LANGUAGES, DECCAN COLLEGE. SECOND EDITION. 6,000 Copies. Registered for Copyright under Act XXV of 1867. Bombay: GOVERNMENT CENTRAL BOOK DEPOT. 1882. All rights reserved. Price Rs. 1-/-0. For Private And Personal Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir BOMBAY: PRINTED AT THE "NIRNAYA SAGAR" PRESS. For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ नामलिङ्गानुशासनं नाम कोशः अमरसिंहविरचितः तळेकरोपाहरघुनाथशास्त्रिणा प्रपञ्चितया महेश्वरकृतामरविवेकाख्य टीकया समन्वितः देक्कनकालेजसंज्ञकविद्यालयस्थसंस्कृतादिप्राच्यभाषाप्रधानाध्यापकस्य भट्टकीलहानस्य निदेशमनुवर्तमानेन थत्तोपाभिधचिन्तामणिशास्त्रिणा संशोधितः स्वनिर्मितया वर्णानुपूर्व्यनुसारिण्या कोशस्थशब्दानुक्रमणिकया सनाथीकृतश्च. मुम्बापुरीवर्तिराजकीयग्रन्थशालाधिकारिणा प्रकाशितः शकाब्दाः १८०४ । ख्रिस्ताब्दाः १८८२. मूल्यम् १. For Private And Personal Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ सटीकामरकोशस्य प्रथमं कांडम्. यस्य ज्ञानदयासिंधोरगाधस्यानघा गुणाः॥ सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥१॥ समाहृत्यान्यतैत्राणि संक्षिप्तः प्रतिसंस्कृतैः॥ संपूर्णमुच्यते वगैर्नामलिंगानुशासनम् ॥२॥ प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् ॥ स्त्रीनपुंसकं ज्ञेयं तद्विशेषविधेः कचित् ॥ ३॥ श्रीगणेशाय नमः ॥ वंदे तं परमानंदं वामार्धेनोमया युतम् ॥ रज्जौ भुजंगवद्यत्र विवरीवृत्यते जगत् ॥ इह खलु श्रीमदमरसिंहश्चिकीर्षितस्य नामलिंगानुशासनस्य निर्विघ्नपरिसमाप्त्यर्थं कृतं मंगलं ग्रंथादौ शिष्यशिक्षार्थं निबध्नाति । यस्यति । भो धीराः अगाधस्यातिगंभीरस्य ज्ञानकरुणयोः समुद्रस्य यस्य अनघा निर्मला गुणाःक्षांत्यादयः संति सो ऽक्षयः श्रिये संपत्तये अमृताय मोक्षार्थ च भवद्भिः सेव्यतामाराध्यताम् ॥१॥ चिकीर्षितं प्रतिजानीते । समाहृत्येति । अन्येषां तंत्राणि शास्त्रांतराणि “ नामलिंगानुशासनानि" समाहृत्य एकत्र कृत्वा संक्षिप्तैः अल्पविस्तरबव्हथैः प्रतिसंस्कृतैः प्रतिपदं प्रकृतिप्रत्ययविचारेण कृतसंस्कारैः वगैः सजातीयसमूहैः संपूर्ण सांगोपांगं नाम्नां स्वरित्यादीनां लिंगानां च स्त्रीपुंनपुंसकाख्यानां अनुशासनं व्युत्पादकं शास्त्रमुच्यते मयेति शेषः ॥ २॥ अर्थ वक्ष्यमाणशास्त्रस्य तावत्परिभाषामाह त्रिभिः श्लोकैः। प्रायश इति । अत्र प्रायशः बाहुल्येन रूपभेदेन आकारविशेषेण स्त्रीपुंनपुंसकं ज्ञेयम्। यथा । लक्ष्मीः पद्मालया पद्मा। पिनाको ऽजगवं धनुः । तथा कुत्रचित्साहचर्याच्छब्दांतरसान्निध्याल्लिंगं ज्ञेयम् । यथा । अश्वयुगश्विनी । ब्रह्मात्मभूः सुरज्येष्ठः । वियद्विष्णुपदम् । अत्र संदिग्धानि अश्वयुग्ब्रह्मवियंति अश्विन्यात्मभूविष्णुपदसाहचर्यात्स्त्री For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य भेदाख्यानाय न द्वंद्वो नैकशेषो न संकरः ॥ कृतो ऽत्र भिन्नलिंगानामनुक्तानां क्रमादृते ॥ ४॥ त्रिलिंग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति ॥ निषिद्धलिंगं शेषार्थं त्वंताथादि न पूर्वभाक् ॥ ५ ॥ [ स्वर्गवर्गः: स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः ॥ सुरलोको घोदिवौ द्वे स्त्रियां क्लीवे त्रिविष्टपम् ॥ ६ ॥ For Private And Personal पुंनपुंसकलिंगानि । तथा कचित् तद्विशेषविधेः लिंगविशेषोक्तेः । यथा । भेरी स्त्री दुंदुभिः पुमान् । क्लीवे त्रिविष्टपम् || ३ || भेदेति । अत्रास्मिन् ग्रंथे ऽनुक्तानामव्युत्पादितानां भिन्नलिंगानामसमानलिंगानां नाम्नां भेदाख्यानाय लिंगभेदं समाख्यातुं द्वंद्वो न कृतः । यथा । कुलिशं भिदुरं पविः । न तु कुलिशभिदुरपवय इति । तथैकशेषोऽपि न कृतः । शिष्यमाणलिंगस्यैव प्रतीतेः । यथा । नभः खं श्रावणो नभाः । न तु श्रावणौ तु नभसी इति । तथा क्रमादृते क्रमं विना संकरो ऽपि भिन्नलिंगानां मिश्रीभावो ऽपि न कृतः । साहचर्येण लिंगनिश्चयाभावप्रसंगात् । किं तु स्त्रीपुंनपुंसकानि क्रमेण पठितानि । यथा । स्तवः स्तोत्रं स्तुतिर्नुतिः । न तु स्तुतिः स्तोत्रं स्तवो नुतिरिति । अत्र प्रायशो रूपभेदेनेत्याद्युक्तरीत्या येषां लिंगं व्युत्पादितं तेषां तु भिन्नलिंगानामपि स्थलांतरे द्वंद्वादयः कृताः । यथा । अप्सरोयक्षरक्षोगंधर्वकिन्नराः । aavat fav ॥ ४ ॥ त्रिलिंग्यामिति । त्रिलिंग्यां लिंगत्रयसमाहारे पदमुक्तं । यथा । त्रिषु स्फुलिंगो ऽग्निकणः । स्फुलिंगशब्दो लिंगत्रये ऽपि वर्तत इत्यर्थः । तथा मिथुने स्त्रीपुंसयोर्द्वयोरिति पदम् । यथा । वन्हेर्द्वयोर्ज्यालकीलौ । तथा निषिद्ध. लिंगं शेषार्थं । यत्र लिंगं निषिद्धं तत्र तदवशिष्टं लिंगं ज्ञेयम् । यथा । व्योमयानं विमानो ऽस्त्रीत्यत्र स्त्रीलिंगे निषिद्धे विमानस्य पुंनपुंसकविधिः । तथा तुशब्दः अंतो यस्य तत्त्वंतं । अथशब्दः आदिर्यस्य तदथादि । इदं द्वयं पूर्वभाक् न भवति पूर्वेण न संबध्यते । यथा । पुलोमजा शचींद्राणी नगरी त्वमरावतीत्यत्र नगरीति त्वंतं पदमिंद्राण्या न संबध्यते किंत्वमरावत्या संबद्धं । तथा । नित्यानवरताजसमप्यथातिशयो भर इत्यथादि पदं न पूर्वभाक् । किं तु भरस्य पर्यायः ॥ ४ ॥ स्वरिति । स्वः स्वर्ग: नाकः । न कं सुखं अकं दुःखं तत् न विद्यते यस्मिन् । ननेतिप्रकृतिभावान्नलोपो न । Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम् अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ।। सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥ आदितेया दिविषदो लेखा अदितिनंदनाः ॥ आदित्या ऋभवो ऽस्मा अमर्त्या अमृतधसः ॥ ८ ॥ बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ॥ वृंदारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥ आदित्य विश्ववसवस्तुषिताभास्वरानिलाः ॥ महाराजिकसाध्याच रुद्राश्र गणदेवताः ॥ १० ॥ त्रिदिवः त्रिदशालयः सुरलोकः द्यौः द्यौः त्रिविष्टपम् । इति नव नामानि स्वर्गस्य । तत्र स्वरित्यव्ययं स्वरादिनिपातमव्ययमिति सूत्रात् । लिंगसंख्याकारकाभाववदित्यर्थः । द्योदिव द्वे स्त्रीलिंगे । द्यौर्गोवदाद्यः । द्यौः दिवौ दिवः द्युभ्यामित्याद्यपरः । त्रिविष्टपं क्लोबे नपुंसके एव । त्रिदशालयादयः सुरसदनादिशब्दोपलक्षकाः एवमुत्तरत्रापि अर्थसाम्येन पर्यायांतराणि स्वयमूह्यानि । स्त्रियौ क्लीवे इत्यपि पाठः ॥ ६ ॥ अमराः निर्जराः देवाः त्रिदशाः विबुधाः सुराः सुपर्वाणः सुमनसः त्रिदिवेशाः दिवौकसः “दिवोकसः " ॥ ७ ॥ आदितेयाः दिविषदः लेखाः अदितिनंदनाः आदित्याः ऋभवः अस्वप्नाः अमर्त्याः अमृतांधसः || ८ || बहिर्मुखाः । बर्हिरग्निः मुखं येषाम् । ऋतुभुजः १ गीर्वाणाः “ गीर्वाणाः” दानवारयः वृंदारकाः दैवतानि देवताः । इति षड्विंशति नामानि देवानाम् । व्यक्तिबाहुल्याद्बहुवचनप्रयोगः । विकल्पेन दैवतशब्दः पुंसि । यथा देवत ऽमिदं दैवतोयमिति । देव एव देवता स्वार्थे तलू ॥९॥ अथ संघचारिण आह । आदित्येति । आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः । वसवश्चाष्ट संख्याताः षट्त्रिंशन्तुषिता सुताः || १|| आभाः स्वराश्चतुःषष्टिर्वाताः पंचाशदूनकाः । महाराजिकनामानो द्वे शते विंशविस्तथा ॥ २ ॥ साध्या द्वादश विख्याता रुद्रा एकादश स्मृताः || आदित्या द्वादशे । विश्वे दर्श । वसवोऽष्टौ । तुषिताः षत्रिंशत् । आभास्वराः चतुःषष्टिः । अनिला एani चाशत् | महाराजिकाः विंशत्यधिकशतं द्वयं । साध्या द्वादशे । रुद्रा एकदश । एता गणदेवताः । अत्र. तुषिताद्या गणा बौद्धपातंजलादौ द्रष्टव्याः ॥ १० ॥ देवयोनीना | विद्येति । विद्याधरा जीमूतवाहनादयः । अप्सरसो देवांगनाः । यक्षा: कु For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [स्वर्गवर्ग: विद्याधरॉप्सरोयक्षरक्षो गंधर्वकिन्नराः ॥ पिशाचो गुहाकः सिद्धो भृतो ऽमी देवयोनयः ॥ ११ ॥ असुंरा दैत्यदैतेयदनुजेंद्रारिदानवाः ॥ शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥ सर्वज्ञः सुतो बुद्ध धर्मराजस्तथागतः ॥ समंतभद्रो भगवान्मारजिल्लो कजिज्जिनः ॥ १३॥ भिज्ञो दशवलोsयवादी विनायकः ॥ मुनींद्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः ॥ १४ ॥ स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ॥ गौतमश्चाबंधु मायादेवीसुतश्च सः ॥ १५ ॥ बेरादयः । रक्षांसि मायाविनो लंकादिवासिनः । गंधर्वास्तुंबुरुप्रभृतयो देवगायनाः । किन्नरा अश्वादिमुखा नराकृतयः । पिशाचाः पिशिताशा भूतविशेषाः । गुह्यका: मणिभद्रादयः । " निधिं रक्षति ये रक्षास्ते स्युर्गुह्यकसंज्ञकाः । " सिद्धाः विश्वावसुप्रभृतयः । भूताः बालग्रहादयो रुद्रानुचरा वा । जातावेकवचनानि । एते देवयोनि1 संज्ञका इत्यर्थः । विद्याधरोऽप्सर इत्यपि पाठः । भिन्नलिंगत्वादग्रे ऽनभिधानादसमास इति रामाश्रम्याम् ॥ ११॥ असुराः “ आसुराः” वैत्याः दैतेयाः दनुजाः इंद्रारयः दानवाः शुक्रशिष्याः दितिसुताः पूर्वदेवाः सुरद्विषः । इति दश नामान्यसुराणाम् ॥१२॥ सर्वज्ञः सुगंतः बुद्धः धर्मराजः तथागतः । तथा सत्यं गतं ज्ञातं यस्य । समंतभद्र : भगवान् मारजित् लोकजित् जिनः || १३|| षडभिज्ञः दशबलः अद्वयवादी विनायकः मुनींद्रः श्रीघनः शास्ता मुनिः इत्यष्टादश बुद्धस्य । शाक्यमुनिः ॥ १४ ॥ शाक्यसिंहः सर्वार्थसिद्धः शौद्धीदनिः गौतमः । गोतमस्य शिष्यः गौतमः । तं येदमित्यण् । अर्कबंधुः मायादेवीसुतः । इति सप्त नामानि बुद्धावांतरभेदस्य शाक्यमुनेः । षडभिज्ञः । षटू अभितः ज्ञायमानानि यस्य । दिव्यं चक्षुः श्रोत्रं परिचितज्ञानं पूर्वनिवासानुस्मृतिः आत्मज्ञानं विग्रगमनं कार्यव्यूहादिसिद्धिश्चेति । इमानि षट् ज्ञायमानानि दश बलानि यस्य दशबलः । दानं शीलं क्षमा वीर्यं ध्यानप्रज्ञाबलानि च । उपायः प्रणिधिर्ज्ञानं दश बुद्धबलानि चेति ॥ १५ ॥ ब्रह्मा आत्मभूः सुरज्येष्ठः परमेष्ठी For Private And Personal Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ॥ हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः ॥ १६ ॥ धाता ऽजयोनिर्वृहिणो विरिंचिः कमलासनः॥ स्रष्टा प्रजापतिर्वेधा विधाता विश्वमृद्रिधिः ॥ १७॥ "नाभिजन्मांडजः पूर्वो निधनः कमलोद्भवः॥ सदानंदो रजोमूर्तिः सत्यको हंसवाहनः” ॥१॥ विष्णुर्नारायणः कृष्णो वैकुंठो विष्टरश्रवाः॥ दामोदरो हृषीकेशः केशवो माधवः स्वभूः॥१८॥ दैत्यारिः पुंडरीकाक्षो गोविंदो गरुडध्वजः॥ पीतांबरोऽच्युतः शाी विष्वक्सेनो जनार्दनः॥ १९ ॥ उपेंद्र इंद्रावरजश्चक्रपाणिश्चतुर्भुजः॥ पद्मनाभो मधुरिपुर्वासुदेव स्त्रिविक्रमः ॥ २० ॥ 'देवकीनंदनः शैरिः श्रीपतिः पुरुषोत्तमः॥ वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥२१॥ पितामहः हिरण्यगर्भः लोकेशः स्वयंभूः चतुराननः ॥ १६ ॥ धाता अब्जयोनिः द्रुहिण: "दुषणः" विरिंचिः “विरिंचः" कमलासनः स्रष्टा प्रजापतिः वेधाः विधाता विश्वमृट विधिः । इति विंशतिर्ब्रह्मणः ॥ १७॥ विष्णुः नारायणः: "नरायणः” कृष्णः वैकुंठः विष्टरश्रवाः दामोदरः । दाम उदरे यस्य । हृषीकेशा । हृषीकाणामिंद्रियाणामीशः। केशवः माधवः स्वभूः ॥ १८॥ दैत्यारिः पुंडरीकाक्षः गोविंदः गरुडध्वजः पीतांबरः अच्युतः शाङ्गी । शृंगस्य विकारो धनुः यस्यास्ति सः। विष्वक्सेनः “विश्वक्सेनः" जनार्दनः ॥ १९ ॥ उपेंद्रः इंद्रावरजः चक्रपाणिः चतुर्भुजः पद्मनाभः मधुरिपुः वासुदेव: त्रिविक्रमः ॥ २० ॥ देवकीनंदनः शौरिः "सौरिः" श्रीपतिः पुरुषोत्तमः वनमाली बलिध्वंसी कंसारातिः अधोक्षजः ॥२१॥ विश्वंभरः कैटभजित् विधुः श्रीवत्सलांछनः । श्रीयुक्तो वत्सः श्रीवत्सः केशावर्त For Private And Personal Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य स्वर्गवर्गः विश्वंभरः कैटभजिदिधुः श्रीवत्सलांछनः ॥ पुराणपुरुषो यज्ञपुरुषो नरकांतकः ॥ २२ ॥ जलशायी विश्वरूपो मुकुंदो मुरमर्दनः॥ वसुदेवो ऽस्य जनकः स एवानकदुंदुभिः॥२३॥ बलभद्रः प्रलंबनो बलदेवो ऽच्युताग्रजः॥ खेतीरमणो रामः कामपालो हलायुधः॥२४॥ नीलांबरो रौहिणेयस्तालांको मुसली हली॥ संकर्षणः सीरपाणिः कालिंदीभेदना बलः॥२५॥ मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः॥ कंदर्पो दर्पको ऽनंगः कामः पंचशरः स्मरः॥२६॥ शंबरारिमनसिजः कुसुमेषुरनन्यजः॥ पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥२७॥ विशेषः लांछनं चिन्हं यस्य । उक्तंच हरिवंशे। श्रीवत्सेनोरसि श्रीमान् रोमजातेन राजता । शुशुभे भगवान् कृष्णः । पुराणपुरुषः यज्ञपुरुषः नरकांतकः ॥ २२ ॥ जलशायी विश्वरूप: मुकुंदः मुरमर्दनः। इति षट्चत्वारिंशद्विष्णोः । अस्य कृष्णस्य जनकः पिता वसुदेवः । वसुदेव एव आनकदुंदुभिः द्वे कृष्णपितुः ॥२३॥ बलभद्रः प्रलंबन्नः बलदेवः अच्युताग्रजः रेवतीरमणः रामः कामपाल: हलायुधः ॥ २४ ॥ नीलांबरः रौहिणेयः तालांकः मुसली "मुषली” हली संकर्षणः सीरपाणिः कालिदीभेदनः बलः । इति सप्तदश बलरामस्य ॥२५॥ मदनः मन्मथः मारः प्रद्युम्नः मीनकेतनः कंदर्पः दर्पकः अनंगः कामः पंचशरः स्मरः ॥ २६॥ शंबरारिः “संबरारिः" मनसिजः कुसुमेषुः अनन्यजः पुष्पधन्वा रतिपतिः मकरध्वजः आत्मभूः । इत्येकोनविंशतिर्मदनस्य नामानि ॥२७॥"अरविंदमशोकं च चूतं च नवमल्लिका ॥ नीलोत्पलं च पंचैते पंचबाणस्य सायकाः॥१॥ उन्मादनस्तापनश्च शोषणः स्तंभनस्तथा ॥ संमोहनश्च कामस्य पंच बाणाः प्रकीर्तिताः ॥२॥" ब्रह्मसूः ऋष्यकेतुः “ ऋश्यकेतुः विश्वकेतुः झषकेतुरित्यपि पाठांतरम्" । अनि For Private And Personal Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. ब्रह्मसूर्ऋष्यकेतुः स्यादनिरुद्ध उषापतिः॥ लक्ष्मीः पद्मालया पद्मा कमला श्रीहरिप्रिया ॥२८॥ इंदिरा लोकमाता मा क्षीरोदतनया रमा॥ "भार्गवी लोकजननी क्षीरसागरकन्यका”॥ शंखो लक्ष्मीपतेः पांचजन्यश्चकं सुदर्शनम् ॥ २९॥ कौमोदकी गदा खगो नंदकः कौस्तुभो मणिः॥ चापः शार्ङ्ग मुरारेस्तु श्रीवत्सो लांछनं स्मृतम् ॥ ३०॥ "अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः॥ सारथिरुको मंत्री युद्धवश्वानुजो गदः” ॥१॥ गरुत्मान्गरुडस्ताक्ष्यों वैनतेयः खगेश्वरः॥ नागांतको विष्णुरथः सुपर्णः पन्नगाशनः ॥ ३१ ॥ शंभुरीशः पशुपतिः शिवः शूली महेश्वरः॥ ईश्वरः शर्व ईशानः शंकरचंद्रशेखरः॥३२॥ रुद्धः उषापतिः इति चत्वारि प्रद्युम्नसूनोः । लक्ष्मीः पद्मालया पद्मा कमला श्रीः हरिप्रिया ॥२८॥ इंदिरा लोकमाता मा क्षीरोदतनया । क्षीराब्धितनया इत्यपि पाठः। रमा । इत्येकादश लक्ष्म्याः । लक्ष्मीपतेर्विष्णोः शंखः पांचजन्यः । तस्य चक्र सुदर्शननामकं । "सुदर्शनः" ॥ २९ ॥ तस्य गदा कौमोदकी। कुमोदक इति श्रीविष्णो म तस्येयं कौमोदकी तस्येदमित्यण ङीप् दुर्गसंमतोऽयमर्थः। “कौपोदकी"। तस्य खड्डः नंदकः । तस्य मणिः कौस्तुभः । तस्य चापः शाएं । अस्योरस्थलांछनं श्रीवत्सः ॥ ३०॥ अस्य अश्वाश्च शैब्य १ सुग्रीव २ मेघपुष्प ३ बलाहकाश्चत्वारः। दारूकः सारथिः । मंत्री उद्धवः । अनुजः गदः । तदुक्तं । गदो भ्रातरि विष्णोश्च आमये ना युधे गदा । एकैकम् ॥ १॥ गरुत्मान् गरुडः तायः वैनतेयः खगेश्वरः नागांतकः विष्णुरथः सुपर्णः पन्नगाशनः इति नव नामानि गरुडस्य ॥ ३१ ॥ शंभुः ईशः पशुपतिः शिवः शूली महेश्वरः । ईश्वरः शर्वः “सर्वः” ईशानः शंकरः चंद्रशेखरः ॥३२॥ भूतेशः खंडपरशुः गिरीशः गिरेः । कैलासस्य ईशः । For Private And Personal Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [स्वर्गवर्गः भूतेशः खंडपरगिरीशो गिरिशो मृडः ॥ मृत्युंजयः कृतिवासाः पिनाकी प्रमथाधिपः॥ ३३॥ उग्रः कपर्दी श्रीकंठः शितिकंठः कपालभृत् ॥ वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३४॥ कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः॥ हरः स्मरहरो भर्गस्यंबकस्त्रिपुरांतकः॥ ३५॥ गंगाधरों ऽधकरिपुः ऋतुध्वंसी वृषध्वजः॥ व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः॥ ३६॥ “अहिर्बुध्न्यो ऽष्टमूर्तिश्च गजारिश्च महानटः॥" कपर्दो ऽस्य जटाजूटः पिनाको ऽजगवं धनुः ॥ प्रमथाः स्युः पारिषदी ब्राह्मीयाद्यास्तु मातरः ॥ ३७॥ विभूतिभूतिरैश्वर्यमणिमादिकमष्टधा ॥ उमा कात्यायनी गौरी काली हैमवतीश्वरी॥३८॥ गिरिशः।गिरिर्यस्यास्ति अथवा गिरौ शेते । मृडः मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३३ ॥ उग्रः कपर्दी श्रीकंठः शितिकंठः कपालभृत् वामदेवः महादेवः विरूपाक्षः त्रिलोचनः ॥ ६४ ॥ कृशानुरेताः सर्वज्ञः धूर्जटि: नीललोहितः हरः “हीरः" स्मरहरः भर्ग: “भर्यः" व्यंबकः त्रिपुरांतकः ॥ ३५ ॥ गंगाधरः अंधकरिपुः ऋतुध्वंसी वृषध्वजः व्योमकेशः भवः भीमः स्थाणुः रुद्रः उमापतिः । इत्यष्टचत्वारिंशन्नामानि शिवस्य । ईशितुं शीलमस्येश्वरः । ईष्टे तच्छील ईशानः ॥ ३६॥ अस्य शंभोः जटाजूटः कपर्दनामा । अस्य धनुः अजगवम् । "अजकवम्" तदेव पिनाक इत्यापि । अस्य पारिषदाः परिषदि साधवः “पारिषद्याः" प्रमथाः । ब्राह्मीत्याद्याः “ब्रह्माण्याद्याः" मातरः । यथाहुः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेंद्राणी चामुंडा सप्त मातर इति ॥ ३७ ॥ विभूतिः भूतिः ऐश्वर्य इति त्रीणि ऐश्वर्यस्य । तत्तु अणिमा महिमेत्यादिभेदैरष्टविधं ॥ “ते चाष्टौ भेदा यथा । अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः For Private And Personal Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. शिवा भवानी रुद्राणी शर्वाणी सर्वमंगला ॥ अपर्णा पार्वती दुर्गा मृडानी चंडिकांबिका ॥३९॥ आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा॥ विनायको विघ्नराजदैमातुरगणाधिपाः॥ ४०॥ अप्येकदंतहेरंबलंबोदरगजाननाः॥ कार्तिकेयो महासेनः शरजन्मा षडाननः ॥४१॥ पार्वतीनंदनः स्कंदः सेनानीरमिभूमुहः॥ बाहुलेयस्तारकजिदिशाखः शिखिवाहनः॥ ४२ ॥ पाण्मातुरः शक्तिधरः कुमारः कौंचदारणः॥ शृंगी भुंगी रिटिस्तुंडी नंदिको नंदिकेश्वरः॥४३॥ “कर्ममोटी तु चामुंडा चर्ममुंडा तु चर्चिका ॥" इंद्रो मरुत्वान्मघवा बिडोजाः पाकशासनः॥ वृद्धश्रवाः शुनासीरः पुरुहूतः पुरंदरः॥४४॥ प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥ अणोर्भावः । महतो भावः येन ब्रह्मांडे न माति । गुरोर्भावः । लघोर्भावः । प्राप्तिरंगुल्यग्रेण चंद्रादेः । प्रकामस्य भाव इच्छानभिघातः । ईशिनो भावः प्रभुत्वं येन स्थावरा अप्याज्ञाकारिणः । वशिनो भावः येन भूमावाप उन्मज्जननिमज्जने ।” उमा कात्यायनी गौरी काली "काला" हैमवती ईश्वरी “ ईश्वरा" ॥ ३८ ॥ शिवा “शिवी" भवानी रुद्राणी शर्वाणी सर्वमंगला अपर्णा पार्वती दुर्गा मृडानी चंडिका अंबिका ॥ ३९ ॥ आर्या दाक्षायणी गिरिजा मेनकात्मजा इत्येकविंशतिः पार्वत्याः । विनायकः विघ्नराजः द्वैमातुरः गणाधिपः ॥ ४० ॥ एकदंतः हेरंबः लंबोदरः गजाननः इत्यष्टौ गणेशस्य । कार्तिकेयः महासेनः शरजन्मा षडाननः ॥ ४१ ॥ पार्वतीनंदनः स्कंदः सेनानीः अग्निभूः गुहः बाहुलेयः तारकजित् विशाखः शिखिवाहनः ॥ ४२ ॥ पाण्मातुरः शक्तिधरः कुमारः क्रौंचदारणः “कौंचदारणः” इति सप्तदश स्कंदस्य । शृंगी भंगी रिटिः तुंडी नंदिकः नंदिकेश्वरः इति षण्नामानि नंदिनः । शृंगी भंगीत्यर्धं क्षेपकमिति केचित् ॥ ४३ ॥ इंद्रः मरुत्वान् मघवा "मघवान्" बिडोजाः पाकशासनः वृद्धश्रवाः शुनासीरः “द्वितालव्यः द्विदंत्यश्च" पुरुहूतः For Private And Personal Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [स्वर्गवर्ग: जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः॥ सुत्रामा गोत्रभिदजी वासवो वृत्रहा वृषा ॥४५॥ वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः॥ जंभभेदी हरिहयः स्वारापनमुचिसूदनः॥ ४६॥ संकंदनो दुश्यवनस्तुरापाण्मेघवाहनः॥ आखंडलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥४७॥ पुलोमजा शंचींद्राणी नगरी त्वमरावती॥ हय उच्चैःश्रवाः सूतो मातलिनंदनं वनम् ॥४८॥ स्यात्प्रासादो वैजयंतो जयंतः पाकशासनिः॥ ऐरावतो ऽभ्रमातंगरावणाभ्रमुवल्लभाः॥४९॥ हादिनी वजमस्त्री स्यात्कुलिशं भिदुरं पविः ॥ शतकोटिः स्वरुः शंबो दंभोलिरशनिर्दयोः॥५०॥ पुरंदरः ॥ ४४ ॥ जिष्णुः लेखर्षभः शक्रः शतमन्युः । शतं मन्यवो यज्ञाः यस्य । मन्युर्दैन्ये क्रतौ क्रुधीति विश्वः । दिवस्पतिः सुत्रामा “सूत्रामा" गोत्रभित् वज्री वासवः वृत्रहा वृषा ॥४५॥ वास्तोष्पतिः सुरपतिः बलारातिः शचीपतिः जंभभेदी हरिहयः स्वाराट् नमुचिसूदनः ॥ ४६॥ संक्रंदनः दुश्चयवनः तुरापाट् मेघवाहनः आखंडल: सहस्राक्षः ऋभुक्षाः इति पंचत्रिंशर्दिद्रस्य । तत्र स्वाराट् जकारांतः । तुराषाट् हांतः । ऋभुक्षा नांतः पथिवत् । तस्येंद्रस्य प्रिया तु पुलोमजेत्युत्तरेण सं. बंधः ॥.४७॥ पुलोमजा शची "दंत्यादिरपि" इंद्राणी । इति त्रयमिंद्रप्रियायाः। इंद्रस्य नगरी तु अमरावती । तस्य अश्व उच्चैःश्रवाः । तस्य सारथिर्मातलिः । तस्योपवनं नंदनम् ॥ ४८ ॥ इंद्रस्य प्रासादो गृहविशेषः वैजयंतनामा । जयंतः पाकशासनिढे इंद्रपुत्रस्य । ऐरावतः अभ्रमातंग: ऐरावणः अभ्रमुवल्लभः इति चत्वारि ऐरावतस्य ॥ ४९ ॥ हादिनी वजं कुलिशं भिदुरं “भिदिरं" पविः शतकोटिः स्वरुः “सांतोऽपि" शंबः “संबः । शंवः । तालव्या अपि दंत्याश्च संबसू. करपांसव इत्यूष्मविवेकः" दंभोलः अशनिः इति दशकं वनस्य । तत्र हादिनी स्त्री । वनमस्त्री पुंनपुंसकलिंगम् । पव्यादयः पुंसि । अशनिर्द्वयोः स्त्रीपुंसयोः ॥५०॥ For Private And Personal Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. व्योमयानं विमानो ऽस्त्री नारदाद्याः सुरर्षयः ।। स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा ॥ ५१ ॥ मंदाकिनी विनंगा स्वर्णदी सुरदीर्घिका ॥ मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ ५२ ॥ पंचैते देवतरवो मंदारः पारिजातकः ॥ संतानः कल्पवृक्षश्च पुंसि वा हरिचंदनम् ॥ ५३ ॥ सनत्कुमारो वैधात्रः स्ववैद्यावश्विनीसुतौ ॥ नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५४ ॥ स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः ।। हा माद्या गंधर्वास्त्रिदिवौकसाम् ॥ ५५ ॥ For Private And Personal ११ व्योमयानं विमानः द्वे विमानस्य । तत्र विमानः पुंसि क्लीबे च । नारददेवलाद्या : सुरर्षयः एकं । सुधर्मा देवसभा इति द्वे देवसभायाः । पीयूषं “पेयूतं" अमृतं सुधा त्रीण्यमृतस्य ॥ ५१ ॥ मंदाकिनी वियगंगा स्वर्णदी सुरदीर्घिका चत्वारि मंदाकिन्याः | मेरुः सुमेरुः हेमाद्रिः रत्नसानुः सुरालयः पंचकं कनकाचलस्य ॥ ५२ ॥ मंदारः पारिजातकः संतानः कल्पवृक्षः हरिचंदनं पंचैते देवतरवः । तत्र हरिचंदनं क्लीबपुंसोः ॥ ५३ ॥ सनत्कुमारः “सनात्कुमारः " वैधात्रः द्वे सनकादेः । स्वर्वैद्यौ अश्विनीसुतौ नासत्यौ अश्विनौ दस्त्रौ आश्विनेयौ इति षट् अश्विनीकुमारयोः । तावुभौ यमलौ अतएव द्विवचनं ॥ ५४ ॥ उर्वशी मुखाः उर्वशीमेन कारभेत्याद्याः अप्सरसः स्वर्वेश्या इति चोच्यंते द्वे । घृताची मेनका रंभा उर्वशी च तिलोत्तमा । सुकेशी मंजुघोषाद्याः कथ्यते ऽप्सरसो बुधैः । अत्र अप्सरसः शब्द एकस्यामपि व्यक्तौ बहुवचनांतः स्त्रीलिंगः | अप्सरा इत्यपि प्रयोगदर्शनात्प्रायशो बहुत्वं । हाहा: हूहूः एवमाद्यौ येषां ते तथा दिवौकसां देवानां गंधर्वाः गायनाः एकैकं । आद्यशब्दात्तुंबुरुवि1 श्वावसुचित्ररथप्रभृतयः । हाहाशब्दस्य रूपं तु हाहा: हाह्रौ हाहा: हाहां हाहौ हाहान् हाहाभ्यामित्यादि “ हाहा: सांतो ऽपि गंधर्वो हाहसि प्रोक्त इति रत्नकोशात् " हूहूशव्दस्य द्वितीयैकवचनं हूहूमित्यादि द्रष्टव्यम् । “हहा इत्यादिन्हस्व: हुहु इत्युभयन्हस्वश्च गीत माधुर्यसंपन्नौ विख्यातौ च हहाहुहू इति व्यासोक्तेः” ॥५५॥ अग्निः वैश्वानरः Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य स्वर्गवर्गः अमिर्वैश्वानरो वन्हि-तिहोत्रो धनंजयः॥ कृपीटयोनिचलनो जातवेदास्तनूनपात् ॥ ५६ ॥ बर्हिः शुष्मा कृष्णवर्मा शोचिष्केश उपर्बुधः॥ आश्रयाशो वृहद्भानुः कृशानुः पावको ऽनलः॥ ५७॥ रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः॥ हिरण्यरेता हुतभुग्दहनो हव्यवाहनः ॥ ५८॥ सप्ताचिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः॥ शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ ५९॥ वन्हेईयोर्चालकीलावचितिः शिखा स्त्रियाम् ॥ त्रिषु स्फुलिंगो ऽमिकणः संतापः संज्वरः समौ ॥६॥ वन्हिः वीतिहोत्रः। वीति भक्ष्यं पुरोडाशादि हूयतेऽस्मिन् । धनंजयः कृपीटयोनिः । कृपीटस्य जलस्य योनिः कृपीटमुदरे जले इति रत्नकोशात् कृपीटं योनिरस्येति वा। ज्वलनः जातवेदाः तनूनपात् ॥५६॥बर्हिः शुष्मा कृष्णवर्मा शोचिष्केशः उपर्बुधः आश्रयाशः “आशयाशः" बृहद्भानुः कृशानुः पावकः अनलः ॥५७ ॥ राहिताश्वः “लादिरपि" वायुसखः शिखावान् आशुशुक्षणिः । आशु शीघ्रं आशुं व्रीहिं वा शु क्षणोति क्षणु हिंसायाम् शु इति पूजार्थमव्ययम्।हिरण्यरेताः हुतभुक् दहनः हव्यवाहनः ॥ ५८॥ सप्ताचिः “कोली करोली मनोजवा सुलोहिता सुधूम्रवर्णा स्कुलिंगिनी विश्वासाख्याः सप्त वन्हेर्जिव्हाः”। दमुनाः “दमूना:” शुक्रः चित्रभानुः विभावसुः। विभा प्रभा वसुः धनं यस्य सः। शुचिः अप्पित्तं इति चतुस्त्रिंशदग्निनामानि । बर्हिः शुष्मेति संघातो विगृहीतं च नाम । “शुक्रो वैश्वानरो बहिः बर्हिःशुष्मा तनूनपादिति शब्दार्णवात्" । बहते वर्द्धत इति बहिः । “इदंतः सांतो ऽपि" शुष्यत्यनेन शुष्मा “नांतः अदंतो ऽपि" । और्वः “ऊर्वः बहुत्वे ऊर्वाः" । वाडवः वडवानलः त्रयं वाडवाग्नेः ॥ ५९ ॥ ज्वालः कीलः अचिं: “इदंतो ऽपि" हेतिः शिखा पंचकं वन्हेरर्चिषि । तत्र ज्वालकीलौ स्त्रीपुंसयोः । अचिः स्त्रीनपुंसकयोः । हेतिशिखे स्त्रियां । स्फुलिंगः अग्निकणः द्वे अग्नेः कणिकायां त्रिषु लिंगत्रये । संतापः संज्वरः द्वे अग्नेः संतापे ॥ ६० ॥ धर्मराजः पितृपतिः समवर्ती परेतराट् कृतांतः For Private And Personal Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. “उल्का स्यानिर्गतज्वाला भूतिभसितभस्मनि ॥ क्षारो रक्षा च दावस्तु दवो वनहुताशनः ॥ १॥" धर्मराजः पितृपतिः समवर्ती परेतराट् ॥ कृतांतो यमुनाभ्राता शमनो यमराडयमः॥ ६१॥ कालो दंडधरः श्राद्धदेवो वैवस्वतों ऽतकः॥ राक्षसः कौणपः व्याक्रव्यादो ऽस्रप आशरः ॥६२ ॥ रात्रिचरो रात्रिचरः कर्बुरो निकषात्मजः॥ यातुधानः पुण्यजनो नैक्रतो यातुरक्षसी ॥६३॥ प्रचेता वरुणः पाशी यादसांपतिरप्पतिः॥ श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः॥ ६४ ॥ टषदश्वो गंधवहो गंधवाहानिलाशुगाः॥ समीरमारुतमरुज्जगत्प्राणसमीरणाः॥६५॥ नभस्वदातैपवनपवमानप्रभंजनाः॥ प्रकंपनो महावातो झंझावातः सवृष्टिकः॥६६॥ यमुनाभ्राता शमनः यमराट् यमः ॥ ६१ ॥ काल: दंडधरः श्राद्धदेवः । श्राद्धस्य देवः पितृपतित्वात् । वैवस्वतः अंतकः इति चतुर्दश नामानि यमस्य । राक्षसः कौणपः "कोणपः" क्रव्यात् । कव्यं मांसं अत्ति इति क्रव्यात् ।क्रव्यादः अस्रपः। असं रक्तं पिबति “अश्रपः" आशरः आ शृणाति हिनस्तीत्याशरः “आशिरः" ॥६२॥ रात्रिंचरः । रात्रिचरः । कर्बुरः “कर्बरः” निकषात्मजः यातुधानः "जातुधानः" पुण्यजनः नैर्ऋतः यातु रक्षः पंचदश राक्षसस्य । तत्र यातुरक्षसी नपुंसके ॥६॥ प्रचेताः वरुणः “वरणः" पाशी यादसांपतिः। षष्ठया अलुक् । अप्पतिः पंचकं वरुणस्य । श्वसनः स्पर्शनः वायुः मातरिश्वा। मातरि अंतरिक्षे श्वयति संचरति श्वन्नुक्षन्निति निपातनात् सप्तम्या अलुक् । सदागतिः॥६४॥ पृषदश्वः । पृषन्मृगभेदोऽश्वो वाहनमस्य । गंधवहः गंधवाहः अनिलः आशुगः समीरः मारुतः मरुत् जगत्प्राणः "जगत् प्राण इति पदद्वयमपि" समीरणः ॥ ६५ ॥ नभस्वान् वातः “वातिः" पवनः पवमानः प्रभंजनः विंशतिर्नामानि वायोः। प्रकंपनः महावातः द्वयं महावायोः। For Private And Personal Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य प्राणो ऽपानः समानश्रोदानव्यानौ च वायवः ॥ शरीरस्था इमे रंहस्तरसी तु रयः स्यदः ॥ ६७ ॥ जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ सत्वरं चपलं तूर्णमविलंबितमाशु च ॥ ६८ ॥ सतते ऽनारताश्रांत संतताविरतानिशम् ॥ नित्यानवरताजस्वमप्यथातिशयो भरः ।। ६९ । अतिवेलभृशात्यर्थातिमात्रोद्वादनिर्भरम् ॥ तत्रैकांतनितांतानि गाढवाढदृढानि च ॥ ७० ॥ वे शीघ्राद्यत्वे स्यात्रिष्वेषां सत्वगामि यत् ॥ कुवेररूयंवकसखो यक्षराङ्गुह्यकेश्वरः ॥ ७१ ॥ For Private And Personal [स्वर्गवर्गः १ स एव सवृटिकः झंझावात इत्युच्यते ॥ ६६ ॥ प्राणः अपानः समानः उदानः व्यानः इमे पंच शरीरस्था वायुभेदाः । तथा चोक्तम् । हृदि प्राणो गुदे ऽपानः समानो नाभिमंडले || उदानः कंठदेशे स्याद्वयानः सर्व शरीरग इति ॥ अन्नप्रवेशनं मूत्राद्युत्सर्गेऽन्नादिपाचनम् । भाषणादिनिमेषाश्च तद्वयापाराः क्रमादमी इत्यपि ॥ एकैकं । रंहः तरः रयः स्यदः ॥ ६७ ॥ जवः पंचकं वेगस्य । शीघ्रं त्वरितं लघु क्षिप्रं अरं द्रुतं सत्वरं चपलं तूर्णं अविलंबितं आशु एकादश त्वरितस्य । " [रंहआदयः सवेगगतिवचनाः | शीघ्रादयस्तु धर्मवचना एव । अतएव शीघ्रं पचतीति प्रयोगो न तु जवं पचतीति । वस्तुतस्तु वेगाख्यगुणपरा रंहःप्रभृतयः शीघ्रादयस्तु कालाल्पत्वपरा इति ]" ॥६८॥ सततं अनारतं अभ्रांत संततं अविरतं अनिशं नित्यं अनवरतं अजस्रं इति नवकं नित्यस्य । " सततं क्रियांतरैरव्यवधानम् अतिशयस्तु पौनःपुन्यं इति भेदः” अतिशयः भरः ।। ६९ ।। अतिवेलं भृशं अत्यर्थं अतिमात्रं उद्गाढं निर्भरं तीव्रं एकांतं नितांतं गाढं बाढं दृढं इति चतुर्दश अतिशयस्य ॥ ७० ॥ शीघ्रादि शीघ्रं त्वरितमित्यारभ्य - शब्दपर्यंतं क्लीबे नपुंसकलिंगे यदुक्तं तत्तु असत्वे द्रव्यवृत्तित्वाभावे एव ज्ञेयं । यथा शीघ्रं कृतवान् । भृशं मूर्खः । भृशं याति । एषां शीघ्रादीनां मध्ये यत्सत्वगामि द्रव्यवृत्ति तत् त्रिषु तस्य द्रव्यस्य यलिंगं तदेवास्येत्यर्थः । यथा शीघ्रा धेनुः । शीघ्रो वृषः । शीघ्रं गमनम् । भरातिशययोः सत्वगामित्वं नास्ति । नित्यं पुंस्त्वम् । “ कचित् Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्योमवर्ग:२] प्रथमं कांडम्.. . १५ मनुष्यधर्मा धनदो राजराजो धनाधिपः॥ किन्नरेशो वैश्रवणः पौलस्त्यो नखाहनः॥ ७२ ॥ यक्षकपिंगैलविलश्रीदपुण्यजनेश्वराः॥ अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः॥७३॥ कैलासस्थानमलका पूर्विमानं तु पुष्पकम् ॥ स्याकिन्नरः किंपुरुषस्तुरंगवदनो मयुः॥ ७४ ॥ निधिर्ना शेवधिर्भेदाः पद्मशंखादयो निधेः॥इति स्वर्गवर्गः।। द्योदिवौ दे स्त्रियामधं व्योम पुष्करमंबरम् ॥ नभों ऽतरिक्षं गगनमनंतं सुरवर्त्म खम् ॥ १॥ वियविष्णुपदं वा तु पुंस्याकाशविहायसी ॥ विहायसोऽपि नाकोऽपि दुरपि स्यात्तदव्ययम् ॥२॥ "तारापथों ऽतरिक्षं च मेघावा च महाबिलम्"।।इति व्योमवर्गः।। भेद्यगामीति पाठस्तस्य विशेष्यगामीत्यर्थः" । कुबेरः व्यंबकसखः यक्षराट् गुह्यकेश्वरः ॥ ७१॥ मनुष्यधर्मा । मनुष्यस्येव धर्मो आचारः श्मश्रुलोमादिर्यस्य । धनदः राजराजः धनाधिपः किन्नरेशः वैश्रवणः पौलस्त्यः नरवाहनः ॥ ७२ ॥ यक्षः एकपिंगः ऐलविलः “ऐडविल: ऐडविडः" श्रीदः पुण्यजनेश्वरः सप्तदश कुबेरस्य । अस्येति प्रत्येकं संबध्यते।अस्य कुबेरस्योद्यानं चैत्ररथं । अस्य पुत्रो नलकूबरः॥७३॥ अस्य स्थानं कैलासः। अस्य पूर्नगरं अलका । अस्य विमानं पुष्पकं "पुष्पकः" इत्येकैकम् । किन्नरः किंपुरुषः तुरंगवदनः मयुः चत्वारि किन्नरमात्रस्य ॥ ७४॥ निधिः शेवधिः द्वे सामान्यनिधेः । ना पुल्लिंगः काकाक्षिवदुभयत्रास्य संबंधः । पद्मः शंख: इत्यादयो निधेर्भेदाः । आदिशब्दान्मकरकच्छपादयः। “महापद्मश्च पद्मश्च शंखो मकरकच्छपौ॥ मुकंदकुंदनीलाश्च खर्वश्च निधयो नव॥" एकैकं ॥ इति स्वर्गवर्गः ॥ ॥ द्यौः द्यौः अभ्रं व्योम पुष्करं अंबरं नभः अंतरिक्षं "अंतरीक्षं" गगनं अनंतं सुरवर्त्म खम् ॥१॥ वियत् विष्णुपदं आकाशं विहायः विहायसः नाकः द्युः इत्येकोनविंशतिराकाशस्य । तत्र द्योदिवौ स्त्रीलिंगे। आकाशविहायसी क्लीबपुंसोः। For Private And Personal Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६ सटीकामरकोशस्य [दिग्वर्गः दिशस्तु ककुभः काष्ठा आशाश्व हरितश्र ताः ॥ प्राच्यवांची प्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥ उत्तरादिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे ॥ "अवाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥ प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु” ॥ १ ॥ इंद्रो वन्हिः पितृपतिर्नैर्ऋतो वरुणो मरुत् ॥ २ ॥ कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् ॥ “रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः ॥ बुधो बृहस्पतिश्रेति दिशां चैव तथा ग्रहाः ॥ १ ॥” ऐरावतः पुंडरीको वामनः कुमुदों ऽजनः ॥ ३ ॥ पुष्पदंतः सार्वभौमः सुप्रतीकच दिग्गजाः ॥ करियो saकपिलापिंगलानुपमाः क्रमात् ॥ ४ ॥ ताम्रकर्णी शुभ्रंती चांगना चांजनावती ॥ कीवाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् ॥ ५॥ विहायसनाकौ पुंसि । दुरव्ययं अलिंगमित्यर्थः । शेषं क्लीवे ॥ इति व्योमवर्गः ॥ ५॥ दिशः ककुभः काष्ठाः आशाः हरितः पंचकं दिशाम् । ताः पूर्वदक्षिणपश्चिमाः क्रमेण प्राच्यवाचीप्रतीच्यः स्युः । यथा पूर्वादिकू प्राची । दक्षिणादिगवाची । ( अपाची ) पश्चिमादिक् प्रतीची एकैकम् ॥ १ ॥ या उत्तरादिक् सोदीची एकं । दिश्यमित्येकं दिग्भवे । दिगादिभ्य इति यत्प्रत्ययः तत्त्रिषु वाच्यलिंगम् । यथा दिश्यो हस्ती । दिश्या हस्तिनीत्यादि । इंद्रादयो ऽष्टौ क्रमात्पूर्वादीनां दिशां पतयः एकैकम् ॥ २ ॥ ऐरावत इत्यष्टौ क्रमाद्दिग्गजाः पूर्वादिदिशां धारका गजा इत्यर्थः ॥ ३ ॥ अभ्रमुः कपिला पिंगला अनुपमा ॥ ४ ॥ ताम्रकर्णी शुभ्रदंती " शुभदंती" अंगना ( अंजना ) अंजtada अष्टौ करिण्यः क्रमाहिग्गजानां स्त्रिय इत्यर्थः । एकैकं । अपदिशं विदिक् इति द्वयं दिशोर्मध्ये दिग्द्वयमध्यभागे । तत्रा ऽपदिशं लीबाव्ययं नपुंसकं भव्ययं चेत्यर्थः । विदिक् स्त्रियाम् । यान्यासामंतरालानि प्रदिशो विदिशश्च ता इत्यमरमा Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. अभ्यंतरं त्वंतरालं चक्रवालं तु मंडलम् ॥ अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥६॥ धाराधरो जलधरस्तडित्वान्वारिदोंऽबुभृत् ॥ .. घनजीमूतमुदिरजलमुग्धूमयोनयः॥७॥ कादंबिनी मेघमाला त्रिषु मेघभवे ऽभ्रियम् ॥ स्तनितं गर्जितं मेघनिर्घोषे रसितादि च ॥ ८॥ शंपाशतन्हदान्हादिन्यैरावत्यःक्षणप्रभा ॥ तडित्सौदामनी विद्युञ्चंचला चपला अपि ॥९॥ स्फूर्जथुर्ववनिर्घोषो मेघज्योतिरिरंमदः॥ इंद्रायुधं शक्रधनुस्तदेव ऋजुरोहितम् ॥१०॥ वृष्टिवर्ष तद्विघाते ऽवग्राहावग्रहौ समौ ॥ धारासंपात आसारःशीकरोंऽबुकणाः स्मृताः॥११॥ लायाम ॥५॥ अभ्यंतरं अंतरालं द्वे अंतरवकाशस्य । चक्रवालं मंडलं द्वे मंडलस्य अभ्रं मेघः वारिवाहः स्तनयित्नुः बलाहकः ॥६॥ धाराधरः जलधरः सडि वान वारिदः अंबुभृत् घनः जीमूतः मुदिरः । मुदिरः कामुकाभ्रयोरिति विश्वमेदिन्थी । जलमुक् धूमयोनिः इति पंचदश मेघस्य ॥ ७॥ कादंबिनी मेघमाला द्वे मेघवृंदस्य । अभ्रियमित्येकं मेघभवे तत्त्रिषु । यथा अभ्रिया आपः । अभ्रिय आसारः। अभ्रियं जलं । स्तनितं गर्जितं रसितं आदिशब्दात् ध्वनितादि त्रयं मेघ. निर्घोषे ॥ ८शंपा शत-हदा हादिनी ऐरावती क्षणप्रभा तडित् सौदामनी । सुदानाऽद्रिणा एकदिक् अथवा सुदानि मेघे वा भवा अण्प्रत्ययः । सुदामा तु पुमान्वारिधरपर्वतभेदयोरित्युक्तत्वात् । “ सौदामिनी" विद्युत् चंचला चपला दशकं विद्युल्लतायाः। चपलापिचेति पाठः॥९॥स्फूर्जथुः वननिर्घोषः "वज्रनिष्पेषः" द्वयमशनिनिर्घोषस्य । मेघज्योतिः इरंमदः द्वे मेघज्योतिषः “वीज इतिप्रसिद्धस्य"। इंद्रायुधं शक्रधनुः ऋजुरोहितं । ऋजु च तत् रोहितं च । इति त्रीणि मेघप्रतिफलिता रविरश्मयो धनुराकारेण भांति तस्य धनुषः ॥१०॥ वृष्टिः वर्ष द्वयं मेघवर्षणस्य । भवनाहः अवग्रहः । अवेग्रहेति वा घञ्पक्षे अप् द्वयं तद्विघातेवर्षनिरोधे। धारासंपातः For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८ सटीकामरकोशस्य दिग्वर्गः वर्षोपलस्तु करका मेघच्छन्ने ऽहि दुर्दिनम् ॥ अंतर्धा व्यवधा पुंसि त्वंतढिरपवारणम् ॥ १२ ॥ अपिधानतिरोधानपिधानाच्छादनानि च ॥ हिमांशुश्चंद्रमाश्चंद्र इंदुः कुमुदबांधवः॥ १३॥ विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः॥ अजो जैवातकः सोमोग्लौसृगांकः कलानिधिः॥१४॥ द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः॥ कला तु षोडशो भागो बिंबो ऽस्त्री मंडलं त्रिषु ॥१५॥ भित्तं शकलखंडे वा पुंस्यौ ऽई समेंऽशके॥ चंद्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ १६ ॥ कलंकाको लांछनं च चिन्हें लक्ष्म च लक्षणम् ॥ सुषमा परमाशोभा शोभा कांतियुतिश्छविः॥ १७॥ आसारः द्वयं मेघधाराणां निरंतरपतनस्य । शीकर इत्येकं अंबुकणानां । “दंत्यादिरप्ययम्" ॥ ११ ॥ वर्षोपलः करका द्वे यत्प्रथमवृष्टौ मेघोदकं कठिनं सदुपलवत्पतति तस्य । दुर्दिनमित्येकं मेघच्छन्ने दिने । “रात्रेरप्युपलक्षणं" अंतर्धा व्यवधा अंतर्द्धि: अपवारणम् ॥ १२॥ अपिधानं तिरोधानं पिधानं आच्छादनं अष्टकमाच्छादनस्य । तत्र अंतीव्यवधे स्त्रियां । अंतद्धिः पुंसि । हिमांशुः चंद्रमाः चंद्रः इंदुः कुमुदबांधवः ॥ १३ ॥ विधुः सुधांशुः शुभ्रांशुः ओषधीशः निशापतिः अब्ज: जैवातकः। जीवयतीति अंतर्भावितण्यर्थः आतृकन्प्रत्ययः । सोमः “सोमा" ग्लौः मृगांकः कलानिधिः ॥१४॥द्विजराजः शशधरः नक्षत्रेशः क्षपाकरः इति विंशति नामानि चंद्रस्य । चंद्रमंडलस्य षोडशो भागः कलासंज्ञः एकं । बिंबः मंडलं द्वे बिबस्य ॥१५॥ भित्तादिचतुष्कं शकलस्य । तत्रभित्तं नपुंसकं । शकलखंडे क्लीबपुंसोः। अर्धः पुंस्येव। यथा कंबलस्यार्धः खंड इत्यर्थः । वाच्यलिंगोऽपि यथा अर्धा शाटी अर्धः पटः अर्धं वस्त्रं । अर्धमित्येकं समे विभागे तन्नपुंसकमेव । चंद्रिका कौमुदी जोत्स्ना त्रयं चंद्रप्रभायां । प्रसादः प्रसन्नता द्वयं नैर्मल्यस्य ॥ १६ ॥ कलंकः अंकः लांछनं चिन्हं लक्ष्म लक्षणं षटुं चिन्हस्य । सुषमेत्येकं परमायाः शोभायाः । शोभा कांतिः द्युतिः For Private And Personal Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३] प्रथमं कांडम्. अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ॥ प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥ १८ ॥ शीतं गुणे तदर्थाः सुषीमः शिशिरो जडः ॥ तुषारः शीतलः शीतो हिमः सप्तान्यलिंगकाः ॥ १९ ॥ ध्रुव औत्तानपादिः स्यादगस्त्यः कुंभसंभवः ॥ मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी ॥ २० ॥ नक्षत्रमृक्षं भं तारा तारकाप्युड वा स्त्रियाम् ॥ दाक्षायण्यt विनीत्यादितारा अश्वयुगश्विनी ॥ २१ ॥ राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया || समा धनिष्ठा स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ॥ २२ ॥ छवि: चत्वारि शोभामात्रस्य शोभाकांतिरित्यत्राभिख्याकांतिरित्यपि पाठः ॥ १७ ॥ अवश्यायः नीहारः तुषारः तुहिनं हिमं प्रालेयं मिहिका (महिका) सप्तकं हिमस्य । हिमानी हिमसंहतिः द्वे महतो हिमस्य । एवमुक्तलिंगा अवश्यायादयः ॥ १८ ॥ नपुंसकलिंगः शीतशब्दश्च गुणे स्पर्शविशेषे एव नतु गुणिनि । सुषीमः (सुषिमः सुशीमः) शिशिरः जडः तुषारः शीतलः शीतः हिमः एते सप्त तद्वदर्थाः तद्वान् शीतगुणवानर्थो येषां ते तथा ते चान्यलिंगकाः विशेष्यनिघ्नाः । तुषारहिमशीत शब्दा निरूढलक्षणया गुणिन्यपि वर्तत इत्युभयत्र पठिताः ॥ १९ ॥ ध्रुवः औत्तानपादिः द्वे उत्तानपादपुत्रस्य । अगस्त्यः कुंभसंभव: मैत्रावरुणिः । " मैत्रावरुणः और्वशेयागस्त्य मैत्रावरुणास्त्वाग्निमारुताः इतिनामनिधानात् " त्रयमगस्त्यस्य । भगस्तिरित्यपि) अथागस्त्यः कुंभयोनिरगस्तिः कलशीसुत इति शब्दार्णवः । अस्यागस्त्यस्य धर्मी पत्नी लोपामुद्रा एकम् || २० || नक्षत्रं ऋक्षं भं तारा तारका उडु इति षङ्कं नक्षत्रमात्रस्य । उड्डु खीनपुंसकयोः अपिशब्दात्तारकापि तथा । नक्षत्रे चाक्षिमध्ये च तारकं तारकापि चेति शाश्वतः | अश्विनीत्यादिताराः अश्विन्यादि सप्तविंशति नक्षत्राणि दाक्षायणीसंज्ञकानि एकं । अश्वयुक् अश्विनी द्वे अश्विन्याः || २१ || राधा विशाखा द्वे विशाखायाः । पुष्यः सिध्यः तिष्यः त्रयं पुष्ये । श्रविष्ठा धनिष्ठा द्वे धनिष्ठायाः । श्रविष्ठया समा श्रविष्ठातुल्येत्यर्थः । प्रोष्ठपदाः भाद्रपदाः द्वयं पूर्वाभाद्रपदोत्तराभा Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal १९ Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [दिग्वर्गः मृगशीर्ष मृगशिरस्तस्मिन्नेवाग्रहायणी॥ इल्लास्तच्छिरोदेशे तारका निवसंति याः॥ २३॥ बृहस्पतिः सुराचार्यों गीष्पतिर्धिषणो गुरुः॥ जीव आंगिरसो वाचस्पतिश्चित्रशिखंडिजः ॥ २४ ॥ शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः॥ अंगारकः कुजो भौमो लोहितांगो महीसुतः ॥२५॥ रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ ॥ तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुतुदः ॥२६॥ सप्तर्षयो मरीच्यत्रिमुखाचित्रशिखंडिनः ॥ राशीनामुदयो लग्नं ते तु मेषवृषादयः॥ २७॥ द्रपदास। पूर्वे प्रोष्ठपदे द्वे उत्तरे च द्वे एवं चतुःसंख्याकत्वाद्बहुवचनम् । स्त्रियः स्त्रीलिंगाः स्युः॥२२॥ मृगशीर्ष “शीर्षे इत्यपि पाठः" मृगशिरः आग्रहायणी अयं मृगशीर्षस्य । तस्य मृगशीर्षस्य शिरोदेशे याः पंच तारा निवसंति ता इल्वलाः (इन्वकाः) एकम् ॥२३॥ बृहस्पतिः सुराचार्यः गीष्पतिः धिषणः गुरुः जीवः आंगिरसः वाच. स्पतिः चित्रशिखंडिजः नवकं बृहस्पतेः । चित्रशिखंडी अंगिराः तज्जः ॥२४॥ शुक्रः दैत्यगुरुः काव्यः उशनाः भार्गवः कविः षटुं शुक्रस्य । उशनेति सांतं ऋदुशनेत्यनङ् । अंगारकः कुजः भौमः लोहितांग: महासुतः पंचकं मंगलस्य ॥२५॥ रौहिणेयः बुधः सौम्यः त्रयं बुधस्य । सौरिः “शौरिरपि” “सौरः" शनैश्चरः द्वे शनेः । तमः राहुः स्वर्भानुः सैंहिकेयः विधुतुदः पंच राहोः । तमः सांत क्लीवे पुसि च कचित् । “अदंतः। स्वर्भानुस्तु तमो राहुरिति पुंस्कांडे रत्नकोशामरमालयोर्दर्शनात्" ॥२६॥ मरीच्यत्रिमुखाः सप्तर्षयश्चित्रशिखंडिसंज्ञाः एकम् । मुखशब्दा. त्पुलहपुलस्त्यादयः सप्तर्षयः। "ते यथा । मरीचिरंगिरा अत्रिः पुलस्त्यः पुलहः क्रतुः। वसिष्ठश्चेति सप्तैते ज्ञेयाश्चित्रशिखंडिनः।" राशीनामुदयोलग्नमित्युच्यते एकम् । मेषवृषादयो राशयः स्युः एकम् । आदिना मिथुनकाटकादयः। “मेषो वृषो ऽथ मिथुनं कर्कटः सिंहकन्यके । तुला च वृश्चिको धन्वी मकरः कुंभमीनको" ॥२७॥ सूरः (शूरः) सूर्यः अर्यमा आदित्यः द्वादशात्मा दिवाकरः भास्करः अहस्करः बन्नः For Private And Personal Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. संरसूर्यार्यमादित्यद्वादशात्मदिवाकराः॥ भास्कराहस्करबभप्रभाकरविभाकराः॥२८॥ भास्वहिवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः॥ विकर्तनार्कमार्तडमिहिरारुणपूषणः॥२९॥ ामणिस्तरणिमित्रश्चित्रभानुर्विरोचनः॥ विभावसुग्रहपतिस्त्विषांपतिरहपतिः॥३०॥ भानुहसः सहस्रांशुस्तैपनः सविता रविः॥ “पद्माक्षस्तेजसां राशिश्छायानाथस्तमित्रहा / / कर्मसाक्षी जगचक्षुर्लोकबंधुस्त्रयीतनुः॥१॥ प्रद्योतनो दिनमणिः खद्योतो लोकबांधवः॥ इनो भागो धामनिधिश्वांशुमाल्यजिनीपतिः” // 2 // माठरः पिंगलो दंडश्चंडांशोः पारिपार्श्वकाः॥३१॥ सुरसूतो ऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः॥ परिवेषस्तु परिधिरुपसूर्यकमंडले // 32 // प्रभाकरः विभाकरः // 28 // भास्वान् विवस्वान सप्ताश्वः हरिदश्वः उष्णरश्मिः विकर्तनः अर्कः मार्तडः ( माण्डः ) मिहिरः ( महिरः ) अरुणः पूषा // 29 // धुमणिः तरणिः मित्रः चित्रभानुः विरोचनः विभावसुः ग्रहपतिः त्विषांपतिः अहपतिः // 30 // भानुः हंसः सहस्रांशुः तपनः (तापनः) सविता रविः इति सप्तत्रिंशत्सूर्यस्य / "चंडांशुरपि / चंडांशोः पारिपार्श्वका इति वक्ष्यमाणत्वात्। माठरः पिंगलः दंडः इति चंडांशोः पारिपार्श्वकाः परितः पार्श्वे विद्यमानाः / यत उक्तं सौरतंत्रे / शक्रोऽस्य वामपार्श्वे तु दंडाख्यो दंडनायकः / वन्हिस्तु दक्षिणे पार्श्वे पिंगलो वामभागतः / यमोऽपि दक्षिणे पार्श्वे भवेन्माठरसंज्ञयेति / एकैकम् // 31 // सूरसूतः अरुणः अनूरुः काश्यपिः गरुडाग्रजः पंचकं अरुणस्य / परिवेष: "तालव्यांतोऽपि / वेष्टने परिवेशः स्याद्भानोः सविधुमंडल इति रभसे" परिधिः उपसूर्यकं मंडलं चत्वारि परिवेषस्य सूर्यमभितः कदाचित्दृश्यमानस्य कुंडलाकारतेजोविशे For Private And Personal Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य किरणोस्त्रमयूखांशु गभस्तिघृणिरश्मयः ॥ भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३॥ स्युः प्रभारुयुचिस्त्विड्डाभाश्छविद्युतिदीप्तयः रोचिः शोचिरुभे कीबे प्रकाशो द्योत आतपः ॥ ३४ ॥ कोष्णं कवोष्णं मंदोष्णं कदुष्णं त्रिषु तद्वति ॥ तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका ॥ ३५॥ ॥ ॥ इति दिग्वर्गः ॥ ५ ॥ [दिग्वर्ग: ३ कालो दिष्ट statesपि समयो ऽप्यथ पक्षतिः ॥ प्रतिप इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः ॥ १ ॥ For Private And Personal षस्य । परिवेषसाहचर्यात्परिधिः पुंसि ज्ञेयः । मंडलं परिवेषश्च परिधिश्चापसूर्यकमिति भागुरिः॥ ३२ ॥ किरणः उस्रः मयूखः अंशुः गभस्तिः घृणिः जिघर्ति इति घृणिः । घृ क्षरणदीप्त्योः घृ सेचने वा । रश्मिः (धृष्णिः वृष्णिः पृश्निः ) भानुः करः मरीचिः दीधितिः एकादश किरणस्य । मरीचिः स्त्रीपुंसयोः । द्वयोर्मरीचिः किरणो भानुरुस्रः करः पदमिति शब्दार्णवः । मरीचिर्मुनिभेदे ना गभस्तावनपुंसकमिति मेदिनी च । दीधितिः स्त्रियाम् स्त्रियामित्यस्य काकाक्षिगोलकन्यायेनोत्तरश्लोकेप्यन्वयः ॥ ३३ ॥ प्रभा रुक् रुचिः त्विट् भा भाः छविः द्युतिः दीप्तिः रोचिः शोचिः इत्येकादश प्रभामात्रस्य । तत्र दीप्त्यंतानि स्त्रियां स्युः । रोचिः शोचि: सांते क्ली । द्विवचनं तु रोचिषी शोचिषी । भाः सांतः । प्रकाशः द्योतः आतपः इति त्रयं सूर्यप्रभायाः । प्रभामात्रस्येत्येके ॥३४॥ कोष्णं कत्रोष्णं मंदोष्णं कदुष्णं चतुष्टयमीषदुष्णे । इदं धर्ममात्रे रूपभेदात्क्ली । तद्वति धर्मिणि त्रिषु वाच्यलिंगमित्यर्थः । तिग्मं तीक्ष्णं खरं त्रयमत्युष्णस्य । तद्वत्कोष्णवत् । धर्मे क्लीबं । धर्मिणि त्रिषु । मृगतृष्णा मरीचिका द्वयं 1 मृगजलक्ष्य । मरुदेशादौ सिकतासु प्रतिच्छुरिताः सूर्यकिरणाः जलाकारेण भांति तस्य जलाभासस्येत्यर्थः ॥ ३५ ॥ इति दिग्वर्गः ॥ ६ ॥ कालः । कालो मृत्यौ महाकाले समये यमकृष्णयोरिति कोशांतरे अन्यार्थेऽपि कालशब्दः । दिष्टः अनेहा समय: चत्वारि कालस्य । अनेहाः सांतः ऋदुशनेत्यनङ् | पक्षतिः पक्षस्य मूलं । पक्षतिस्तु भवेत्पक्षमूले च प्रतिपत्तिथाविति । प्रतिपत् इमे द्वे प्रथमतिथेः । तदाद्याः प्रतिप Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कालवर्गः ४] प्रथमं कांडम्. घस्रो दिनाहनी वा तु क्लीवे दिवसवासरौ ॥ प्रत्यूषो ऽहर्मुखं केल्यमुषःप्रत्युषसी अपि ॥२॥ “व्युष्टं विभातं द्वे क्लीवे पुंसि गोसर्ग इष्यते” ॥ प्रभातं च दिनांते तु सायं संध्या पितृप्रमः॥ प्राणापराह्नमध्याह्नास्त्रिसंध्यमथ शर्वरी ॥ ३॥ निशा निशीथिनी राँत्रिस्त्रियामा क्षणदा क्षपा ॥ विभावरीतमखिन्यौ रजनी यामिनी तमी ॥४॥ तमित्रा तामसी रात्रिज्योत्स्नी चंदिकयान्विता ॥ आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी ॥५॥ दाद्यास्तिथय इत्युच्यते एकम् । तिथिशब्दः द्वयोः स्त्रीपुंसयोः । तथा च प्रयोगः । सफलो निशि पूर्णिमातिथीनुपतस्थेऽतिथिरेकिका तिधिरिति ॥ १॥ घस्रः दिनं अहः दिवसः वासरः पंचकं दिवसस्य । तत्र दिवसवासरौ क्लीवपुंसोः । प्रत्यूषः अहर्मुखं कल्यं ( काल्यं ) उषः ( ऊषः उषा ) "उषा प्रभातं गोसर्ग इति त्रिकांडशेषः”। प्रत्युषः (प्रत्यूषः) “उषः प्रत्युषसि क्लीबं पितृप्रस्वां च योषिति ।” प्रभातं षष्टुं प्रभातस्य । तत्राद्यः प्रत्यूषोऽदंतः पुंसि क्लीबे च। “प्रत्यूषोऽहर्मुखे वसाविति मेदिनी।"कल्यं तालव्यांतम् ॥ २॥ दिनांतः सायंः “सायः" संध्या "संधा संध्या पितृप्रसूः संधेति शब्दार्णवः" सम्यक् ध्यायंत्यस्यामिति संध्या। पितृप्रसः चत्वारि दिनांते । तत्र सायमित्यव्ययं नपुंसकलिंगं वा । “सायः कांडे दिनांते चेति मेदिन्यादिषु साय इत्युक्तत्वात्सायमिति मांताव्ययस्याव्ययवर्गे वक्ष्यमाणत्वादत्र सायोऽदंतः पुंस्येव"। प्रातादयः समाहृताः त्रिसंध्यं ज्ञेयम् । “आबंतो वेति पाक्षिकी क्लीबता । पक्षे त्रिसंध्यी" एकम् । तत्र प्राहः पूर्वाह्नः । शर्वरी (शार्वरी) ॥३॥ निशा निशीथिनी रात्रिः (रात्री) “रात्री रात्रिस्तमस्विनीति शब्दार्णवः” त्रियामा क्षणदा क्षणमुत्सवं निर्व्यापारस्छितिं वा ददाति । क्षपा विभावरी तमस्विनी रजनी (रजनिरपि) यामिनी तमी "तमा तमिः" द्वादश निशायाः॥४॥ या तामसी तमोयुक्ता रात्रिः सा तमिस्रा एकम् । या चंद्रिकया चंद्रप्रकाशेन अन्विता युक्ता रात्रिः सा ज्योत्स्नी एकम् । ज्योत्स्नी ज्योतिष्मती रात्रिज्योत्स्ना चंद्रमसः प्रभेति शाश्वतः । पूर्वापरदिनाभ्यां युक्तायां रात्रौ For Private And Personal Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४ . सटीकामरकोशस्य . [ कालवर्ग: गणरात्रं निशा बह्वयः प्रदोषो रजनीमुखम् ।। अर्धरात्रनिशीथौ द्वौ दौ यामप्रहरौ समौ ॥६॥ स पर्वसंधिः प्रतिपत्पंचदश्योर्यदंतरम् ॥ पक्षांती पंचदश्यौ दे पौर्णमासी तु पूर्णिमा ॥७॥ कलाहीने सानुमतिः पूर्णे राका निशाकरे॥ अमावास्याँ वमावस्याँ दर्शः सूर्यैदुसंगमः॥८॥ सा दृष्टेदुः सिनीवाली सा नष्टेदुकला कुहः॥ उपरागो ग्रहो राहुग्रस्ते विंदौ च पूष्णि च ॥९॥ पक्षिणीति नामैकं । पक्षाविव पक्षौ पूर्वोत्तरदिवसौ यस्याः सा पक्षिणी। पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता निशति स्मरणात् ॥५॥ बढ्यो निशाः गणरात्रं स्यात् एकं रात्रिसमुदायस्य । प्रदोषः रजनीमुखं वे रात्रेः पूर्वभागस्य । अर्धरात्रः निशीथ इति द्वे रात्रिमध्यसमयस्य । यामः प्रहरः द्वे अहोरात्राष्टमांशस्य ॥ ६॥ प्रतिपत्पंचदश्योर्यदंतरं स संधिः पर्वेत्यन्वयः । यदाह रुद्रः । दर्शप्रतिपदोः संधौ ग्रंथिप्रस्तावयोरपि ॥ पर्व क्लीबे विजानीयाद्विषुवत्प्रभृतिष्वपीति । पर्वसंधिरिति चतुरक्षरं वा एकम् । द्वे अमापूर्णिमे पक्षांतौ पंचदश्यौ द्वयं पक्षांततिथ्योः। द्वित्वाद्विवचनं । नतु नित्यं । पौर्णमासी पूर्णिमा । वे शुक्लपक्षांत्यतिथौ ॥ ७॥ सा पूर्णिमा कलाहीने चंद्रे सति अनुमतिरित्युच्यते एकम्।सैव पूर्णिमा पूर्णे निशाकरे सति राका एकम् ॥ या पूर्वा पौर्णमासी सा अनुमतिर्योत्तरा सा राकेति श्रुतिः। अमावास्या अमावस्या ।अमावस्यदन्यतरस्याम्. पा. अमा सह वसतः अस्यां चंद्रार्की अमोपपदाहसेरधिकरणे ण्यत् वृद्धौ सत्यां पाक्षिको -हस्वश्च निपात्यते । “अमावसी अमावासी अमामासी अमामसी । अप्यमावस्यमावासी चामामास्यप्यमामसीति शब्दार्णवः । नामैकदेशे नामग्रहणादमापि" दर्शः सूर्येदुसंगमः चत्वारि कृष्णपक्षांत्यतिथेः॥८॥सा अमावास्या दृष्टेदुश्चेत् दृष्ट इंदुर्यस्यां सा सिनीवाली एकम् । सैव नप्टेंदुकला । नष्टा इंदुकला यस्यां सा कुहूः । “कुहुः" एकम् । या पूर्वामावास्या सिनीवाली योत्तरा सा कुहूरिति श्रुतिः । अयमर्थः । चतुर्दश्या अंतिमप्रहरः अमावास्याया अष्टौ प्रहराश्चेति नवप्रहरात्मकश्चंद्रक्षयकालः शास्त्रसिद्धः । तत्राद्यप्रहरद्वये चंद्रस्य सूक्ष्मता । अंतिमप्रहरद्वये कृत्लक्षयः । अतो ऽमावास्याया आद्यप्रहरः सिनीवालीसंज्ञः। अंत्यप्रहरद्वयं कुहू For Private And Personal Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. सोपप्लवोपरक्तौ दावम्युत्पात उपाहितः॥ एकयोक्त्या पुष्पवंतौ दिवाकरनिशाकरौ ॥ १०॥ अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला ॥ तास्तु त्रिंशत्क्षणस्ते तु मूहों द्वादशास्त्रियाम् ॥ ११ ॥ ते तु त्रिंशदहोरात्रः पक्षस्ते दश पंच च॥ पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ ॥ १२॥ द्वौ द्वौ मार्गादिमासौ स्याहतुस्तैरयनं त्रिभिः॥ अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः॥ १३ ॥ संज्ञम् । मध्यमप्रहरपंचकं दर्शसंज्ञमिति । राहुणा चंद्रे सूर्ये च प्रस्ते सति तस्य प्रास. स्योपरागः ग्रह इति नामद्वयम् ॥९॥ सोपप्लवः उपरक्तः इति द्वे. राहुग्रस्तस्येंदोः सूर्यस्य वा । अग्न्युत्पातः उपाहितः इति द्वे वन्हिकृतोपसर्गस्य । ग्रहणे सति कदाचिदाग्नेयमंडलादुत्पन्नो भवति तस्येत्येके । धूमकेत्वाख्यस्योत्पातस्येत्यपरे । एकयोक्त्याऽपृथग्वचनेन पुष्पवंतावित्युक्तौ सूर्याचंद्रमसौ ज्ञेयौ एकं । एकयोक्त्येति वचनात्पुष्पवंत इति पुष्पवानिति वा सूर्यः चंद्रो वा न वक्तव्यः । यथा रोदसी इत्येकयोक्त्या द्यावापृथिव्यौ उच्यते । पुष्पवंतशब्दो मतुवंतोऽकारांतश्च । धरणीधरशिखरस्थितपुष्पवंताभ्यामित्यादि प्रयोगदर्शनात् ॥१०॥ निमेषोऽक्षिस्पंदकालः । अक्षिपक्ष्मपरिक्षेपो निमेषः परिकीर्तित इत्युक्तम् । अष्टादशनिमेषा मिलित्वा एका काष्ठा भवति । त्रिंशत्काष्टाः मिलित्वा एका कला । ताः कलास्त्रिंशम्निलित्वा एकः क्षणः। ते क्षणाः द्वादश मिलित्वा एको मुहूर्तः क्लीबपुंसोः ॥ ११॥ ते त्रिंशन्मुहूर्ता एकोऽहोरात्रः । अह्रा सहिता रात्रिरहोरात्रः। “अत्र अहश्च रात्रिश्च तयोः समाहार इति विग्रहः साधुः अन्यथा अजभावप्रसंगात् । अहःपूर्वाद्रात्रिशब्दाहद्व एवाज्वि. धानात् ।" ते ऽहोरात्राः पंचदशसंख्याका एकः पक्षः। पक्षो द्विविधः शुक्लः कृष्णश्चेति । तत्र मासस्य पूर्वः शुक्लः कृष्णस्त्वपरः । यतः शुक्लादिक्रमेण प्रायशो मासप्रवृत्तिः । तावुभौ पक्षावेको मासः । चांद्रेण मानेनेदमुक्तं ॥ १२ ॥ मार्गादी द्वौ द्वौ मासौ ऋतुरेकः स च हेमंतादिसंज्ञः । माघादीत्यपि पाठः। माघाद्युपक्रमस्तु अयनारंभवशाज्ज्ञेयः । तैर्ऋतुभिस्त्रिभिरेकमयनम् । तद्विधा सूर्यगतिभेदात् अर्कस्योदग्गतिः उत्तरायणं अयते गच्छति अर्कः अनेन । अयगतौ ल्युट् पूर्वपदात्संज्ञायामग For Private And Personal Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य समरात्रिदिवे काले विषुवद्विषुवं च तत् ॥ “पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा ॥ नाम्ना स पौष माघाद्याश्चैवमेकादशापरे ॥ १ ॥ मार्गशीर्षे सहा मार्ग आग्रहायणिकच सः ॥ १४ ॥ पौषसहस्rt at तपा माघे ऽथ फाल्गुने ॥ स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः ॥ १५॥ वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् || आषाढे श्रावणे तु स्यान्नभाः श्रावणिकच सः ॥ १६ ॥ स्युर्नभस्य प्रोष्ठपदभाद्रभाद्रपदाः समाः ॥ स्वादाश्विन इपोप्याश्वयुजो ऽपि स्यात्तु कार्त्तिके ||१७| बालो कार्तिकको हेमंतः शिशिरोऽस्त्रियाम् ।। For Private And Personal [कालवर्ग: इति णत्वम् । दक्षिणा गतिस्तु दक्षिणायनम् । एवं द्वे अयने एको वत्सरः || १३|| विषुवत् विषुवं "विषुपं विषुणः विषुवः विषुवान्समरात्रिवासर इति पुंस्कांडे बोपालितः” द्वयं समं रात्रिंदिवं यस्मिंस्तस्मिन्काले तुलासंक्रांती मेषसंक्रांतौ च दिनरात्री समे भवतः तस्य कालस्येत्यर्थः । रात्रिंदिवशब्द अचतुरविचतुरेत्यादिना साधुः । “पुष्यनक्षत्रयुक्ता पौर्णमासी पौषी ज्ञेया सा पौषी यस्मिन्मासे वर्तते स नाम्ना पौषः । मघायुक्ता पौर्णमासी यत्र स माघः स आयो येषां ते । अपरे पौषादन्ये एकादश मासा एवमुक्तरीत्या ज्ञेया: " एकैकं । मार्गशीर्षः सहाः मार्गः आग्रहायणिकः चत्वारि मार्गशीर्षस्य || १४ || पौषः तेषः सहस्यः त्रीणि पौषस्य । तपाः माघः द्वे माघस्य । फाल्गुनः तपस्यः फाल्गुनिकः त्रयम् । चैत्रः चैत्रिकः मधुः त्रयम् || १५ || वैशाखः माधवः राधः त्रीणि । ज्येष्ठः शुक्रः द्वे । शुचिः आषाढः द्वे । श्रावण: नभाः । सांतः । श्रावणिकः त्रीणि ॥ १६ ॥ नभस्यः प्रौष्ठपदः भाद्रः भाद्रपदः चत्वारि । आश्विनः इषः आश्वयुजः त्रीणि । कार्तिकः ॥ १७ ॥ बाहुल: ऊर्जः कार्तिकिकः चत्वारि । ऋतुभेदानाह । हेमंत इत्येक ऋतु: । शिशिर इत्यपरः । स च पुन्नपुंसकलिंगः एकैकम् । वसंतः पुष्प समयः सुरभिः त्रीणि वसंतस्य । Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. वसंते पुष्पसमयः सुरभिग्रष्म उष्मकः ॥ १८ ॥ निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः ॥ स्त्रियां प्रावृट् स्त्रियां भूनि वर्षा अथ शरत्स्त्रियाम् ॥ १९ ॥ पडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् ॥ संवत्सरो वत्सरोऽब्दो हायनो स्त्री शरत्समाः ॥ २० ॥ मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः ॥ दैवे युगसहस्त्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ॥ २१ ॥ मन्वंतरं तु दिव्यानां युगानामेकसप्ततिः ॥ For Private And Personal २७ ग्रीष्मः उध्मकः ( ऊष्मकः ) || १८ || निदाघः । नितरां दांतेऽत्र दह भस्मीकरणे हलश्चेति घञ् न्यंक्वादित्वात् कुत्वम् । उष्णोपगमः उष्णः ऊष्मागमः “ उष्मागमः” . तपः इति सप्तकं ग्रीष्मस्य । तपो ऽकारांतः पुंसि । प्रावृट् वर्षणं वृट् प्रकृष्टा वृट् यत्र वृषुसेचने नहिवृतीति दीर्घः । वर्षाः द्वे वर्षतः । तत्र प्रावृटूशब्दः षांतः स्त्रियाम् । वर्षाशब्दस्तु स्त्रीलिंगो भूम्नि नित्यं बहुवचनांत इत्यर्थः । शरदित्येक ऋतु: स स्त्रीलिंगो दकारांतः ॥ १९ ॥ अमी हेमंतादयः षडपि ऋतवः ऋतुसंज्ञकाः । ऋतुशब्दः पुल्लिंगः । ते च हेमंतादयः मार्गशीर्षादिमासानां षड्डिर्युग्मैः क्रमाद्भवंति । उक्तं च। आदाय मार्गशीर्षाच्च द्वौ द्वौ मासावृतुर्मत इति । संवत्सरः वत्सरः अब्दः हायनः शरत् समाः षटुं वर्षस्य । तत्र हायनांता अस्त्रियाम् । समाः स्त्रियां बहुत्वे च । समांसमां विजायते इत्येकत्वे ऽपि दृश्यते ॥ २० ॥ मानुषेण मासेन एकः पैत्रो ऽहोरात्रः । तत्र कृष्णाष्टम्या उत्तरार्धे दिनारंभः शुक्लाष्टम्या उत्तरार्धे राज्यारंभः । तथा मानुषेण वर्षेण दैवतः देवानामहोरात्रः । तत्रोत्तरायणं दिनम् । दक्षिणायनं रात्रिः । मानुषाणां यत्कृतादि युगचतुष्टयं तद्दैवं युगं ज्ञेयम् । एवं दैवे द्वे युगसहस्रे ब्राह्मो ऽहोरात्रः । अयमर्थः उक्तानां देवताहोरात्राणां षष्ट्यधिकशतत्रयेण दिव्यं वर्षं । दिव्यैर्द्वादशभिर्वर्षसहस्रै. मनुषचतुर्युगं तच्च देवानामेकं युगं तत्सहस्रं ब्रह्मणो दिनं तत्तु भूतानां स्थितिकालस्तावत्येव रात्रिर्भूतानां प्रलयकाल इति । अत उक्तं तौ कल्पाविति । ये द्वे दैवे युगसहस्रे तौ नृणां कल्पौ स्थितिप्रलयकालावित्यर्थः ॥ २१ ॥ दिव्यानां युगानां या एकसप्ततिरेकाधिका सप्ततिःतन्मन्वंतरम् । मनूनां स्वायंभुवचाक्षुषादीनामंतरमवकाशो ऽवधिर्वा । - Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [कालवर्ग: संवर्तः प्रलयः कल्पः क्षयः कल्पांत इत्यपि ॥ २२ ॥ अत्री पंकं पुमान्पाप्मा पापं किल्बिषकल्मषम् || कलुषं वृजिनैनोऽधर्म हो दुरितदुष्कृतम् ॥ २३ ॥ स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः ॥ मुत्प्रीतिः प्रमदो हर्षः प्रमोद मोदसंमदाः ।। २४ । स्वादानंदथुरानंदः शर्मशाँत सुखानि च ॥ श्वःश्रेयसं शिवं भद्रं कल्याणं मंगलं शुभम् ॥ २५ ॥ भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् ॥ शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ २६ ॥ मतल्लिका मचर्चिका प्रकांडेमुद्रतलजी || तैश्चतुर्दशभिब्रह्मणो दिनं भवति एकम् । संवर्तः प्रलयः कल्पः क्षयः कल्पांत : पंच प्रलयस्य ॥ २२ ॥ पंकं पाप्मा पापं किल्बिषं कल्मषं कलुषं वृजिनं एनः अघं अंहः "अंध:” दुरितं दुष्कृतं द्वादश पापस्य । तत्र पंकं क्लीबपुंसोः । पाप्मा नकरांतः पुंसि । शेषं क्लीवे ॥ २३ ॥ धर्मं पुण्यं श्रेयः सुकृतं वृषः पंचकं सुकृतस्य । तत्र धर्म : क्लीबपुंसोः । वृषः पुंसि । मुतू प्रीतिः प्रमदः हर्षः प्रमोदः आमोदः संमदः ॥ २४ ॥ आनंदथुः टुनदिसमृद्धौ द्वितो थुच् । आनंदः शर्म शातं “दत्यादिर्वा" सुखं द्वादश हर्षस्य । तत्र प्रीति साहचर्यान्मुदपि स्त्रियां दकारांतः । श्वःश्रेयसं । श्वः आगामि श्रेयो यत्र वसोवसीयः श्रेयस इत्यच् । शिवं । शिवं च मोक्षे क्षेमे च महादेवे सुखे जले || शिवो योगांतरे वे गुग्गुल बालके हरे इति विश्वः । भद्रं (भंदम् ) " भंदं भद्रं शिवं तथेति त्रिकांडशेषः " कल्याणं मंगलं शुभम् || २५ || भावुकं भविकं भव्यं कुशलं क्षेमं शस्तं द्वादश कल्याणमात्रस्य । तत्र क्षेमं शस्तं च पुन्नपुंसकयोः । श्वःश्रेयसमिति चतुरक्षरम् । पापपुण्यशब्दौ तथा सुखादिशब्दाः श्वः श्रेयः शिवभद्रादयः शस्तांताः द्रव्ये विशेष्ये वर्तमानास्त्रिषु विशेष्यलिंगा इत्यर्थः । यथा पापा स्त्री । पापः पुमान् । पापं कुलमि - . त्यादि || २६ || मतल्लिका मचर्चिका प्रकांड: " प्रकांडः पुंस्यपि । प्रकांडो न स्त्री विटपे मूलशाखांतरे तरोः । शस्त इति मेदिनी । अस्त्री प्रकांडो विटपे तरुस्कंधप्रशस्तयोरिति रभसः ।” उद्धः तल्लजः अमूनि पंच प्रशस्तवाश्वकानि । एते तु पंच नित्यं For Private And Personal Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. २९ प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ २७ ॥ दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः ॥ हेतुर्ना कारणं बीजं निदानं त्वादिकारणम् ॥ २८ ॥ क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम् ॥ विशेषः कालिकोsवस्था गुणाः सत्वं रजस्तमः ॥ २९ ॥ जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः ॥ प्राणी तु चेतनो जन्मी जंतुजन्युशरीरिणः ॥ ३० ॥ जातिर्जातं च सामान्यं व्यक्तिस्तु ष्टथगात्मता ॥ चित्तं तु चेतो हृदयं स्वांतं हृन्मानसं मनः ॥ ३१ ॥ ॥ इति कालवर्गः ॥ ६ ॥ द्रव्ये एव लिंगांतरेण सामानाधिकरण्ये ऽपि स्वलिंगं न जहति । प्रशंसावचनैश्चेति कृष्णसर्पवाप्यश्वादिवत् नित्यसमासः । यथा प्रशस्तो ब्राह्मणो ब्राह्मणमतल्लिका | प्रशस्ता गौर्गोमचर्चिका । गोप्रकांडं । ब्राह्मणोद्धः । कुमारीतल्लजः । अयः एत्यनेन सुखम् इगतौघप्रत्ययः । शुभावहो विधिः शुभोत्पादकं दैवं सोऽय उच्यते भयोऽकारांत : एकम् ||२७|| दैवं दिष्टं भागधेयं भाग्यं नियतिः नियम्यतेऽनया क्तिन् । नियतिर्नियमे दैवे इति विश्वः । विधिः षटुं प्राक्तनकर्मणः । नियतिः स्त्री । विधिः पुंसि । हेतुः कारणं बीजं त्रयं हेतुमात्रस्य । हेतुः पुंसि । यदादिकारणं तन्निदानं एकमुपादानकारणस्य ॥ २८ ॥ क्षेत्रज्ञः क्षीयते इति क्षेत्रं शरीरं तज्जानाति ज्ञा अवबोधने आतो नुपेति कः । आत्मा पुंसि स्वभावेऽपि प्रयत्नमनसोरपि । धृतावपि मनीषायां शरीरब्रह्मणोरपि ।। १ ।। पुरुषः त्र्यं शरीराधिदैवतस्य । प्रधानं प्रकृतिः द्वे सत्वादिगुणसाम्यावस्थायाः । यः कालिको विशेषः कालकृतो देहादेर्विशेषः यौवनादि - रवस्थोच्यते एकम् । सत्वं रजः तमः एते गुणाः प्रकृतेर्धर्माः एकैकम् । रजस्तमसी सांते ||२९|| जनुः जननं जन्म जनिः उत्पत्तिः उद्भवः षटुं जन्मनः । जनुः सांतम् । जनिः स्त्री । प्राणी चेतनः जन्मी जंतुः जन्युः शरीरी षङ्कं प्राणिनः ॥ २० ॥ जातिरित्यादि पद्यं केचिदत्र पठति “ इति टीकाकारेण लिखितं परंतु मूल एवैतत्पद्यं दृश्यते । " जातिः जातं सामान्यं त्रयं घटत्वादिजातेः । व्यक्तिः व्यज्यते ऽनया For Private And Personal Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य 1 [धीवर्गः बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः॥ प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः॥ १ ॥ धीर्धारणावती मेधा संकल्पः कर्म मानसम् ॥ “अवधानं समाधानं प्रणिधानं तथैव च” ॥ चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा ॥ २ ॥ “विमर्शो भावना चैव वासना च निगद्यते”। अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः॥ संदेहदापरौ चाथ समौ निर्णयनिश्चयौ ॥३॥ मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिंतनम् ॥ समौ सिद्धांतराद्धांतौ भ्रांतिमिथ्यामतिभ्रमः ॥४॥ व्यक्तिः अंजूव्यक्त्यादौ क्तिन् । पृथगात्मता द्वे घटादिव्यक्तेः । चित्तं चेतः हृदयं स्वांतं हृत् मानसं मनः सप्तकंचित्तस्य । हृत् दकारांतः ॥३१॥ इति कालवर्गः॥॥ बुद्धिः मनीषा मनस ईषा ईष गत्यादिषु शकंध्वादिः । धिषणा धीः प्रज्ञा शेमुषी शेः मोहस्तं मुष्णातिमुषस्तेये शीङो विच मूलविभुजेति मुषेः कः । मतिः प्रेक्षा उपलब्धिः चित् संवित् प्रतिपत् ज्ञप्तिः चेतना चतुर्दश वुद्धेः । तत्र चित् तांतः । संवित् प्रतिपत् च दांतः ॥२॥ या धारणावती धीः सा मेधा एकम् । यन्मानसं कर्म मनोव्यापारः स संकल्पः एकम् । “अवधानादि त्रयं समाधानस्य"चित्ताभोगः मनस्कारः द्वे मनसः सुखादौ तत्परतायाः । चर्चा संख्या विचारणा त्रयं प्रमाणैरर्थपरीक्षणस्य ॥२॥ “विमर्शादित्रयं पूर्वानुभूताविस्मरणस्य"। अध्याहारः तर्कः ऊहः त्रयं तर्कस्य 'अपूर्वोत्प्रेक्षणं तर्कः"। विचिकित्सा विपूर्वात् कितेः सन्नतादकारः । संशयः संदेहः द्वापरः द्वौ परौ प्रकारौ यस्य पृषोदरादित्वादात्वम् । चत्वारि संशयज्ञानस्य । यथा स्छाणुर्वा पुरुषो वेति संशयः । निर्णयः निश्चयः द्वे निश्चयज्ञानस्य ॥३॥ मिथ्यादृष्टिः नास्तिकता द्वे परलोकाभाववादिज्ञानस्य । नास्ति परलोक इति मतिर्यस्य तस्य भावो नास्तिकता । व्यापादः द्रोहचिंतनम् । द्वे परद्रोहचिंतनस्य । सिद्धांतः राद्धांतः द्वे सिद्धांतस्य ।सिद्धो अंतो निर्णयो यस्य स सिद्धांतः। भ्रांतिः मिथ्यामतिःभ्रमः त्रयमयथार्थज्ञानस्य। स्थाणौ पुरुषोऽयमिति ज्ञानं भ्रांतिः। स्थाणुर्वापुरुषो वायमित्यनेककोटिकं For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः ॥ अंगीकाराभ्युपगमप्रतिश्रवसमाधयः ॥ ५ ॥ मोक्षे धर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः || मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् || ६ || मोक्षो ऽपवर्गो ऽथाज्ञानमविद्याहंमतिः स्त्रियाम् ॥ रूपं शब्दो गंधरसस्पर्शाच विषया अमी ॥ ७ ॥ गोचरा इंद्रियार्थाच हृषीके विषयींद्रियम् ॥ कर्मेंद्रियं तु पाय्वादि मनोनेत्रादि धींद्रियम् ॥ ८ ॥ For Private And Personal ३१ 22 ज्ञानं संशयः । स्थाणौ स्थाणुरिति ज्ञानं निश्चयः ॥ ४ ॥ संवित् आगूः प्रतिज्ञानं नियम: आश्रवः संश्रवः अंगीकारः अभ्युपगमः प्रतिश्रवः समाधिः दशकं अंगीकारस्य । तत्र संवित् आगूश्च स्त्रियाम् । “आगूर्वधूवत् आग्वैौ आग्व इत्यादि । पक्षे धूर्वत् आआर इत्यादि ॥ ५ ॥ मोक्षविषये या धीर्बुद्धिः तत् ज्ञानं एकम् । मोक्षशाखादन्यत्र शास्त्रे शिल्पे चित्रादौ च धीर्विज्ञानमुच्यते " मोक्षनिमित्तं शिल्पशास्त्रयोर्धर्ज्ञानं । अन्यनिमित्तं या तयोर्धीः सा विज्ञानमिति वा" । विज्ञानं कर्मणि ज्ञाने इति है : एकम् । मुक्तिः जन्ममरणाभ्यां मोचनम् मुच्ल मोक्षणे क्तिन मुक्तिर्मोचनमोक्षोरितिमः । कैवल्यं निर्वाणं श्रेयः । अतिशयेन प्रशस्यम् ईयसुनि प्रशस्येति I श्रादेशः निःश्रेयसम् । अचतुरेति निपातनादच् । अमृतम् ॥ ६॥ मोक्षः अपवर्गः अष्टकं मोक्षस्य | अज्ञानं अविद्या अहंमतिः । अहं प्रधाना मति: अहमिति विभक्तिप्रतिरूपकमव्ययम् अहंकारार्थकम् । त्रयमज्ञानस्य । रूपं शब्दः गंधः रसः स्पर्शः एते पंच विषया इति गोचरा इति इंद्रियार्था इति चोच्यते त्रयम् ॥ ७ ॥ हृषीकं विषयि इंद्रियं इंद्रस्यात्मनो लिंगम् । त्रयं चक्षुरादेरिंद्रियस्य । विषयि नांतम् । पायूपस्थादि कर्मेंद्रिय - मुच्यते । आदिना वागादि । " तद्यथा । पायूपस्थं पाणिपादौ वाक्चेतींद्रियसंग्रहः । उत्सर्ग आनंदादानगत्यालापाश्च तत्क्रिया इति " मनोनेत्रादि धींद्रियमुच्यते । आदिना श्रोत्रादि । " मनः कर्णस्तथा नेत्रं रसना च त्वचा सह ॥ नासिका चेति षट् तानि धींद्रियाणि प्रचक्षते ” एकम् ॥ ८ ॥ अथ रसभेदानाह । तुवर: " दीर्घादिरपि कुरो sपि " कषायः द्वे तुवरस्य प्राकृतभाषया तुरट इति ख्यातस्य । मधुराद्याः Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२ सटीकामरकोशस्य [धीवर्गः तुवरस्तु कषायो ऽस्त्री मधुरो लवणः कटुः ।। तितोऽलश्च रसाः पुंसि तवत्सु षडमी त्रिषु ॥९॥ विमर्दोत्थे परिमलो गंधे जनमनोहरे ॥ आमीदः सोऽतिनिर्हारी वाच्यलिंगत्वमागुणात् ॥ १०॥ समाकर्षी तु निर्हारी सुरभिर्घाणतर्पणः॥ इष्टगंधः सुगंधिः स्यादामोदी मुखवासनः ॥११॥ प्रतिगंधिस्तु दुर्गधो विस्त्रं स्यादामगंधि यत् ॥ शुक्लशुभ्रशुचिश्वेतविशदश्येतपांडराः॥१२॥ पृथक् पृथक् ज्ञेयाः । एवं तुवराद्याः षडपि रसा उच्यते । तत्र तुवरो हरीतक्यादौ प्रसिद्धः । मधुरो जलादौ प्रसिद्धः। लवणः सैंधवादौ प्रसिद्धः । कटुमरीचादौ प्रसिद्धः । एवं तिक्तो निंबादौ । अम्लस्तित्तिड्यादौ "अंब्लं"। रस्यंते आस्वाद्यते इति रसाः कर्मणि घञ्। अमी तुवराद्याः षडपि रसमात्रे वर्तमानाः पुंसि । तद्वत्सु रसवत्सु वर्तमानास्त्रिषुवाच्यलिंगा इत्यर्थः । “तुवरकषायौ नपुंसकावपि अस्त्रीत्युक्तत्वात्"॥९॥ विमर्दोत्थे संघर्षणादिनोत्पन्ने जनमनोहरे गंधे परिमल इत्येकम् ।विमर्दग्रहणेन जातिपद्मादेनिरासः । यो ऽतिनिहर्हारी अत्यंतसमाकर्षी स गंध आमोद उच्यते॥“कस्तूरिकायामामोदः कर्पूरे मुखवासनः ॥ बकुले स्यात्परिमलश्चंपके सुरभिस्तथेति शब्दार्णवः" ॥ एकंम् । इतः परं आगुणाद्गुणाः शुक्लादय इति वक्ष्यमाणाद्गुणशब्दात्प्राक् वाच्यलिंगत्वं अभिधेयानुसारेण त्रिलिंगत्वम्॥१०॥समाकर्षी निर्हारी द्वे दूरनिपातिनो गंधद्रव्यस्य । निहरत्यवश्यं मनो निर्हारी। सुरभिः घ्राणतर्पणः इष्टगंधः सुगंधिः च. त्वारि शोभनगंधयुक्तस्य । शोभनो गंधो ऽस्य सुगंधिः । आमोदी मुखवासन इति द्वे यन्मुखं वासयति तस्य तांबूलादेः ॥ ११॥ पूतिगंधिः दुर्गंधः द्वे अनिष्टगंधयुक्तस्य । पूतिर्दुष्टः गंधो यस्य सः । यदामगंधि तद्विसं एकं अपक्कमांसादिगंधस्य । आमोऽपक्कमलस्तस्येव गंधो यस्य तत् । उपमानाञ्चेतीत् । शुक्ल: शुभ्रः शुचिः श्वेतः विशदःश्येतः पांडरः॥ १२॥अवदातः सितः गौरः अवलक्षः “वलक्षोऽपि" वष्टिभागुरिरित्यनेनाल्लोपपक्षे । धवलः अर्जुनः हरिणः पांडुरः नगपांसुपांडुभ्यश्चेति रः। पांडुः षोडश नामानि शुक्लस्य । “तत्रार्जुनांतानि त्रयोदश नामानि शुक्लस्य । हरिणादीनि त्रीणि पीत For Private And Personal Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. ३३ अवदातः सितो गौरो ऽवलक्षो धवलो ऽर्जुनः॥ हरिणः पांडुरः पांडुरीषत्पांडुस्तु धूसरः १३॥ कृष्णे नीलासितश्यामकालश्यामलमेचकाः॥ पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ॥ १४ ॥ लोहितो रोहितो रक्तः शोणः कोकनदच्छविः॥ अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः ॥ १५॥ श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते ॥ कडारः कपिलः पिंगपिशंगौ कट्ठपिंगलौ ॥ १६ ॥ मिश्रशुक्लस्येति विभागः साधुः।शब्दार्णवे तु। श्वेतस्तु समपीतोऽसौ रक्तेतरजपारुचिः। वलक्षस्तु सितः शावः कदलीकुसुमोपमः । अर्जुनस्तु सितः कृष्णलेशवान् कुमुदच्छविः। पांडुस्तु पीतभागार्धः केतकीधूलिसन्निभ इत्युक्तम् । हरिणौ पांडसारंगाविति हैमः।” ईषत्पांडुः धूसरः । “धूसरस्तु सितः पीतलेशवान् बकुलच्छविरिति शब्दार्णवः। द्वे ईषद्धवलस्य ॥ १३ ॥ कृष्णः नीलः असितः श्यामः कालः श्यामलः मेचकः । “मेचकः कृष्णनीलः स्यादतसीपुष्पसन्निभ इति शब्दार्णवः" सप्तकं नील्यादिगतवर्णस्य । पीतः गौरः हरिद्राभः त्रयं पीतस्य । पालाशः "पलाशो ऽपि" हरितः हरित् त्रयं शिरीषादिपत्रगतवर्णस्य । हरित्तांतः ॥१४॥ लोहितः रोहितः रक्तः त्रयं रक्तस्य । यः कोकनदच्छविः रक्तोत्पलाभः स शोण इत्येकम् । योऽव्यक्तराग ईषद्रक्तः सो ऽरुणः । “अरुणः कृष्णलोहित इत्यमरमाला" एकम् । यः श्वेतमिश्रो रक्तःस पाटल इत्येकम् ॥ १५॥श्यावः कपिशः द्वे धूसरारुणवर्णस्य । कपिमर्कटः तद्वद्वर्णो ऽस्त्यस्य कपिशः ।धूम्रः धूमलः कृष्णलोहितः त्रयं कृष्णमिश्रलोहितवर्णस्य । कडारः कपिलः पिंगः पिशंगः कद्रुः पिंगलः षटुं पिंगलवर्णस्य । अयमत्यंतगौरबालकस्य केशेषु प्रसिद्धः । पिंगा गोरोचना पांडुरिति कात्यः । “शब्दार्णवे तु सितपीतहरिद्रक्तः कडारस्तृणवन्हिवत् । अयं तद्रक्तपीतांगः कपिलो गोविभूषणः । हरितांशेऽधिके ऽसौ तु पिशंगः पद्मधूलिवत् ।पिशंगस्त्वासितावेशापिशो दीपशिखादिषु । पिंगलस्तु परच्छायः पिंगे शुक्लांगखंडवदित्युक्तम्" ॥ १६॥ चित्रं किर्मीरः "कर्मीरः" कल्माष: शबलः एत: कबुरः षटं कचुरस्य विचित्रवर्णस्येत्यर्थः । For Private And Personal Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४ सटीकामरकोशस्य [शब्दादिवर्गः चित्रं किर्मीरकल्माषशबलताश्च कर्बुरे ॥ गुणे शुक्लादयः पुसि उणिलिंगास्तु तदति ॥१७॥ इति धीवर्गः।। ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती॥ व्याहार उक्तिलपितं भाषितं वचनं वचः॥४॥ अपभ्रंशोऽपशब्दः स्थाच्छास्त्रे शब्दस्तु वाचकः॥ तिबंतचयो वाक्यं क्रिया वा कारकान्विता ॥२॥ श्रुतिः स्त्री वेद आनायस्त्रयी धर्मस्तु तदिधिः॥ शुक्लादयः गुणे गुणमात्रे वर्तमानाः पुंसि।चित्रं तु रूपभेदान्नपुंसकं । यथास्य पटस्य शुक्लं रूपम् । तद्वति गुणवति वस्तुनि वर्तमाना गुणिलिंगाः अभिधेयलिंगाः । गुणवचनेभ्यो मतुपो लुक् इति गुणिनि वर्तमानत्वम् । तत्प्रत्याख्याने गुणगुणिनोरभेदान्निवाह इति महाभाष्ये । यथा शुक्ला शाटी शुक्ल: पटः शुक्लं वस्त्रम् । रोहितादीनां स्त्रीत्वे तु वर्णादनुदात्तात्तोपधात्तो न इति डीष्वा तकारस्य नकारश्च । यथा श्येनी श्येता । रोहिणी रोहिता । लोहिनी लोहितेत्यादि ॥१७॥ इति धीवर्गः ॥७॥ ब्राझी ब्रह्मण इयं । ब्राझो जाताविति टिलोपः ङीप् । भारती भाषा गीः “गिरापि । ब्राह्मणी वचनं वाचा जल्पितं गदितं गिरेति शब्दार्णवः । गीर्भणितिगिरेति त्रिकांडशेषः। तत्र गिरा वाणीति पाठः।" वाक् वाणी सरस्वती व्याहारः उक्तिः लपितं भाषितं वचनं वचः त्रयोदश नामानि वचनस्य । तत्रापि सरस्वत्यंतानि वचनाधिष्टाच्या देवताया अपि । व्याहारादीनि त्वधिष्ठेयस्यैव । गीः रेफांता ॥२॥ अपभ्रष्टः शब्दः गावी गोणीत्यादि अपशब्दः सोऽपभ्रंश इत्युच्यते एकम् । शास्त्रे व्याकरणादौ यो वाचकः स शब्द इत्युच्यते एकम् । यथाओतप्रोततंतूनांवाचकः पट इति। तिसुबंतचयः तिडंतसुबंतपदसमहोवाक्यम्। वर्ण्यत् वचोशब्दसंज्ञायामिति कुत्वम् । तिडंतचयो यथा। पचतिभवति पाको भवतीत्यर्थः । सुवंतचयो यथा । प्रकृतिसिद्धमिंद हि महात्मनां । कारकान्विता कारकैः संबद्धा क्रिया वाक्यमुच्यते । यथा देवदत्त गामभिरक्ष शुक्लदंडेन । अत्रान्वित आकांक्षायोग्यतासन्निधिवशाज्ज्ञेयं ॥ २॥ श्रुतिः वेदः आम्नायः त्रयी चत्वारि वेदस्य । अत्रलिंगसंकरो न दोषाय स्त्रीति विशेषविधानात् त्रय्या व्याख्यायमानत्वाञ्च। For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. ३५ स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी ॥ ३॥ शिक्षेत्यादि श्रुतेरंगमोंकारप्रणवौ समौ ॥ इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः॥४॥ आन्वीक्षिकी दंडनीतिस्तर्कविद्यार्थशास्त्रयोः॥ आख्यायिकोपलब्धार्था पुराणं पंचलक्षणम् ॥५॥ प्रबंधकल्पना कथा प्रवल्हिका प्रहेलिका ॥ तद्विधिः वैदिको विधिर्यागादिः धर्म इत्युच्यते । वेदमूलत्वात्स्मृत्युक्तोऽपि विधिधर्म एव । यदाह गौतमः । श्रुतिस्मृतिविहितो धर्म इति । केचित्तु लिंगसंकरो माभूदिति त्रयीधर्म इति समस्तं पदमाहुः । “विधानमृग्यजुःसाम्नां त्रयीधर्म विदुर्बुधाः" ॥ त्रयीशब्दे विशेषं दर्शयन्वेदभेदानभिधत्ते । ऋक् ऋच्यते स्तूयंते देवा अनया । ऋच् स्तुतौ संपदादित्वात् किम् । साम यजुः इति त्रयो वेदा मिलितास्त्रयी ज्ञेया । तत्र ऋक्शब्दः स्त्रीलिंगः ॥ ३॥ शिक्षा कल्पो व्याकरणमित्यादि वेदस्यांगं ज्ञेयं । “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिः ॥छंदोविचितिरित्येष षडंगो वेद उच्यते। प्रसंगादिदमप्युच्यते । वेदानामष्टौ विकृतयः । जटा माला शिखा रेखा ध्वजो दंडो रथो धनः ॥ अष्टौ विकृतयः प्रोक्ताः क्रमपूर्वा महर्षिभिः ॥ षट् शास्त्राण्याह । गौतमस्य कणादस्य कपिलस्य पतंजलेः ॥ व्यासस्य जैमिनेश्चापि दर्शनानि षडेव हि । चतुर्दश विद्याः। अंगानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्रं पुराणं च विद्या ह्येताश्चतुर्दश""कल्पः कल्पसूत्रं" ओंकारःप्रणवः द्वे। इतिहासः इतिहेति पारंपर्योपदेशे ऽव्ययम् तदास्तेऽस्मिन् । आस उपवेशने अधिकरणे घञ् । पुरावृत्तं द्वे पूर्वचरितस्य महाभारतादेः । उदात्तः अनुदात्तः स्वरितः इति त्रयः स्वरा उच्यते एकम् ॥ “ उदात्तश्चानुदात्तश्च स्वरितश्च स्वरात्रयः॥ चतुर्थः प्रचितो नोक्तो यतो ऽसौ छांदसः स्मृतः" ॥४॥आन्वीक्षिकीत्येकं तर्कविद्यायां गौतमादिप्रणीतायां । दंडनीतिरित्येकं अर्थशास्त्रे बृहस्पत्यादिप्रणीते । “अर्थस्य भूम्यादेः शास्त्रम्" । आख्यायिका उपलब्धार्था द्वयं अनुभूतार्थप्रतिपादकस्य वासवदत्तादेः । यत्पंचलक्षणं तत्पुराणमुच्यते । “सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ॥ वश्यानुचरितं चैव पुराणं पंचलक्षणम्” ॥५॥ प्रबंधस्य वाक्यविस्तरस्य या कल्पना रचना सा कथा एक नाटकरामायणादेः । प्रवल्हिका "प्रब For Private And Personal Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३६ सटीकामरकोशस्य [शब्दादिवर्गः स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः ॥ ६ ॥ समस्या तु समासार्था किंवदंती जनश्रुतिः॥ वार्ता प्रवृत्तिवृत्तांत उदंतः स्यादथाह्वयः॥७॥ आख्याद्वे अभिधानं च नामधेयं च नाम च ॥ हूतिराकारणाहानं संहूतिर्बहुभिः कृता ॥८॥ विवादो व्यवहारः स्यादुपन्यासस्तु वानखम् ॥ उपोद्धात उदाहारःशपनं शपथः पुमान् ॥ ९॥ लिहका" प्रहेलिका द्वयं यथा परैः संदिह्यते तादृशगुप्ताभिधानस्य । यथा । पानीयं पातुमिच्छामि त्वत्तः कमललोचने ॥ यदि दास्यसि नेच्छामि नो दास्यसि पिषाम्यहमिति । “ यदुक्तं । व्यक्तीकृत्य कमप्यर्थ स्वरूपार्थस्य गोपना । यत्र बाह्यार्थसंबद्धं कथ्यते सा प्रहेलिकेति" या मन्वादिभिः प्रणीता धर्मसंहिता "धर्मबोधार्थ रचिता संहिता" सा स्मृतिः। वेदार्थस्मरणपूर्वकं रचितत्वात्स्मृतिरित्यर्थो ऽपि । स्मरतेः क्तिन् एकम् । समाहृतिः संग्रहः । “विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः । निबंधो यः समासेन संग्रहं तं विदुर्बुधाः" द्वयं संग्रहग्रंथस्य ॥६॥ या समा. सार्था पूरणीयार्था कविशक्तिपरीक्षणार्थमपूर्णतयैव पद्यमानार्था वा सा समस्या । यथा शतचंद्रं नभःस्थलं । तत्पूरणं यथा । दामोदरकराघातविहलीकृतचेतसा । दृष्टं चाणूरमल्लेनेति ॥ “समस्या त्वसमासार्थेति पाठे तु अपरिपूर्णार्धेत्यर्थः ।" किंव. दंती "किंवदंतिः" जनश्रुतिः जनेभ्यः श्रूयते । कर्मणि क्तिन् । द्वे चतुरक्षरे नामनी लोकप्रवादस्य । वार्ता प्रवृत्तिः वृत्तांतः उदंतः चत्वारि यथास्थितलोकवृत्तकथनस्य । आह्वयः ॥ ७॥ आख्या आह्वा अभिधानं नामधेयं । भागरूपेति नामशब्दात् धेयप्रत्ययः । नाम षटूनाम्नः । हूतिः आकारणा आह्वानं त्रयं आह्वानस्य । या बहुभिः कृता इतिः सा संहतिः एकम् ॥८॥विरुद्धो वादः विवादः व्यवहारः। "विनानाऽर्थे ऽवसंदेहे हरणं हार उच्यते । नानासंदेहहरणाव्यवहारः प्रकीर्तित इति कात्यायनः" । द्वे ऋणदानादिनिमित्तविविधवादस्य । उपन्यासः वाजखं वाचो मुखमिव मुखमुपक्रमः द्वे वचनारंभस्य । उपोद्धातः उदाहारः द्वे प्रकृतसिद्ध्यर्थचिंतनस्य । तदुक्तम् । चिंताप्रकृतसिद्ध्यर्थमुपोद्घातं प्रचक्षत इति । "उपोद्धातादि द्वे वक्ष्यमाणोपयोग्यर्थवर्णनस्येति वा ।" शपनं शपथः द्वयम् ॥९॥ For Private And Personal Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. प्रश्नो ऽनुयोगः टच्छा च प्रतिवाक्योत्तरे समे ॥ . मिथ्याभियोगो ऽभ्याख्यानमथ मिथ्याभिशंसनम् ॥१०॥ अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः॥ यशः कीर्तिः समैज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥११॥ आग्रेडितं दिस्त्रिरुक्तमुच्चैर्युष्टं तु घोषणा ॥ काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः ॥१२॥ अवर्णाक्षेपनिर्वादपरीवादापवादवत् ॥ उपक्रोशो जुगुप्सा च कुत्सा निंदा च गर्हणे ॥ १३॥ पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः॥ . यः सनिंद उपालंभस्तत्र स्यात्परिभाषणम् ॥ १४ ॥ प्रश्नः अनुयोगः पृच्छा त्रयं प्रश्नस्य । प्रतिवाक्यं उत्तरं द्वे प्रतिवचनस्य । मिथ्याभियोगः अभ्याख्यानं वे "शतं मे धारयसीत्याद्यसत्याक्षेपस्य" ।मिथ्याभिशंसनम् ॥१०॥ अभिशापः द्वे सुरापानादिमिथ्यापापोद्भावनस्य । अनुरागजः गुणानुरागोत्थः शब्दः प्रणाद इत्युच्यते एकम्।यशः कीर्तिः।कीर्तिःप्रसादयशसोविस्तारे कर्दमे ऽपि चेति हैमः समज्ञा " समज्या समाज्ञा चेति पाठांतरं" त्रयं कीर्तेः । स्तवः स्तोत्रं स्तुतिः नुतिः चत्वारि स्तुतेः ॥ ११॥ द्विवारं त्रिवारं चोक्तं आनेडितमुच्यते । यथा “सर्पः सर्प इति" एकम् । उच्चैर्युष्टं घोषणा द्वे उच्चै?षस्य । शोकभीतिकामादिभिर्ध्वनेर्यो विकारः सा काकुः एकम् ॥ १२ ॥ अवर्णः “ वर्णः प्रशंसा तद्विरुद्धोऽवर्णः" आक्षेपः निर्वादः परीवादः “परिवादः" अपवादः उपक्रोशः जुगुप्सा कुत्सा निंदा गर्हणं दश निंदायाः । अपवादवदिति वत्प्रत्ययेन अवर्णादीनामुपक्रोशस्य चैकलिगत्वं ज्ञापितम् । उपक्रोशांता अवर्णादयः पुंसीति तात्पर्यम् ॥ १३॥ पारुष्यं परुषो निष्ठुरभाषणं तस्य भावः पारुष्यम् । स्वार्थे ष्यञ् । अतिवादः द्वे निष्ठुरभाषणस्य । अपकारगीः अपकारार्थकं भाषणं “चौरो ऽसि त्वां घातयिष्यामीत्यादि" तद्भर्सनमुच्यते एकम् । कस्यांचित् व्यक्तौ क्रोधपूर्वकं दोषप्रतिपादनमुपालंभः यः सनिंदः निंदायुक्त उपालंभस्तत्र परिभाषणमित्येकम् । “उपालंभो द्वेधा। गुणाविष्करणपूर्वको निंदापूर्वकश्च । आद्यो यथा । महाकुलीनस्य तव किमुचितमिदम् । द्वितीयस्तु बंध For Private And Personal Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३८ www.kobatirth.org 66 Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [शब्दादिवर्ग: तत्र त्वक्षारणां यः स्यादाकोशो मैथुनं प्रति ॥ स्यादाभाषणमालापः प्रलापो ऽनर्थकं वचः ।। १५॥ अनुलापो मुहुर्भाषा विलापः परिदेवनम् ॥ विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ॥ १६ ॥ सुप्रलापः सुवचनमपलापस्तु निह्नवः ॥ “चोद्यमाक्षेपाभियोगौ शापाकोशौ दुरेषणा || अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकथनम् ||१||” संदेशवाश्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे ॥ १७ ॥ रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका ॥ अत्यर्थमधुरं सांत्वं संगतं हृदयंगमम् ॥ १८ ॥ कीसुतस्य तवोचितमेवेदमिति । तत्र यो द्वितीयः स परिभाषणम् ” ॥ १४ ॥ मैथुनं प्रति परस्त्रीपुरुषसंयोगेन निमित्तेन य आक्रोशस्तत्र आक्षारणेत्येकम् "आक्षारणमिति क्लीबमपि” | आभाषणं आलापः द्वे अन्योन्य संबोधनपूर्वक भाषणस्य । यदनर्थकं वचः स प्रलाप इत्येकम् ॥ १५ ॥ अनुलापः मुहुर्भाषा द्वे बहुशो भाषणस्य । विलापः परिदेवनं द्वे रोदनपूर्वक भाषणस्य । विप्रलापः विरोधोक्तिः द्वे अ न्योन्यविरुद्धभाषणस्य । मिथः परस्परं उक्तिप्रत्युक्तियुक्तं यद्भाषणं स संलापः 'आलापस्तु एकेनापि क्रियते " || १६ || सुप्रलापः सुवचनं द्वे सुभाषितस्य । अपलापः निह्नवः द्वे गोपनकारिवचनस्य । यथा तन्मिथ्येति प्रतिवादिनि निह्नवः । "चोद्यादित्रयमद्भुतप्रश्नस्य । शापादित्रयं शापवचनस्य । चाट्ठिति त्रयं प्रेम्णा मिथ्याभाषणस्य ।" संदेशवाक् वाचिकं द्वे दूतादिमुखेन संदिश्यमानवचनस्य । उत्तरे अतः परं वक्ष्यमाणाः वाग्भेदाः “ रुशत्यादयः " सम्यगंतास्त्रिषु त्रिलिंगाः ॥ १७ ॥ यथा रुशन् शब्दः । रुशद्वचनं । या अकल्याणी वाक् सा रुशती एकं तांतम् । या शुभात्मिका वाक् सा कल्या " काल्यापि " एकं तालव्यांतम् । यदतिशयेन मधुरं तत्सांत्वं एकम् । संगतं हृदयंगमं द्वे संबद्धवचनस्य ॥ १८ ॥ निष्ठुरं परुषं द्वे कर्कशवचनस्य | ग्राम्यं अश्लीलं द्वे शिथिलवचसः “ अश्रीकारकभंडादिवचस इत्यर्थः।”यत्प्रियं सत्यं वचनं तत्र सूनृतमित्येकम् । तदुक्तं रभसे । सूनृतं मंगले ऽपि For Private And Personal Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये ॥ सत्ये ऽथ संकुलक्लिष्टे परस्परपराहते ॥ १९ ॥ लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् ॥ अंबूकृतं सनिष्ठीवमबद्धं स्यादनर्थकम् ॥ २० ॥ अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम् ॥ "सोलुंठनं तु सोत्प्रासं भणितं रतिकूजितम् ॥ श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् ॥ १॥ अथ लिष्टम विस्पष्टं वितथं त्वनृतं वचः ॥ २१ ॥ सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति ॥ For Private And Personal ३९ स्यात्प्रियसत्ये वचस्यपि । यत्परस्परेण पराहतं " माता मे वंध्येतिवत् " पूर्वापरविरुद्धं तत्र संकुलं क्लिष्टमिति नामद्वयम् । यथा पश्यत्यचक्षुः स शृणोत्यकर्णः ॥ १९ ॥ तू लुप्तवर्णपदं असंपूर्णोच्चारितं वचस्तद् प्रस्तमित्येकम् । ग्रस्तं ग्रासीकृते ऽपि स्यालुप्तवर्णपदोदिते इत्युक्तम् । यत्त्वरितोदितं तन्निरस्तं एकम् । सनिष्ठीवं लालायुक्तं तबूकृतमुच्यते । अंबु इति व्यंतम् । “सनिष्ठेवमपि ” एकम् । यदनर्थकं अ शून्यं तदबद्धं स्यात् एकम् । " अवध्यमपि । अवध्यमवधार्हे स्यादनर्थकवचस्यपीति दर्शनात् " || २० || अनक्षरं " न प्रशस्ताक्षराणि यस्मिन् अक्षराणामप्राशस्त्यं चार्थद्वारकं तच्च वचनानहं" अवाच्यं द्वे वक्तमनर्हस्य वचसः । मृषार्थकं अ त्यंताभूतार्थकं तत् आहतं ज्ञेयं । यथा । एष वंध्यासुतो याति खपुष्पकृतशेखरः ।। मृगतृष्णांभसि स्नातः शशशृंगधनुर्धर इति एकम् । “सोलुंठनादि द्वे सोपहासवचनस्य । भणितादि द्वे रतिसमयकूजितस्य । मणितमित्यपि पाठः । श्राव्यादि पंच स्पष्टवचनस्य । " लिष्टं क्षुब्धस्वांतेति निपातनादिडभावः । अविस्पष्टं । "अत्र म्लिष्टमित्योष्टचादिपाठ एव दृश्यते । म्लिष्टं त्रिष्वव्यक्तवाचीति मेदिनी । द्वे अव्यक्तवचनस्य । " यदनृतं वचः यथा । सत्यपि धने नास्ति धनमिति तद्वितथमित्युच्यते एकम् ||२१|| सत्यं । सत्यं कृते च शपथे तथ्ये च त्रिषु तद्वतीति रभसः । तथ्यं ऋतं सम्यक् चत्वारि सत्यस्य । सम्यक् चकारांतः । पूर्वं वाग्भेदास्तु त्रिषूत्तर इति वचनवृत्तित्वेन सत्यादीनां त्रिलिंगत्वमुक्तम् । यथा सत्यः शब्दः सत्या वाक् सत्यं वचनमिति । इदानीं वक्तृवृत्तित्वेन एषां त्रिलिं Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य शब्दादिवर्ग: ] शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ।। २२ ।। स्वाननिर्घोषनिन्दनादनिस्वाननिस्वनाः ॥ आखारावसंरावविरावा अथ मर्मरः ॥ २३ ॥ स्वनिते वस्त्रपर्णानां भूषणानां तु शिंजितम् ॥ निक्काणो निक्कणः काणः क्वणः क्वणनमित्यपि ॥ २४ ॥ वीणायाः क्वणिते प्रादेः प्रक्काणप्रकणादयः ॥ कोलाहलः कलकलस्तिरां वाशितं रुतम् ॥ स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे ।। २५ ।। ॥ इति शब्दादिवर्गः ॥ ॥ ५ ॥ निषादर्षभगांधारषड्डू मध्यमधैवताः ॥ पंचमवेत्यमी सप्त तंत्रीकंठोत्थिताः स्वराः ॥ १ ॥ गत्वमाह अमूनीति । तद्वति सत्यवति त्रिषु । यथा सत्या स्त्री सत्यः पुमान् सत्यं कुलमिति । शब्दः निनादः निनदः ध्वनिः ध्वानः स्वः स्वनः || २२ || स्वानः निर्घोषः निहद नाद: निस्वानः निस्वनः आरवः आरावः संरावः विराव: सप्तदश शब्दमात्रस्य । वस्त्रपर्णानां स्वनिते शब्दे मर्मर इत्येकम् । " मर्मरो वस्त्रभेदे च शुष्क पर्णध्वनौ तथा । पुंसि स्त्रियां पुनः प्रोक्ता मर्मरी पीतदारुणीति मेदिनी |||२३|| भूषणानां नूपुरादीनां स्वनिते शिंजितमित्येकम् । “ तालव्यादि" । निक्काण: निक्रणः काणः कणः कणनं पंच वीणादिस्वनितस्य || २४ || प्रादेरुपसर्गात् ये प्रक्काणः प्रकण इत्यादयस्ते वीणाया एव कणिते नान्यत्र । " आदिशब्दादुपकणादयः । कोलाहलः कलकलः द्वे बहुभिः कृतस्य स्पष्टशब्दस्य । तिरश्चां पक्षिणां रुतं शब्दः वाशितं एकम् । तालव्यमध्यो ऽयम् । प्रतिश्रुत् प्रतिध्वानः द्वे प्रतिशब्दस्य । गीतं गानं द्वे गायनस्य || २५ ॥ इति शब्दादिवर्गः || ६ || स्वरभेदानाह । निषादः । निषादः स्वरभेदे ऽपि चंडाले धीवरांतरे इति विश्वः । ऋषभः गांधारः षड्जः । नासां कंठमुरस्तालु जिव्हां दंतांश्च संस्पृशन् । षड्तः स जायते यस्मात्तस्मात्ष इति स्मृतः । मध्यमः धैवतः पंचमः इत्यमी तंत्रीभ्यः कंठेभ्यश्वोत्थिताः सप्त स्वरा ज्ञेयाः एकैकम् । "" For Private And Personal Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे ॥ कलो मंद्रस्तु गंभीरे तारोत्युच्चैस्त्रयस्त्रिषु ॥२॥ "नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः॥ स मंद्रः कंठमध्यस्थस्तारः शिरसि गीयते॥१॥" समन्वितलयस्त्वेकतालो वीणा तु वल्लकी॥ विपंची सा तु तंत्रीभिः सप्तभिः परिवादिनी ॥३॥ ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् ॥ वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् ॥४॥ तत्र निषादं नर्दति गजाः । ऋषभं गावः । गांधारं अजादयः । षडं मयूराः । मध्यम क्रौंचाः । धैवतमश्वाः । पंचमं कोकिलाः । तदुक्तं नारदेन । षडं रौति मयूरस्तु गावो नर्दति चर्षभम् ॥अजाविकौ तु गांधारं क्रौंचो नर्दति मध्यमम्॥१॥ पुष्पसाधारणे काले कोकिलो रौति पंचमम् ॥ अश्वस्तु धैवतं रौति निषादं रौतिकुंजर इति ॥ २॥ सूक्ष्मे कले काकलीत्येकं स्त्रीलिंगम् ।ईषत् कलः काकली।ईषदर्थे चेति कोः कादेशः।गौरादिः। "काकलिरपि" कलेरिन् । साधूदितं काकलिभिः कुलीनैरिति प्रयोगः । मधुरः श्रुतिसुखः। स चासौअस्फुटो ऽव्यक्ताक्षरः एतादृशे ध्वनौ कल इत्येकम् ।गंभीरे ध्वनी मंद्र इत्येकम् । अत्युच्चै नौ तार इत्येकम् । त्रयः कलमंद्रतारास्त्रिषु ॥ २॥ यः समन्वितलयः सम्यगन्वितो ऽनुगतो लयो गीतादिसाम्यं यत्र स एकताल उच्यते । "एकः समस्तालो मानमस्येत्येकतालः" एकम् । वीणा वल्लकी विपंची त्रयं वी. णायाः। सा वीणा तु सप्तभिस्तंत्रीभिरुपलक्षिता परिवादिनी। सुप्यजाताविति णिनिः। परिवदत्यवश्यम् ॥ ३ ॥ यद्वीणादिकं वाद्यं तत्ततमुच्यते । आदिना सौरंध्रीराव. णहस्तकिन्नर्यादि । हेमचन्द्रकोशेऽपि । शिवस्य वीणा नालंबी सरस्वत्यास्तु कच्छपी। नारदस्थाथ महती गणानां तु प्रभावती ॥ विश्वावसोस्तु बृहती तुंबरोस्तु कलावतीत्यादि । यन्मुरजादिकं मृदंगादिकं आदिना पटहादि । आनह्यते मुखे चर्मणा बद्ध्यते तदानद्धमुच्यते । वंशादिकं " वंशी वेणुस्तेन वंशादिकमित्येव ।” आदिना शंखादि तत्सुषिरं ज्ञेयम् । “ सुषिरशब्दो दंत्यादिः । प्राचीनास्तु तालव्यादिरपीत्याहुः।” यत्कांस्यमयतालादिकं आदिना घंटाझल्लादि तद्धनं ज्ञेयं एकैकम् ॥४॥ For Private And Personal Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नाट्यवर्गः चतुर्विधमिदं वाद्य वादित्रातोद्यनामकम् ॥ मृदंगा मुरजा भेदास्त्वंक्यालिंग्योकास्त्रयः॥५॥ स्याद्यशःपटहो ढक्का भेरी स्त्री दुंदुभिः पुमान् ॥ आनकः पटहो ऽस्त्री स्यात्कोणो वीणादिवादनम् ॥ ६ ॥ वीणादंडः प्रवालः स्यात्ककुभस्तु प्रसेवकः॥ कोलंबकस्तु कायो ऽस्या उपनाहो निबंधनम् ॥७॥ वाद्यप्रभेदा डमरुमड्डडिंडिमझर्झराः॥ इदं ततादिकं चतुर्विधं वाद्यं वादिनातोद्यनामकम् । वादित्रं आतोयं च नाम यस्य तत् । यदाह भरतः । ततं चैवावनद्धं च घनं सुषिरमेव च । चतुर्विधं तु विज्ञेयमातोचं लक्षणान्वितमिति । मृदंगाः मुरजाः "मुरात् वेष्टनाज्जाताः" द्वे मृदंगस्य । बहुविधत्वाद्वहुवचनम् । अंक्यः आलिंग्यः ऊर्ध्वकः । “निर्वकारमपि ।" एते त्रयः मृदंगस्य भेदाः । अंक एव निधाय वादनादंक्यः । आलिंग्य वादनादालिंग्यः। ऊर्वीकृतेन मुखेन वादनादूर्ध्वकः । किंच । हरीतक्याकृतिस्त्वंक्यो यवमध्यस्तथो कः । आलिंग्यश्चैव गोपुच्छसमानः परिकीर्तित इति ॥५॥ यशसे य आदौ पटहो वाद्यते स यशःपटहः । स एव ढकेत्युच्यते । द्वे ढकायाः । भेरी “भरिः" दुंदुभिः । दुंदु इति शब्देन भाति । द्वे दुंदुभेः । “भर्यामानकदुंदुभीत्यपि पाठः ।" आनकः पटहः द्वे पटहस्य । “अस्त्रीति पूर्वान्वयि । पटहो ना समारंभे आनके पुन्नपुंसकमिति मेदिनी ।" वीणादि वाद्यते येन तद्धनुराकृति काष्ठं कोण उच्यते । कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने ॥ एकदेशे गृहादीनामले च लगुडेऽपि चेति मेदिनी ॥६॥ वीणाया दंडः प्रवालः एकम् । ककुभः प्रसेवकः द्वे वीणादंडादधो दारुमयं भांडं शब्दगांभीर्यार्थ यञ्चमणाच्छाद्यते तस्य । “वीणाप्रांतस्थव काष्ठविशेषस्येत्यन्ये ।” अस्या वीणायाः कायः तंत्रीरहितो दंडादिसमुदायः कोलंबक इत्युच्यते एकम् । यत्र वीणाप्रांते तंत्र्यो निबध्यते तत् निबंधनं उपनाह इत्युच्यते एकम् ॥७॥ डमरुप्रभृतयो वाद्यविशेषा ज्ञेयाः। तत्र डमरुः कापालिकादीनां वाद्यं । स एव विपुलो मडः । डिंडिमः दंवडी इति प्रसिद्धः । झर्झरः झांगड इति प्रसिद्धः। मर्दलो मृदंगसदृशो वाद्यभेदः । पणवोऽप्येकः । अन्ये च For Private And Personal Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्, मर्दलः पणवो ऽन्ये च नर्तकीलासिके समे ॥ ८॥ विलंबितं द्रुतं मध्यं तत्वमोघो घनं क्रमात् ॥ तालः कालक्रियामानं लयः साम्यमथास्त्रियाम् ॥९॥ तांडवं नटनं नाटयं लास्यं नृत्यं च नर्त्तने॥ तौर्यत्रिकं नृत्यगीतवाचं नाट्यमिदं त्रयम् ॥ १०॥ भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः॥ स्त्रीवेषधारी पुरुषो नाट्योक्तो गणिकाज्जुका ॥११॥ भगिनीपतिरावुत्तो भावो विदानथावुकः॥ जनको युवराजस्तु कुमारो भर्तृदारकः॥ १२ ॥ हुडुकगोमुखादयः संति । नर्तकी लासिका। “वाच्यलिंगत्वात् नर्तको लासकः समाविति पुंस्त्वनिर्देशे कर्तव्ये स्त्रीलिंगनिर्देशो ङीप्टापोर्विवेकार्थः" द्वे नर्तक्याः॥८॥ करचरणादिभिर्यद्विलंबितं नृत्यादिकं तत्तत्वमित्युच्यते एकम् । यत् द्रुतं शीघ्रं नृत्यादिकं तत् ओघ इत्युच्यते एकम् । यन्मध्यं न विलंबितं नापि द्रुत तद्धनमित्युच्यते एकम् । कालक्रिययोमानं नियमहेतुस्ताल इत्युच्यते एकम् । गीतवाद्यपादादिन्यासानां क्रियाकालयोः साम्यं लय इत्युच्यते एकम् ॥ ९॥ तांडवं तंडुना प्रोक्तम् । अण् ओर्गुणः। नटनं नाट्यं लास्यं नृत्यं "नृत्तं" नर्तनं षटं नृत्यस्य । तत्र तांडवं क्लीबपुंसोः । नृत्यगीतवाद्यमितीदं त्रयं मिलित्वा तौर्यत्रिकमिति चोच्यते । “तूर्य मुरजादि तत्र भवं तौर्य । तौर्योपलक्षितं त्रिकमिति विग्रहः" द्वे ॥१०॥ यः स्त्रीवेषधारी नर्तकः पुरुषः तत्र भ्रकुंसः भ्रुकुंसःभ्रूकुंसःभ्रुवोर्बुवा वा कुंसो भाषणं शोभा वा यस्य इति त्रयमित्यर्थः । नाट्योक्तौ नाट्यप्रकरणे अधिकारोऽयम् । “प्रागंगहारात् ।" अज्जुकादिसंज्ञायाः । नाट्यादन्यत्र प्रयोगो नास्तीत्यर्थः । या गणिका सा अज्जुका एकम् ॥ ११॥ भगिन्याः पतिः आवुत्त इत्युच्यते "आवृत्तो ऽपि" एकम् । यो विद्वान्स भाव इत्युच्यते । भावयतीति भाव इति योगव्युत्पत्या नाट्यादन्यत्राप्येताहशानां प्रयोगे न दोषः । एकम् । जनकस्तु आवुक इत्युच्यते एकम् । युवराजस्तु कुमारः भर्तृदारकः द्वयम् ॥ १२॥ For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४४ सटीकामरकोशस्य [नाट्यवर्गः राजा भट्टारको देवस्तत्सुता भर्तृदारिका ॥ देवी कृताभिषेकायामितरासु तु भहिनी ॥ १३॥ अब्रह्मण्यमवध्योक्तौ राजशालस्तु राष्ट्रियः॥ अंबा माता ऽथ बाला स्यादासूरार्यस्तु मारिषः॥ १४॥ अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे॥ हंडे हंजे हलाह्वाने नीचां चेटीं सखी प्रति ॥ १५॥ राजा । भट्टारकः देवः द्वयं राज्ञः । तस्य राज्ञः सुता भर्तृदारिका एकम् । कृतोऽभिषेको यस्यास्तस्यां राज्यां देवीत्येकम् । इतरासु राज्ञीषु भट्टिनीत्येकम् । भट्टिनी द्विजभार्यायां नाट्योक्त्यां राजयोषितीति रभसः । “अत्र विशेषः शब्दार्णवे । गणिकानुचरैरज्जुकेति नाम्ना नृपेण सा । युवराजस्तु सर्वेण कुमारो भर्तृदारकः । भट्टारको वा देवो वा वाच्यो भृत्यजनेन सः । ब्राह्मणेन तु नान्नैव राजनित्यषिभिः स च । वयस्य राजनिति वा विदूषक इमं वदेत् । अभिषिक्ता त राज्ञाऽसौ दे. वीत्यन्या तु भोगिनी । भट्टिनीत्यपरैरन्या नीचैर्गोस्वामिनीति सेति"॥ १३ ॥ अवध्यस्य वधानहस्य ब्राह्मणादेरुक्तौ दोषोक्तिकरणे अब्रह्मण्यमित्येकम् । राज्ञः शा. लः राष्ट्रिय उच्यते एकम् । अंबा माता द्वे नाट्योक्तावित्यधिकारस्य प्रायिकत्वादंबादीनामन्यत्रापि प्रयोगो ज्ञेयः । बाला वासुरिति द्वे कुमार्याः । आर्यः । “कतव्यमाचरन् काममकर्तव्यमनाचरन् । तिष्ठति प्राकृताचारो यः स आर्य इति स्मृत इति वसिष्ठः ।" मारिषः मर्षणात्सहनान्मारिषः । हिंसानिवरकत्वाद्वा । “ मा. पकः । आर्ये मारिषमार्षकाविति शब्दार्णवः" द्वे आर्यस्य ॥ १४ ॥ या ज्येष्ठा भगिनी सा अत्तिका । अत्ता माता सैव "अंतिका । अत्तिका चांतिका तथेति द्विरूपकोश:" एकम् । निष्टा निर्वहणं द्वे "मुख प्रतिमुख गर्भावमर्श निर्वहणाख्याः पंच नाटके संधयः तत्र पंचमस्य संधेः” । प्रस्तुतकथासमाप्तेरित्यन्ये । “निर्वहणं तु स्त्री संहारश्च समापन इति शब्दार्णवः । समे इति समानार्थे । न तु समानलिंगे शब्दार्णवे लिंगभेददर्शनात् ।” नीचां प्रत्याहाने हंडे इत्येकम् । चेटी प्रति आहाने हंजे इत्येकम् । सखी प्रत्याहाने हला । “ हलधातो हुलकादाप्रत्ययः । हलाशब्दष्टाबंतो ऽपि सखीपर्यायः । तत्र पचायच् । बाला चासुः सखी हलेति त्रिकांडे बोपालितात् ।" अमूनि त्रीण्यव्ययानि ॥ १५॥ "अंगस्य स्थानात्स्थानांतरे For Private And Personal Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. अंगहारों ऽगविक्षेपो व्यंजकाभिनयौ समौ॥ निर्वृत्ते त्वंगसत्वाभ्यां दे त्रिष्वांगिकसात्विके ॥१६॥ शृंगारवीरकरुणाद्भुतहास्यभयानकाः॥. बीभत्सरौद्रौ च रसाः शृंगारःशुचिरुज्ज्वलः॥१७॥ उत्साहवर्द्धनो वीरः कारुण्यं करुणा घृणा॥ कृपा दया ऽनुकंपा स्यादनुकोशोऽप्यथो हसः ॥ १८॥ हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं दयम् ॥ विस्मयोद्भुतमाश्चर्य चित्रमप्यथ भैरवम् ॥ १९॥ दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् ॥ नयनं" अंगहारः "अंगुल्यादिविन्यासः" अंगविक्षेपः द्वे नृत्यविशेषस्य । व्यंअकः अभिनयः द्वे हस्तादिभिर्मनोगतार्थप्रकाशनस्य । अंगेन निवृत्ते निष्पन्ने कर्मणि आंगिकम् । “भ्रूविक्षेपादि" सत्वेन अंतःकरणेन निवृत्ते सात्विकम् । निर्वृत्तेऽक्षतादिभ्य इत्यनेन आंगिकसात्विकशब्दौ ठगतौ । “तद्यथा । स्तंभः स्वेदो ऽथ रोमांचः स्वरभंगो ऽथ वेपथुः । वैवर्ण्यमथुप्रलय इत्यष्टौ साविका गुणाः ।" इमे द्वे अपि त्रिषु ॥ १६॥ नाटके हि रसाः अष्टावेवोक्तास्तानाह । शृंगारः । शृंगारो गजमंडने । सुरते रसभेदे च शृंगारं नागसंभवे इति हैमः । वीरः करुणः अदुतः हास्यः भयानकः बीभत्सः रौद्रः एतेऽष्टौ रसा ज्ञेयाः । रस्यंते इति रसाः । र. स आस्वादने । “चशब्दाच्छांतोऽपि नवमः । वात्सल्यं दशमः" श्रृंगारः शुचिः उज्ज्वलः त्रयं श्रृंगारस्य ॥ १७॥ उत्साहवर्द्धनः । उत्साहेन वर्धते उत्साहं वर्धयति वा नंद्यादिः । वीरः द्वे वीरस्य । कारुण्यं करुणा घृणा । घृणा तु स्याज्जुगुप्सायां करुणायामिति हैमः।। कृपा दया अनुकंपा अनुक्रोशः सप्तकं करुणस्य । हसः॥१८॥ हासः हास्यं त्रयं हासस्य । बीभत्सं विकृतं । “वैकृतो ऽपि । विकृतो वैकृतोऽप्याग्रहायण्यामग्रहायणमिति शब्दार्णवः ।" द्वे बीभत्सस्य । इदं द्वयं रसे पुंसि तद्वति त्रिषु । विस्मयः अद्भुतं । इदमव्ययम् । आश्चर्य चित्रं चत्वारिअद्भुतस्य । भैरवं ॥१९॥ दारुणं भीषणं भीष्मं । भीष्मो रुद्रे च गांगेये राक्षसे च भयंकर इति हैमः। घोरं भीम भयानकं भयंकरं प्रतिभयं नवकं भयानकस्य । रौद्रं उग्रं द्वे रौद्रस्य । अमी अद्भु For Private And Personal Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नाटयवर्गः भयंकरं प्रतिभयं रौद्रं तूग्रममी त्रिषु ॥२०॥ चतुर्दश दरखासो भीतिज्ञैः साध्वसं भयम् ॥ विकारो मानसो भावो ऽनुभावो भावबोधकः ॥२१॥ गर्वो ऽभिमानो ऽहंकारो मानश्चित्तसमुन्नतिः॥ "दर्पो ऽवलेपो ऽवष्टंभश्चित्तोद्रेकः स्मयो मदः॥" अनादरः परिभवः परीभावस्तिरस्क्रिया ॥२२॥ रीढावमाननावज्ञावहेलनमसूक्षणम् ॥ मंदाक्षं हीस्त्रपा ब्रीडा लज्जा सा पत्रपा ऽन्यतः॥२३॥ शांतिस्तितिक्षा ऽभिध्या तु परस्य विषये स्टहा ॥ तादय उप्रांताश्चतुर्दश शब्दाः रसे पुंसि । शृंगारवीरेत्यादिश्लोके पुंस्त्वदर्शनात् । भभिन्नलिंगानामेव द्वंद्वप्रतिज्ञानात् । तद्वति तु त्रिषु वाच्यलिंगाः॥२०॥ रसानुक्त्वा तदनुगुणत्वेनोच्चावचान भावानभिधत्ते । दरः । दरः स्याद्भयगतयोरिति । त्रासः भीतिः भीः साध्वसं भयं । “भिया । स्यादर्तनमृतीया च गर्हाचाथ भयं भियेति शब्दार्णवः।" षटु भयस्य ।मानसःमनःसंबंधिविकारः भाव उच्यते एकम् । “भावयति करोति रसानिति भावः।” यो भावबोधकः चित्तविकारस्य प्रकाशकः कटाक्षादिः सोऽनुभाव इत्युच्यते एकम् ॥ २१॥ गर्वः अभिमानः अहंकारः त्रयं गर्वस्य । “अहमिति करणमहंकारः।" चित्तस्य समुन्नतिः परस्मादुत्कर्षचिंतनेनौन्नत्यं मान उच्यते एकम् । "गर्वादयः पंचापि पर्याया इति तु युक्तम्। दर्पादि षटुं मदस्य।"अनादरः परिभवः परीभावः। उपसर्गेति घनि बहुलं दीर्घः । तिरस्क्रिया ॥ २२॥ रीढा अवमानना अवज्ञा अवहेलनं असूक्षणं (असूक्षणमित्यपि) नवकमनादरस्य । मंदाक्षं हीः त्रपाब्रीडा लज्जा पंच लज्जायाः। घनि ब्रीडोऽपि । गंडूषगर्जभुजजागरहारकीलज्वालाझटारभसर्तकगर्द्धशृंगा। बीडादयश्च वरटश्च वराटकश्च उत्कंठबाणकरकाश्च समामयाश्चेति स्त्रीपुल्लिंगकथने रभसः । सा लज्जा ऽन्यतः परस्मात् चेदपत्रपा एकम्॥२३॥ शांतिः तितिक्षा। तिःक्षमायां सन् अप्रत्ययः टाप् । द्वे पराभ्युदयसहनस्य । परस्य विषये परकीयधने स्पृहा ऽभिध्या । “परस्य विषयस्पृहेत्यपि पाठः । तत्र परस्य विषयविषयिणीच्छेत्यर्थः" एकम् । अभिचारेण ध्यानं अभिध्या । अक्षांतिः ईर्ष्या For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. ४७ अक्षांतिरीp ऽसूया तु दोषारोपो गुणेष्वपि ॥ २४ ॥ वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम् ॥ पश्चातापो ऽनुतापश्च विप्रतीसार इत्यपि ॥ २५॥ कोपक्रोधामर्षरोषप्रतिघा रुकुधौ स्त्रियौ ॥ शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः ॥ २६ ॥ प्रेमा ना प्रियता हार्द प्रेम स्नेहो ऽथ दोहदम् ॥ इच्छा कांक्षा स्टहेहा तृवांछा लिप्सा मनोरथः॥२७॥ कामो ऽभिलाषस्तर्षश्च सो ऽत्यर्थ लालसा द्वयोः॥ उपाधिर्ना धर्मचिंता पुंस्याधिर्मानसीव्यथा ॥ २८॥ स्याचिंता स्मृतिराध्यानमुत्कंठोत्कलिके समे ॥ द्वे पराभ्युदयासहनस्य । गुणेष्वपि दोषारोपः असूया । कंडादियगंतादकारः । ए. कम् ॥ २४ ॥ वैरं विरोधः विद्वेषः त्रयं वैरस्य । मन्युः शोकः शुक् त्रयं शोकस्य । शुक् चांता । पश्चात्तापः अनुतापः विप्रतीसारः त्रयं पश्चात्तापस्य ॥२५॥ कोपः क्रोधः अमर्षः रोषः प्रतिघः रुट क्रुध् सप्तकं क्रोधस्य । तत्र रुट षांता । नियौ स्त्रीलिंगे। “रुद्रुधौ टाबंतावपि । क्रोधो भामः क्रुधा रुषेति शब्दार्णवः ॥" शुचौ शुद्धे चरिते आचरणे शीलं एकम् । उन्मादः चित्तविभ्रमः द्वे चेतसो ऽनवस्थितेः ॥ २६ ॥ प्रेमा प्रियता हार्द प्रेम स्नेहः पंच प्रेम्णः । तत्र प्रेमा ना पुमान् स्नेहश्च । लिंगस्योक्तत्वात् संकरो न दोषाय । प्रेम क्लीवे । दोहदं इच्छा कांक्षा स्पृहा ईहा तृट् वांछा लिप्सा मनोरथः ॥ २७ ॥ कामः अभिलाषः तर्षः द्वादश स्पृहायाः । तत्र दोहदं गर्भिणीच्छायामिच्छामात्रेऽपि दोहदं । तृट् षांता । स त! महांश्चल्लालसा । द्वयोः स्त्रीपुंसयोः उपाधिः धर्मचिंता द्वे धर्मचिंतनस्य । तत्रोपाधिः पुंसि । आधिः मानसीव्यथा द्वे मनःपीडायाः । आधिरुच्यते पुंसि ॥२८॥ चिंता स्मृतिः आध्यानं त्रयं स्मरणस्य । उत्कंठा उत्कलिका द्वे उत्कंठायाः । “चिंता तु स्मृतिराध्यानं स्मरणं सस्पृहे पुनः । उत्कंठोत्कलिके तस्मिन्नभिध्या तुभयोरपीति शब्दार्णवः ।" उत्साहः अध्यवसायः द्वे उत्साहस्य । येन कृत्वा असाध्यसा For Private And Personal Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नाट्यवर्गः उत्साहो ऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक् ॥ २९॥ कपटो ऽस्त्री व्याजदंभोपधयश्छद्मकैतवे॥ कुमृतिनिकृतिः शाठ्यं प्रमादो ऽनवधानता ॥ ३० ॥ कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ॥ स्त्रीणां विलासविव्वोकविभ्रमा ललितं तथा ॥ ३१॥ . हेला लीलेत्यमी हावाः क्रियाः शृंगारभावजाः॥ धनेऽप्युद्यतो भवति । स उत्साहोऽतिशक्तिभाक् सातिशक्तिश्चेद्वीर्यमुच्यते । “अतिशयशक्तिर्वार्या इति त्वमरमालायां स्त्रीत्वं" एकम् ॥२९॥ कपटः व्याजः दंभः उपधिः छद्म कैतवं । कितवस्य कर्म । युवादित्वादण् । कैतवं द्यूतदंभयोरिति हैमः। कुमृतिः निकृतिः शाठयं नव शाठयस्य । “शठ कैतवे । कपटः पुन्नपुंसकयोः ॥" प्रमादः अनवधानता द्वे कर्तव्यानवधानस्य ॥ ३० ॥ कौतूहलं कौतुकं कुतुकं कुतूहलं चत्वारि कौतुकस्य । विलासः विश्वोकः विभ्रमः ललितं ॥ ३१॥ हेला लीला अमी स्त्रीणां श्रृंगारभावजाः शृंगाररससमुद्भूताः क्रियाचेष्टाः षडमी हावा उच्यते एकैकम् । तत्र रामानयनवदनभ्रूप्रभृतीनां यः कश्चिदुत्पद्यते विशेषः स विलासः । गर्वामिमानसंभूतो विकारो ऽनादरात्मको विव्वोकः । वाग्वस्त्रभूषणादीनां स्थानविपर्यासो विभ्रमः । सकलांगसमीचीनविन्यासो ललितं । अवगणनापूर्वकमभिनयप्रदर्शनं हेला । प्रियभूषणवचनाद्यनुकृतिबला । “तत्र रामादिलीला तस्य मूलं त्वेवं । विलासों ऽगे विशेषो यः प्रियाप्तावासनादिषु । विव्वोको ऽभिमतप्राप्तावपि गर्वादनादरः । चित्तवृत्त्यनवस्थानं श्रृंगारादिभ्रमो मतः। अनाचार्योपदिष्टं स्थाललितं रतिचेष्टितं ॥ स्याद्भावसूचको हावो हेलास्यैवानुभावनं ॥ प्रौढेच्छा सुरते हेलेति वा ॥ प्रियस्यानुकृतिलीला श्लिष्टावाग्वेषचेष्टितैः ॥ इतिशब्दात्प्रकारादिन्येऽपि ज्ञेयाः । लीला विलोसो विच्छित्तिविभ्रमः किलैकिंचितम् ॥ मोट्टीयितं कुटुंमितं विवोको ललितं तथा ॥ विहृतं चेति मंतव्या दश स्त्रीणां स्वभा. वजा इति नाटकरत्नकोशः ॥ विच्छित्तिः । मंडनानादरन्यासो विच्छित्ती रूपदर्पतः ॥ किलकिंचितं । हर्षादुदितगीतादिव्यामिश्रं किलकिंचितं ॥ मोडायितं । मोट्टायितं प्रियं स्मृत्वा सांगभंगं विमुंभणं ॥ कुट्टमितं । दुःखोपचारः सौख्येऽपि For Private And Personal Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ७] www.kobatirth.org प्रथमं कांडम्. ४९ द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ॥ ३२ ॥ व्याजो ऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् ॥ घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता ॥ ३३ ॥ अवहित्था कारगुप्तिः समौ संवेग संभ्रमौ ॥ स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम् || ३४ ॥ मध्यमः स्याद्विहसितं रोमांचो रोमहर्षणम् ॥ कंदितं रुदितं कुष्टं जृंभस्तु त्रिषु जृंभणम् ।। ३५ ।। ७ Acharya Shri Kailashsagarsuri Gyanmandir कुट्टमितं मतं । विहृतं । वक्तव्याभाषणव्याआद्विहृतं दर्शितेंगितं ।” द्रवः केलिः परीहास: । “ परिहासः । उपसर्गस्यघनीति बहुलं दीर्घः " । क्रीडा लीला "लीलेत्यत्र खेलेति केचित् " नर्म पहुं क्रीडामात्रस्य । केलिः पुंसि । भिन्नलिंगानां द्वंद्वाभावात् ॥३२॥ अभीप्सितार्थसिद्ध्यर्थमर्थंतरानुष्ठानं व्याजः । घञ् । अजेर्वीभावो न । तत्र व्याजः अपदेशः लक्ष्यमिति त्र्यं स्वरूपाच्छादनस्य । "लक्षमपि । लक्ष्यं स्यादपदेशेऽपि शरव्येऽपि नपुंसकमित्युक्तम् । “ व्याख्यायां च न ना लक्षं क्लीवव्याअशरव्ययोरिति मूर्द्धन्यांते रभसः । " क्रीडा खेला कूर्दनं त्रयं बाललीलायाः । धर्मः निदाघः नितरां दह्यते ऽनेनेति । स्वेदः त्रयं स्वेदस्य । प्रलयः नष्टचेष्टता द्वे परिस्पंदनाशस्य ॥ ३३ ॥ अवहित्था आकारगुप्तिः द्वे " शोकादिजनितमुखग्लान्यादेः” आकारगोपनस्य । संवेगः संभ्रमः द्वे हर्षादिना कर्मसु स्वरणस्य । सोत्प्रासः । साभिप्रायो हासः । “उत्प्रासेनाधिक्येन क्षपणेन वा सहित इति वा " । आच्छुरितकमुच्यते एकं “ परमस्यामर्षजनक सशब्दहासस्य । स हासो मनाक् ईषत् वेत्स्मितमुच्यते । “ ईषद्विकसितैदतैः कटाक्षैः सौष्ठवान्वितं । अवेक्षितद्विजद्वारमुत्तमानां स्मितं भवेत् " ॥ ३४ ॥ स हासो मध्यमश्चेदनल्पाधिकस्तर्हि विहसितं स्यात् । " आकुंचितकपोलाक्षं सस्वनं निःस्वनं तथा ।। प्रस्तावोत्थं सानु - रागमाहुर्विहसितं बुधाः | एकम् । रोमांचः रोमहर्षणं । " पुलककंटक रोमविक्रिया रोमोद्गमाश्चात्रैव" द्वे रोमोद्गमस्य । दितं रुदितं कुष्टं त्रीणि रुदितस्य । कुंभ: जृंभणं द्वे नृभिकायाः “ जांभई इति ख्यातायाः । " तत्र जृंभस्त्रिषु ॥ ३५ ॥ विप्रलंभः विसंवादः द्वे वंचनायुक्त भाषणस्य । अंगीकृतासंपादनस्येति वा । " 46 "" For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ पाताल ० वर्गः विप्रलंभो विसंवादो रिंगणं स्खलनं समे ॥ स्यान्निद्रा शयनं स्वापः स्वमः संवेश इत्यपि ॥ ३६ ॥ तंद्री मीला कुटिकुटिकुटिः स्त्रियाम् ॥ refeः स्यादसौम्ये sfक्ष्ण संसिद्धिप्रकृती त्विमे ॥ ३७ ॥ स्वरूपं च स्वभावश्च निसर्गश्राथ वेपथुः ॥ कंपो ऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥ ॥ इति नाट्यवर्गः ॥ अधोभुवनपातालं बलिसझ रसातलम् ॥ नागलोकोऽथ कुहरं सुषिरं विवरं बिलम् ॥ १ ॥ छिद्रं निर्व्यथनं रोकं रंधं श्वभ्रं वपा सुषिः ॥ 66 रिंगणं “रिंखणं" स्खलनं द्वे स्वधर्मादेश्चलनस्य । " बालानां हस्तपादगमनस्येत्यन्ये" | रांगणें इति लौकिकभाषायां प्रसिद्धम् । निद्रा शयनं स्वापः स्वप्नः संवेशः पंचकं निद्रायाः || ३६ || तंद्री “ तंद्रिः तंद्रा " प्रमीला हे निद्राया आदी अंते च' यदालस्यं तस्य । " अत्यंत श्रमादिना सर्वेद्रियासामर्थ्यस्येति वा । " भ्रकुटि: भ्रुकुटि : भ्रुकुटिः । भ्रुवोः कुटि: कौटिल्यम् । “पृषोदरादित्वादृकारे भृकुटीत्यपि । ” त्रयं क्रोधादिजनितभ्रुवक्रतायाः । भ्रकुंसवत् त्रैरूप्यम् | भसौम्ये ऽक्ष्णि सरोषे चक्षुषि भदृष्टिरित्येकम् । “असौम्ये असुंदरे वा विरुद्धा दृष्टिरदृष्टिः क्रूरदृष्टिरित्यर्थः ।” संसिद्धिः प्रकृतिः || ३७ || स्वरूपं स्वभावः निसर्ग: पंच स्वभावस्य । " इमे इति द्वयोः स्त्रीत्वषोधनार्थमुक्तम् । वेपथुः कंपः द्वे कंपस्य । क्षणः । क्षणः कालविशेषे स्यात्पर्वण्यवसरे मदे | व्यापारविकलत्वे च परतंत्रत्वमध्ययोरिति हैमः ॥ उद्धर्षः महः उद्भवः उत्सवः पंच उत्सवस्य । महो दंतः || ३८ || इति नाव्यवर्गः ॥ ४ ॥ अधोभुवनं अधश्चद्भुवनं च । पातालं बलिसद्म रसातलं नागलोक: पंच पातालस्य । कुहरं सुषिरं " तालव्यादिरपि । विवरं बिलम् ॥ १ ॥ छिद्रं निर्व्यथनं रोषं रंध्रे श्वभ्रं “ तालव्यादि " । वपा उप्यते यत्र । भिदादित्वादङ् । स्त्रियाम् । सुषिः “ शुषिः " एकादश छिद्रमात्रस्य । सुषिः स्त्री । भुवि यत् श्वभ्रं तत्र गर्यो ऽवट इति द्वयम् । For Private And Personal Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. गर्तावटौ भुवि श्वने सरंध्रे सुषिरं त्रिषु ॥२॥ अंधकारो ऽस्त्रियां वातं तमिस्र तिमिरं तमः॥ ध्वांते गाढे ऽधतमसं क्षीणे ऽवतमसं तमः॥३॥ विष्वक् संतमसं नागाः कावेयास्तदीश्वरः॥ शेषो ऽनंतो वासुकिस्तु सर्पराजो ऽथ गोनसे ॥१॥ तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ ॥ अलगर्दी जलव्यालः समौ राजिलकुंडुभौ ॥५॥ मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकंचुकः॥ सर्पः टदाकुर्भुजगो भुजंगो ऽहिर्भुजंगमः ॥६॥ “गतॊ ऽवटे कुकुंदरे इति हैमः । गर्तेत्यपि । शठकृसरगर्तशुंगा इति स्त्रीपुंसप्रकरणे रमसात् । अवटिरितीदंतो ऽपि" सुषिरमित्येकं सरंध्रे रंध्रयुक्ते वस्तुनि । “शु. पिरमपि" तत् त्रिषु वायलिंगम् ॥२॥ अंधकारः ध्वांतं तमिस्रं तिमिरं तमः पंचकमंधकारस्य । तत्रांधकारः क्लीबपुंसोः । गाढे ध्वांते सातिशये तमसि अंधतमसमित्येकम् । क्षीणे ध्वांते ऽवतमसमित्येकम् ॥३॥ विष्वक् तमः सर्वव्यापि ध्वांत संतमसमुच्यते । अंधतमसावतमससंतमसशब्दाः अकारांताः । अवसमंधेभ्यश्चेत्यनेन समासांतो ऽच् एकम् । नागाः काद्रवेयाः द्वे नागानां । तदीश्वरः नागानामीशः शेषो ऽनंत इति चोच्यते द्वयम् । वासुकिः सर्पराजः द्वे नागराजस्य । गोनसः"गोनासगोनसाविति त्रिकांडशेषः"॥४॥तिलित्सः द्वे पाणस इति प्रसिद्धस्य। अजगरः शयुः वाहसः इति त्रयं अजगरस्य आर इति ख्यातस्य । अलगर्दः "अलगर्द्धः" जलव्याल: द्वे जलसर्पस्य "पाणसर्प, विरोळे इत्यादि प्रसिद्धस्य।" राजिलः "राजील" हुंडुभः "तवर्गतृतीयादिरपि" द्वे निर्विषस्य द्विमुखसर्पस्य "मालुंड, महांडुळ, दुतोंडें" इति रूयातस्य । निर्मुक्तो निर्विषः सर्पो राजिलः परिकीर्तित इत्यभिधानात् ॥ ५ ॥ मालुधानः मातुलाहिः द्वे खट्टाकारचित्रसर्पस्य "आधोलें, दिवंड इति ख्यातस्य"। निर्मुक्तः । निर्मुक्तस्त्यक्तसंगे स्यान्मुक्तकंचुकभोगिनीति कोशांतरेऽपि । मुक्तकं. चुकः हे त्यक्तकंचुकस्य । “भत्र कंचुकस्त्वक् ।" सर्पः पृदाकुः भुजगः । भुजेन कौटिल्येन गच्छति । भुजंगः अहिः भुजंगमः ॥ ६॥ आशीविषः “आशीविषो For Private And Personal Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [पाताल वर्गः आशीविषो विषधरश्चक्री व्यालः सरीसृपः ।। कुंडली गूढपाचक्षुःश्रवाः काकोदरः फणी ॥७॥ दर्वीकरो दीर्घटष्ठो दंदशूको बिलेशयः॥ उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८॥ "लेलिहानो दिरसनो गोकर्णः कंचुकी तथा ॥ कुंभीनसः फणधरो हरि गधरस्तथा ॥ १ ॥ अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्टिका ॥" त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः॥ समौ कंचुकनिर्मोको वेडस्तु गरलं विषम् ॥ ९ ॥ पुंसि क्लीबे च काकोलकालकूटहाहलाः॥ सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १०॥ दारदो वत्सनाभश्च विषभेदा अमी नव ॥ ऽपि । आशीस्तालगता दंष्ट्रा तया विद्धो न जीवति । तत्र विषमस्येति" । विषधरः चक्री व्यालः । व्यालो दुष्टगजे सर्प खले श्वापदसिंहयोरिति विश्वमेदिन्यौ । “ज्याडो. ऽपि" सरीसृपः कुंडली गूढपात् चक्षुःश्रवाः काकोदरः फणी ॥७॥ दर्वीकरः दीर्घपृष्ठः दंदशूकः बिलेशयः उरगः पन्नगः भोगी जिमगः पवनाशनः पंचविंशतिः सर्पस्य ॥ ८॥ “लेलिहानाद्यष्टौ सर्पमात्रस्य । भोग इति सर्पशरीरस्यैकम् । आशीरित्यादि हे सर्पदंष्ट्रायाः " यद्विषास्थ्यादि अहिभवं तत् आहेयमुच्यते एकम् । स्त्रियां आहेयी । स्फटा " फटा" फणा द्वे फणायाः। हे अपि स्त्रीपुंसयोः । कंचुकः निर्मोकः । “निश्चयेन मुच्यत इति" द्वे सर्पत्वचः । श्वेडः गरलं विषं "पुल्लिंगमपि । पुंसि क्लीबे चेति विषेणापि संबध्यते इत्युक्तत्वात् ।” त्रयं विषमा. त्रस्य ॥९॥ काकोलः कालकूटः हलाहल: सौराष्ट्रिकः शौक्तिकेयः ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥ दारदः नत्सनाभः अमी काकोलाद्या नव स्थावरविषभेदाः । तत्र “काकोलादि त्रयं क्लीबपुंसोः काकोलः काकमेचकः । कालकूटः पृथुमालिदैत्यरक्तोद्भवः । हलाहलस्तालपत्राकृतिः । हलाहलं हालहलं हलाहलमित्यपि तत्प For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. विषवैद्यो जांगुलिको व्यालग्राह्यहितुंडिकः॥ ११॥ इति पातालभोगिवर्गः॥ ॥॥ स्यानारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।। तबेदास्तपनावीचिमहारौरखरोखाः॥१॥ संघातः कालसूत्रं चेत्याद्याः सत्वास्तु नारकाः॥ प्रेता वैतरणी सिंधुः स्यादलक्ष्मीस्तु निर्ऋतिः॥२॥ र्यायाः । “हलाहलं हालहलं वदंत्यपि हलाहलमिति द्विरूपकोशः । गोनासगो. नसौ । हलाहलं हालहलं विषमिति त्रिकांडशेषः।" सुराष्ट्रदेशे भवः सौराष्ट्रिकः । "सारोष्ट्रिक इत्यपि" शुक्लिकायां भवः शौक्तिकेयः " सोमल इति प्रसिद्धः” । ब्रह्मणः पुत्रः ब्रह्मपुत्रः । यद्याज्ञवल्क्यः । त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थित इति । प्रदीपयति जठरमिति प्रदीपनः । दरदि देशे भवो दारदः वत्सनाभः “बचनाग इति प्रसिद्धः" । विषवैद्यः जांगुलिकः द्वे विषहारवैद्यस्य । "जांगुली विषविद्यामधीते वेद वा। उक्तंच । परीक्षितं समझीयाज्जांगुलीभिर्भिषग्वृत इति ।" व्यालग्राही । अहितुंडिकः अहेस्तुडं मुखं तेन दीव्यतीति ठक् । इति द्वे सर्पग्राहिणः “गारुडीति प्रसिद्धस्य" । “व्यालग्राह्याहितुंडिक इति पाठः । तत्र आहितुंडिक इति"॥११॥इति पातालभोगिवर्गः ॥२॥ नारकः नरकः निरयः दुर्गतिः चत्वारि नरकस्य । नरकभेदानाह । तपनः अवीचिः न विद्यते वीचिः सुखं यत्र । वीचिः स्वल्पतरंगे स्यादवकाशे सुखेऽपि चेति विश्वः। महारौरवः रौरवः ॥१॥ संघातः (संहार इत्यपि पाठः) कालसूत्रं इत्याद्यास्तपनादिनरकभेदाः । आद्यशब्दात्तामिस्रकुंभीपाकादयः । तप्यते अनेन तपनः । जलवत् भासमानोप्यश्मपृष्ठरूपत्वान्भवीचयो यत्र सो ऽवीचिः । रुरवो नाम क्रव्यादा अतिक्रूरास्तत्संबंधी म. हानरको महारौरवः । रुरवः सर्पेभ्यो ऽतिहिंस्रा जंतुविशेषास्तत्संबंधी रौरवः । सम्यक् हन्यते यत्र संघातः । कालरूपाणि सूत्राणि यत्र तत्कालसूत्रं एकैकम् । नारकाः नरके भवाः सत्वाः प्राणिनः प्रेता उच्यते एकम् । नारकी सिंधुर्नदी वैतरणी ज्ञेया । विगतस्तरणिर्यत्र तत्र भवा । विगता तरणिौर्यत्र वा एकम् । नारक्यलक्ष्मीरशोभा मिऋति: उच्यते । निर्गता ऋतिघृणा यस्याः । ऋतिर्गतौ घृणायां च श्रद्धायां च For Private And Personal Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य नरकवर्गः ९ विष्टिराजूः कारणा तु यातना तीव्रवेदना ॥ पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् ॥३॥ स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् ॥ इति नरकवर्गः॥ ॥७॥ समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः॥ उदन्वानुदधिः सिंधुः सरस्वान्सागरो ऽर्णवः ॥ १॥ रत्नाकरो जलनिधिर्यादापतिरपांपतिः॥ तस्य प्रभेदाः क्षीरोदो लवणोदस्तथाऽपरे ॥ २॥ शुभे ऽपि चेति रभसः । एकम् ॥ २॥ विष्टिः आजूः द्वे नरके हठात्प्रक्षेपस्प । “निर्मूल्यकर्मकरणे इति मुकुटः । भद्राख्यकरणस्येत्यन्ये । विष्टिः कर्मकरे ऽमूल्ये भद्राजूप्रेरणेषु चेति हैमः।" आजूवेतनयोविष्टिरिति शाश्वतः । कारणा यातना तीव्रवेदना त्रयं नरकपीडायाः । पीडा बाधा । “आबाधेति वा छेदः । आबाधा वेदना दुःखमिति हलायुधः ।" व्यथा दुःखं आमनस्यं “अमानस्यं । प्रसूतिजममानस्यं कृच्छूकष्टं कलाकुलमिति वाचस्पतिः । अत्र अमनसो भाव इति । मानस्याद्भिन्नमिति वा विग्रहः।" प्रसूतिजम् ॥ ३॥ कष्टं कृच्छं आभीलं नव दुःख. स्य । अत्र नवापि दुःखस्येत्येके । “पीडादिचतुष्कं मनःपीडायाः । आमनस्यादि द्वयं वैमनस्यस्य । कष्टादि त्रयं शरीरपीडाया इति भेदः” । एषां मध्ये यदुःखादिकं भेद्यगामि विशेष्यवृत्ति तत् त्रिषु । यथा। सेयं सेवा दुःखा च बहुरूपा। सोऽयं दुःखसुतो ऽगुणः । सर्वं दुःखं विवेकिन इति । भेद्यगामित्वाभावे तदुक्तलिंगमेव ॥ इति नरकवर्गः ॥ ॥७॥ समुद्रः । समीचीना उद्रा जलचरविशेषा यस्मिन् । सह मुद्रया मर्यादया वर्तते इति वा । वोपसर्जनेति सहस्य सः। अब्धिः अकपारः पारावारः “पारापारः" सरित्पतिः उदन्वान् उदधिः सिंधुः। सिंधुर्वमथुदेशाब्धिनदे ना सरिति स्त्रियामिति विश्वमेदिन्यौ।” सरस्वान् सागरः अर्णवः। अर्णासि उदकानि यत्र संति । अर्णसो लोपश्चेति ॥ १॥ रत्नाकरः जलनिधिः यादःपतिः अपांपतिः पंचदश समुद्रमात्रस्य । तस्य समुद्रस्य प्रभेदाः। क्षीरोदः लवणोदः। तथा अपरे दध्युदघृतोदसरोदेसूदस्वादूदाः । “लवणेक्षुसुरासर्पिर्दधिक्षीरजलाः समा For Private And Personal Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वारिवर्गः १० ] प्रथमं कांडम्. पः स्त्री भूमि वार्वोरि सलिलं कमलं जलम् | पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥ कबंधमुकं पाथः पुष्करं सर्वतोमुखम् ॥ अंभोऽर्णस्तोयपानीयनीरक्षीरांबुशंबरम् ॥ ४ ॥ मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ॥ भंगस्तरंग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिंषु ॥ ५॥ महत्स्रल्लोलकल्लोलौ स्यादावर्तौऽभसां भ्रमः ॥ ति बिंदुष्टषताः पुमांसो विषः स्त्रियाम् ॥ ६ ॥ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal ५५ इत्याद्युक्तेः " एकैकम् ॥ २ ॥ आपः वाः वारि “ वारं " सलिलं “सरिलं सलिलं जलमिति वाचस्पतिः । " कमलं जलं पयः कीलालं । कीलालं रुधिरे तोय इतिकोशांतरम् | अमृतं जीवनं भुवनं वनम् ॥ ३ ॥ कबंधं “ कमंधमिति वा" उदकं “दकमित्यपि । प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं वेति हलायुधः । कं दकं जलमिति त्रिकांडशेषः । अस्मिन्पक्षे कबंधं च दकं पाथ इति पाठः ।" पाथः पुकरं सर्वतोमुखं । सर्वतो मुखानि यत्र सर्वदिग्गमनत्वात् । अंभः अर्णः तोयं पानीयं नीरं “नारं " क्षीरं अंबु शंबरं " संवरमिति दंत्यादि ” ॥ ४ ॥ मेघपुष्पं घनरसः सप्तविंशतिर्जलस्य । तत्र आपः स्त्रियां बहुत्वे च नित्यं । वाः रेफांता । पूर्वोत्तरसाहचर्यास्त्रियां क्लीवे च । घनरसः पुंसि । शेषं क्लीबे । “असुनि आपः सांतं क्लीषे च । वारं नारमित्युभयमक्लीबं । अत्र सर्वत्र संसारावर्तः प्रमाणं । नारं घनरसः पुमानिति शब्दार्णवः । घनरसमिति क्लीबमपि । घनरसमंबु क्षीरमिति रनकोशात् । " कृपीटं कांडमस्त्री स्याज्जीवनीयं कुशं विषमित्यपि । आप्यं अम्मयं द्वे जलविकारस्य त्रिषु । " आप्या अम्मयी इत्यादि ।” भंग: तरंगः ऊर्मि: वीचिः चत्वारि लहर्याः । वा स्त्रियामिति ऊर्मिणा वीचिना च संबध्यते काकाक्षिवत् । कर्मिरेव स्त्रीपुंसयेोः । वीचिस्तु नित्यं स्त्रीत्येके ॥ ५ ॥ महत्सु ऊर्मिषु उल्लोल: कलोल इति द्वयम् । अंभसां भ्रमः मंडलाकारेण भ्रमणं आवर्तः स्यात् एकम् । भोंवरा इति लौकिक भाषायाम् । पृषंति बिंदवः पृषतः विप्रुषः चत्वारि जलबिंदूनाम् । तत्र पुषत् क्लीवे बिंदुपृषतौ पुंसि । विप्रुट् स्त्री ॥ ६ ॥ चक्राणि | वक्राण्य "l Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५६ ___ सटीकामरकोशस्य [वारिवर्ग: चक्राणि पुटभेदाः स्युर्धमाश जलनिर्ममाः॥ कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥७॥ पारावारे परार्वाची तीरे पात्रं तदंतरम् ॥ दीपो ऽस्त्रियामंतरीपं यदंतारिणस्तटम् ॥ ८॥ तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् ॥ निषदरस्तु जंबालः पंको ऽस्त्री शादकर्दमौ ॥९॥ जलोच्छासाः परीवाहाः कूपकास्तु विदारकाः॥ पि । वक्रः शनैश्चरे पुंसि पुटभेदे नपुंसकम् ।” पुटभेदाः भ्रमाः जलनिर्गमाः चत्वारियानि चक्राकारेण अलान्यधो यांति तेषाम् । “चक्रादिद्वयं चक्राकारेण जलाना. मधो यानस्य । भ्रमादि द्वयं जलनिःसरणजालकस्य । नद्यादौ अधःस्थजलस्योर्ध्वनिःसरणस्येति वा मतम् ।” कूलं रोधः तीरं प्रतीरं तट पंच तीरस्य । रोधः सांतम् । “अदंतोऽपि । रोधः प्रोक्तश्च रोधसीति संसारावर्तः।" तट त्रिलिंगम् ॥७॥ परं च अर्वाक च परार्वाची तीरे क्रमेण पारावारे उच्यते । नद्याः परतीरं पारं भ. वाक्तीरं आवारमित्यर्थः । एकैकम् । तयोः पारावारयोः अंतरं मध्यं पात्रमुच्यते । पात्रं तु कलयोर्मध्ये पणे नृपतिमंत्रिणि । योग्यभाजनयोर्यज्ञभांडे नाट्यानुकर्तरीति हैमः । एकम् । वारिणों ऽतर्मध्ये यत्तटं तत् द्वीप इति अंतरीपमिति चोच्य. ते । अस्त्रियामित्युभाभ्यां संबध्यते । द्वे । “द्विर्गता आपो ऽत्र स द्वीपः । अपां अंतर्गतं अंतरीपं । द्वीपांतरीपशब्दयोः समासांतो ऽच उभयत्रापि व्यंतरुपेतीकारः। (बेट इति प्रसिद्धम् ॥८॥ तोयोत्थितं तोयक्रमेणोत्थं तत्पुलिनमुच्यते एकम् । सैकतं सिकतामयं द्वे वालुकाप्रचुरस्थानस्य । निषद्वरः जबालः पंकः शादः कर्दमः पंच कर्दमस्य । तत्र पंकः पुनपुंसकयोः ॥९॥ जलोच्छासाः परीवाहाः " परिवाहाः।" द्वयं निर्गममार्गः प्रवृद्धं जलं परिवहति तेषाम् । तथा च प्र. योगः । उपार्जितानां वित्तानां त्याग एव हि रक्षणम् ॥ तडागोदरसंस्थानां परीवाहा इवांभसामिति । जलप्रवृद्धिरेव परीवाह इत्येके । कूपकाः विदारकाः । शुष्कनद्यादौ हि जलार्थ गर्ताः क्रियते तेषाम् । स्रोतोद्विधाकारिणः शिलादयः कुपका इत्येके नौतार्ये नावा तारितुमर्हे जलादौ नाव्यं एकं । तत् त्रिषु । नौः तरणिः तरिः For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. ५७ नाव्यं त्रिलिंग नौवार्ये स्त्रियां नौस्तरणिस्तरिः॥१०॥ उडुपं तु प्लवः कोलः स्रोतोंऽबुसरणं स्वतः॥ आतरस्तरपण्यं स्याँद्रोणी काष्ठांबुवाहिनी ॥ ११ ॥ सांयात्रिकः पोतवणिकर्णधारस्तु नाविकः॥ नियामकाः पोतवाहाः कूपको गुणवृक्षकः॥१२॥ नौकादंडः क्षेपणी स्यादरित्रं केनिपातकः॥ अधिः स्त्री काष्ठकुदालः सेकपात्रं तु सेचनम् ॥ १३॥ त्रयं नौकायाः। तरीरित्यपि लक्ष्मीवत् । “कृदिकारादिति कीषि तरणी तरी इत्यपि । तरणी तरीति हैमः" ॥१०॥ उडुपं प्लवः कोलः त्रयमल्पनौकायाः “ होडी पडांव इति ख्यातायाः।" स्वतो यदंबुसरणं जलगमनं तत्स्रोत उच्यते । सांतमेकम् । "तालव्यादिरपि।" भातरः तरपण्यं द्वे नद्यादितरणे देयमूल्यस्य । काष्टांबुवाहिनी काष्टमयी जलवाहिनी सा द्रोणी उच्यते । “द्रुणिः द्रोणिः” काष्ठमुपलक्षणं पाषाणादेः एक डोणी इति ख्यातस्य ॥११॥सांयात्रिकः। “समुदितानां गमनं द्वीपांतरगमनं वा संयात्रा सा प्रयोजनमस्यास्तीति । प्रयोजने ठक् इकादेशः।" पोतवणिक् पोतेनोपलक्षितो वणिक । मध्यमपदलोपी समासः । द्वे नौकया वाणिज्यकारिणः । कर्णधारः नाविकः द्वे अरित्रं धृत्वा यस्तारयति तस्य । नियामकाः पोतवाहाः द्वे पोतमध्यस्थितकाष्ठाने दुष्टत्वादिज्ञानाय स्थित्वा ये नियंतुं शक्तास्तेषाम् । कुपकः गुणवृक्षकः गुणानां रज्जूनां वृक्षः दे रज्ज्वाद्याधारमध्यस्तंभस्य “कुवा, डोलकाठी" इति ख्यातस्य ॥१२॥ नौकादंडः क्षेपणी "क्षेपणिः क्षिपणीरिति च" द्वे नौकावाहकदंडस्य “वल्हें" इति ख्यातस्य । अरित्रं केनिपातकः । के जले निपातो यस्य । हलदंतेति सप्तम्याः अलुक् । द्वे कर्णस्य "सुकाणुं इति ख्यातस्य" । अभिः " अभ्रीत्यपि " काष्ठकुहालः "काष्टकूहालः" द्वे पोतादेर्मलापनयनाथ काष्ठकुहालस्य “कुडती इति ख्यातस्य" । सेकपात्रं सेचनं द्वे चर्मादिरचितस्य जलोत्सजनपात्रस्य "बालदी डोल इति ख्यातस्य ।" यानपात्रं तु पोतोऽब्धिभवे त्रिषु समुद्रियं ॥ सामुद्रिको मनुष्योऽब्धिजाता सामुद्रिका च नौरिति कचित् ॥ १३ ॥ नावोऽर्धे अर्धनावमित्येकम् । तत्कीबे। नावो द्विगोरर्धाचेति टम् । अतीतनौके नौकाम For Private And Personal Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ वारिवर्ग: बे ऽर्धनावं नावो ऽतीतनौके ऽतिनु त्रिष्ठ ॥ त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः। १४॥ निम्नं गभीरं गंभीरमुत्तानं तद्विपर्यये ॥ अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ ॥ १५ ॥ आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् ॥ मत्स्याधानी कुवेणी स्याद्वडिशं मत्स्यवेधनम् ॥ १६ ॥ पृथुरोमा झषो मत्स्यो मीनो वैसारिणों ऽडजः ॥ विसारः शकुली चाथ गैंडकः शकुलार्भकः ॥ १७ ॥ सहस्रदंष्टः पाठीन उल्लूपी शिशुकः समौ ॥ नलॅमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः ॥ १८ ॥ तीत्य वर्तमाने मनुष्यादौ अतिनु । अतीता नौर्येन । नपुंसक हस्वः । एकम् । त्रिलिंगम् । अतः परं अगाधात् अगाधशब्दमभिव्याप्य त्रिषु वाच्यलिंगा इत्यर्थः । प्रसन्नः अच्छः द्वे निर्मलस्य । कलुष: अनच्छः आविलः त्रयं मलमिश्रस्य ॥ १४ ॥ निम्नं गभीरं गंभीरं त्रीणि गंभीरस्य “ खोल इति ख्यातस्य " । तद्विपर्यये गंभीरादितरस्मिन् उत्तानमित्येकम् । उद्गतस्तानो विस्तारो यस्मात् । अगाधं अतलस्पर्श द्वे अत्यंतगंभीरस्य । कैवर्तः दाशः “ दासः " धीवरः श्रयं कैवर्तस्य ॥ १५ ॥ आनायः । भानयंति मत्स्याननेन जालमानायेति निपातनात् घञ् । जालं द्वे जालस्य । शणसूत्रं पवित्रकं द्वे शणसूत्रजालस्य । मत्स्याधानी कुवेणी द्वे मत्स्यबंधनकरंडिकायाः । बडिशं “बडिशा बडिशी । त्रयोऽपि लमध्या वा" । मत्स्यवेधनं द्वे मत्स्यवेधनस्य गळ इति ख्यातस्य ॥ १६ ॥ पृथुरोमा झषः मत्स्यः मीनः वैसारिण: अंडजः विसारः शकुली अष्टौ मत्स्यस्य । गडकः “गंडकः " शकुलार्भकः द्वे मत्स्यविशेषस्य गर इति प्रसिद्धस्य ॥ १७ ॥ सहस्रदंष्ट्रः पाठीनः द्वे बहुदंष्ट्रस्य मत्स्यविशेषस्य । उलूपी शिशुकः द्वे शिशुमाराकारमत्स्यस्य । नलमीन: डलयोरभेदान्नडमीनोऽपि " । चिलिचिमः “ चिलिचिमिः । नलमीनश्चिलिचिमिरिति बोपालितः द्वे. जलतृणचारिमत्स्यविशेषस्य वेगसा इति प्रसिद्धस्य । प्रोष्टी शफरी द्वे सहरी इति ख्यातस्य शुभ्र " मत्स्यविशेषस्य । पुंसि तु प्रोष्ठः शफरः || १८ || क्षुद्राच 66 66 " 66 For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०] प्रथमं कांडम्. क्षुद्रांडमत्स्यसंघातः पोताधानमथो झषाः॥ रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः॥ १९॥ तिमिगिलादयश्चाथ यादांसि जलजंतवः ॥ तद्भेदाः शिशुमारोद्रशंकवो मकरादयः ॥ २०॥ स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौं। ग्राहो ऽवहारो नक्रस्तु कुंभीरोऽथ महीलता ॥२१॥ गंडूपदः किंचलको निहाका गोधिका समे ॥ ते अंडमत्स्याश्च तेषां संघातः पोताधानमुच्यते एकम् । अथो झषा मत्स्यविशेषाः वक्ष्यते न तु पर्यायाः । रोहितः रोही इति प्रसिद्धस्य । मद्गुरः मंगरा इति प्रसिद्धः । शाल: “ सालोऽपि" चक्रांकितो मत्स्यः । राजीवः राया इति प्रसिद्धः । शकुलः "अतिवेगवान् सौरा इति प्रसिद्धः" । तिमिः ॥ १९ ॥ तिभिंगिलः । आदिशब्दानंद्यावर्तादयो ऽन्ये एकैकम् । यादांसि जलजंतवः द्वे जलचरमात्रस्य । तद्भेदाः जलजंतूनां विशेषाः । शिशुमारः शिरस इति ख्यातः । “ शिशुमारों ऽबुसंभूतजंतौ तारात्मके च्युत इति विश्वमेदिन्यौ ।" उद्रः हूद इति प्रसिद्धः । शंकुः। सफू इति प्रसिद्धः । मकरो मगर इति प्रसिद्धः । आदिशब्दाज्जलहस्त्यादयः॥२०॥ कुलीरः “कुलिरः" कर्कटकः " करकटः कर्कटः कर्कडः । कर्कडः कुलिरे इति हैमः" द्वे कुरलें “खेकडा" इति ख्यातस्य । कूर्मः कमठः कच्छपः “अन्यत्र कच्छपीत्यपि पाठः । कच्छपी वल्लकीभेदे डुलौ क्षुद्रगदांतरे । पुंसि निध्यंतरे कर्मे मल्लबंधांतरे ऽपि चेति विश्वमेदिन्यौ ।” त्रीणि कांसव इति प्रसिद्धस्य । पाहः अवहारः द्वे गोह " नाडेसावज" इति ख्यातस्य । अवन्हियते ऽनेनेति । अवहाराधारावायानामुपसंख्यानमिति घञ् । कर्तरि णो वा । “अत्र अवराह इति पर्यायांतरं दृश्यते तत् अवपूर्वकाद्रहत्याग इत्यस्मात् घवि बोध्यम् । अवहारस्तु युद्धादिविश्रांती ग्राहचोरयोरिति हैमः ।" नक्रः कुंभीरः द्वे नक्रस्य ग्राहविशेषस्य “ सुसर इति ख्यातस्य ।” कुंभी हस्ती तमीरयति कुंभीरः । महीलता ॥ २१ ॥ गंडपदः किंचुलकः “किंचिलिकः किंचुलुकः" त्रीणि जलचरभेदस्य केंचू " काडु, दानवार, गांडोळ" इति ख्यातस्य । गंडो ग्रंथयः पदान्यस्य गंडू. For Private And Personal Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वारिवर्गः रक्तपा तु जलौकायां स्त्रियां भूमि जलौकसः ॥ २२ ॥ मुक्तास्फोटः स्त्रियां शुक्तिः शंखः स्यात्कंबुरस्त्रियौ। क्षुद्रशंखाः शंखनखाः शंबूका जलशुक्तयः॥ २३ ॥ भेके मंडूकवर्षाभूशालूरप्लवदर्दुराः ॥ शिली गंडूपदी भेकी वर्षान्वी कमठी डुलिः ॥ २४ ॥ मद्गुरस्य प्रिया शृंगी दुर्नामा दीर्घकोशिका ॥ . जलाशया जलाधारास्तत्रागाधजलो हदः ॥२५॥ आहावस्तु निपानं स्यादुपकूपजलाशये ॥ पदः । निहाका गोधिका द्वे जलगोधिकायाः “पाण्यांतील घोरपड इति ख्यातायाः।" रक्तपा जलौका जलौकसः त्रीणि जळू इति ख्यातस्य । तत्र जलौकसः स्त्रीत्वे बहुत्वे च नित्यम् । “उचः क इति निपातितोऽदंत ओकशब्दः । जलौका तु जलौका स्याज्जलूका च जलौकसीति संसारावर्ताद्वहुवचनं प्रायिकम् । जलौकापि जलौका स्याज्जलूका जलजंतुकेति तारपालोऽपि" ॥ २२ ॥ मुक्तास्फोट: मुक्ताः मौक्तिकानि स्फुटंति यत्र स्फुट विकसने । शुक्तिः द्वे शुक्तिकायाः । शंखः कंवुः । शंखस्य । " पुन्नपुंसकौ ।" क्षुद्रशंखाः शंखनखाः “ शंखनकाः" द्वे सूक्ष्मशंखानाम् । जलशुक्तयः जलमात्रजाः शुक्तयः शंबूका उच्यते । “शंबुक: शांबुकः शंबुः" एक क्षुद्रशुक्तिकानाम् । शंबुकः स्त्रीपुंसयोः । “ शंबूका न नपुंसके इति मेदिनी । शंबूकः शंबुकः शंबुपूर्वः कांतस्तु सर्वदा । ककारेण विना शेषो दृश्यते ग्रंथविस्तर इत्युत्पलिनी" ॥ २३ ॥ भेकः मंडूकः वर्षाभूः शालूरः । “ परिसरकृकलासस्वेदसालर इत्यूध्मविवेकाईत्यादिरपि । "प्लवः दर्दुरः षट् भेकस्य । शिली गंडूपदी द्वे स्वल्पगंडूपदजातेः । भेकी वर्षाभ्वी “ वर्षाभूः" हे क्षुद्रभेकजातेः । कमठी डुलिः द्वे काः ॥ २४ ॥ मद्गुराख्यस्य मत्स्यविशेषस्य प्रिया स्त्री शृंगीत्युच्यते एकम् । दुर्नामा " दुर्नाम्नी" दीर्घकोशिका द्वे जलूकाकारस्य जलचरविशेषस्य । जलाशयाः जलाधाराः द्वे तडागादीनाम् । तत्र जलाशयेष्वेव वक्ष्यमाणा विशेषाः । अगाधमतलस्पर्श जलं यस्य स जलाशयो हद उच्यते एकम् ॥२५॥ उपकूपजलाशये कूपसमीपे यो जलाशयः कृपोवृतांबुस्थापनीयशिलादिरचितो गर्तः For Private And Personal Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथम कांडम्. पुंस्येवांऽधुः पहिः कूप उदपानं तु पुंसि वा ॥ २६ ॥ नेमिस्त्रिकास्य वीनाहो मुखबंधनमस्य यत् ॥ पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ॥२७॥ पद्माकरस्तडागो ऽस्त्री कासारः सरसी सरः॥ वेशंतः पल्वले चाल्पसरो वापी तु दीर्घिका ॥२८॥ खेयं तु परिखाधारस्त्वंभसां यत्र धारणम् ॥ स्यादौलवालमावालमावापोऽथ नदी सरित् ॥ २९॥ यत्रत्यं जलं सुखेन गावः पिबंति तत्र आहावः निपानं इति द्वे। अंधुः प्रहिः कूपः उदपानं चत्वारि विहीर इति ख्यातस्य । तत्रोदपानं पुंसि वा ॥ २६ ॥ अस्य कूपस्य नेमिः अंते रज्ज्वादिधारणार्थ दारुयंत्रं सा त्रिका | त्रिका कूपस्य नेमौ स्यात्रिकं पृष्ठधरे ऽस्त्रियामिति विश्वमेदिन्यौ । एकं “ हातराहाट इति ख्यातस्य ।" अस्य कूपस्य पाषाणादिभिर्यन्मुखनिबंधनं नंदीपट इति ख्यातं स वीनाह उच्यते । "विनाहः” एकम् । पुष्करिणी खातं द्वे पुष्करिण्याः । अखातं देवखातकं “अखातो देवखातक इति पुंस्कांडे ऽमरदत्तात्पुंस्यपि” द्वे अकृत्रिमखातस्य । “देवद्वारस्थजलाशयस्येत्यन्ये" ॥ २७॥ पद्माकरः तडागः कासारः सरसी सरः पंच तडागस्य । तत्र तडागे तटाक इति पाठः स पुन्नपुंसकयोः । “ तटाकतडागावपि । अत्र पद्मादि वे सपद्मागाधजलाशयस्य । कासारादित्रयं कृत्रिमपद्माकरस्येत्यपि मतम् " सरसी स्त्री । सरः सांतम् । वेशंतः पल्वलं "पल्वलः" । वेशंतः पल्वलोऽस्त्रीति वाचस्पतिः । अल्पसरः त्रीणि स्वल्पसरसः । वापी," वापिः । वाप्यां वापिरपि स्मृतेति द्विरूपकोशः" । दीर्घिका द्वे दीर्थीति ख्यातायाः " अवरोहणवापिकायाः " ॥ २८ ॥ खेयं परिखा द्वे दुर्गाद्वहिर्यत्परितः खातं क्रियते तस्य चर इति प्रसिद्धस्य (खंदक इत्यपि प्रसिद्धिः)। यत्र अंभसां धारणं क्षेत्रादिसेकार्थ जलानां संग्रहणं स आधार उच्यते एकम् “धरण, बांद इति ख्यातस्य ।” यदुक्तम् । अपांधारणमाधारस्तदल्पं चालवालकमिति । आलवालं “अलवालं" आवालं आवापः त्रीणि वृक्षादिमूले समंततों ऽभसो धारणार्थं यद्वेष्टनं तस्य “भळे इति ख्यातस्य ।" नदी सरित् ॥ २९ ॥ तरंगिणी शैवलिनी तटिनी हादिनी "व्हदिनी" For Private And Personal Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ वारिवर्ग: तरंगिणी शैवलिनी तटिनी -हादिनी धुनी ॥ स्रोतस्विनी द्वीपवती स्रवंती निम्नगाँपगा ॥ ३० ॥ "कूलंका निर्झरिणी रोधोवका सरखती” || गंगा विष्णुपदी जन्हुतनया सुरनिम्नगा ॥ भागीरथी त्रिपथगा त्रिस्रोता भीष्मसुरपि ॥ ३१ ॥ कालिंदी सूर्यतनया यमुना शमनस्वसा ॥ रेवा तु नर्मदा सोमोद्भवा मेकॅलकन्यका || ३२ ॥ करतोया सदानीरा बाहुदा सैतवाहिनी || शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम् ।। ३३ ।। मी स्रोतस्विनी " स्रोतस्वती" द्वीपवती स्रवंती निम्नगा आपगा । अपां समूहो आप तेन गच्छति । समूहे अण् । गमेर्ड : " अपगेति -हस्वादिरपि । विद्यादगारमागारमपगामापगामपीति द्विरूपकोशः ।” द्वादश नद्याः ॥ ३० ॥ “ कूलं कषादिसरस्वत्यं - तानि चत्वार्यपि नद्याः” । गंगा विष्णुपदी जन्हुतनया सुरनिम्नगा भागीरथी त्रि पथगा त्रिस्रोताः भीष्मसूः अष्टौ भागीरथ्याः । त्रिस्रोताः सांता ॥ ३१ ॥ कालिंदी सूर्यतनया यमुना शमनस्वसा चत्वारि यमुनायाः । शमनस्वसा ऋदंता । रेवा नर्मदा सोमोद्भवा । सोमात् सोमवंशजात्पुरूरवस उद्भवति । अच् । तेनावतारितत्वात् । अथवा सोमाद्रुद्राद्भवति । मेकलकन्यका “ मेखलकन्यका" चत्वारि नर्मदायाः । 'मेकलो ऋषिरद्रिर्वा तस्य कन्यका ॥ ३२ ॥ करतोया सदानीरा गौरीविवाहे कन्यादानोदकाज्जातायाः । “ यदुक्तम् । प्रथमं कर्कटे देवी त्र्यहं गंगा रजस्वला । सर्वा रक्तवहा नयः करतोयांबुवाहिनीति ।" बाहुदा सैतवाहिनी द्वे कार्तवीर्यार्जुनेन या ऽवतारिता तस्याः । 66 बाहुदस्य कार्तवीर्यस्येयं बाहुदा ।" शतद्रुः शुतुद्रिः । द्वे शतरुद्रेति देशभाषया प्रसिद्धायाः । शुतुद्रिरित्यपि पाठः । शुतुद्रस्तोममिति श्रुतेः पाठात् । वसिष्ठशापभयाच्छतथा द्रुता शतद्रुः । विपाशा विपाट् द्वे पाशमोचिनीति ख्यातायाः । वसिष्ठं विपाशयतीति विपाट् शकारांता ॥ ३३ ॥ शोणः हिरण्यवाहः द्वे नदविशेषस्य " शोणानदीति प्रसिद्धस्य । 66 "" "" For Private And Personal Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. शोणो हिरण्यवाहः स्यात्कुल्याऽल्पा कृत्रिमा सरित् ॥ शरावती वेत्रवती चंद्रभागा सरस्वती ॥ ३४॥ कावेरी सरितो ऽन्याश्च संभेदः सिंधुसंगमः॥ द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ ॥ ३५॥ देविकायां सरय्वां च भवे दाविकसारखी। सौगंधिकं तु कल्हार हल्लकं रक्तसंध्यकम् ॥ ३६ ॥ स्यादुत्पलं कुवलयमथ नीलांबुजन्म च ॥ इंदीवरं च नीले ऽस्मिन्सिते कुमुदकैरवे ॥ ३७॥ शालूकमेषां कंदः स्याहारिपर्णी तु कुंभिका ॥ जलनीली तु शेवाले शैवलोऽथ कुमुदती ॥ ३८॥ याऽल्पा कृत्रिमा सरित्सा कुल्या । तालव्यांतम् । एकम् । “कुल्या नदी कुल्यमस्थि कुल्या वारिप्रणालिकेति धरणेनदीमात्रेऽपि । शरावती वेत्रवती चंद्रभागा "चांद्रभागा चांद्रभागी चंद्रभागी । चंद्रभागा चांद्रभागा चांद्रभागी च सा मता ॥ चंद्रभागी च सैवोक्तेति द्विरूपकोशः ।" सरस्वती ॥ ३४॥ कावेरी एते पंच सरिद्विशेषाः । एकैकम् । अन्याश्च सरितः कौशिकीगंडकीचर्मण्वतीगोदावेण्याद्याः संतीति शेषः । संभेदः सिंधुसंगमः द्वे नदीमेलकस्य नदीसंगमस्य । “संभिद्यते मिलत्यत्र संभेदः।" पयसो जलस्य पदव्यां निर्गमनमार्गे मकरमुखादिरूपा प्रणालोरटेनम् तत् द्वयोः पुंसि तु प्रणालः ॥ ३५ ॥ उत्तरौ दाविकसारवौ त्रिषु । देविकायां नद्यां भवं दाविकम् । सरय्वां नद्यां भवं सारवम् । दांडिनायनेति निपातनात्सारवशब्द: साधुः एकैकम् । स्त्रियां तु दाविकी सारवी । सौगंधिकं कल्हार “कहार" संध्यावि. कासिनः शुक्लसरोजस्य । हल्लकं रक्तसंध्यकं द्वे रक्तकल्हारस्य । रक्तासंधीन् अकति रक्तसंध्यकम् ॥३६॥ उत्पलं कुवलयं द्वे कुमुदस्य । “कमलसाधारणस्येत्यन्ये । कुबलं तूत्पलं कुवमिति त्रिकांडशेषः ।" नीले ऽस्मिन्नुत्पले नीलांबुजन्म इंदीवरं इति द्वे । "इंदिवरं इंदीवारं इत्यपि ।". सिते शुभ्रेऽस्मिन्नुत्पले कुमुद कैरवं द्वे । “केरवस्य हंसस्येदं प्रियं कैरवम्” ॥ २७ ॥ एषां उत्पलविशेषाणां कंदः शालूकं स्यात् एकम् । वारिपर्णी कुंभिका द्वे जलकुंभीति ख्यातायाः । जल. For Private And Personal Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वारिवर्गः कुमुदिन्यां नलिन्यां तु बिसिनी पद्मिनीमुखाः॥ वा पुंसि पनं नलिनमरविंदं महोत्पलम् ॥ ३९ ॥ सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ॥ पंकेरुहं तामरसं सारसं सरसीरुहम् ॥४०॥ बिसप्रसूनराजीवपुष्करांभोरुहाणि च ॥ पुंडरीकं सितांभोजमथ रक्तसरोरुहे ॥ ११॥ रक्तोत्पलं कोकनदं नालो नालमथास्त्रियाम् ॥ मृणाले बिसमजादिकदंवे खंडैमस्त्रियाम् ॥ ४२ ॥ करहाटः शिफाकंदः किंजल्कः केसरोऽस्त्रियाम् ॥ नीली शेवालं शैवलः “शैवालः । शेवालश्चापि शैवालः शेवलो जलनीलिका ।" त्रयं शेवाळ इति ख्यातस्य । कुमुद्वती ॥ ३८ ॥ कुमुदिनी द्वे कुमुदिन्याः “ कुमुदयुक्तदेशस्य च ।" नलिनी “ नडिन्यपि । नडाः संत्यत्रेति नडिनी।" बिसिनी पद्मिनी त्रयं कमलिन्याः । मुखशब्दात्सरोजिनीप्रभृतयः । पद्मं नलिनं अरविंदं महोत्पलम् ॥ ३९ ॥ सहस्रपत्रं कमलं शतपत्रं कुशेशयं पंकेरुहं तामरसं सारसं सरसीरुहम् ॥ ४० ॥ बिसप्रसून राजीवं पुष्करं अंभोरुहं षोडश कमलस्य । वा पुंसीति षोडशभिरपि संबध्यते । तत्र पुंडरीकं सितांभोज द्वे सितकमलस्य । रक्तसरोरुहम् ॥ ४१॥ रक्तोत्पलं कोकनदं त्रयं रक्तकमलस्य । कोकनदमिति रक्तकुंदे ऽपि वर्तते । यदाहुः रक्ताब्जे रक्तकुंदे च बुधैः कोकनदं स्मृतमिति । नालः नालम् “ नाला नाली च" द्वे पद्मादिदंडस्य । मृणालं बिसम् "मृणाली मृणालः बिशम् । मृणालं नलदे क्लीबं पुन्नपुंसकयोविश इति विश्वः ।। मृणाले तु.विशं बिसमिति द्विरूपकोशः” द्वे मृणालस्य भिसें इति ख्यातस्य । अस्त्रियां क्लीबपुंसोः । अब्जादिकदंबे कमलादीनां समूहे खंडमित्येकमस्त्रियाम् । “ शंडः षंडः।" ता. लव्यो मूर्द्धन्योऽब्जादिकदंबे पंडशब्दो ऽयं । मूर्धन्य एव वृषभे पूर्वाचार्यविनिर्दिष्ट इत्यूष्मविवेकः ॥ ४२ ॥ करहाटः शिफाकंदः द्वे पद्ममलस्य । “ शिफा मूलतरुप्ररोहस्तत्सहितः कंदः । कंदो मूलमित्यर्थः । शिफेति च कंदमिति च पृथक नाममी इत्येके । किंजल्कः केसरः “केशरः" द्वे केसरस्य । संवर्तिका नवदलं द्वे For Private And Personal Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १०] www.kobatirth.org प्रथर्म कांडम्. संवर्तिका नवदलं बीजकोशो वराटकः ॥ ४३ ॥ इति वारिवर्गः ॥ ५ ॥ Acharya Shri Kailashsagarsuri Gyanmandir उक्तं स्वयम दिक्कालधीशब्दादि सनाट्यकम् ॥ पातालभोगि नरकं वारि चैषां च संगतम् ॥ १ ॥ इत्यमरसिंहकृतौ नामलिंगानुशासने ॥ स्वरादिकांडः प्रथमः सांग एव समर्थितः ॥ २ ॥ इति सटीक मरकोशस्य प्रथमं कांडं समाप्तम् ॥ पद्मादीनां नवपत्रस्य | बीजकोशः वराटकः । वराटकः पद्मबीजकोशे रज्जौ कपद इति कोशांतरम् । द्वे बीजकोशस्य । बीजानां कमलाक्षाणां कोशः पात्रं अथवा आधारः बीजकोशः ॥ ४३ ॥ इति वारिवर्गः ॥ ६ ॥ उक्तान् वर्गान् संप्रहेणोपसंहरति उक्तमिति । मया स्वव्यमादिकमुक्तम् । शब्दादीति रसगंधादिग्रहणार्थ - मादिशब्दः । एषां स्वर्गादीनां संगतं संबंधवशात्प्राप्तं देवासुरमेघादिकं तश्चोक्तम् ॥१॥ इतीति । एवममरसिंहस्य कृतौ नाम्नां लिंगानां चानुशासने स्वरादिशब्दानां कांड: समूहः सांगः अंगोपांगसहितः प्रथमः समर्थितः कथितः ॥ १ ॥ श्रीमत्यमरविdh महेश्वरेण विरचिते एवं प्रथमः स्वरादिकांडः समाप्तः || 89 || &9 11 & 11 For Private And Personal ६५ Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अमरकोशप्रथमकांडस्य वर्गानुक्रमेण श्लोकसंख्या वर्गाकाः वर्गनामानि. मूलश्लोकाःक्षेपकश्लोकाः मूलश्लोकाःक्षेपकश्लोकाः एवं २८२ १८ आदौ परिभाषायाः श्लोकाः... १ स्वर्गवर्गस्य ................ २व्योमवर्गस्य .............. ३ दिग्वर्गस्य. ৪াতীয় ५ धीवर्गस्य .... ६शब्दादिवर्गस्य . ७ नाटयवर्गस्य ............... ८पातालभोगिवर्गस्य......... ९ नरकवर्गस्य ............... १० वारिवर्गस्य अनुक्रमसोको ............ ............... - For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अंथ सटीकामरकोशस्य द्वितीयं कांडम्. वर्गाः पृथ्वीपुरक्ष्माभृद्धनौषधिमृगादिभिः॥ नृब्रह्मक्षत्रविशूद्वैः सांगोपांगैरिहोदिताः॥१॥ भूभृमिरचलाऽनंता रसा विश्वंभरा स्थिरा ॥ धरा धरित्री धरणिः क्षोणिा काश्यपी क्षितिः ॥२॥ सर्वसहा वसुमती वसुधोर्वी वसुंधरा ॥ गोत्रा कुः पृथिवी पृथ्वी क्ष्मा ऽवनिर्मेदिनी मही ॥३॥ "विपुला गव्हरी धात्री गौरिला कुंभिनी क्षमा ॥ भूतधात्री रत्नगर्भा जगती सागरांबरा ॥१॥" श्रीगणेशाय नमः ॥ ॥ वर्ग इति । इह वक्ष्यमाणे ऽस्मिन्कांडे अंगैर्मृच्छाखानगरादिभिरुपांगैम॒त्सावेशादिभिः सहितैः पृथ्वीपुरादिशब्दवर्गा उदिताः । वक्तुमारब्धा इत्यर्थः । तत्र क्ष्माभृच्छैलः । मृगादिभिरित्यादिशब्देन पक्षिणां ग्रहः । "यद्वा मृगानत्ति पुनः पुनः स मृगादी सिंहः । अस्मिन्नर्थे ताच्छील्ये णिनिः" ॥१॥ भूः भूमिः अचला न चलतीत्यचला । अथवा अचलाः पर्वताः संति अस्याम् । भर्श आद्यच् । अनंता रसा विश्वंभरा स्थिरा धरा धरित्री धरणिः क्षोणिः “ क्षोणी क्षौणिः क्षोणी" ज्या काश्यपी क्षितिः ॥२॥ सर्वसहा वसुमती वसुधा उर्वी वसुंधरा गोत्रा कुः पृथिवी । “ पृथवी । पृथवी पृथिवी पृथ्वीति शब्दार्णवः।" पृथ्वी क्ष्मा अवनिः “भवनी" मेदिनी मही "महिः” इति सप्तविंशति मामि भूमेः । अत्र भूमी धरणीत्यादयो जीपंता अपि । कृदिकारादक्तिन इति गणसूत्रात् ॥ ३ ॥ "विपुलेत्येकादश भूमेश्च ।" मृत् मृत्तिका । मृदस्तिकन् द्वे मृदः । For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ भूमिवर्गः मृमृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका ॥ उर्वरा सर्वसस्यादया स्यादूषः क्षारमृत्तिका ॥ ४॥ ऊषवानूषरो द्वावप्यन्यलिंगी स्थलं स्थली ॥ समानौ मरुधन्वानौ द्वे खिलाप्रहते समे ॥ ५ ॥ त्रिष्वथो जगती लोको विष्टपं भुवनं जगत् ॥ orat sयं भारतं वर्ष शरावत्यास्तु यो ऽवधेः ॥ ६ ॥ देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः ॥ मृत्सा मृत्स्ना सस्नो प्रशंसायाम् । द्वे प्रशस्तमृदः । प्रशस्ता मृत्तिका त्वित्यन्वयः । कृष्णभूमः कृष्णमृत्स्यादुदग्भूम उदङ्मृदि । पांडुभूम: पांडुमृचेत्यपि पठ्यते ॥ सर्वैः सस्यैराव्या मृत्तिका उर्वरेत्युच्यते एकम् । ऊषः क्षारमृत्तिका द्वे क्षारमृत्तिकायाः । ऊषो ऽदंतः || ४ || ऊषवान् ऊषर : द्वयं क्षारमृद्विशिष्टस्य । द्वावप्यन्यलिंगौ । यथा ऊषवती ऊपरा वा स्थली | ऊपरं स्थलमित्यादि । स्थली अकृत्रिमस्थानस्य । “कृत्रिमा तु स्थला | स्थलमुभयसाधारणम् । " मरुः धन्वा द्वे मरुदेशस्य | निर्जलो ऽयम् । म्रियते पिपासया यस्मिन्मरुः । खिलं अप्रहतं द्वे अकृष्टस्य क्षेत्रादेः । न प्रहन्यते हलादिभिरप्रहतम् । “समे समानार्थे " त्रिषु लिंगेषु इत्यर्थः ॥ ५ ॥ जगती लोकः विष्टपं “पिष्टपं" । जगत्स्यात्पिष्टपे क्लीबं वायौ ना जंगमे त्रिषु ॥ जगती भुवने क्ष्मायां छंदोभेदे जने ऽपि च । लोकस्तु भुवने जने इति मेदिनी । “विष्टपः पुमानिति बोपालितः ।" भुवनं जगत् पंच भूतलस्य । “एकं महाभूतं पृथिवी । पंचमहाभूतविषयेंद्रियात्मकं जगदिति पृथ्वीजगतोर्भेदः । " भयं जंबुद्वीपवर्ती दृश्यमानो लोकः भारतनामकं वर्ष ज्ञेयम् । “उक्तं च । उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ॥ वर्ष तद्भारतं नाम भारती यत्र संततिरिति । " भरतस्य राज्ञ इदं भारतम् । “ वर्षशब्दः पुल्लिंगो ऽपि । पुन्नपुंसकयोवर्ष जंबुद्वीपा - ब्दवृष्टिष्विति रुद्रः । बर्षो ऽस्त्री भारतादौ च जंबुद्वीपान्दवृष्टिष्विति मेदिनी । " एकम् । एवमिलावृतादीन्यष्टौ वर्षाण्यन्यान्यपि । शरावत्या अवधेः ॥ ६ ॥ यः प्राग्दक्षिणः प्राक् सहितो दक्षिणो देशः स प्राच्य इत्येकम् । शरावत्या अवधेर्यः पश्चिमोत्तरः पश्चिमसहित उत्तरो देशः स उदीच्य इत्येकम् || प्रत्यंत: अंतंप्रति गतः म्लेच्छ्देशः द्वे शिष्टाचाररहितस्य कामरूपादेः । “यदुक्तम् । चातुर्वर्ण्यव्यव For Private And Personal Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. प्रत्यंतो म्लेच्छदेशः स्यान्मध्यदेशस्तु मध्यमः॥७॥ आर्यावर्तः पुण्यभूमिमध्यं विध्यहिमालयोः॥ नीजनपदो देशविषयौ तूपवर्तनम् ॥८॥ त्रिष्वागोष्ठानडपाये नड्वान्नवल इत्यपि ॥ कुमुद्दान्कुमुदपाये वेतस्वान्बहुवेतसे ॥ ९॥ शाईलः शादहरिते सजंबाले तु पंकिलः॥ जलपायमनूपं स्यात्पुंसि कच्छस्तथाविधः॥१०॥ स्थानं यस्मिन्देशे न विद्यते । तं म्लेच्छविषयं प्राहुराविर्तमतः परमिति ।" मध्यदेशः मध्यमः द्वे । एतत्परिमाणं तु । हिमवद्विंध्ययोर्मध्यं यत्प्राग्विनशनादपि ॥ प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तित इति ॥ विनशनं तीर्थभेदः । “कुरुक्षेत्रम्" ॥७॥ आर्यावर्तः पुण्यभूमिः द्वे विध्यहिमाचलयोरंतरस्य । उक्तं च । आसमुद्राच वै पूर्वादासमुद्राच्च पश्चिमात् ॥ तयोरेवांतरं गिर्योरार्यावर्त्त विदुर्बुधा इति । "हिमप्रधानो ऽग: हिमागः । हिमेनाल्यते हिमालः। अल भूषणादौ घञ्। हिमागयोरित्यपि पाठः।" नीवृत् जनपदः द्वे जनैस्यिमानराष्ट्रस्य मगधादेः । नीवृत्पुंसि साहचर्यात् । नियतं वर्तते ऽस्मिन्नीवृत् । नहिवृतीति दीर्घः । “जनः पदं वस्तु यत्र जानपदो ऽपि । भवेज्जनपदो जानपदो ऽपि जनदेशयोरिति विश्वमेदिन्यौ।" देशः विषयः उपवर्तनं त्रीणि . ग्रामसमुदायलक्षणस्य देशमात्रस्य ॥ ८॥ अथ गोष्ठशब्दमभिव्याप्य वक्ष्यमाणाः त्रिषु । त्रिषु लिंगेषु इत्यर्थः । नड्डान नड्डलः द्वे नडप्राये नडबहुले देशे । कुमुदानित्येकं कुमुदप्राये । वेतस्वानित्येक बहुवेतसे । बहवो वेतसा वानीरा यत्र तस्मिन् देशे। तदस्मिन्नस्तीत्यर्थे कुमुदनडवेतसेभ्यो इंतुप् ॥ ९॥ शादै लतृणैर्हरिते देशे शादल इत्येकम् । शादाः संत्यस्मिन् शार्लः । एतौ मध्यटवर्गीयौ । वैडूर्यमणिशाङ्कलाविति द्विरूपकोशात् । शावल इत्यपि पाठः । सजंबाले कर्दमयुक्ते देशे पंकिल इत्येकम् । जलप्रायं अनूपं द्वे जलबहु. लदेशस्य । अनुगता आपो ऽत्र अनूपं । अनूपदेशलक्षणम् । नानाद्रुमलतावीरुन्निर्झरप्रांतशीतलैः ॥ वनैाप्तमनूपं तत् सस्यै/हियवादिभिः॥ तथाविधः अनूपसंदृशः कश्चिन्नयादेरुपांतदेशः कच्छ इत्युच्यते । एकम् । कच्छशब्दस्य पुंसीति विशेषनिध्विति पूर्वोक्तस्य बाधनार्थः । कच्छ इत्यनूपस्यैव पर्याय इति केचित् । For Private And Personal Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [भूमिवर्गः स्त्री शर्करा शर्करिलः शार्करः शर्करावति ॥ देश एवादिमावेवमुन्नेयाः सिकतावति ॥ ११ ॥ देशो नद्यंबुवृष्टयंबुसंपन्नव्रीहिपालितः॥ स्थानदीमाटको देवमातृकश्च यथाक्रमम् ॥ १२ ॥ सुराज्ञि देशे राजन्वान् स्यात्ततो ऽन्यत्र राजवान् ॥ गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम् ॥ १३ ॥ पर्यंतभूः परिसरः सेतुरालौ स्त्रियां पुमान् ॥ वामलूरश्च नाकुश्च वल्मीकं पुनपुंसकम् ॥ १४ ॥ “कच्छं । कच्छमनूप इति बोपालितः” ॥ १० ॥ शर्करा शर्करिलः द्वे वालुकायुक्तदेशे । तत्र शर्करा स्त्री । शार्करः शर्करावान् द्वे वालुकायुक्तस्य देशादेः । आदिमौ शर्कराशर्करिलौ देशे एव । देशे लुबिलचौ चेति नियमात् । एवं सिकतावत्युन्नेया ऊहनीयाः। तथाहि । सिकताः सिकतिल इति द्वे सिकतायुक्तस्य देशस्य। सैकतः सिकतावान् द्वे वालुकायुक्तस्य देशादेः । तत्र सिकताः नित्यं स्त्रियां बहुत्वे च । “अत्र शर्करासिकताशब्दौ द्वावपि बहुवचनांताविति केचित् ।" ॥ ११॥ देश इति । नद्यबुभिर्वृष्टयंबुभिश्च संपन्नै:हिभिः पालितो देशः क्रमेण नदी. मातृको देवमातृकश्च स्यात् । नयंबुजातसस्यद्धितो नदीमातृकः । वृष्टयंबुजातसस्यर्द्धितो देवमातृक इत्यर्थः । देवो मेघे सुरे राज्ञीति विश्वः । एकैकम् ॥ १२॥ धर्मशीलः शोभनो राजा यत्र स सुराजा । तस्मिन्देशे राजन्वान् एकम् । राजन्वान्सौराज्ये इति निपातितोराजन्वान् शब्दः। ततो ऽन्यत्र राजमात्रयुक्त देशे राजवान् एकम् । गोष्ठं गोस्थानकं द्वे गवां स्थानस्य । तत् गोष्ठं भूतपूर्वकं चेत् गौष्टीनमित्यु. च्यते । पूर्व यत्र गाव आसन् तत्स्थानं गौष्टीनमित्यर्थः । गोष्ठात्खन् भूतपूर्वे इति खम् । एकम् ॥ १३ ॥ पर्यंतभूः परिसरः द्वे नदीपर्वतादीनामुपांतभुवः । सेतुः आलिः “ आली" द्वे सेतोः “पूल इति ख्यातस्य । " स्त्रीलिंगायामालौ । सेतुः पुमानित्यन्वयः ।। वामलूरः नाकुः वल्मीकं त्रीणि वल्मीकस्य ॥ १४ ॥ अयनम् । अयते ऽनेन । अय गतौ ॥ अयनं पथि गेहेऽर्कस्योदग्दक्षिणतो गताविति हैमः।वर्त्म मार्गः अध्वा पंथाः “पथः । वाटः पथश्च मार्गश्चेति त्रिकांडशेषः" पदवी For Private And Personal Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 2.] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम् - अयनं वर्त्म मार्गावपंथानः पदवी सृतिः ॥ सरणिः पद्धतिः पद्या वर्त्तन्येकपदीति च ॥ १५ ॥ अतिपथाः सुपंथाच सत्पथवार्चिते ऽध्वनि ॥ व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः ॥ १६ ॥ अथास्वपथं तुल्ये शृंगाटकचतुष्पथे ॥ प्रांतरं दूरशून्यो ऽध्वा कांतारं वर्त्म दुर्गमम् ॥ १७ ॥ गव्यूतिः स्त्री कोशयुगं नत्वः किष्कुचतुःशतम् ॥ घंटापथः संसरणं तत्पुरस्योपनिष्करम् ॥ १८ ॥ For Private And Personal ७१, " पदवि: " । सृतिः सरणिः । “शरणि: पथि चावलाविति तालव्यादिविजयातालव्यादिरपि । ङीषतो ऽपि " पद्धतिः " पद्धती " पद्या पादाय हिता पद्या । तस्मै हितमिति यत् । वर्त्तनी “ वर्तनिः वर्त्मनिः । वर्त्मनिर्वर्त्मनी पथीति हैमः । "" एकपदी द्वादश मार्गस्य || १५ || अतिपंथाः सुपंथाः सत्पथः त्रयं भचिते ऽध्वनि शोभने मार्गे || व्यध्वः दुरध्वः विपथः कदध्वा कापथः “ कुपथोSपि " पंच दुर्मार्गस्थ || तत्र कदध्वा नांतः || १६ || अपंथाः अपथं द्वे अमार्गस्य । शृंगाटकं चतुष्पथं द्वे चव्हाटा इति ख्यातस्य । दूरश्चासौ शून्यश्च दूरशून्यः । छायाजलादिवर्जितो दूरस्थो ऽध्वा मार्गः प्रांतरमित्युच्यते । एकम् । यद्दुर्गमं चोर'कंटकावयुक्तं वर्त्म मार्गः कांतारमित्युच्यते । पुंसि कांतारः । कांतारीSी महारण्ये बिले दुर्गमवर्त्मनीति मेदिनी । एकम् ॥ १७ ॥ क्रोशयुगं गव्यूतिरित्युच्यते । क्रोशो धनुःसहस्रे द्वे धनुर्हस्तचतुष्टयम् ॥ “ द्वाभ्यां धनुःसहस्राभ्यां गव्यूतिः पुंसि भाषितमिति शब्दार्णवात्पुंस्यपि । क्लीबे तु गव्यूतम् । धन्वंतरसहस्रं तु क्रोशः क्रोशद्वयं पुनः । गव्यूतं स्त्री तु गव्यूतिर्गोरुतं गोमतं च तदिति वाचस्पतिः ।” किष्कृणां हस्तानां चतुःशतं “चतुःशती वा” नल्व इत्युच्यते । चतुःशतहस्तमितं स्थानं नत्वसंज्ञकमित्यर्थः । एकम् ॥ घंटापथः संसरणं द्वे राजपथमात्रस्य । घंटोपलक्षितगजादीनां पंथाः घंटापथः । “ दशधन्वंतरी राजमार्गो घंटापथः स्मृत इति चाणक्य : " । तत्संसरणं पुरस्य नगरस्य चेदुपनिष्करमित्येकम् । बुधैः संसरणं वर्त्म गजादीनामसंकुलम् । पुरस्योपस्करं वोक्तमिति 2 Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७२ सटीकामरकोशस्य [पुरवर्गः “द्यावाष्टथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी॥ दिवस्टथिव्यौ गंजा तु रुमा साल्लवणाकरः॥१॥" इति भूमिवर्गः॥ पूः स्त्री पुरी नगयौँ वा पत्तनं पुटभेदनम् ।। स्थानीयं निगमो ऽन्यत्तु यन्मूलनगरात्पुरम् ॥१॥ तच्छाखानगरं वेशो वेश्याजनसमाश्रयः॥ आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥२॥ भुमः ॥ १८ ॥ " द्यावेत्यादीनि पंच द्विवचननामानि द्यावाभूम्योः । गजेत्यादि अयं क्षारसमुद्रस्य । गंजा खनौ सुरागृहे । रुमा सुप्रीवदारेषु विशिष्टलवणाकर इति मेदिनी । गंजारुमे खियाम् ।” ॥ १॥ अंगोपांगापेक्षया भूमिरेवात्र प्रधानमिति भूमिवर्ग इति व्यपदेशः । एवमन्यत्रापि मंतव्यम् ॥ इति भूमिवर्गः॥७॥ः पुरी “ पुरिः" नगरी पत्तनं “ पट्टनं " पुटभेदनं स्थानीयं निगमः। सप्तकं नगरस्य । पू: पुरौ । पुरीनगर्यो वा स्त्रियौ । पक्षे पुरं नगरम् । केचिदत्र भेदं चक्रुर्यथा । यत्रानेकशिल्पिनो ऽनेकवणिगादिव्यवहारस्तत्पुरादिसंज्ञम् । यत्र राजा तदनुचराश्च संति तत्पुरं पत्तनादिसंज्ञम् । यत्प्राकारादिवेष्टितं विस्तीर्ण पुरं तत्स्थानीयादिनामकमिति । यन्मूलनगरादन्यत्पुरं तच्छाखानगरमित्यन्वयः एकम् । मूलनगरं राजधानी ॥ १ ॥ वेश्याजनस्य समाश्रयो निवेशस्थान वेश इत्युच्यते । द्वे वेश्यानिवासस्य । “तालव्यांतम् । नेपथ्ये गृहमारे च वेशो वेश्यागृहे ऽपि चेति तालव्यांते रभसः । गृहमात्रे गणिकायाः समनि वेशो भवेत्तु तालव्यः ॥ तालव्यो मूर्धन्यो ऽलंकरणे कथित आचारित्यूष्मविवेकः।" आपणः निषद्या द्वे क्रय्यवस्तुशालायाः । हट्टवणिक्पथपण्याजिरादिकमपि । विपणिः “विपणी" पण्यवीथिका हे ऋय्यवस्तुशालापंक्तः । चत्वार्यपि हट्टस्येत्यन्ये । विपणिः स्त्री “आपणादि द्वयं हट्टस्य बाजार इति प्रसिद्धस्य । विप- . णीति द्वयं हदृशून्यविक्रयस्थानस्येत्यपि मतम्" ॥२॥ रथ्या । रथं वहतीति तद्व For Private And Personal Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्.. रथ्या प्रतोली विशिखा स्थाच्चयो वप्रमस्त्रियाम् ॥ प्राकारो वरणः सॉलः प्राचीन प्रांततो वृतिः॥ ३॥ भित्तिः स्त्री कुडयमेड़्कं यदंतय॑स्तकीकसम् ॥ गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४॥ निशांतपस्त्यसदनं भवनागारमंदिरम् ॥ गृहाः पुंसि च भून्येव निकाय्यनिलयालयाः॥५॥ वासः (कुटी दयोशाला सभा संजवनं त्विदम् ॥ चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम् ॥६॥ हति रथयुगेति यत् । प्रतोली विशिखा त्रीणि प्रामाभ्यंतरमार्गस्य । चयः वर्ष द्वे परिखोद्धतमृत्तिकाकूटस्य । “प्राकाराधारस्य वा ।" प्राकारः वरणः साल: “शालः । तालव्यो नृपझषयोः शालो वृक्षे वृतौ द्रुभेदे च । तालव्यदंत्य उक्तस्तथा स्त्रियां वृक्षशाखायामित्यूष्मविवेकः । सालो वरणसर्जयोरिति रभसः।" त्रयं यष्टिकाकंटकादिरचितवेष्टनस्य । नगरादेः प्रांतभागे या वृतिः वेष्टनं वेणुकंटकादीनां तत्प्राचीनमित्युच्यते। "प्राचीरमित्यपि।" एकम् ॥३॥ भित्तिः कुड्यं द्वे भित्तेः । तत्कुड्यं अंसय॑स्तकीकसं चेदेडूकसंज्ञम् । “एडुकं एडोकम् । भवेदेडो. कमेडुकमिति द्विरूपकोशः।" एकम् । अतन्यस्तानि कीकसानि अस्थीनि दाया) यत्र तत्। कीकसं कठिनद्रव्यस्योपलक्षणम् । गृहं गेहं उदवसितं वेश्म सन निकेतनम् ॥ ४॥ निशांतं पस्त्यं “वस्त्यं वसेस्तिः तत्र साधुरिति यत् ।" सदनं "सादनम् ।” सदनं सादनं सममिति द्विरूपकोशः । भवन अगारम्"आगारम् । विद्यादगारमागारमपगामापगामपीति द्विरूपकोशः ।” मंदिरं गृहाः निकाय्यः निलयः झालयः षोडश गृहस्थ । तत्र गृहशब्दः बहुत्वे नित्यं पुंसि च) “क्लीबे ऽपि ।" ॥५॥ वासः कुटी शाला सभा चत्वारि सभागृहस्य । तत्र कुटो द्वयोः स्त्रियां तु कुटी कुटिश्च । कुटः कोटे पुमानस्त्री घटे स्त्रीपुंसयोर्गृहे इति मेदिनी । गृहा. दिसभांतानि विशतिर्नामानि गृहस्येत्यन्ये ।” संजवनं चतुःशालं । चतसृणां शालानां समाहारः द्वे अन्योन्याभिमुखशालाचतुष्कस्य “चौसोपी, चौपट, चौकइति प्रसिद्धस्य" । पर्णशाला उटजः द्वे मुनिगृहस्य । “उटजस्तृणपर्णादिरिति For Private And Personal Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [पुरवर्गः चैत्यमायतनं तुल्ये वाजिशाला तु मंदुरा ॥ आवेशनं शिल्पैिशाला प्रपा पानीयशालिका ॥७॥ मठश्छात्रादिनिलयो गंजा तु मदिरागृहम् ॥ गर्भागारं वासगृहमरिष्टं सूतिकागृहम् ॥८॥ “कुटिमो ऽस्त्री निवद्धाधूचंद्रशाला शिरोगृहम्” ॥ वातायनं गवाक्षो ऽथ मंडपो ऽस्त्री जनाश्रयः॥ हादि धनिनां वासः प्रासादो देवभूभुजाम् ॥ ९॥ सौधो ऽस्त्री राजसदनमुपकार्योपकारिका ॥ खस्तिकः सर्वतोभद्रो नंद्यावर्तादयो ऽपि च ॥१०॥ देशिकोशः" ॥ ६ ॥ चैत्यं आयतनं द्वे यज्ञायतनभेदस्य । वाजिशाला मंदुरा द्वे अश्वशालायाः " पागा इति ख्यातायाः।" आवेशनं शिल्पिशाला “शिल्पशालेत्यपि पाठः । तत्र शिल्पस्य शालेति ।" द्वे स्वर्णकारादीनां शालायाः। प्रपा पानीयशालिका द्वे जलशालायाः “पाणपोही इति प्रसिद्धायाः" ॥७॥ छात्रादिनिलयः शिष्यादीनां गृहं मठ इत्युच्यते । “छात्रों ऽतेवास्यादिर्येषां परिव्राजकक्षपणकादीनां तेषां निलय इति वा ।" आदिना कापालिकादिसंग्रहः । गंजादिद्वयं मद्यस्थानस्य । गर्भागारं वासगृहं द्वे गृहमध्यभागस्य माजघर इति प्रसिद्धस्य । अरिष्टं सूतिकागृहम् । “सूतकादीनामत्वविकल्पात्सूतकागृहम् ” द्वे प्रसवस्थानस्य । "चत्वारोऽपि पर्याया इत्यन्ये । पाषाणादिनिबद्धा भूः स कुट्टिम इत्येकम् फरसबंदी, भूमिगृह, तळघर, इति प्रसिद्धस्य । चंद्रादिद्वयं गृहोपरितनगृहस्थ उपरमाडी, अटाळी, गची, इत्यादि प्रसिद्धस्य ॥ ८ ॥ वातायनं गवाक्षः द्वे गवाक्षस्य “ झरोका इति प्रसिद्धस्य" । मंडपः जनाश्रयः द्वे मंडपस्य । तत्र मंडपः क्लीवपुंसोः धनिनां धनवतां वासः गृहं तत् हादि । आदिना स्वस्तिकाट्टालिकादेर्ग्रहः । देवानां राज्ञां घ गृहं प्रासाद इत्येकम् ॥९॥ सौधः (सुधया लिप्तः। सुधा तु भित्त्यादिरंजनार्थ यत् श्वेतद्रव्यम् । राजसदनं उपकार्या उपकारिका चत्वारि राजगृहस्य । स्वस्तिकादय ईश्वरसद्मनां राजगृहाणां प्रभेदाः स्युः । तत्र चतुरतोरणः स्वस्तिकः । उपर्युपरिगृहं सर्वतोभद्रः । वर्तुलाकृति द्यावर्तः ॥ १०॥ विस्तीर्ण सुंदरो विच्छं For Private And Personal Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. विच्छेदकः प्रभेदा हि भवंतीश्वरसद्मनाम् ॥ रूयगारं भूभुजामंतःपुरं स्यादवरोधनम् ॥ ११ ॥ शुद्धां श्रावरोधच स्यादहः क्षौममस्त्रियाम् ॥ प्रघाणप्रघणालिंदा बहिर्द्वारप्रकोष्ठके ।। १२ ।। गृहावग्रहणी देहल्यंगणं चत्वराजिरे ॥ ७५ अधस्ताद्दारुणि शिला नासा दारूपरि स्थितम् ॥ १३ ॥ प्रच्छन्नमंतर्द्वारं स्यात्पक्षद्वारं तु पक्षकम् ॥ वलीकॅनीधे पटलप्रांते ऽथ पटलं छदिः ॥ १४ ॥ For Private And Personal दकः । “ विच्छ्र्दकः " आदिना रुचकवर्द्धमानादिग्रहः । भूभुजां राज्ञां रूपगारं स्त्रीगृहं तत् अंतःपुरं अवरोधनम् || ११ | शुद्धांतः अवरोधः चत्वारि । भट्टः क्षौमं “ क्षोमं " द्वे हर्म्यादिपृष्टस्य " उपरिगृहस्य माडी इत्यादि ख्यातस्य । गृहविशेषस्येत्येके । प्रघाणः प्रघणः । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते स प्रघणः । प्राधाणश्च हन्धातुः । अलिंद : “ आलिंदः । गृहैकदेशे आलिंदः प्रघाण: प्रघणस्तथेत्यमरमाला । " त्रीणि द्वाराद्वहिर्यः प्रकोष्ठकस्तत्र ओटा इति प्रसिद्धस्य । “ द्वारप्रकोष्ठाद्वहिर्द्वाराप्रवर्त्तिचतुष्कस्येति वा पाहिरी इति ख्यातस्य " ॥ १२ ॥ गृहावग्रहणी देहली द्वे गृहद्वाराधोभागस्य उंबरा इति प्रसिद्धस्य । ।" देहं गोमयाद्युपलेप लातीति विगृहीतत्वाद्गृहद्वाराघोभागस्य उंबरवोठा उंबरठा) इति ख्यातस् ।" अंगणं “अंगनम् । अंगनं प्रांगणे याने कामिन्यामंगना मतेति नांतवर्गे विश्व: " चत्वरं अजिरं त्रीणि प्रांगणस्य । शिलेत्येकं द्वारस्तंभाधः स्थितकाष्ठस्य ) | “शिली | तलदारु शिल्यधो ऽपि नासा दारूर्ध्वमस्य यदिति बोपालितात् ।” नासेत्येकं 66 दत्तं " द्वारस्तंभोपरि स्थितस्य दारुणः "मस्तकपट्टी गणेशपट्टी इति प्रसिद्ध स्थ”)॥ १३ ॥ प्रच्छन्नं अंतर्द्वारं द्वे गुप्तद्वारस्य खिडकी संज्ञस्य । पक्षद्वारं पक्षकं द्वे पार्श्वद्वारस्य | मागिलदार इति लोकप्रसिद्धिः । " प्रच्छन्न मंतर्द्वारं स्यात्पक्षद्वारं तदुच्यत इति कात्यात् पक्षद्वारं पूर्वान्वयीत्यन्ये ।” वलीकम् । वलीकः पटलं प्रांत इति बोपालितात्पुंस्त्वमपि ” । नीधं द्वे पटलप्रांते गृहच्छादनस्य " भित्ति बहिर्भागीयस्य वळचण पडवी इति ख्यातस्य" । पटलं छदिः द्वे छादनस्य " शाकार इति ख्यात Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [पुरवर्गः - सटीकामरकोशस्य गोपानसी तु वलभी छादने वक्रदारुणि॥ . कपोतपालिकायां तु विटंक पुनपुंसकम् ॥ १५॥ स्त्री दारं प्रतीहारः स्यादितर्दिस्तु वेदिका॥ तोरणो ऽस्त्री बहिर्दारं पुरद्वारं तु गोपुरम् ॥ १६ ॥ कूटं पूर्वारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु ॥ कपाटमररं तुल्ये तहिष्कंभो ऽर्गलं न ना ॥ १७॥ आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी॥ संमार्जनी शोधनी स्यात्संकरो ऽवकरस्तथा ॥ १८ ॥ स्य ।"छदिः सांतं स्त्रियाम् । छदिषौ ॥ १४॥ गोपानसी वलभी " वलभिः"। वडभीति मूर्धन्यमध्योऽपि । शुद्धांते वडभीचंद्रशाले सौधोवेश्मनीति रभसः । ओको गृहं पिटं चालो वडभी चंद्रशालिकेति त्रिकांडशेपः" द्वे छादनार्थ यद्वक्रदारु तत्र । पटलाधारभूतवक्रकाष्ठे इत्यर्थः । “पटलाधारवंशपंजरस्य ओमण कडणी वांसा इति प्रसिद्धस्य । सज्जा इत्यपि मतम् ।" कपोतपालिका विटंकं द्वे सौधादौ काष्ठादिरचितपक्षिगृहस्य ॥ १५॥ द्वाः - द्वारं प्रतीहारः “ प्रतिहारः" त्रयं द्वारस्य । तत्र द्वाः स्त्रियां रेफांतः । वितर्दिः “वितर्दी" वेदिका द्वे वेद्याः । "अंगणादिषु कृतस्योपवेशस्थानस्येति वा ।" वितर्दिः स्त्री । तोरणः बहिरं द्वे तोरणस्य “ द्वारबाह्यभागस्य ।" पुरद्वारं गोपुरं द्वे नगरद्वारस्य ॥ १६ ॥ पू रि नगरद्वारे सुखेनावतारणार्थं "क्रमनिम्नं" यन्मृत्कूटं क्रियते तत्र हस्तिनख इत्येकम् । कपाटं “कवाटम्"। कवाटश्च कपाटश्च त्रिषु स्यादररं न नेति वाचस्पतिः। कवाटश्चाररमिति त्रिकांडशेषः ।” अररं द्वे कवाड इति ख्यातस्य । ते त्रिषु । तत्र खियां कपाटी अररी। तद्विष्कंभः तस्य कपाटस्यावष्टंभक यन्मुसलं तदर्गलमित्युच्यते । अडसर इति लौकिकप्रसिद्धिः । तत्स्त्रीनपुंसकयोः । स्त्रियां त्वर्गला । “त. द्विष्कंभ्यर्गलमिति पाठः " ॥ १७॥ आरोहणं सोपानं द्वे सोपानस्य । “पायरी इति ख्यातस्य ।" निश्रेणिः । “निश्रेणी इत्यपि । नियता श्रेणिः पंक्तिरत्रेति निश्रेणिः ।" अधिरोहिणी द्वयं निसणी “ शिडी” इति ख्यातस्य । संमार्जनी शोधनी द्वे सारणी " केरसुणी" इति ख्यातस्य । तया संमार्जन्या निक्षिप्ते निरस्ते केर इति ख्याते संकरः । “संकार इति पाठे कर्मणि घञ् ।" अवकरः For Private And Personal Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम् . क्षिप्ते मुखं निःसरणं सनिवेशो निकर्षणम् ॥ समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९॥ ग्रामाते उपशल्यं स्यात्सीमसीमे स्त्रियामुभे॥ घोष आभीरपल्ली स्यात्पक्कणः शबरालयः॥२०॥ इति पुरवर्गः॥ महीधे शिखरिक्षमादहार्यधरपर्वताः॥ अदिगोत्रगिरिग्रावाचलशैलशिलोचयाः॥१॥ लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ ॥ अस्तस्तु चरणक्ष्माभृदुदयः पूर्वपर्वतः॥२॥ इति द्वयम् ॥ १८ ॥ मुखं निःसरणं द्वे गृहादेर्मुखभूतस्य द्वारप्रदेशस्य "उसदार, पुढीलदार इति ख्यातस्य । निःसरंत्यनेन निःसरणम् ।" सन्निवेशः निकर्षणं द्वे समीचीनवासस्थानस्य । “पुरादौ गृहादिरचनापरिच्छिन्नदेशस्येत्यर्थः ।" संवसथः प्रामः द्वे प्रामस्य । वेश्मभूर्गृहभूमिः वास्तुरित्युच्यते द्वे “ गृहरचनावच्छिन्नभूमेः" ॥ १९ ॥ ग्रामांते ग्रामस्य समीपप्रदेशे उपशल्यमित्येकम् । ग्रामांतमुपशल्यमित्यपि पाठः । “ तत्र ग्रामस्यांतं समीपम्" । सीमा सीमा द्वे प्रामादेमर्यादायाम् । नामन् सीमन्नित्यादि निपातनात् पूर्वो नकारांतः । “उभे द्वे स्त्रियाम्" । घोषः आभीरपल्ली "आभीरपल्लिः" द्वे गोपालग्रामस्य तद्गृहस्य वा। कुटीकुप्रामयोः पल्लिरिति शाश्वतः । शबरस्यालयः पकण इत्युच्यते द्वे "भिल्लग्रामस्य ।" शबरो वनचांडालः ॥२०॥ इति पुरवर्गः ॥।॥ महीध्रः शिखरी क्ष्माभृत् अहार्यः धरः पर्वतः अद्रिः गोत्रः गिरिः ग्रावा अचलः शैलः शिलोच्चयः त्रयोदश पर्वतसामान्यस्य ॥१॥ लोकालोकः । लोकालोको प्रकाशांधकारावत्र स्तः । लोक दर्शने । चक्रवालः " चक्रवाडः" द्वे सप्तद्वीपवत्या भूमेः प्राकारभूते गिरौ । त्रिकूटः त्रिककुत् द्वे त्रिकूटाचलस्य । त्रिकूटं सिंधुलवणे त्रिकूटः पर्वतांतर इति हैमः । दांतः त्रिककुत् । अस्तः चरमक्ष्माभृत् द्वे अस्ताचलस्य । "अस्तं क्षिप्तेऽ प्यवसिते त्रिषु ना पश्चिमाचले इति विश्वमेदिन्यौ।" उदयः पूर्व For Private And Personal Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [शैलवर्गः हिमवानिषधो विध्यो माल्यवान्पारियांत्रिकः॥ गंधमादनमन्ये च हेमकूटादयो नगाः॥३॥ पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् ॥ कूटो ऽस्त्री शिखरं शृंगं प्रपातस्त्वैतटो भृगुः॥१॥ कटको ऽस्त्री नितंबो ऽद्रेः स्नुः प्रस्थः सानुरस्त्रियांम् ॥ उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः॥५॥ दरी तु कंदरो वा स्त्री देवखातबिले गुहा ॥ पर्वतः द्वे उदयाचलस्य ॥२॥ हिमवानित्यादयः सप्त पर्वतविशेषाः । आदिना मलयचित्रकूटमंदरादयः । रजताद्रिस्तु कैलास इंद्रकीलस्तु मंदरः ॥ अपि किष्किधकिष्किंध्यौ वानराणां गिरौ द्वयमित्यपि ज्ञेयाः ॥ १॥ एकैकम् । पारियात्रिका ठक । “पारियात्रक इत्यपि पाठः । गंधमादन इति पुल्लिंगो ऽप्यन्यत्र । स्याद्धमादनो भुंगे गंधके वानरांतरे ॥ स्त्री सुरायां नगे न स्त्रीति मेदिनी" ॥ ३ ॥ पाषाणः प्रस्तरः ग्रावा. उपलः अश्मा शिला दृषत् सप्त पाषाणस्य । शिलादृषदौ स्त्रियाम् । कूटः शिखरं शृंगं त्रयमपि पुनपुंसकलिंगं पर्वताग्रस्य । “अस्त्रीति पूर्वोत्तराभ्यां संबध्यते । शिखरवाची शृंगशब्दः क्लीब एव दृश्यते ।" प्रपातः अतुटः भृगुः त्रयं पर्वतात्पतनस्थानस्य । प्रपतत्यस्मिन्प्रपातः । न विद्यते तटो ऽत्रेत्यतटः। "प्रपातस्तु तटो भृगुरित्यपि पाठः। तत्र प्रपत्यते यतस्तटात् स तटो भृगुरिति" ॥४॥ भद्रेनितंबो मध्यभागः कटक इत्युच्यते एकम् । स्नुः प्रस्थः सानुः त्रीणि पुन्नपुंसक। लिंगानि समभूभागे पर्वतैकदेशे। तत्र स्नुः पुमानेवेति सर्वधरः । नौति प्रस्रवत्यंभः स्नुः । प्रतिष्ठंते ऽस्मिन्प्रस्थः । सनोति ददाति सुखं सानुः । “ सानुरस्त्रियौ इत्यपि पाठांतरम् ।" उत्सः प्रस्रवणं द्वे यत्र पानीयं निपत्य बहुलीभवति तस्य स्थानस्य । प्रस्रवत्यस्मिन्प्रस्रवणम् । वारिप्रवाहः निर्झरः झरः "झूषो दैवादिकात् पित्वादङिझरा । अचइः झरिः । ङीषि झरीच" त्रीणि झरा इति ख्यातस्य । पंचापि प. ोया इत्यन्ये ॥ ५॥ दरी कंदरः द्वे पर्वतस्य गृहाकारकृत्रिमविवरस्य । पक्षे कंदरा । गुहा गव्हरं द्वे देवखाते अकृत्रिमे बिले बिलविषये । केचिद्देवखातादि पर्यायचतुष्टयमाहुः । यत्कात्यः । देवखाते बिलं गुहेति । गव्हरं बिलदंभयोरिति For Private And Personal Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. गव्हरं गंडशैलास्तु च्युताः स्थूलोपला गिरेः ॥ ६ ॥ "दंतकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः ॥” खंनिः स्त्रियामाकरः स्यात्पादाः प्रत्यंत पर्वताः ॥ उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ॥ ७ ॥ धातुर्मनः शिलाद्यद्वेगैरिकं तु विशेषतः ॥ निकुंज कुंजी वा क्लीबे लतादिपिहितोदरे ॥ ८ ॥ इति शैलवर्गः ॥ ॥ ५ ॥ अटव्यरण्यं विपिनं गहनं काननं वनम् ॥ महारण्यमरण्यानी गृहारामास्तु निष्कुटाः ॥ १ ॥ For Private And Personal ७९ च । केचित्तु सूक्ष्मस्थूलभेदेन द्वाभ्यां द्वाभ्यां भेदमाहुः । ( गिरेः सकाशाच्युताः पतिता ये स्थूलपाषाणास्ते, गंडशैला इत्युच्यते । “ गिरेस्तिर्यक्प्रदेशाद्बहिर्निर्गताः शूलाकारपाषाणास्ते दंतका इत्येकम् " ॥ ६ ॥ खनिः “ खानी खानिः । खनिरेव मता खानिरिति द्विरूपकोशः । आकरः द्वे रत्नाद्युत्पत्तिस्थानस्य खाण इति ख्यातस्य । पादाः प्रत्यंतपर्वताः द्वे पर्वतसमीपस्थात्पपर्वतानाम्) । अद्रेरधः सन्नि हिताभूमिरुपत्यकेत्युच्यते एकम् | अद्रेरूव या भूमिः सा ऽधित्यका एकम् । उपाधिभ्यां त्यकन्नासन्नारूढयोरिति पाणिनिसूत्रेण सिद्धावेतौ शब्दौ ॥ ७ ॥ भद्रेयन्मनःशिलादि स धातुरित्युच्यते ( आदिना हरितालस्वर्ण ताम्रादिग्रहः । । “ तदुक्तम् । सुवर्णरौप्यताम्राणि हरितालं मनःशिला । गैरिकांजनकासीससीसलोहाः सहिंगुलाः ॥ गंधको saक इत्याद्या धातवो गिरिसंभवा इति । " गैरिकं विशेषतो धातुः विशेषेण धातुरित्येव प्रसिद्धमित्यर्थः एकम् | गेरू " काव" इति ख्यातस्य । निकुंज: कुंज: द्वे लतादिपिहितोदरे लताद्याच्छादितगर्भे स्थाने । “विकल्पेन द्वे hi अपि " | आदिना तृणादिग्रहः ॥ ८ ॥ इति शैलवर्गः ॥ ॥ ६ ॥ अटवी अरण्यं विपिनं गहनं काननं वनं षट्टमरण्यस्य । तत्राटवी स्त्रियाम् । “कृदिकारादिति ङीष्वा तेनान्यत्राटविरित्यपि । ” महारण्यं अरण्यानी । हिमारण्ययोर्महत्त्वे एव आनुगागमः ङीष् च । द्वे महतो वनस्य । अरण्यानी स्त्रियाम् । गृहारामाः निष्कुटाः द्वे Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य वनौषधिवर्ग: आरामः स्यादुपवनं कृत्रिमं वनमेव यत् ॥ अमात्यगणिकागेहोपवने वृक्षवाटिका ॥२॥ पुमानाकीड उद्यानं राज्ञः साधारणं वनम् ॥ स्यादेतदेव प्रमदवनमंतःपुरोचितम् ॥३॥ वीथ्यालिरावलिः पंक्तिः श्रेणी लेखास्तु राजयः॥ वन्या वनसमूहे स्यादंकुरो ऽभिनवोदिदि ॥४॥ वृक्षो महीरुहः शाखी विटपी पादपस्तरः॥ अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः॥५॥ वानस्पत्यः फलैः पुष्पात्तैरपुष्पादनस्पतिः॥ गृहसमीपकृत्रिमवनेषु । “कुटागृहानिष्क्रांता निष्कुटाः।" ॥ १॥ यत्कृत्रिमं कृत्या निर्वृत्तं वनं तत्र आरामः उपवनं इति द्वे। वृक्षवाटिकेत्येकम् अमात्यानां वेश्यानां च यद्होपवनं तत्र ॥२॥ यद्राज्ञः साधारणं प्रमदाभिरन्यैर्वा सह क्रीडाद्यर्थं वनं तत्र आक्रीडः उद्यानमिति द्वे । “ज्ञेयमाक्रोडमुद्यानमित्यमरमालायामाक्रीडस्यापि क्लीयत्वमुक्तम् ।" मत उद्यानं अंतःपुरोचितं राज्ञीनामेव क्रीडायामुचितं चेत्प्रमदवनं स्यात् । ज्यापोः संज्ञाछंदसोरिति हस्वः । एकम् ॥३॥ वीथी " ङीषो विकल्पादन्यत्र वीथिरित्यपि।" आलिः वलिः पंक्तिः श्रेणी पंचकं पंक्तेः “आल्यादित्रीणि डीषि दीर्घातान्यपि। श्रेणी हस्वांतो ऽपि।" लेखाः "रेखाः" राजयः द्वे लेखानाम् । “सांतरा पंक्तिः । निरंतरा लेखाः । यथा विप्रपंक्तिः भस्मलेखा ।" वनानां समूहे वन्येत्येकम् । अभिनवोदिदि नूतनप्ररोहे अंकुर इत्येकम् । “अंकूरः । अंकूरश्चांकुरः प्रोक्त इति हलायुधः" ॥ ४॥ वृक्षः महीरुहः शाखी विटपी पादपः तरुः अनोकहः कुटः शाल: "सालः । सालः सर्जतरौ वृक्षमात्रप्राकारयोरपीति । सालः पादपमात्रे स्यात्प्राकार इति मेदिनीविश्वकोशौ" । पलाशी Pः द्रुमः भगमः त्रयोदश वृक्षस्य ॥५॥ पुष्पाज्जातैः फलैरुपलक्षितो वृक्षो वानस्पत्यः एकं आम्रादेः । अपुष्पात्पुष्पं विना आतैः फलैरुपलक्षितो वृक्षो वनस्पतिः एकं पनसोदुंबरादेः । द्रुममात्रे ऽपि वनस्पतिः। " वनस्पतिर्ना दुमात्रे विना पुष्पं फलिद्रुम इति मेदिनीकोशात् ।" फलपाक ए. वांतो यासां ताः ओषध्यः स्युः एकं ब्रीहियवादेः । “ओषधिः फलपाकांता स्या For Private And Personal Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. ओषध्यः फलपाकांताः स्युरवंध्यः फलेग्रहिः ॥६॥ वंध्यो ऽफलो ऽवकेशी च फलवान्फलिनः फली। प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः॥७॥ फुल्लचैते विकसिते स्युवंध्यादयस्त्रिषु ॥ स्थाणुरू ना ध्रुवः शंकुर्हस्वशाखाशिफः क्षुपः॥८॥ अप्रकांडे स्तंबगुल्मौ वल्ली तु व्रततिर्लता ॥ लता प्रतानिनी वीरुगुल्मिन्युलप इत्यपि ॥ ९॥ नगाद्यारोह उच्छ्राय उत्सेधचोच्छ्रयश्च सः॥ दिति वा पाठः । डोषि ओषधी ।" अवंध्यः “ अबंध्यः" फलेपहिः फलानि गृण्हातीति फलेग्रहिः । फलेपहिरात्मभरिश्चेति सूत्रेणोपपदस्यत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । द्वे यथाकालं फलधरस्य ॥ ६॥ वंध्यः । “बंध्यः । बंधे साधुः यत्" अफलः अवकेशी त्रयं ऋतावपि फलरहितस्य । फलवान् फलिनः फली त्रीणि सफलस्य । फलिनो ऽदंतः । प्रफुल्लः उत्फुल्लः संफुल्लः व्याकोशः “मूर्द्धन्यांतो वा" विकचः स्फुटः॥ ७ ॥ फुल्लः एते ऽष्टौ विकसिते पुष्पिते स्युः । अवंध्यादयः अवंध्यो ऽफल इत्यादयो विकसितांताः त्रिषु त्रिलिंग्यां स्युः । स्थाणुः ध्रुवः शंकु: त्रीणि छिन्नविटपस्य प्रकांडे वा ना स्थाणुशब्दो विकल्पेन पुसीत्यर्थः । "रूपभेदात्लीबत्वम् । स्थाणुरस्त्रीति वा पाठः । स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुव इति मेदिनी ॥" शाखा प्रसिद्धा । शिफा वृक्षमूलम् । हस्वे शाखाशिफे यस्य स क्षुप इत्युच्यते एकम् ॥८॥न विद्यते प्रकांडो यस्य तस्मिन् स्तंबः गुल्मः इति द्वयम् । वल्ली “ सर्वधातुभ्य इन् । वल्लिः वेल्लिः । वल्ली तु वेल्लिः सरण इति वाचस्पतिः" । व्रततिः "प्रततिः व्रततीः । प्रततिव्रततीस्तथेति हलायुधः ।" लता त्रयं लतायाः।वीरुत् गुल्मिनी उलपः इति त्रयं या प्रतानिनी शाखादिभिर्विस्तृता लता तत्रेत्यर्थः । तत्र वीरुच्छब्दो धांतस्त्रियाम् ॥९॥नगाद्यारोहो वृक्षादीनामुञ्चत्वं तत्र उच्छायः उत्सेधः उच्छ्यः इति त्रयम् । “आरोहो दैर्ये ऽपि । आरोहो दैर्घ्य उच्छाये स्त्रीकट्यां मानभिद्यपि । आरोहणे गजारोह इति हैमः । नगाद्यारोह इत्यादिना गिरिदेवालयादिग्रहः । उत्सेधमित्यपि । उत्सेधस्तूच्छये न स्त्री कीव संहनने ऽपि For Private And Personal Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य वनौषधिवर्गः अस्त्री प्रकांडः स्कंधः स्यान्मूलाच्छाखाधिस्तरोः॥१०॥ समे शाखालते स्कंधशाखाशाले शिफाजटे॥ शाखाशिफा ऽवरोहः स्यान्मूलाञ्चाग्रंगता लता ।। ११ ॥ शिरोऽयं शिखरं वा ना मूलं बुधों ऽघ्रिनामकः॥ सारो मज्जा नरि त्वक् स्त्री वल्लं वल्कलमस्त्रियाम् ॥ १२॥ काष्ठं दार्विधनं वेध इध्ममेधः समित्त्रियाम् ॥ निष्कुहः कोटरं वा ना वल्लरिमरिः स्त्रियौ ॥ १३॥ चेति मेदिनी ।" प्रकांडः स्कंधः इति द्वे तरोर्मूलमारभ्य शाखापर्यंतो यो भागस्तत्र । मूलाच्छाखावधेस्तरोरित्यपि पाठः । “ तरोर्मूलस्कंधयोरंतरं प्रकांड: " ॥ १० ॥ शाखा लता द्वे शाखायाः । स्कंधशाखा शाला द्वे प्रधानशाखायाः । स्कंधात्प्रथमोत्पन्नशाखाया इत्यर्थः । शिफा जटा द्वे तरुमलस्य “पाळ इति प्रसिद्धस्य ।" शाखायाः शिफा मूलं अवरोह इत्युच्यते एकं " पारोगा पारंबी इति प्रसिद्धस्य ।" मूलादृक्षमूलमारभ्यापर्यंतं गता लता गुडूच्यादिरप्यवरोह इत्युच्यते एकम् । “ मूलादूर्ध्वं गता शिफा लता स्यादित्यपि " ॥ ११ ॥ शिरसोऽयं शिरोऽग्रं तत् शिखरमित्युच्यते । शिरआदयस्त्रयो ऽपि पर्याया इति केचित् । शिखरं वा ना पक्षे पुंसीत्यर्थः । मूलं बुनः (ब्रन इत्यपि ) अंघ्रिनामकः पादमूलपर्यायसंज्ञकः त्रीणि वृक्षादेर्मूलस्य । सारः मज्जा द्वयं वृक्षादेः स्थिरांशे “ गाभा, नार इति ख्याते ।" तत्र मज्जा नांतः । नरि पुंसि । कचिट्टाबंतो ऽपि दृश्यते । "सारो मज्जा समौ त्वक् स्त्रीति पाठः । समौ समानलिंगौ।" त्वक् वल्कं वल्कलं त्रयं वचः । तत्र वल्कादिद्वयं क्लीबपुंसोः ॥१२॥ काष्ठं दारु ।“ दारुरित्यन्यत्र । पुनपुंसकयोर्दारुरित्युक्तेः " द्वे काष्ठमात्रस्य । इंधनं एधः इध्मं एधः समित् पंचकं शुष्कस्य तृणकाष्ठादेः । " आद्यत्रयं अग्निसंदीपनतृणकाष्टादेः जळण इति प्रसिद्धस्य । अंत्यद्वयं यागादौ हूयमानसमिदादेरिति मतम् ।" तत्र आद्य एधःशब्दः सांतः क्लीबे । अन्यस्त्वदंतः पुंसि । समिद्धांतः । निष्कुहः कोटरं द्वे वृक्षगतवि. वरस्य । कोटरं वा ना पक्षे पुमान् । वल्लरिः मंजरिः कृदिकारादक्तिन इति गणसूत्रात् वल्लरी मंजरी इत्यपि । द्वे तुलस्यादेरभिनवोनिदि "केसर इति ख्यातस्य" ॥ १३ ॥ पत्रं पलाशं छदनं दलं पर्ण छदः षटं पत्रस्य । तत्र छदो ऽदंतः पुंसि For Private And Personal Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४] हितीयं कांडम्. पत्रं पलाशं छदनं दलं पर्ण छदः पुमान् ॥ पल्लवो ऽस्त्री किसलयं विस्तारो विटपो ऽस्त्रियाम् ॥१४॥ वृक्षादीनां फलं संस्यं तं प्रसवबंधनम् ॥ आमे फले शलाटुः स्याच्छुके वानमुभे त्रिषु ॥१५॥ क्षारको जालकं कीबे कलिका कोरकः पुमान् ॥ स्याद्गुच्छकस्तु स्तबकः कुडलो मुकुलो ऽस्त्रियाम् ॥ १६ ॥ स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् ॥ " पर्णनिपत्रे पण तु पत्रे इति हैमः । पल्लवः किसलयं “किशलयमपि " हे पत्रादियुक्ते शाखायाः पर्वणि । तत्र किसलयं पुंसि क्लीवे च । “पुंसि क्लीबे च पल्लव इति तु व्याडिः ।" विस्तारः शाखापल्लवसमुदायलक्षण आभोगः विटप उच्यते एकम् । “ विटपो न स्त्रियां स्तंबशाखाविस्तारपल्लव इति मेदिनीकोशात् । शाखायां पल्लवे स्तंबे विस्तारे विटपो ऽस्त्रियामिति रभसाच्च । पल्लवादिचतुष्टयमेकार्थकं वा । अत्र यदुक्तं कात्येन । स्कंधादूर्ध्व तरोः शाखा कटको विटपो मत इति" ॥ १४ ॥ वृक्षादीनामिति पूर्वेणापि संबध्यते । वृक्षादीनां फलं सस्यमित्युच्यते । " तालव्याद्यपि" एकम् । प्रसवः पुष्पादिः बध्यते येन तत् वृंतमुच्यते एकं देंट, "डेंख" इति ख्यातस्य । बंधनं पुष्पयोर्भूतमाह कात्यः । आमे अपक्के फले शलाटुरित्येकम् । शुष्के फले वानमित्येकम् । उभे शलाटुर्वानं च त्रिषु त्रिलिंग्याम् ॥१५॥ क्षारकः जालकं द्वे नूतनकलिकायाः । तदि॒तस्येत्येके । तत्र जालकं क्लीबे एव । कलिका कोरकः द्वे अस्फुटितपुष्पस्य कळी इति ख्यातस्य । गुच्छकः स्तबकः द्वे कलिकादिभिराकीर्णस्य पल्लवग्रंथेः । “ विकासोन्मुखकलिकाया इति केचित् ।" स्तबके हारभेदे च गुत्सः स्तंबे ऽपि कीर्तित इति दंत्यांते रुद्रः। पुष्पादिस्तबके गुच्छ इति तालव्यांते रंतिदेवः । कुडलः मुकुलः द्वे ईषद्विकसितकलिकायाम् ॥१६॥ सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् । “सर्वधातुसमानेषु समं स्यादाभिधेयवदिति मेदिनी ।" चत्वारि पुष्पस्य । “कुसुमं सममित्यपि पाठः । तत्र पुष्पस्य पंच नामानि ।" भूग्नि स्त्रियां सुमनस इति रत्नकोशः । सुमनाः पुष्पमालत्योः स्त्रियामिति मेदिनीकोशः । मकरंदः पुष्परसः द्वे पुष्पमधुनि । परागः सुमनोरजः For Private And Personal Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य वनौषधिवर्गः मकरंदः पुष्परसः परागः सुमनोरजः॥ १७॥ बिहीनं प्रसवे सर्व हरीतक्यादयः स्त्रियाम्॥ आश्वत्थर्वणवलाक्षनैयग्रोधैगुदं फले ॥१८॥ बार्हतं च फले जब्बा जंबूः स्त्री जंबु जांबवम् ॥ पुष्पे जातीप्रभृतयः खलिंगा बीहयः फले ॥१९॥ विदार्याधास्तु मूले ऽपि पुष्पे क्लीवे ऽपि पाटला॥ बोधिद्रुमथलदलः पिप्पलः कुंजराशनः॥२०॥ अश्वत्थे ऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः॥ द्वे पुष्परेणोः । परागः कौसुमे रेणोधूलिः स्त्री नीपयोरपि ॥ गिरिप्रभेदे विख्यातावुपरागे च चंदने इति कोशांतरम् ॥ १७ ॥ सर्व वक्ष्यमाणं वृक्षलतौषधिजातीयं स्त्रीपुल्लिंगमपि ।अश्वत्थकपित्यादीनामभिधानं प्रसवे पुष्पे फले मूले च वर्तमानं तद्विहीनं ज्ञेयम् । द्वाभ्यां स्त्रीपुंसाभ्यां हीनं नपुंसकलिंगमित्यर्थः । यथा चंपकं आनं सूरणमित्यादि । तत्र विशेषमाह । हरीतक्याः फलं हरीतकी । आदिना कोशातकी कर्कटी द्राक्षेत्यादि । अश्वत्थस्य फलं आश्वत्थम् । वेणोः फलं वैणवम् । प्लक्षस्य फलं प्लाक्षम् । न्यग्रोधस्य फलं नैयग्रोधम् । इंगुद्याः फलं ऐंगुदम् । बृहत्याः फलं बार्हतम् । एकैकम् । प्लक्षादिभ्यो ऽणिति पुनरग्विधानात् अश्वत्थादिशब्देभ्यः फले लुङ्नास्तीत्यर्थः॥१८॥ जंबू: जंबु जांबवं त्रीणि जंब्वाः फले । जातीयथिकामल्लिकेत्यादयः पुष्पे वर्तमानाः स्वलिंगा एव स्युः न तु क्लीवे । यथा जात्याः पुष्पं जाती स्त्री । श्रीहयः फले स्वलिंगाः । यथा वीहीणां फलानि ब्रीहयः पुंसि । एवं माषमुद्यवादयोऽपि ज्ञेयाः । यथा माषाणां फलं माषाः ॥ १९ ॥ विदारी बृहत्यं शुमतीत्याद्या मलेऽपि स्वलिंगाः । यथा विदार्या मूलं विदारी । अपिशब्दात्पुष्पे ऽपि स्वलिंगाः पाटला पुष्पे वर्तमाना क्लीबे । यथा पाटलायाः पुष्पं पाटलम् । अपिशब्दात्स्वलिंगा। " पाटलः कुसुमे वर्णे ऽप्याशुव्रीहिश्च पाटल इति शाश्वतात्पुल्लिंगो ऽपि ।" बोधिदुमः चलदलः पिप्पलः कुंजराशनः । कुंजरेण अश्यते । अश भोजने कर्मणि ल्युट् ॥ २० ॥ अश्वत्थः पंच पिप्पलवृक्षस्य । कपित्थः । “ अमरमालायां पवर्गतृतीयमध्यो ऽपि ।” दधित्थः प्राही मन्मथः दधिफलः पुष्पफलः दंतशठः सप्तकं For Private And Personal Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. तस्मिन्दधिफलः पुष्पफलदंतशठावपि ॥२१॥ उदुबरो जंतुफलो यज्ञांगो हेमदुग्धकः॥ कोविदारे चमरिकः कुद्दालो युगपत्रकः॥२२॥ सप्तपर्णो विशालत्वक् शारदो विषमच्छदः॥ ऑरग्वधे राजवृक्षशम्याकचतुरंगुलाः॥ २३॥ आरेवतव्याधिघातकृतमालसुवर्णकाः॥ स्युर्जबीरे दंतशठजंभजंभीरजंभैलाः॥२४॥ वरुणो वरणः सेतुस्तिक्तशाखः कुमारकः॥ पुन्नागे पुरुषस्तुंगः केसरो देववल्लभः॥२५॥ कपित्थस्य " कवठ इति प्रसिद्धस्य" ॥ २१॥ उदुंबरः " मेदिन्यां टवर्गतृतीयमध्यः । त्रिकांडशेषेऽप्येवमेव" । जंतुफलः यज्ञांगः हेमदुग्धकः चत्वारि उदुंबरस्य उंबर इति ख्यातस्य । उदुंबरे जंतुफल इति सप्तम्यंतपाटोऽपि । कोविदारः चमरिकः कुदालः युगपत्रकः चत्वारि कांचन इति ख्यातस्य ॥ २२॥ सप्तपर्णः कांडे कांडे सप्त पर्णानि अस्य । विशालत्वक् शारदः " उन्धंतो ऽपि । शारदी तोयपिप्पल्यां सप्तपणे चेति दत्यांतेषु रुद्रः । शारदो ऽब्दे स्त्रियां तोयपिप्पलीसप्तपर्णयोरिति मेदिनी।" विषमच्छदः चत्वारि सांतवण इति ख्यातस्य । दुरधिगमवस्तुनः प्राकृतसंज्ञयापि व्याख्याने न दोषः । यदुक्तम् । प्रयोजनार्धा वचनप्रवृत्तिर्यतस्ततः प्राकृतमित्यदोष इति । किंच । रसवीर्यविपाकेभ्यो मूलात्पुष्पात्फलाहलात् । आकारादेशकालादेवनौषध्यर्थमुन्नयेदिति । आरग्वधः “ अरग्वधः अर्वधः । भरग्वधो ऽथ शंपाकः कृतमालस्तथाऽवध इति रत्नकोशः।" राजवृक्षः वृक्षाणां राजा राजवृक्षः राजदंतादिवत् परनिपातः । शम्याकः “संपाकः शंपाकश्च । संपाकस्तर्कके धृष्टे त्रिषु ना चतुरंगुल इति मेदिनी ।” चतुरंगुलः ॥ २३ ॥ आरेवतः व्याधिघातः कृतमालः सुवर्णकः “सुपर्णकः” अष्टौ बाहवा इति ख्यातस्य । जंबीरः “ जंबिरः" दंतशठः जंभः जंभीरः जंभल: “जंभरः" पंचकं जांघेर “ लघु इडनिवू" इति ख्यातस्य ॥ २४॥ वरुणः वरणः सेतुः तिक्तशाखः कुमारकः पंच वायवर्णा इति ख्यातस्य । पुन्नागः पुरुषः तुंगः केसरः For Private And Personal Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ૮૬ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य पारिभद्रे निंबत मैदारः पारिजातकः ॥ तिनिशे स्यंदनो नेमी रथदुरतिमुक्तकः ।। २६ ।। वंजुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ ॥ ऑम्रातके मधूकें तु गुडपुष्पमधुद्रुमौ ॥ २७ ॥ वानप्रस्थमधुष्टीलौ जॅलेंजे ऽत्र मधूलकः ॥ पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसंभवे ॥ २८ ॥ अक्षोकदलौ द्वावंकोटे तु निकोचकः ॥ पलाशे किंशुकः पर्णो वातपोथो ऽथ वेतसे ॥ २९॥ रथाभ्रपुष्पविदुरशीतवानीखंजुलाः ॥ For Private And Personal [ वनौषधि वर्ग: 66 “ केशरः " देववल्लभः पंचकं उंडी "उंडणी, उंडली " इति ख्यातस्य ॥ २५ ॥ पारिभद्रः निंबतरु: मंदारः पारिजातकः चत्वारि निंबतरो: “ कडूनिंब इति ख्यातस्य ” । तिनिशः स्यंदन: नेमी “ नेमिः । पुल्लिंगस्तिनिशे नेमिचक्र प्रांते स्त्रियामपीति रुद्रः ।" रथदुः अतिमुक्तकः ||२६|| वंजुल: चित्रकृत् सप्त तिवस इति ख्यातस्य । अयं खदिरसदृशः कंटकरहितः । पीतनः कपीतनः आम्रातकः- अम्रातकः । कपिचूतोऽम्रातको ऽस्य फले पशुहरीतकीति त्रिकांडशेषः । " त्र्यं अंबाडा इति ख्यातस्य । मधूकः “मधुकः मधूल: मधुल: " गुडपुष्पः मधुद्रुमः ॥ २७ ॥ वानप्रस्थः मधुष्टीलः पंचकं मोहा इति ख्याते । जलजे ऽत्र मधूके मधूलक इत्येकम् । अयं पूर्वस्माद्दीर्घपत्रः । “गिरिजेऽत्र मधूलक इत्यपि पाठः । गौरशाको मधूकोऽन्यो गिरिजः सोऽल्पपत्रक इति माधवः । मधूकोऽन्यो मधूलस्तु जलजो दीर्घपत्रक इति स्वामी । " पीलुः गुडफलः स्रंसी त्रीणि पीलुवृक्षस्य " अक्रोड इति प्रसिद्धस्य । " अयं गुर्जरदेशे प्रसिद्धः । गिरिसंभवे तस्मिन्पीलौ ॥ २८ ॥ अक्षोट: “अक्षोडः आक्षोडः आक्षोटः आखोटः " कंदरालः “कर्पराल : " इति द्वयं पतपीलो: डोंगरी अक्रोड इति ख्यातस्य ।" अंकोट ः “ अंखोठः अंकोलः” निकोचकः “ निकोटकः " द्वे अंकोटस्य " पिस्ते इति ख्यातस्य । ” पलाशः किंशुकः । किंचित् शुक इव शुकतुंडाभपुष्पत्वात् । पर्णः वातपोथः चत्वारि पलाशस्य । वेतसः ॥ २९ ॥ रथः आम्रपुष्पः विदुरः शीतः " शीतं । शीतं तुषारवानीर बहु Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८७ हितीयं कांडम्. दौ परिव्याधविदुलौ नादेयी चांबुवेतसे ॥३०॥ सोभांजने शिगुतीक्ष्णगंधकांक्षीवमोचकाः॥ रक्तो ऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ ॥३१॥ बिल्वे शांडिल्यशैलूषौ मालूरश्रीफलावपि ॥ प्लक्षो जटी पर्कटी स्यान्यग्रोधो बहुपाटः॥ ३२॥ गालवः शाबरो लोध्रस्तिरीटस्तित्वमार्जनौ ॥ आम्रचूतो रसालो ऽसौ सहकारो ऽतिसौरभः॥३३॥ कुंभोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः॥ पारद्रुमेषु चेत्यजयात्" । वानीरः वंजुलः सप्तकं वेतसस्य “वेत इति ख्यातस्य।" परिव्याधः विदुलः नादेयी अंबुवेतसः चत्वारि जलवेतसस्य । नादेयी स्त्री ॥३०॥ सोभांजनः “ सौभांजनः शोभांजनः शौभांजनः" शिग्रुः तीक्ष्णगंधकः अक्षीव: "आक्षीवः" मोचकः पंचकं शेगूल “शेवगा, शेगट” इति ख्यातस्य । असौ सौ. भांजनो रक्तो रक्तपुष्पश्चेन्मधुशिग्रुरित्युच्यते एकम् । अरिष्टः फेनिलः द्वे रिठा इति ख्यातस्य । “अन्यत्र रिष्टमित्यपि । रिष्टं क्षेम शुभाभावे पुंसि खड़े च फेनिल इति मेदिनी" ॥ ३१॥ बिल्वः शांडिल्यः शैलूषः मालूरः श्रीफलः पंचकं बिल्वस्य । प्लक्षः जटी “जटिः" पर्कटी “पर्कटिः" त्रयं पिंपरी इति ख्यातस्य । अयं गोमांतकभाषया केळा इति ख्यातः । तत्र जटीपर्कटिनाविनंतौ । पर्कटी ङीषंतेति कश्चित् । न्यग्रोधः बहुपात् वटः त्रयं वटस्य ॥ ३२ ॥ गालवः शाबरः “साबरः" लोध्रः तिरीटः सिल्वः मार्जनः षटुं लोध्रस्य । “तत्राद्यौ श्वेतलोधे शेषा रक्तलोधे इत्येके।" आम्रः चूतः रसालः त्रयं आम्रस्य।असौ आम्रोऽतिसौरभश्चेत्सहकार इत्येकम्॥३३॥ कुंभः उलूखलकं । कुंभेति संघातविगृहीतम् । कुंभमिति क्लीबमपि । कार्मुके वारनार्या च कुंभं क्लीबं तु गुग्गुलाविति रभसः । कुंभं त्रिवृत्तिगुग्गुलाविति विश्वप्रकाशः । उदूखलमित्यपि । उदूखले गुग्गुलौ स्यादुलूखले ऽपि न द्वयोरिति मेदिनी । उलूखले गुग्गुलौ च क्लीबमुक्तमुदूखलमिति रुद्रः । अत्र पक्षे कुंभं चोदूखलमिति पाठः कर्त्तव्यः । कुंभोलूः खलकं । कुंभोलूखलकं । कुंभोलूखलकारादृक्षकोशानिर्यातम् । कुंभोलूखलकं कुभं कुंभोलूखलकं वरमिति वाचस्पतिः । कौशिकः गुग्गुलुः For Private And Personal Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वनौषधिवर्गः शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ ३४ ॥ राजादनं प्रियालः स्यात्सनकद्रुर्धनुःपटः॥ गंभारी सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ ३५॥ श्रीपर्णी भद्रपर्णी च काश्मर्यश्वाप्यथ दयोः॥ कर्कर्बदरी कोलिः कोलं कुवलफेनिले ॥ ३६॥ सौवीरं बदरं घोंटाऽ प्यथ स्यात्स्वादुकंटकः॥ . विकंकतः स्रुवावृक्षो ग्रंथिलो व्याघ्रपादपि ॥ ३७॥ ऐरावतो नागरंगो नादेयी भूमिजंबुका ॥ तिंदुकः स्फूर्जकः कालस्कंधश्च शितिसारके ॥ ३८॥ "गुग्गुलः" पुरः पंच गुग्गुलवृक्षस्य । पुरो ऽदंतः । शेलुः “सेलुः" श्लेष्मातकः शीतः उद्दालः बहुवारकः पंच शेलट “भोंकरी” इति ख्यातस्य ॥ ३४॥ राजादनं "राजातनः राजादनः । राजादनं प्रसरको राजातन इति वाचस्पतिः ।" प्रियालः "पियालश्च प्रियालक इति माधवः ।" सन्नकद्रुः धनुःपटः चत्वारि चार इति ख्यातस्य । धनुः पट इति व्यस्तमपि । धनुः प्रियाले ना न स्त्री राशिभेदे शरासन इति मेदिनी । पटः प्रियालवृक्षे ना सुचेले पुनपुंसकमिति रभसः । गंभारी "कंभारी" सर्वतोभद्रा काश्मरी “कार्मरी" मधुपर्णिका ॥ ३५ ॥ श्रीपर्णी भद्रपर्णी काश्मयः सप्त शिवणी इति ख्यातस्य । काश्मर्यो ऽदंतः पुंसि । कर्कः “कधुः" बदरी कोलिः “कोली कोला" त्रीणि बोर इति ख्यातस्य । तत्र कर्कंधूईयोः स्त्रीपुंसयोः । कोलं कुवलं फेनिलम् ॥ ३६ ॥ सौवीरं । “यबि सौवीर्य ।" बदरं घोंटा षटं बदरीफलस्य । घोंटाशब्दो बदरीसदृशे वृक्षभेदे ऽपि वर्तते । बदरीसहशाकारो वृक्षः सूक्ष्मफलो भवेत् । अटव्यामेव सा घोंटा गोपघंटेति चोच्यत इति सुभूत्युक्तेः ।" स्वादुकंटकः विकंकतः “वैकंकतः" स्रुवावृक्षः स्रुवायाः वृक्षः सुवानाम होमपात्रभेदः । ग्रंथिलः व्याघ्रपात् पंच विकंकतस्य "वेहळी इति ख्यातस्य ।" अयं यझियवृक्षभेदः करनाटकभाषया हलुमाणिका इति ख्यातः ॥ ३७ ॥ ऐरार्वतः नागरंगः नादेयी भूमिजंबुका चत्वारि नागरंगस्य मारिंग इति ख्यातस्य । “अत्र पूर्वद्वयं नागरंग्याः अपरद्वयं भूमिजंब्वा इत्यपि मतम् ।” तिंदुकः “तिंदुकी" स्फूर्जकः कालस्कंधः शितिसारकः चत्वारि For Private And Personal Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम् काकेंदुः कुलकः काकतिंदुकः काकपीलुके ॥ गोलीढो झाटलो घंटापाटलिर्मोक्षमुष्कको ॥३९॥ तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ ॥ श्रीपर्णिका कुमुदिका कुंभी कैडर्यकट्फलौ ॥ ४० ॥ क्रमुकः पट्टिकारख्यः स्यात्पट्टी लाक्षाप्रसादनः ॥ तूंदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥ ४१ ॥ तूलं च नीपप्रियककदंबास्तु हरिप्रियः॥ वीरवृक्षो ऽरुष्करो ऽमिमुखी भल्लातकी त्रिषु ॥ ४२ गर्दभांडे कंदरालकपीतनसुपार्श्वकाः॥ तेंड टेंभुरणी इति ख्यातस्य ॥ ३८ ॥ काकेंदुः कुलकः काकतिदुकः काकपीलुकः चत्वारि कांकतेंडू “काकटेंभुरणी, कडूटेंभुरणी इति, कुचला, काजरा" इति ख्यातस्य । गोलीढः झाटलः घंटापाटलिः मोक्षः मुष्ककः पंच घंटापाटले: "मोरवा इति प्रसिद्धस्य ।” घंटा पाटलिरिति नामद्वयं वा ॥ ३९॥ तिलकः क्षुरकः श्रीमान् । श्रीमान् तिलकवृक्षे स्यान्मनोज्ञे धनिके त्रिषु इति कोशांतरम् । वयं तिळवा "तिलकपुष्प" इति ख्यातस्य । पिचुलः झावुकः द्वे झाबुकस्य । तिलकभेदो ऽयम् । “कोबी इति ख्यातेयमिति केचित्।” श्रीपर्णिका कुमुदिका कुंभी कैडर्यः कटफलः पंच कुंभल "कुंभ्या इति, कायफल" इति ख्यातस्य कुंभी स्त्री॥४०॥ क्रमुकः पट्टिकाख्यः पट्टी लाक्षाप्रसादनः । लाक्षा प्रसीदति अनेन । करणे ल्युट् । लोध्रचर्णेन लाक्षारंगोऽतितरां रज्यत इत्यनुभवसिद्धम् । चत्वारि लोहितलोध्रस्य । पट्टिका आख्या यस्य सः । पट्टो ऽस्यास्तीति पट्टी । इन्नंतः । “ ङीषंतो वा।" तूदः “नदः" यूपः क्रमुकः ब्रह्मण्यः ब्रह्मदारु ॥ ११ ॥ तूलं “ तूलो ऽपि " षटुं अश्वत्थाकारे वृक्षभेदे “ पारसा पिंपळ इति ख्यातस्य । " नीपः प्रियकः कदंबः हरिप्रियः । हलिप्रिय इत्यपि पाठः । हलिनः प्रियः । सुराया अधिवासनात् । चत्वारि कळंब इति ख्यातस्य । वीरवृक्षः अरुष्करः अग्निमुखी भल्लातकी चखारि “विबवा भिलावा इति ख्यातस्य " ॥ ४२ ॥ गर्दभांडः कंदरालः कपीतनः सुपार्श्वकः लक्षः पंच गजहंड “ लाखी पिंपरी" इति ख्यास्य । तितिडी " तितिली । अ १२ For Private And Personal Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वनौषधिवर्ग: लक्ष तिंतिडी चिंचा ऽग्लिका थो पीतसारके ||४३|| सर्जकॉसनबंधूकपुष्पप्रियकजीवकाः ॥ साँले तु सर्जकायश्वकर्णकाः संस्यसंवरः || ४४ ॥ नदीसर्जी वीरतरुरिद्रः ककुभो ऽर्जुनः ॥ राजादनैः फलाध्यक्षः क्षीरिकायामथ द्वयोः ॥ ४५ ॥ इंगुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ || पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिईयोः ॥४६॥ पिछा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः || " " (6 "" 46 " 66 मिलका चालिका चिंचा तिंतिडीका च तितिलीति चंद्र: । " चिंचा अम्लिका " आम्लीका अम्लिका । तिंतिडी वालिका चिंचा तिंतिडीका कपिप्रियेति वाच - स्पतिः । " त्रयं चिंचायाः । पीतसारकः ॥ ४३ ॥ सर्जकः असनः (( आसनः । पीठेभस्कंधयोः क्लीबमासनं ना तु जीवक इति रुद्ररभसौ । ” बंधूकपुष्पः प्रियकः जीवकः षटुं असणा इति ख्यातस्य । 46 तत्र कांटेअसण, पालेअसण इति द्वौ भेदौ ख्यातौ । साल: श्यालः सर्जः कार्यः “ कार्ण्यः" अश्वकर्णकः अश्वस्य कर्ण इव पत्रमस्य | सस्यसंवरः “ शस्यसंवरः " पंच शालवृक्षस्य सालई इति प्रसिद्धस्य || ४४ ॥ नदीसर्ज : वीरतरुः इंद्रद्रुः ककुभः अर्जुनः पंचकं अर्जुनवक्षस्य । अर्जुनसादडा इत्यपि वदंति । राजादन: राजादनं । राजादनं क्षीरिकायां प्रियाले किंशुके ऽपि चेति मेदिनी ।" फलाध्यज्ञः क्षीरिका त्रयं खिरणी इति ख्यातस्य ॥ ४५ ॥ इंगुदी तापसतरुः । तापसस्य तरुः । तपस्विन उपयुक्ततरुवात् । द्वे इंगुद्याः “ हिंगणबेट इति ख्यातायाः । ” द्वयोरित्युक्तत्वात्पुंसि तु इंगुदः । भूर्जः चर्मी मृदुत्वक् त्रीणि भूर्जवृक्षस्य । पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिः “ शाल्मलिः शाल्मल: पंच सांवरी इति ख्यातस्य । द्वयोः स्त्रीपुंसयो: । “ स्थिरमायुर्यस्याः स्थिरायुः । षष्टिवर्षसहस्राणि वने जीवति शाल्मलिरिति वचनात् ॥ ४६ ॥ शाल्मल्या वेष्टे निर्यासे पिच्छेत्येकं "सांवरीचा डीक इति ख्यातस्य । क्वाथः कषायो निर्यूषो निर्यासो वेष्टकस्तथेति रभसः ।” रोचनः कूटशाल्मलिः द्वे काळी सांघरी इति ख्यातस्य । चिरिबिल्वः “ चिरबिल्वः" " "" नक्त For Private And Personal Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम् चिरिबिल्वो नक्तमालः करजश्व करंजके ॥४७॥ प्रकीर्यः पूर्तिकरजःपूर्तिकः कलिमारकः॥ करंजभेदाः षड्रंथो मर्कटयंगारवल्लरी ॥४८॥ रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः॥ गायत्री बोलतनयः खदिरो दंतधावनः॥४९॥ अरिमेदो विट्खदिरे कदरः खदिरे सिते॥ सोमवल्कोऽप्यथ व्याघ्रपुच्छगंधर्वहस्तकौ ॥ ५० ॥ एरंड उरुवूकश्च रुचकश्चित्रकश्च सः॥ चंचुः पंचांगुलो मंडवर्धमानव्यडंबकाः॥ ५ ॥ माल: "रक्तमालः" करजः करंजकः चत्वारि करंजवृक्षस्य ॥४७॥ प्रकीर्यः पृतिकरज: “पूतीकरजः पूतीकरंजः । पूतीकरंजः सुमनास्तथा कलहनाशन इति रुद्रः ।" पूतिकः “पूतीकः कलिमारकः “कलिकारक इत्यपि पाठः।" चत्वारि कांटेकरंज “ घाणेरा करंज' इति ख्यातस्य । षड्थः मर्कटी अंगारवल्लरी एते त्रयः करंजभेदाः । “ अंगारवर्णपर्णा वल्लरी अंगारवल्लरी" ॥४८॥ रोही रोहितकः प्लीहशत्रुः दाडिमपुष्पकः चत्वारि रक्तरोहिडा इति ख्यातस्य । गायत्री "वन्हिगायत्रिणा तथेति वैद्यकादिन्नंतो ऽपि"। बालतनयः खदिरः दंतधावनः चत्वारि खदिरस्य । “गायत्री स्त्रियाम् । गायत्री खदिरे स्त्री स्यादिति रभसः । वालपत्रश्चेति प्राचां पाठः । यदाह । खदिरो रक्तसारश्च गायत्री दंतधावनः । कंटकी वालपत्रश्च जिह्मशल्यः क्षतिः क्षय इति त्रिकांडशेषे ऽप्येवमेव पाठः" ॥४९ ॥ अरिमेदः विट्खदिरः द्वे दुर्गंधिखदिरस्य । विगंधिः खदिरो विटूखदिरः। सिते शुक्लसारे खदिरे कदरः सोमवल्कः इति द्वयम् । व्याघ्रपुच्छ: गंधर्वहस्तकः ॥५०॥ एरंडः उरुवूकः “उरुवुकः रूवूकः रूवुकः" रुचकः चित्रकः चंचु: पंचांगुलः मंड: वर्धमानः व्यडंबकः "व्यडंबनो ऽपि" एकादश एरंडस्य । मंडयतीति मंडः कश्चिदमंड इति पदमाह । “ आमंड इत्यपि । गंधर्वहस्तको मंड आमंडो व्याघ्रपुच्छक इति तारपालः" ॥५१॥ या ऽल्पा स्वल्पाकारा शमी स शमीर इत्येकम् । कुटीशमीशुंडाभ्यो र इति सूत्रेण अल्पार्थे शमीशब्दात् रप्र For Private And Personal Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य वनौषधिवर्गः अल्पा शमी शमीरः स्याच्छमी सक्तुफला शिवा ॥ पिंडीतको मरुबकः श्वसनः करहाटकः॥५२॥ शल्यश्च मदने शक्रपादपः पारिभद्रकः॥ भद्दारु द्रुकिलिमं पीतदारु च दारु च ॥ ५३॥ प्रतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः॥ पाटलिः पाटला. ऽमोघा काचस्थाली फलेरुहा ॥५४ ।। कृष्णता कुबेराक्षी श्यामा तु महिलाव्हया॥ लता गोवंदिनी गुंद्रा प्रियंगुः फलिनी फली॥५५॥ विष्वक्सेना गंधफली कारंभा प्रियकश्च सा॥ मंडूकपर्णपत्रोर्णनटकटुंगटुंटुकाः ॥५६॥ स्पोनाकशुकनासक्षदीर्घवृंतकुटंनटाः॥ त्ययः। शमी सक्तुफला "सक्नुफली" शिवा त्रयं शम्याः । पिडीतकः मरुबकः श्वसनः करहाटकः॥५२॥ शल्यः मदनः षटं गोळा इति ख्यातस्य । शक्रपादपः पारिभद्रकः। पारिभद्रस्तु निंबद्रौ मंदारे देवदारुणि । भद्रदारु दुकिलिमं पीतदारु दारु ॥५३॥ पूतिकाष्ठं एतानि सप्त देवदारुणि । पाटलिः “ पाटली" पाटला मोघा " अमोघा । अलिप्रिया विशालामा ऽप्यमोघा पाटलियोः इति वाचस्पतिः।" काच. स्थाली । “काला स्थाली फलेरुहेत्यपि पाठस्तत्र काला स्थाली इति पदद्वयम् । काला तु कृष्णताख्या मंजिष्ठा नीलिकासु चेति मेदिनी । स्थाली स्यात्पाटलोख. योरिति मेदिनीविश्वप्रकाशौ ।” फलेरुहा ॥ ५४॥ कृष्णवृंता कुबेराक्षी सप्त पाटलायाः “पाडळी इति ख्यातायाः।" तत्र पाटलियोः । श्यामा महिलाव्हया लता गोवंदिनी गुंद्रा प्रियंगुः फलिनी फली ॥ ५५ ॥ विष्वक्सेना गंधफली कारंभा प्रियकः द्वादश प्रियंगुवृक्षे "वाघांटी इति ख्याते ।" महिलायाः स्त्रियाः आव्हय इव आव्हयो यस्याः सा । महिलायाः समग्रनामभिरभिधीयत इत्यर्थः । तत्र प्रियकः पुंसि । शेषं स्त्रियाम् । मंडूकपर्णः पत्रोर्णः नटः कटुंगः टुंटुकः ॥५६॥ सोनाकः " श्योनाकः शोणाकः" शुकनासः ऋक्षः दीर्घवृतः कुटनटः शोणकः For Private And Personal Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४] www.kobatirth.org द्वितीयं कांडम्. ९३ शोणकवारलौ तिष्यफला त्वामलकी त्रिषु ॥ ५७ ॥ अमृता च वयस्था च त्रिलिंगस्तु विभीतकः ॥ नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ॥ ५८ ॥ अभया त्वव्यथा पथ्या कायस्था पूतना मृता ॥ raat aai aant श्रेयसी शिवा ।। ५९ ।। पीतदुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः ॥ कर्णिकारः परिव्याधो लकुचो लिकुचो डहुँः ॥ ६०॥ पॅनसः कंटर्किफलो निचुलो हिज्जलों ऽबुजः ॥ काकोदुंबरिका फल्गुर्मलयूर्जघनेफला ॥ ६१ ॥ 66 "" 66 66 "" "" “ शौनकः " अरलुः अरटुः द्वादश दंडिका " दिंडा" इति ख्यातस्य । कचिदयं टेंटू इति ख्यातः । तिष्यफला आमलकी ॥ ५७ ॥ अमृता वयस्था चत्वारि आमलक्याः । त्रिष्वित्युक्तेः आमलकः आमलकम् । विभीतकः भक्षः तुषः कर्षफलः भूतावासः कलिद्रुमः षङ्कं धाटिंग इति ख्यातस्य । क्वचिदयं बेहडा इति ख्यातः । त्रिलिंगत्वाद्विभीतकी विभीतकमिति च ॥ ५८ ॥ अभया अव्यथा पध्या कायस्था अत्र वयस्थेत्यपि पाठः । पूतना । यस्याः सेवनेनाभ्यंतरस्थमलनाशे मनुष्यः पूतो भवति । अमृता हरीतकी हैमवती चेतकी श्रेयसी शिवा एकादश हिरडा इति ख्यातायां हरीतक्याम् ॥ ५९ ॥ पीतदुः सरल: पूतिकाष्ठं त्र्यं सरलस्य " देवदार इति ख्यातस्य । द्रुमोत्पलः कर्णिकारः परिव्याधः त्रयं कर्णिकारस्य " पांगारा इति च ख्यातस्य । " लकुचः लिकुचः डहुः “ डड्डू” त्रयम् ओंट इति ख्यातस्य । “ क्षुद्रपनसस्येत्यपि मतम् ॥ ६० ॥ पनसः फलसः कंटकिफल: कंटक फल : " द्वे पनस इति प्रसिद्धस्य । निचुलः हिज्जल: इज्जल: । निचुलेज्जलहिज्जला इति रभसः । " अंबुजः त्रीणि इजर इति ख्यातस्य जलवेतस भेदस्य । स्थलवेतसस्येत्यपि कचित् ” । निचूलः स्थलवेतस इति शब्दार्णवात् । " समुद्रफलस्येत्यपि मतम् । " काकोदुंबरिका फल्गुः मलयूः “ मलपूः मलात्पापात्पुनाति । मलापूरित्यपि । मल धारणे बाहुलकादापूः " जघनेफला चत्वारि काळा उंबर " बोखाडा, खर्वत" इति 66 66 "" 66 66 " Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal " Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ९४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य अरिष्टः सर्वतोभद्रहिंगुनिर्यासमालकाः ॥ पिचुमंश्व निंबे ऽथ पिच्छिला गुरुशिंशपा ॥ ६२॥ कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः || भंडिलो ऽप्यथ चांपेयचंपको हेमपुष्पकः ।। ६३॥ एतस्य कलिका गंधफली स्यादथ केसरे ॥ बकुलो वंजुलो शोके समौ करकदाडिमौ ॥ ६४ ॥ चांपेयः केसरो नागकेसरः कांचनाव्हयः ॥ जया जयंती तर्कारी नादेयी वैजयंतिका ॥ ६५ ॥ For Private And Personal [वनौषधिवर्ग: ख्यातस्य । जघने बुझ्ने फलान्यस्या जघनेफला । पूर्वोत्तर साहचर्यात्फल्गुरपि स्त्री । मलयूरिति तालव्यांतम् ।। ६१ ॥ अरिष्टः सर्वतोभद्र : हिंगुनिर्यासः मालकः पिचुमंद: “ पिचुमर्दः ” निंबः पङ्कं निवस्य । हिंगुगंधिनिर्यासो ऽयम् । “हिंगुनिर्यास इत्येष निंबे हिंगुरसेऽपि चेति मेदिनी । " पिच्छिला अगुरुशिंशपा ॥ ६२ ॥ कपिला भस्मगर्भा चत्वारि सिंसवा इति ख्यातस्य । अगुरु इति पृथक्पदं वा । 66 66 तत्पुन्नपुंसकम् । अगुरु क्लीचे शिंशपायामिति रुद्रः । अगुरुः स्याच्छिशपायामिति विश्वप्रकाशः । शिंशपांतं त्र्यं शिसवा इति ख्यातस्य । या कपिला कृष्णवर्णपुष्पा सा भस्मगर्भेत्येकमित्यन्ये । काळा शिसवा इति प्रसिद्धस्य । " शिरीषः कपीतन: भंडिलः “ भंडिर: भंडील: । भंडीलो भंडिरो नेति वाचस्पतिः "" श्रयं शिरस इति ख्यातस्य । चांपेयः चंपक: हेमपुष्पकः त्रयं कुडचांपा “सोनचापा " इति ख्यातस्य ॥ ६३ ॥ एतस्य चंपकस्य कलिका गंधफलीत्येकम् । तथा च प्रयोगः । न षट्पदो गंधफलीमजिघ्रदिति । केसरः “ तालव्यमध्यो ऽपि " बकुलः हे ओवळ " बकूळ " इति ख्यातस्य । वंजुल: अशोक : द्वे अशोकस्य । करकः दाडिमः 66 दार्डिवः दालिम : डालिमः । दाडिमसारपिंडीरस्वाद्वम्ल शुकवल्लभा इति रभसः । त्रिकांडशेषोऽप्येवम् । " द्वे दाडिमस्य दाळिंब इति ख्यातस्य ॥ ६४ ॥ चांपेयः केसरः नागकेसरः । " स्वर्णेभसर्पाख्यो नागकेसरः षट्पदप्रिय इति रभसः । " कांचनाव्हयः चत्वारि नागचांपा इति ख्यातस्य । कांचनाव्हय: स्वर्णपर्यायनामक इत्यर्थः । जया जयंती तर्कारी नादेयी वैजयंतिका पंच टाहाकळ Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. श्रीपर्णममिमंथः स्यात्कणिका गणिकारिका ॥ जयो ऽथ कुटजः शको वत्सको गिरिमल्लिका ॥ ६६ ॥ एतस्यैव कलिंगेद्रयवभद्रयवं फले ॥ कृष्णपाकफलाविमसुषेणाः करमर्दके ॥ ६७॥ कालस्कंधस्तमालः स्यात्तापिच्छो ऽप्यथ सिंदुके । सिंदुवारेंद्रसुरसौ निर्गुडींद्राणिकेत्यपि ॥ ६८ ॥ वेणी गरी गरी देवताडो जीमूत इत्यपि ॥ श्रीहस्तिनी तु भूरंडी तृणशून्यं तु मल्लिका ॥ ६९ ॥ "थोर ऐराण" इति ख्यातायाः ॥ ६५ ॥ श्रीपर्ण अग्निमंथः कणिका गणिकारिका अयः पंच नरवेल इति ख्यातस्य । दशाप्येकस्य पर्याया इत्येके । कुटजः शक्रः वत्सकः गिरिमल्लिका चत्वारि कुडा इति प्रसिद्धस्य ॥ ६६ ॥ एतस्यैव कुटजस्य फले कलिंगं इंद्रयवं भद्रयवमिति त्रीणि । “कलिंगः इंद्रयवः । कलिंगेंद्र. यवः पुमानित्यमरमाला । कलिंगा । तत्रैव स्त्रीकांडे पाठात् ।” कृष्णपाकफलः अविनः “ आविग्नः" सुषेणः करमर्दकः चत्वारि करमर्दकस्य " करवंद " इति ख्यातस्य । कृष्णपाकंफलमस्य कृष्णपाकफलः ॥ ६७ ॥ कालस्कंधः तमाल: तापिच्छ: “ तापिंजः" त्रयं तमालस्य । सिंदुक: "सिंधुकः" सिंदुवारः इंद्रसुरसः "इंद्रसुरिसः" निर्गुडी “निर्गुठी" इंद्राणिका पंच सिंदुवारस्य सिंधुआरी, निगडी, निर्गुडी इति ख्यातस्य ॥ ६८ ॥ वेणी गरा गरी “ खरेत्यपि अगरीत्यपि । देवताडे खरा तीक्ष्णे त्रिषु स्याद्गर्दभे पुमानिति रभसः । खरागरीति समस्तमपि । मूषिकाविषन्नत्यादरमागिरतीति गरांगरीत्येक पदमपि । तदुत्तम् । जीमूतको देवताडो वृत्रकेशो गरागरीति ।" देवतांडः जीमूत: पंच देवतालस्य देवताली "देवडंगरी" इति ख्यातस्य । श्रीहस्तिनी भूरुंडी द्वे हस्तिकर्णाभपत्रस्य शाकभेदस्य सिरिहस्तिनी “थोर कुरडू" इति ख्यातस्य । तृणशून्यं “तृणशूने गुल्मे साधु । सत्र साधुरिति यत् । मल्लिको हंसभेदे स्यात्तृणशून्ये ऽपि मल्लिकेति रुद्रः ।" मल्लिका ॥ ३९ ॥ भूपदी शीतभीरुः “शतभीरुः । मल्लिका शतभीरुश्व गवाक्षी For Private And Personal Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वनौषधिवर्गः भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा ॥ शेफालिका तु सुवहा निर्गुडी नीलिका च सा ॥७॥ सिताऽसौ श्वेतसुरसा भूतवेश्यथ मागधी ॥ गणिका यूथिकां ऽवष्ठा सा पीता हेमपुष्पिका ॥७१॥ अतिमुक्तः पुंड्रकः स्यादासंती माधवी लता॥ सुमना मालती जातिः सप्तला नवमालिका ॥७२॥ माध्यं कुंदं रक्तकस्तु बंधूको बंधुजीवकः॥ भद्रमल्लिका । शीतभीरुर्मदायंती भूपदी तृणशून्यकमिति वाचस्पतिः ।" चत्वारि मल्लिकायाः " मोगरी इति ख्यातायाः ।" सैव मल्लिका वनोद्भवा आस्फोटेत्युच्यते एकं रानमोगरी इति ख्यातस्य । आस्फोतेत्यपि । “आस्फोता गिरिकऱ्यां च वनमल्लयां च योषितीति मेदिनी।" शेफालिका "शीपालिका" सुवहा निर्गुडी नीलिका चत्वारि कृष्णपुष्पायाः निर्गुड्याः “राननिर्गुडी इति ख्यातायाः । इयं श्वेतपुष्पा" ॥७०॥असौ निर्गुडी सिता श्वेतसुरसा भूतवेशी इति चोच्यते । “इयं कातरी निर्गुडी इति ख्याता ।" मागधी गणिका यथिका अंबष्ठा चत्वारि यूथिकायाः जुई इति ख्यातायाः । सा यूथिका पीता पीतपुष्पा चेत् हेमपुष्पिका स्यात् एकम् ॥७१॥ अतिमुक्तः पुंडकः । वासंती वसंते पुष्प्यति । कालादित्यण् । एवं माधवीत्यपि ज्ञेयम् । माधवी लता पंच कुंदभेदस्य कुसरी इति “कस्तुरमोगरा, मधुमाधवी इति च ख्यातस्य"। अतिमुक्तादिद्वयं मल्लिकाभेदस्येत्येके । “माधवीलतेत्येकं पदमपि"। सुमनाः मालती जाति: “जाती । जाती फले च मालत्यामिति मेदिनी । त्रीणि जातेः जाई “चमेली, मोठी श्वेतजाई, पीतवर्ण जाई" इति ख्यातायाः। तत्र सुमनाः सांतः । "टाबंतो ऽपि । सुमनायाश्च पत्रेणेति सुश्रुते दर्शनात् ।" सप्तला नवमालिका " नवमल्लिका" द्वे नेवाळी “धोरमोगरा, बटमोगरा वेलमोगरा” इति ख्यातायाः ॥७२॥ माध्यं कुंदं “कुंदः कुंदो माध्ये ऽस्त्री मुकुंदभ्रमिनिध्यंतरेषु चेति मे. दिनी ।" द्वे कुंदस्य । रक्तकः बंधकः "बंधुकः” बंधुजीवकः त्रीणि बंधुकस्य “दुपारी इति ख्यातस्य ।” सहा कुमारी तरणिः । द्युमणौ तरणिः पुंसि कुमारीनौकयोः स्त्रियामिति रत्नः । त्रीणि कुमारी इति “कांटेशेवती, लघुरानशेवती, शेव. For Private And Personal Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. सहा कुमारी तरणिरम्लानस्तु महासहा ॥७३॥ तत्रं शोणे कुरैवकस्तत्र पीते कुरटकः ॥ नीली झिंटी योर्वाणा दासी चर्तिगलश्च सा ॥७४॥ सैरयकस्तु झिंटी स्यात्तस्मिन्कुरबको ऽरुणे ॥ . पीता कुरंटको झिंटी तस्मिन्सहचरी द्वयोः ।। ७५ ॥ ओंड्रपुष्पं जपापुष्पं वज्रपुष्पं तिलस्य यत् ॥ प्रतिहासशतप्रासचंडातहयमारकाः॥७६ ॥ करवीरे करीरे तु क्रकरग्रंथिलावुभौ ॥ तीगुलाब" इति ख्यातायाः कुमार्याः । अम्लानः महासहा द्वे आबोली इति ख्यातायाः । “तत्राम्लान इत्येकं कुरंटकमात्रस्य । कांटेशेवती, थोर रानशेवती, इत्याख्याताया इति केचित्" ॥७३॥ तत्राम्लाने शोणे रक्त कुरवक इत्येकम् । “कुरुवक इत्यपि ।" तत्राम्लाने पीतपणे कुरंटक इत्येकम् । “कुरुंडक इत्यपि"। नीली नीलवर्णा या झिंटी तत्र बाणा दासी आर्तगल: “अंतर्गलः” इति त्रयम् । द्वयोरित्युतेर्बाण इत्यपि । “नीला झिंटी नीलझिंटी चेत्यपि पाठः"॥ ७४॥ सैरेयकः "सैरीयकः । सैरीयकः सहचरः सैरेयश्च सहाचरः ॥ पीतो रक्तो ऽथ नीलश्च कुसुमैस्तं विभावयेत् ॥ पीतः कुरंटको ज्ञेयो रक्तः कुरबकः स्मृतः ॥ नील आर्तगलो दासी बाण औदनपाक्यपीत्युक्तम्" । झिंटी द्वयं झिंटीमात्रस्य कोरांटी इति ख्यातस्थ । तस्मिन्सैरेयके ऽरुणे रक्तवर्णे कुरबक इत्येकम् । या पीतपुष्पा सिंटी सा कुरंटक इत्युच्यते । तस्मिन्कुरंटके सहचरीत्यपि । द्वयोरित्युक्तेः सहचर इ. त्यपि ॥७५ ॥ ऑडपुष्पं जपापुष्पं द्वे जास्वंद इति ख्याते । जवेत्यपि । जवायां तु जपा लियामिति धर्मदासः। ओंडपुष्पे ऽपि वृक्षे ऽपि जवाशब्दः प्रकीर्तित इति त्रिकांडशेषात् । ओडपुष्पस्य वृक्षस्यापि च जवेत्यभिधानम् । ओंड्रपुष्पं जवा वनपुष्पमिति पाठांतरम् । यत्तिलस्य पुष्पं तद्वनपुष्पसंज्ञकं एकम् । प्रतिहासः "प्रतीहासः" शतप्रासः चंडातः हयमारकः ॥ ७६ ॥ करवीरः पंचकं करवीरस्य कण्हेर इति ख्यातस्य । करीरः ऋकरः ग्रंथिलः त्रीणि करीरस्य कारवी “नेबती" इति च ख्यातस्य । उन्मत्तः कितवः धूर्तः धत्तुरः “धुस्तूरः धुस्तुरः For Private And Personal Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ° www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ वनौषधिवर्गः उन्मत्तः कितवो धूर्तो धतूरः कनकाव्हयः ॥ ७७ ॥ मातुलो मदनश्वास्य फले मातुलपुत्रकः ॥ फलपूरी बीजपूरो रुचको मातुलुंगके ॥ ७८ ॥ समीरणो मरुवकः प्रस्थपुष्पः फणिज्जकः ॥ जंबीरो ऽप्यथ पर्णासे कठिंजर कुठेरकौ ॥ ७९ ॥ सिते ऽर्जको ऽत्र पाठी तु चित्रको वन्हिसंज्ञकः ॥ अर्काव्हवर्सुकाऽऽस्फोटॅगणरूपविकीरणाः ॥ ८० ॥ मंदारार्कपर्णो ऽत्र शुक्ले ऽलर्क प्रतापसौ ॥ शिवमल्ली पाशुपत एकाष्ठीलो बुँको वसुः ॥ ८१ ॥ धूस्तूरः धुतूरः । धुस्तुरस्तु पुंडरीशों धुस्तुरः कनकाव्हय इति शब्दार्णवः । उन्मत्त उन्मादवति धुत्तरमुचुकुंदयोरिति विश्वप्रकाशः । मदनः स्मरवसंतद्रुमिधूस्तूर सिक्थक इति मेदिनी । " कनकाव्हयः ॥ ७७ ॥ मातुलः मदनः सप्तकं धत्तूरस्य धोतरा इति ख्यातस्य । कनकाव्हयः स्वर्णपर्यायनामकः । अस्य धत्तूरस्य फले मातुलपुत्रक इत्येकम् । फलपूर: बीजपूर: रुचकः मातुलुंगकः चत्वारि मातुलिंगस्य महाळुंग इति ख्यातस्य ॥ ७८ ॥ समीरणः मरुबक: प्रस्थपुष्पः फणिज्जकः जंबीरः “ जंभीरः " पंच देशांतरे जंबीर इति ख्यातस्य । स्वल्पपर्णस्य पर्णासभेदस्य । " श्वेतमरवा इति च ख्यातस्य । " पर्णासः कठि जरः कुठेरकः त्रीणि पर्णासस्य “ आजवलेति बावरी इति च ख्यातस्य । ॥ ७९ ॥ अत्र पर्णासे सिते कांडपुष्पाभ्यां श्वेते अर्जक इत्येकम् । पाठी चित्रकः वन्हिसंज्ञकः त्रयं चित्रकस्य चिता इति ख्यातस्य । तत्र पाठी इनंतः । वन्हिसंज्ञको वन्हिपर्यायनामकः । अर्काव्हः वसुकः " वसूकः " आस्फोट: " आस्फोतः । आस्फोतस्तु पुमानर्के पर्णे स्यात्कोविदारक इति मेदिनी । " गणरूपः । गणाः बहूनि रूपाणि यस्य । नानात्वात् । विकीरणः “ विकिरणः " ॥ ८० ॥ मंदारः अर्कपर्णः सप्तकं अर्कस्य रुई इति ख्यातस्य । अर्काव्हयः सूर्यपर्यायनामकः । अत्रा शुक्ले अलर्कः प्रतापनः इति द्वे । शिवमल्ली पाशुपतः एकाष्ठीलः बुक: बकः । वस्तु बकपुष्पे स्यात्कट्टे श्रीदे च रक्षसीति विश्वप्रकाशः । 99. 46 For Private And Personal Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. वंदा वृक्षादनी वृक्षरहा जीवंतिकेसपि ॥ वत्सादनी छिन्नरहा गुडूची तंत्रिका ऽमृता ॥ ८२ ॥ जीवंतिका सोमवल्ली विशल्या मधुपर्ण्यपि ॥ मूर्वी देवी मधुरसा मोरटा तेजनी संवा ॥ ८३॥ मधुलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ॥ पाठांऽवष्ठा विद्धकर्णी स्थापनी श्रेयसी रसा ॥ ८४ ॥ एकाष्ठीला पापचेली प्राचीना वनतिक्तिका ॥ कटुः कटंभरा ऽशोकरोहिणी कटुरोहिणी ॥ ८५॥ मत्स्यपित्ता कृष्णभेदी चक्रांगी शकुलादनी॥ आत्मगुप्ता ऽजहा ऽव्यंडा कंडुरा प्रावृषायणी ॥ ८६ ॥ वसुः पंच बुकस्य “ रुईमंदार इति ख्यातस्य । थोर बकुळी इति ख्यातस्येत्यपि मतम्" ॥ ८१॥ वंदा वृक्षादनी वृक्षरुहा जीवंतिका चत्वारि वृक्षोपरि जात. लताविशेषस्य वेदर्ल “वेटागुळी, बांधे" इति ख्यातस्य । बांडगुळ इत्यपि लौकिकभाषायाम् । वत्सादनी छिन्नरहा गुडूची “गुडुची" तंत्रिका अमृता ॥ ८२॥ जीवंतिका सोमवल्ली विशल्या मधुपर्णी नव गुडूच्याः “गुळवेल" इति ख्यातायाः। मूर्वा “ मूर्वी " देवी मधुरसा मोरटा तेजनी स्रवा “ सुवा” ॥ ८३॥ मधूलिका मधुश्रेणी गोकर्णी पीलुपी दश मूर्वायाः मूर इति ख्यातायाः । इयं धनुर्मूणोपयोगिनी । इयं मोरवेल इति प्रसिद्धत्येके । पाठा अंबष्ठा विद्धकर्णी "अविद्धकर्ण्यपि " स्थापनी श्रेयसी रसा ॥ ८४ ॥ एकाष्ठीला पापचेली प्राचीना वनतिक्तिका दश पाठायाः पाडळी “ पाहाडमूळ" इति ख्यातायाः । कटुः कटंभरा " कटपरा" अशोकरोहिणी " व्यस्तमपीदं नाम । अशोका कटुरोहिण्यामशोको वंजुलदुम इति रभसः । रोहिणी कटुरोहिण्यामिति रुद्रः ।" कटुरोहिणी ॥८॥ मत्स्यपित्ता कृष्णभेदी “ कृष्णभेदा" कृष्णभेदा चंडरुहेति निघंटुः । चक्रांगी शकुलादनी अष्टौ केदारकुटकी इति ख्यातायाः । आत्मगुप्ता अजहा “ जहा" अव्यंडा कंडुरा “ कंडूरा । कपिकच्छूश्चकंडुरेतींदुः ।" प्रावृषायणी ॥ ८६ ॥ ऋष्यप्रोक्ता शूकशिषिः । “ शश्वच्छशांकशिशिराणि च शूकशिबिरित्यूष्मविवे For Private And Personal Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १०० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 'सटीकामरकोशस्य [वनौषधिवर्गः ऋष्यप्रोक्ता शुकशिबिः कपिकच्छुश्व मर्कटी ॥ चित्रोपचित्रा न्यग्रोधी द्रवंती शंबरी वृषा ॥ ८७॥ प्रत्यक्श्रेणी सुतश्रेणी रैंडा मूषिकपर्ण्यपि ॥ अपामार्गः शैखरिको धामार्गवमयूरकौ ॥ ८८ ॥ प्रत्यक्पर्णी केशपर्णी किणिही खरमंजरी || "जिका ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ॥ ८९ ॥ अंगावली वाले शाकवर्वरवर्धकाः ॥ मंजिष्ठा विकसा जिंगी समंगा कालमेषिका ॥ ९० ॥ मंडूकपर्णी मंडी भंडी योजनवपि ॥ यासो यवासो दुःस्पर्शो धन्यासः कुनाशकः ॥ ९१ ॥ रोदनी कच्छुराऽनंता समुद्रांता दुरालभा ॥ 44 का तालव्या । शूकशिंबापि । मर्कटी शूकशिंबा चेति वाचस्पतिः । " कपिकच्छुः कपिकच्छू : " मर्कटी नव कुवली " कुहिरी " इति ख्यातायाम् । मर्कटतुल्यलोमयुक्तत्वान्मर्कटी । यत्स्पर्शेन कंडूरुत्पद्यतेऽतः कंडूरा । चित्रा उपचित्रा न्यग्रोधी द्रवंती शंबरी वृषा ॥ ८७ ॥ प्रत्यक श्रेणी सुतश्रेणी रंडा " चंडा । प्रत्यक्श्रेणी वृषा चंडा पुत्रश्रेण्या खुपर्णिकेति निघंटुः । " मूषिकपर्णी दश मूषिकपयः उंदीरकानी इति ख्यातायाः । अपामार्गः शैखरिकः धामार्गवः " भधामार्गवः । अधामार्गवो ऽपामार्गः कोशातकी चेति व्यर्थे । " मयूरकः ॥ ८८ ॥ प्रत्यक्पर्णी केशपर्णी " कीशपर्णी । कपिलोमतुल्यानि लोमशानि पर्णान्यस्याः । " किणिही खरमंजरी अष्टकं अपामार्गस्य आघाडा इति ख्यातस्य । इंजिका " फंजिका " ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ॥ ८९ ॥ भंगारवल्ली बालेयशाकः बर्बरः वर्धकः नवकं भार्ग्यो: “ भारंग इति ख्यातायाः। " मंजिष्ठा विकसा “ विकषा " जिंगी समंगा कालमेषिका " कालमेशिका " ॥ ९० ॥ मंडूकपर्णी मंडीरी “मंडिरी । रक्ता मंडिरिका चेतदुः " भंडी योजनवल्ली नवकं मंजिष्ठाया: । “ योजनपर्ण्यपीति पाठः । " यासः यवासः दुःस्पर्शः धन्वयासः “ धनुर्यासः " कुनाशकः ॥ ९१ " रोदनी “ चोदनी " कच्छुरा अनंता समुद्रांता For Private And Personal Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. एश्रिपर्णी पृथक्पर्णी चित्रपर्ण्यधिवल्लिका ॥९२॥ क्रोष्टुविना सिंहपुच्छी कलशी धावनी गुहा ॥ निदिग्धिका स्टशी व्याघ्री बृहती कंटकारिका ॥ ९३ ॥ प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि ॥ नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ॥९४॥ रंजनी श्रीफली तुत्था द्रोणी दोला च नीलिनी॥ अवल्गुजः सोमराजी सवल्लिः सोमवल्लिका.॥ ९५॥ कालमेषी कृष्णफला बाईंची प्रतिफल्यपि ॥ कृष्णोपकुल्या वैदेही मागधी चपला कणा ॥९६ ॥ उषणा पिप्पली शौंडी कोला ऽथ करिपिप्पली॥ दुरालभा दशकं धन्वयासस्य धमासा इति ख्यातस्य । पृश्निपर्णी पृथपर्णी चित्रपर्णी भंघ्रिवल्लिका " भनिपर्णिकेति पाठः " ॥ ९२ ॥ कोष्टुविना सिंहपुच्छी कलशी “कलशि:" धावनी “धावनिः" गुहा नवकं सिंहपुच्छचाः उघला "पि. ठवण" इति ख्यातायाः । निदिग्धिका स्पृशी व्याघ्री बृहती कंटकारिका ॥९॥ प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिका दशकं कंटकारिकायाः रिंगणी इति ख्यातायाः । नीली काला क्लीतकिका प्रामीणा मधुपर्णिका ॥ ९४ ॥ रंजनी श्री. फली तुत्था द्रोणी "तूणी । तूणी नील्यां निषंगे नेति मेदिनी । तूणी तु नील्यां तूणा निषंगक इति विश्वप्रकाशः ।" दोला “ मेला । तुत्था श्रीफलिफा मेला सारवाही च रंजनीति निघंटुः " नीलिनी एकादश नील्याः । इयं वखादिरंजनकारिणी कृष्णवर्णा | अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका ॥९॥ कालमेषी "कालमेशी" कृष्ण फला बाकुची "वागुजी" पूतिफली भष्टकं बापुंची, बावंची इति ख्यातायाः । “ सोमराजिशब्दः जीपंत इग्नंतश्च ।” कृष्णा उपकुल्या वैदेही मागधी चपला फणा ॥ ९६ ॥ उषणा " ऊषणा" पिप्पली "पिप्पलि" शौंडी कोला दशकं पिप्पल्याः । करिपिप्पली कपिवल्ली कोलवल्ली श्रेयसी बशिरः । "दंत्यमभ्यो ऽपि" पंच गजपिप्पल्याः ॥ ९७ ॥ पव्यं “चव्या । चव्या कोला च चविकेति हेमचंद्रः । " चविका "चविक इति पुल्लिंगो ऽपि ।" द्वे चव्यस्य For Private And Personal Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०२ . सटीकामरकोशस्य [वनौषधिवर्गः कपिवल्ली कोलवल्ली श्रेयसी वर्शिरः पुमान् ॥ ९॥ चव्यं तु चविका काकचिंचीगुंजे तु कृष्णला॥ पलंकषा त्विक्षुगंधा श्वदंष्ट्रा स्वादुकंटकः॥९८॥ गोकंटको गोक्षुरको वनभंगाट इत्यपि ॥ विश्वा विषा प्रतिविषा ऽतिविषोपविषारुणा ॥ ९९॥ शृंगी महौषधं चाथ क्षीरावी दुग्धिका समे ॥ शतमूली बहुसुता ऽभीरुरिंदीवरी वरी ॥१०॥ ऋष्यप्रोक्ताऽभीरुपत्रीनारायण्यः शतावरी॥ अहेरुरथ पीतद्रकालीयकहरिद्रवः॥ १० ॥ दार्वी पचंपंचा दारुहरिद्रा पर्जनीयपि ॥ वचोग्रगंधा षड्यंथा गोलोमी शतपर्विका ॥ १०२॥ शुक्ला हैमवती वैद्यमाटसिंह्यौ तु वाशिका ॥ चवक इति ख्यातस्य । " केचित् चव्यादिद्वयं पूर्वान्वयीत्याहुः । अत्र पक्षे तुस्थाने चः पाठ्यः।" काकचिंची "काकचिंचिः। काकचिंचा । गुंजा तु काकचिंचायां पटहे च कलध्वनाविति मेदिनी।" गुंजा कृष्णला त्रीणि गुंजायाः। पलंकषा इक्षुगंधा श्वदंष्ट्रा स्वादुकंटकः ॥ ९८ ॥ गोकंटकः गोक्षुरकः वनश्रृंगाट: सप्तकं गोक्षुरस्य सरांटा इति ख्यातस्य । विश्वा विषा प्रतिविषा अतिविषा उपविषा अरुणा ॥ ९९ ॥ श्रृंगी महौषधं अष्टकं अतिविषायाः "अतिविख इति ख्यातायाः।"क्षीरावी दु. ग्धिका द्वे दुग्धी इति ख्यातायाः । शतमूली बहुसुता अभीरुः इंदीवरी वरी॥१०॥ ऋष्यप्रोक्ता भभीरुपत्री नारायणी शतावरी अहेरुः दशकमपि स्त्रीलिंगं सहस्रमल्याः " शतावरीति ख्यातायाः।" पीतदुः कालीयकः "कालेयकः" हरिद्रुः ॥१०१॥ दावी पचंपचा “पचंबचेत्यपि" दारुहरिद्रा पर्जनी सप्तकं दारुहळद इति ख्यात. स्य । वचा उप्रगंधा षष्ठंथा गोलोमी शतपर्विका पंचकं वचायाः वेखंड इति ख्यातायाः ॥ १०२ ॥ या शुक्ला वचा सा हैमवतीत्येकम् । वैद्यमाता सिंही वाशिका "दंत्यमध्यापि" वृषः अटरूषः "अटरुषः" सिंहास्यः वासकः वाजिदंतकः For Private And Personal Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १०३ वृषो ऽटरूषः सिंहास्यो वासको वाजिदंतकः ॥ १०३ ॥ आस्फोटा गिरिकर्णी स्याविष्णुकांता ऽपराजिता ॥ इक्षुगंधा तु कांडेक्षुकोकिलाक्षेक्षुरक्षुराः॥१०४॥ शालेयः स्याच्छीतशिवछत्रा मधुरिका मिसिः॥ मिश्रेयाप्यथ सीहुंडो वज्रः स्नुक् स्त्री स्नुही गुडाँ॥१०५॥ समंतदुग्धा ऽथो वेल्लममोघा चित्रतंडुला ॥ तंडुलश्च कृमिघ्नश्च विडंगं पुन्नपुंसकम् ॥ १०६॥ बला वाट्यालका घंटारवा तु शणपुष्पिका ॥ मृदीका गोस्तनी द्राक्षा स्वादी मधुरसेति च ॥ १०७॥ अष्टकं अटरूषस्य अडुळसा इति ख्यातस्य ॥१०३॥आस्फोटा “आस्फोता । आस्फोता गिरिका च वनमल्लयां च योषितीति मेदिनी"। गिरिकर्णी विष्णुकांता अ. पराजिता चत्वारि विष्णुक्रांतायाः । इक्षुगंधा कांडेक्षुः कोकिलाक्षः इक्षुरः क्षुरः पंच कोकिलाक्षस्य कोळसुंदा “तालिमखान्याचे बी कोलिस्ता" इति ख्यातस्य ॥१०४॥ शालेयः शीतशिव: छम्रा मधुरिका मिसिः । “ मिसी मिशिः मिशी । मिशी मिशिरिति तालव्यांत आह सोमनंदी ।" मिश्रेया षटुं मधुरिकायाः “बडिशेप" इति ख्यातायाः। सीहुंडः । “ वअद्रुमः सिहुंडो ऽथेति रभसात् हस्वादिरपि।" शीहुंड इति तालव्यादिरपि । वनः स्नुक् स्नुही “स्नुहिः स्नुहा । स्नुही स्नुहा स्तुगित्यमरदत्तः।" गुडा “गुडी । गुडो गोलेक्षुविकृती स्नुहीगुडिकयोर्गुडेति रुद्रः" ॥ १०५॥ समंतदुग्धा षट् वद्रुमस्य " शेरनिवडुंग" इति ख्यातस्य । तत्र स्नुक हकारांतः स्त्री । “ वअद्रुः स्नुक् स्नुही गुडेति पाठः।" वेल्लं अमोघा " मोघापि । कृमिघ्नं तंडुलं मोघेति वाचस्पतिः ।" चित्रतंडुला तंडुलः “ तंतुलः । तंतुं कृमिसूत्रं लाति ।" कृमिन्नः विडंग षटं विडंगस्य वावडिंग इति ख्यातस्य ॥१०६॥ बला वाट्यालका द्वे तुपकडी “चिकणा” इति ख्यातस्य । घंटारवा शणपुष्पिका द्वे शणपुष्पिकायाः। " लघुताग इति घागरी इति चेत्येके" मृद्वीका गोस्तनी " गोस्तना" द्राक्षा स्वाद्वी मधुरसा पंच द्राक्षायाः ॥ १०७ ॥ सर्वा For Private And Personal Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य वनौषधिवर्गः सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् ॥ त्रिभंडी रोचनी श्यामापालिंद्यौ तु सुषेणिका ॥१०॥ काला मसूरविदला ऽर्धचंद्रा कालमेषिका ॥ मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका ॥ १०९॥ विदारी क्षीरशुक्लेक्षुगंधा क्रोष्ट्री तु या सिता॥ अन्या क्षीरविदारी स्यान्महाश्वेतर्भगंधिका ॥ ११०॥ लांगली शारदी तोयपिप्पली शकुलादनी ॥ खराश्वा कारखी दीप्यो मयूरो लोचमस्तकः ॥ ११ ॥ नुभूतिः सरला “ सरणा" त्रिपुटा " त्रिपुटी । सर्वानुभूतिः सरणा त्रिपुटा रोचनी सरा । त्रिपुटी महती श्यामेति वाचस्पतिः ।" त्रिवृता प्रिवृत् त्रिभंडी रोचनी " रेचनी त्रिवृता दंत्योरिति मेदिनी ।" सप्त त्रिवृतायाः “ तेंड, श्वेतनिशोत्तर इति च ख्यातायाः ।" श्यामा पालिंदी “ पालिंधी" सुषेणिका ॥ १०८ ॥ काला मसरषिदला अर्धचंद्रा कालमेषिका सप्त कृष्णवर्णीयानिवृतायाः “ काळा तेंड, निशोत्तर, निगडी, तिधारें इति ख्यातायाः।" मधुकं क्लीतकं यष्टिमधुकं “ यष्टीमधुकं" मधुयष्टिका चत्वारि यष्टिमधुकस्य गोडेकोष्ट " ज्येष्ठमध" इति ख्यातस्य ॥ १.९ ॥ विदारी क्षीरशुक्ला इक्षुगंधा क्रोष्टी चत्वारि शुक्लभूमिकोहोळे इति रुयातस्य ) या सिता शुका विदारीत्यन्वयः । क्षीरविदारी महाश्वेता कक्ष. गंधिका । ऋक्षान् गंधयति । गंध अर्दने । यद्वा ऋक्षस्येव गंधो यस्याः। त्रीणि कृष्णभू. मिकूष्मांडस्य । अन्येति सितायाः अन्या कृष्णेत्यर्थः । “क्रोष्टी शृगालिका कृष्णविदारी लांगलीषु चेति मेदिन्या कृष्णविदारीत्युक्तत्वात् । या सितेत्यत्रासितेति पदच्छेदे मेदिन्यविरोधेन पूर्व नामचतुष्कं कृष्णभूकूष्मांडस्य । क्षीरेति त्रयं शुलभूकूष्मां डस्येति वा । असिताया अन्या शुक्लेत्यर्थः ॥ ११०॥ लांगली शारदी तोयपिप्पली शकुलादनी चत्वारि शाकभेदस्य मोगुड "जळपिंपळी" इति ख्यातस्य । खराश्वा कारवी दीप्यः मयूरः लोचमस्तकः " लोचमर्कटः" पंच मयूरशिखायाः मोरशेंडा इति ख्यातायाः। “अजमोदा इत्यपि मतम्" ॥ १११॥ गोपी" अजादित्वाहा। गोपा। गोपी श्यामा गोपवल्ली गोपा गोपालिका च सेति वाचस्पतिः " श्यामा शारिवा For Private And Personal Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०५ द्वितीयं कांडम्. गोपी श्यामा शारिवा स्यादनंतोत्पलशारिवा ॥ योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याव्हया इमे ॥ ११२॥ कदली वारणबुसा रंभा मोचांशुमत्फला ॥ . काष्ठीला मुद्गपर्णी तु काकमुद्रा सहेत्यपि ॥ ११३॥ वार्ताकी हिंगुली सिंही भंटाकी दुष्प्रधर्षिणी॥ नाकुली सुरसा राना सुगंधा गंधनाकुली ॥ ११४॥ नकुलेष्टा भुजंगाक्षी छत्राकी सुवहा च सा॥ विदारिगंधांऽशुमती सालपर्णी स्थिरा ध्रुवा ॥ ११५ ॥ तुंडिकेरी समुद्रांता कार्यासी बदरेति च ॥ “सारिवा" अनंता उत्पलशारिवा पंच उत्पलशारिवायाः उपरसाळ "उपलसरी" इति ख्यातायाः। योग्यं ऋद्धिः सिद्धिः लक्ष्मीः चत्वारि ऋद्धिनामकस्य औषधिविशेषस्य “केवणी, मुरुडशेंग इति च ख्यातस्य ।” इमे योग्यादयश्चत्वारो वृद्धवृद्धिनामकौषधेरप्याव्हयाः स्युः ॥ ११२॥ कदली "अजादित्वाट्टापि कदला। कदलोऽपि । कदलश्च कदल्यसाविति व्याडिः ।" वारणबुसा “वारणबुषा" रंभा मोचा अंशुमत्फला काष्ठीला षट् कदल्याः । मुद्गपर्णी काकमुद्गा सहा त्रयं काकमूग “रानमूग" इति ख्यातायाः काकमुद्रायाः ॥ ११३॥ वार्ताकी । “पुंस्यपि वार्ताक इति । वार्ता वार्ताकुः । वार्तिगणस्तु वार्तागो वार्ताकः शाकबिल्वक इति रभसः । वार्ता वातिंगणे वृत्ताविति विश्वः । वार्ताकुरेषा गुणसप्तयुक्तेति वैद्यकाञ्च ।” हिंगुली सिंही भंटाकी दुष्प्रधर्षिणी पंच वार्ताक्याः रानवांगी “डोरली" इति ख्यातायाः। नाकुली सुरसा रास्ना सुगंधा गंधनाकुली ॥ ११४ ॥ नकुलेष्टा भुजंगाक्षी छत्राकी सुवहा नव रास्नायाः मुंगसी "मुंगसवेल" इति ख्यातायाः । "रानासुगंधयोः स्थाने नागसुगंधेति पाठः ।” विदारिगंधा “विदारीगंधा" अंशु. मती सालपर्णी "शालपर्णी" स्थिरा ध्रुवा पंच सालपाः डाव "डवला, सालवण" इति ख्यातायाः ॥ ११५ ॥ तुंडिकेरी समुद्रांता कार्पासी “कर्पासी" बदरा चत्वारि कार्पास्याः । सा कार्पासी वन्या वने भवा चेद्भारद्वाजीत्युच्यते एकम् । श्रृंगी १४ For Private And Personal Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १०६ www.kobatirth.org सटीकामरकोशस्य [ वनौषधिवर्ग: भारद्वाजी तु सा वन्या शृंगी तु ऋषभो वृषः ॥ ११६ ॥ गांगेरुकी नागवला झषा -हखगवेधुका | धामार्गवो घोषकः स्यान्महाजाली स पीतकः ॥ ११७ ॥ जोली पटोलिका जाली नादेयी भूमिजंबुका || स्याल्लांगलिक्यग्निशिखा काकांगी काकनासिका ॥ ११८ ॥ गोधापदी तु सुवहा मुसली तालमूलिका || अजभृंगी विषाणी स्यानोजिव्हा दार्विके समे ।। ११९॥ तांबूलवली तांबूली नागवलयप्यथ द्विजा ॥ हरेणू रेणुका ती कपिला भस्मगंधिनी ॥ १२० ॥ Acharya Shri Kailashsagarsuri Gyanmandir در ऋषभः वृषः त्रयं ऋषभाख्योषधिविशेषस्य “ बैलघाटी इति ख्यातस्य " । शृंगीशब्द इनंत: ॥ ११६ || गांगेरुकी नागबला झषा व्हस्वगवेधुका चत्वारि बलाविशेषस्य " -हस्वचिकणा इति च ख्यातस्य । धामार्गवः घोषक: द्वे घोषवल्लयाः "" " (6 कळ घोसाळी, दोडकी इति च ख्यातायाः । सः घोषकः पीतकः पीतपुष्पश्चेत् महाजालीत्युच्यते. एकम् । स्त्रीलिंगम् ॥ ११७ ॥ जोत्स्त्री “ ज्योत्स्ना । " जोत्स्नी पटोली ज्योत्स्नेति हैम: । पटोलिका जाली त्रयं पटोलिकायाः “ पडवळी इति ख्यातायाः ।” नादेयी भूमिजंबुका द्वे भूजंब्बाः “भूइजांभळी इति ख्यातायाः । मादेयी नागरंगे स्याज्जयायां जलवेतसे || भूमिजंब्वां जवायां च व्यंगुष्ठे ऽपि च योषितीति मेदिनी । ” लांगलिकी अग्निशिखा द्वे लांगल्याः वागचबका 1 लावी " इति च ख्यातायाः । काकांगी काकनासिका द्वे काकजंवाख्यौषधिविशेस्य " कावळी इति ख्यातस्य " ॥ ११८ ॥ गोधापदी सुबहा द्वे हंसपादिकायाः 'रक्तलाजाळू इति ख्यातायाः । " मुसली तालमूलिका द्वे मुसल्याकंद, मुसलकंद इति ख्यातायाः । अजश्रृंगी विषाणी द्वे मेडशिंगी इति ख्यातायाः ओषधे: । इयं त्वजशृंगाकारफला बहुक्षीरा सकंटका नेत्रौषधिरिति सुभूतिराह । गोजिव्हा दार्श्विका “दविका " द्वे दवली “ पाथरी " इति ख्यातस्य क्षेत्रजन्यशाकभेदस्य ॥ ११९ ॥ तांबूलवल्ली तांबूली नागवल्ली त्रीणि नागवल्लयाः " पानवेल इति ख्यातायाः । द्विजा हरेणुः रेणुका कौंती कपिला भस्मगंधिनी षटुं रेणुकाख्य 66 "9 For Private And Personal Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. एलावालुकमैलेयं सुगंधि हरिवालुकम् ॥ वालुकं चाथ पालंक्यां मुकुंदः कुंदकुंदुरूं ॥ १२१ ॥ बालं न्हीबेरबर्हिष्ठोदीच्यं केशांबुनाम च ॥ कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु ॥ १२२ ॥ शैलेयं तालपर्णी तु दैत्या गंधकुटी मुरा ॥ गंधिनी गजभक्ष्या तु सुवहा सुरभी रसा ॥ १२३॥ महेरुणा कुंदुरुकी सल्लकी ल्हादिनीति च ॥ अमिज्वालासुभिक्षे तु धातकी धातुपुष्पिका ॥ १२४ ॥ गंधद्रव्यस्य “रेणूकबीज इति प्रसिद्धस्य" ॥ १२० ॥ एलावालुकं ऐलेयं सुगांध हरिवालुकं वालुकं पंच वालुकाख्यगंधद्रव्यस्य । “वाळुक, काकडी इति ख्यातस्येत्यपि मतम् । पालंकी मुकुंदः कुंदः कुंदुरुः “ मुकुंदः कुंदुः कुंदरः" चत्वारि पालकी “ पोईशाक वास्तुकाकारा पालख" इति च ख्यातस्य ॥ १२१॥ बालं हीबेरं बर्हिष्टं उदीच्यं केशांबुनाम पंच वाळा इति ख्यातस्य । “बालः । बालो ना कुंतले ऽश्वस्य गजस्यापि च वालधौ ॥ वाच्यलिंगो ऽर्भके मूर्खे व्हीबेरे पुग्नपुं. सकमिति मेदिनी ।" केशश्चांबु च तयो म यस्य तत्केशांबुनाम । यावत्केशस्यांवुनश्च नामानि तानि सर्वाणि बालस्यापीत्यर्थः । कालानुसार्य वृद्धं अश्मपुष्पं शीतशिवम् ॥ १२२ ॥ शैलेयं पंच शैलेयस्थ फूल “शिलाजित" इति ख्यातस्य । तालपणी दैत्या गंधकुटी मुरा गंधिनी पंच मुरायाः तालिसपत्र “ मोरमांशी" इति ख्यातायाः। गजभक्ष्या " गजभक्षा" सुवहा सुरभी “सुरभिः । सुरभिः सल्लकीमातृभिन्मुरागोषु योषितीति मेदिनी । सुरभीरसेत्येकमपि पदम् ।" रसा ॥ १२३ ॥ महेरुणा " महेरणा” कुंदुरुकी सल्लकी “शल्लकी सिल्लकी । श्वाविद्रुभेदौ शल्लक्याविति तालव्यादौ रभसः । सल्लकी सिल्लकी ल्हादेति रुद्रः।" ल्हादिनी " हादिनी" अष्ट सालई इति ख्यातायाः । अग्निज्वाला “ अग्नेा . लेव । रक्तपुष्पत्वात् ।” सुभिक्षा धातकी धातुपुष्पिका “धातृपुष्पिका" चत्वारि धातक्याः धायफूल " धायटी" इति ख्यातायाः ॥ १२४ ॥ पृथ्वीका चंद्रवाला For Private And Personal Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १०८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ वनौषधिवर्गः पृथ्वीका चंद्रवालैला निष्कुटिबहुला ऽथ सा ॥ सूक्ष्मोपकुंचिका तुत्था कोरंगी त्रिपुटा त्रुटिः ॥ १२५ ॥ व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम् ॥ शंखिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः ॥ १२६॥ झटाला झटा ताली शिवा तामलकीति च ॥ प्रपौंडरीकं पौंडैर्यमथ तुन्नः कुबेरकः ॥ १२७ ॥ कुणिः कच्छः कांतलको नंदिवृक्षो ऽथ राक्षसी ॥ चंडा धनहरी क्षेमदुष्पत्रगणहासकाः ॥ १२८ ॥ व्याडायुधं व्याघ्रनखं करजं चक्रकारकम् ॥ सुषिरा विद्रुमलता कपोतांर्निटी नली ।। १२९ ॥ " एला निष्कुटि: “निष्कुटी" बहुला पंचकं एलायाः । सा एला सूक्ष्मा सूक्ष्मपरिमाणा चेत् उपकुंचिका तुत्था कोरंगी त्रिपुटा त्रुटि: " त्रुटी " इति पंच नामानि ॥ १२५ ॥ व्याधिः कुष्ठं पारिभाव्यं वाप्यं “ व्याप्यं आप्यं " पाकलं उत्पलं षटुं कडू कोष्ठ " गोडें कोष्ठ " इति ख्यातस्य । शंखिनी चोरपुष्पी केशिनी त्रयं चोरवल्लयाः “ चोर शंखाहुली, सांखवेल इति ख्यातायाः । वितुन्नकः ॥ १२६ ॥ झटामला अझटा ताली शिवा तामलकी षङ्कं भूम्यामलक्याः । झटामलेत्यत्र झटेति पृथक् पदं वा । अमलेति छेदः । आह च । तामलक्यामला तालीति । - झटा तामलकीति चेति । प्रपौंडरीकं पौंडर्यं “ पुंडर्यं " द्वे पौंडर्यस्य । इदं शालपर्णीतुल्यपत्रं ज्ञेयम् । स्थलपद्ममिति गौडाः । तुन्नः कुबेरकः || १२७॥ कुणि: “ तुणि: कच्छः कांतलकः नंदिवृक्षः " नंदीवृक्षः षटुं नंदिवृक्षस्य "" नांदरुखी इति ख्यातस्य । अयमश्वत्थाकारपत्रः । राक्षसी चंडा धनहरी क्षेमः दुष्पत्रः गणहासकः षटुं चोराख्यगंधद्रव्यस्य “ चोरओंवा किरमाणी ओवा, गठोना, गाठीवनमूळ इति ख्यातस्य । गण इत्यप्यस्य नाम ॥ १२८ ॥ व्याडायुधं “ व्यालायुधं” व्याघ्रनखं करजं चक्रकारकं चत्वारि व्याघ्रनखनामकगंधद्रव्यस्य " लघुनखला, वाघनख इति ख्यातस्य । " सुषिरा विद्रुमलता कपोतांत्रिः नटी नली ॥ १२९ ॥ धमनी अंजनकेशी सप्त नलीनामकगंधद्रव्यस्य "" "" 66 "" For Private And Personal Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. धमन्यंजनकेशी च हनुहविलासिनी ॥ शुक्तिः शंखः खुरः कोलदलं नसमथाढकी ॥१३०॥ काक्षी मृत्स्ना तुवरिका मृतालकसुराष्ट्रजे ॥ कुटनटं दाशपुरं वानेयं परिपेलवम् ॥ १३१॥ प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च ॥ ग्रंथिपर्ण शुकं बह पुष्पं स्थौणेयकुक्कुरे ॥१३२॥ मरुन्माला तु पिशुना स्टका देवी लता लघुः॥ समुद्रांता वधूः कोटिवर्षा लंकोपिकेयपि ॥१३३॥ " पवारीति लोके प्रसिद्धस्य । इयं उत्तरपथे प्रसिद्धा ।" हनुः हविलासिनी शु. क्तिः शंखः खुरः कोलदलं नखं “नखी" सप्त नखाख्यगंधद्रव्यस्य “नखला इति" ख्यातस्य । अत्र हनुरुदंतः स्त्रीसाहचर्यात् । बदरीतुल्यपत्रत्वात्कोलदलम् । आढकी ॥१३०॥काक्षी मृत्स्ना तुवरिका । “वार्षिका मूलिका तूवर्याढकी कुच्छुरा शटीति बोपालितात् तूवरिका ।" मृत्तालकं “ मृतालकं" सुराष्ट्रजं षट् तुवरिकायाः तर इति ख्यातायाः । कुटनटं दाशपुरं । दशपुरमिति दशपूरमिति दाशपू. रमिति च । दशपूरं दशपुरं प्लवनं जीविताव्हयमिति वाचस्पपिः ।" वानेयं परिपेलवम् ॥ १३१ ॥ प्लवं गोपुरं गोन कैवर्तीमुस्तकं “कैवर्तिमुस्तकं कैवर्तमुस्तकं” अष्टकं कैवर्तीमुस्तकस्य केवडी, “जलमुस्ता, क्षुद्रमोक्षा, मोथा" इति ख्यातस्य । ग्रंथिपर्णं शुकं । शुको व्याससुते कीरे रावणस्य च मंत्रिणि ॥ शिरीषपादपे पुंसि ग्रंथिपणे नपुंसकम् । बर्हपुष्पम् “शुकबहमित्येकमपि नाम | बर्हिपुष्पं बर्हिः पुष्पं बह पुष्पं चेति पृथगपि ।" स्थौणेयं कुक्करं पंच गंठीवन "भटोरा" इति ख्यातस्य ॥ १३२ ॥ मरुन्माला पिशुना स्पृका "पृषोदरादित्वात्सलोपे पृकापि" देवी लता लघुः समुद्रांता वधूः कोटिवर्षा लं. कोपिका दशकं पिंडकेति ख्यातायाः स्पृकायाः । अत्र मरुन्मालेति संघातविगृहीतम् । यदाह वाचस्पतिः । स्पृका तु ब्राह्मणी देवी मरुन्माला लता लघुः । समुद्रांता वधूः कोटिवर्षा लंकोपिका मरुत् । मुनिर्माल्यवती माला मोहना कुटिला लसेति ॥ १३३ ॥ तपस्विनी जटामांसी जटिला लोमशा मिशी "मिसि: मिषिः मिषी For Private And Personal Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११० सटीकामरकोशस्य [वनौषधिवर्गः तपस्विनो जटामांसी जटिला लोमशा मिशी॥ त्वपत्रमुत्कटं शृंगं त्वचं चोचं वरांगकम् ॥ १३४॥ कर्चुरको द्राविडकः काल्पको वेधमुख्यकः ॥ ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ १३५॥ शाकाख्यं पत्रपुष्पादि तंडुलीयो ऽल्पमारिषः॥ विशल्यामिशिखानंता फलिनी शक्रपुष्पिका ॥ १३६ ॥ सादृक्षगंधा छगलांच्यावेगी वृद्धदारकः ॥ मसिः मषिः मषी मसी" पंच जटामांस्याः । जटेति पृथक्पदं वा । यदाह । मांसी कृष्णजटा हिंस्रा नलदा जटिला मिसिः । जटा च पिशिनी पेशी क्रव्यादी च तपस्विनीति । त्वक्पत्रं उत्कटं ,गं त्वचं चोचं वरांगकं षट् त्वक्पत्रस्य “दालचिनी" तज इति ख्यातस्य । त्वक्त्वचचोचशब्दाः स्युर्वल्के चर्मणि पत्रक इति धरणिः ॥ १३४ ॥ कर्चुरकः " कबूंरकः" द्राविडकः द्रविडदेशे जातः । तत्र जात इत्यण् । स्वार्थे कः । काल्पकः वेधमुख्यकः चत्वारि कचर इति ख्यातस्य हरिद्राभस्य । कल्पे भवः काल्पकः ओष्टयमध्यः । " तालव्यमध्यो ऽपि ।" ओषध्य इति फलपाकांतानां ब्रीह्यादीनां जातावेव ओषध्यः स्युः । ओषधिशब्दप्रयोगः स्यादित्यर्थः । बहुत्वविवक्षायां बहुवचनं न तु नित्यम् । यदा तु ओषधेः रोगहारित्वमात्रं प्रतीयते न त्वन्यत् तदा औषधशब्दप्रयोगः । ओषधेरजातावित्यण् । न केवलमोषधिरेवौषधशब्दवाच्या किंतु रोगहरत्वेन घृतक्षौद्रत्रिफलाकल्कादिचौषधमिति सर्वमिति विशेषणाज्ज्ञेयम् ॥ १३५॥ यत्पत्रपुष्पादि तच्छाकसंज्ञकं एकम् भोजनसाधनस्य पुष्पादेः । आदिना मूलादिग्रहः । उक्तं च । मूलपत्रकरीरामफलकांडाधिरूढकम् ॥ त्वक् पुष्पं कवचं चैव शाकं दशविधं स्मृतमिति । तत्र करीरं वंशांकुरः । कांडमिक्षुदंडादि । अधिरूढकं बीजांकुरः । कवचं छत्राकम् । शेषं स्पष्टम् । तंडुलीयः अल्पमारिषः द्वे तांदळी " तांदुळजा" इति ख्यातस्य । विशल्या अग्निशिखा अनंता फलिनी शक्रपुष्पिका पंचकमग्निशिखायाः " कळलावी इति ख्यातायाः" शक्रो ऽर्जुनतरुः तत्पुष्पमिव पुष्पं अस्याः शक्रपुष्पी ॥ १३६॥ ऋक्षगंधा "ऋष्यगंधा" छगलांत्री " छगलांघ्री छगलांडी छगलेति पृथक्पदं वा । For Private And Personal Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १११ जुंगो ब्राह्मी तु मत्स्याक्षी वयस्था सोमवल्लरी ॥१३७॥ पटुपी हैमवती स्वर्णक्षीरी हिमावती ॥ हयपुच्छी तु कांबोजी माषपर्णी महासहा ॥१३८॥ तुंडिकेरी रक्तफला बिंबिका पीलुपर्ण्यपि ॥ बर्बरा कबरी तुंगी खरपुष्पा ऽजगंधिका ॥ १३९॥ एलापर्णी तु सुवहा राम्ना युक्तरसा च सा ॥ चांगेरी चुक्रिका दंतशठांबष्ठाम्ललोणिका ॥१४॥ सहस्रवेधी चुक्रो ऽम्लवेतसः शतवेध्यपि ॥ नमस्कारी गंडकारी समंगा खदिरेत्यपि ॥१४॥ छागे तु छगलश्छागी वृद्धदारकयोः स्त्रियामित्यनेकार्थकोशः ।" आवेगी वृद्धदार. कः। वृद्धो दारको ऽस्मात् । वृद्धत्वं दारयति वा वृद्धदारकः । वृद्धेति भावप्रधानम् । जुंगः पंच वृद्धदारकस्य “वरधारा, जीर्णफंजी इति ख्यातस्य ।" ब्राह्मी मत्स्याक्षी वयस्था सोमवल्लरी “ सोमवल्लरिः" चत्वारि सोमलतायाः। “ यस्याः शु. पक्षे पर्णान्युद्भवंति कृष्णे च पतंति सा सोमवल्ली । सैव सोमवल्लरी" ॥ १३७॥ पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती चत्वारि स्वर्णक्षीर्याः “ पिसोळा इति ख्यातायाः ।" हयपुच्छी कांबोजी माषपर्णी महासहा चत्वारि माषपाः रानउडीद इति ख्यातायाः ॥ १३८ ॥ तुंडिकेरी “तुंडिकेशी" रक्तफला बिंबिका पीलुपी चत्वारि तोंडली इति ख्यातायाः तुंडिकेर्याः । बर्बरा “ वर्बरा वर्वरी । व. वरः पामरे केशे चक्रले नीवृदंतरे । फंजिकायां पुमान् शाकभेदपुष्पभिदोः स्त्रियामिति मेदिनी।" कबरी "कवरी" तुंगी खरपुष्पा अजगंधिका "अजगंधेत्यन्यत्र।" पंच वर्वरी "तिळवणी कानफोडी" इति ख्यातस्य शाकभेदस्य ॥ १३९ ॥ पलापर्णी सुवहा रास्ना युक्तरसा चत्वारि एलापाः कोलिंदण इति ख्यातायाः । चांगेरी चुक्रिका दंतशठा अंबष्ठा अम्ललोणिका “ अम्ललोलिका" पंच अम्ललोणिकायाः चुका इति ख्यातायाः ॥ १४०॥ सहस्रवेधी चुक्रः अम्लवेतसः शतवेधी चतुष्कमम्लवेतसस्य “चांगेयादि नव पर्याया इत्यपि मतम् ।" नमस्कारी गंडकारी “ गंडकाली" समंगा खदिरा चत्वारि लज्जालु " लाजाळं" इति For Private And Personal Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११२ सटीकामरकोशस्य [वनौषधिवर्गः जीवंती जीवनी जीवा जीवनीया मधुस्रवा॥ कूर्चशीर्षों मधुरकः शृंगहस्वांगजीवकाः॥ १४२॥ किराततिक्तो भूनिंबो ऽनार्यतितोऽथ सप्तला ॥ विमला शातला भूरिफेना चर्मकषेत्यपि ॥ १४३॥ वायसोली स्वादुरसा वयस्था ऽथ मैकूलकः ॥ निकुंभो दंतिका प्रत्यक्श्रेण्युदुंबरपर्ण्यपि ॥ १४४॥ अजमोदा तूग्रगंधा ब्रह्मदर्भा यानिका ॥ मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ॥ १४५॥ अव्यथाऽतिचरा पद्मा चारटी पद्मचारिणी ॥ प्रसिद्धायाः ओषधेः ॥ १४१ ॥ जीवंती जीवनी जीवा जीवनीया मधुस्रवा “मधुः स्रवेति पदद्वयमपि । मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे । वसंतदत्यभिच्चैत्रे स्याज्जीवंत्यां तु योषितीति मेदिनी । विश्वप्रकाशोऽ प्येवम् । पंच जीवंत्याः "हर. णवेल, हरणदोडी इति ख्यातायाः।” कूर्चशीर्षः मधुरकः शृंगः म्हस्वांग: जीवकः पंच जीवकस्य ॥ १४२ ॥ किराततिक्तः “चिरतिक्तश्चिरातिक्तश्च । किरातश्चि. रतिक्तश्च भूनिंबहिमकावपीति रभसः। " भृनिंबः अनार्यतिक्तः त्रयं किराईत इति ख्यातस्य । सप्तला विमला शातला "सातला । विमला सातलायां स्यादिति वि. श्वप्रकाशः ।" भूरिफेना चर्मकषा पंच सप्तलायाः “ शिकेकाई इति प्रसिद्धायाः" ॥ १४३ ॥ वायसोली स्वादुरसा वयस्था त्रयं लहान कावळी, काकोली इति च ख्यातस्य । मकूलकः “ पृषोदरादित्वादुत्वे मुकूलको ऽपि" । निकुंभः दंतिका " देतिजा" प्रत्यक्श्रेणी उदंबरपर्णी “ उडुंबरपर्णी. ऊदुंबरपर्णी" पंच दंत्याः " दांती इति ख्यातायाः ।” यस्याः बीजं जेपाळ इति ख्यातम् ॥ १४४ ॥ अजमोदा उग्रगंधा ब्रह्मदर्भा यवानिका “ यमानिका" द्वे यवान्याः ओंवा इति ख्यातायाः । “ यवानीद्वयस्य द्वे द्वे नामनी इत्यपि मतम् ।” पुष्करं काश्मीरं पद्मपत्रं " पद्मवर्णमिति पाठः ।" त्रीणि पौष्करमूले पुष्करमोषधिविशेषस्तस्य मूले इत्यर्थः ॥ १४५ ॥ अव्यथा अतिचरा पद्मा चारटी पद्मचारिणी पंच उत्तरदेशे प्रसिद्धायाः पद्मचारिण्याः “ स्थलकमलिनी इति ख्यातायाः।" कांपिल्यः "कां. For Private And Personal Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११३ द्वितीयं कांडम्. कांपिल्यैः कर्कशचंद्रो रक्तांगो रोचनीत्यपि ॥ १४६ ॥ प्रपुन्नार्डस्त्वेडंगजो दर्बुनश्चक्रमर्दकः ॥ पद्माट उरणाख्यं पलांडुस्तु सुकंदकः ॥ १४७ ॥ लतार्कद्रुमौ तत्र हरितेऽथ महौषधम् ॥ लशुनं गूंजनारिष्टमहाकंदरसोनकाः ॥ १४८॥ पुनर्नवा तु शोथनी वितुन्नं सुनिषण्णकम् ॥ Fararas: शीतलो sपराजिता शेणपर्ण्यपि ॥ १४९ ॥ पारावतांत्रिः कटभी पण्या ज्योतिष्मती लता ॥ वार्षिकं त्रायमाणा स्यात्रायंती बलभद्रिका ।। १५० ।। 66 "" पिल्लः । चंद्रः कर्पूरकांपिल्लसुधांशुस्वर्णवारिष्विति मेदिनी ।" कर्कशः चंद्रः रक्तांग: रोचनी “रेचनी" पंच शुंडारोचनीति ख्याताया रोचन्याः ॥ १४६ ॥ प्रपुन्नाड: 'प्रपुन्नाल: प्रपुनालः प्रपुनाड: प्रपुन्नड : ” एडगजः “एलगजः" दद्रुन्नः “ दद्र्न्नः " चक्रमर्दकः पद्माटः उरणाख्यः “उरणाक्षः" षटुं टाकळा इति ख्यातस्य । पलांडु: सुकंदकः द्वे पलांडो: “ कांदा इति प्रसिद्धस्य ॥ १४७ ॥ हरि हरिद्वर्णे तत्र पलांडौ लतार्क: दुद्रुमः इति द्वे । महौषधं लशुनं “ लशूनं " गुंजनं अरिष्ट: महाकंदः रसोनकः षट् लशुनस्य । रसे आस्वादने ऊन्यते पातकहेतुलात् रसोनकः । ऊन परिहाणे एरच् घञ् वा । णिलोपः । स्वार्थे कन् । लशुनगंजनयोरा कृतिभेदेऽपि रसैक्यात् अभेद इति बहवो मन्यते ॥ १४८ ॥ पुनर्नवा शोधनी द्वे पुनर्नवायाः " घेटुळी इति देशे प्रसिद्धायाः । ” वितुन्नं सुनिषण्णकं द्वे सुषुन “ कुरडु ” इति ख्यातस्य शाकभेदस्य । वातकः शीतलः अपराजिता शणपर्णी " सनपर्णी असनपर्णी आसनपर्णी । भवेदसनपय च शीतलः शिशिरे ऽन्यवदिति विश्वप्रकाशः । शीतलं पुष्पकाशी से शैलजे मलयोद्भवे । पुमानासनपय स्याच्छिशिरे वाच्यलिंगकमिति मेदिनी । " चत्वारि शणपर्ण्यः गोकर्णी इति ख्यातायाः । " शीतलवातक इत्येकं पदमिति धन्वंतरिराह " ॥ १४९ ॥ पारावतांत्रिः “ पारावतांधी " कटभी पण्या ज्योतिष्मती लता पंच ज्योतिष्मत्याः मालकांगोणी इति ख्यातायाः । पारावतांधिः स्त्री । वार्षिकं त्रायमाणा त्रायंती बलभद्रिका चतुष्कं त्रायमाणायाः ॥ १५० ॥ " " 66 १५ For Private And Personal Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११४ सटीकामरकोशस्य [वनौषधिवर्गः विष्वक्सेनप्रिया ऍष्टिाराही बदरेत्यपि ॥ मार्कवो शृंगराजः स्यात्काकमाची तु वायसी ॥१५॥ शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः॥ अवाक्पुष्पी कारखी च सैरणी तु प्रसारिणी ॥ १५२॥ तस्यां कटंभरा राजबला भद्रबलत्यपि ॥ जनी जतूका रजनी जतुकृञ्चक्रवर्तिनी ॥ १५३॥ संस्पर्शाऽथ शटी गंधमूली षड्थिकेत्यपि॥ कर्चुरोऽपि पलाशो ऽथ कारखेल्लः कठिल्लकः॥१५४ ॥ सुषवी चाथ कुलकं पटोलस्तिक्तकः पटुः॥ विष्वक्सेनप्रिया गृष्टिः “ घृष्टिः" वाराही बदरा चतुष्कं वाराह्याः “ वाराहीकंद डुकरकंद इति ख्यातायाः" । मार्कवः भंगराजः " गरजाः । भुंग इव रजो ऽस्य । सांतो ऽदंतो ऽपि । स्यान्मार्कवो भंगरजो भंगराजः सुजागर इति रभसात् ।" द्वे माका इति ख्यातस्य । काकमाची वायसी द्वे कावळी " काकजंघा” इति ख्यातायाः ॥ १५१॥ शतपुष्पा सितच्छता अतिच्छत्रा मधुरा मिसिः " मिसी" अवाक्पुष्पी कारवी सप्तकं शोप इति ख्यातायां शतपुष्पायाम् । सरणा "सरणी सारणी । सरणा सरणी चार्वी कटंभरा महाबलेति रुद्रः । रुग्भेदे ना प्रसारण्यां स्वल्पनद्यां च सारणीति मेदिनी।" प्रसा. रिणी ॥ २५२ ॥ कटंभरा “ कटंबरा" राजबला भद्रबला पंच प्रसारण्याः (चांदवेल) “कुब्जप्रसारिणी" इति ख्यातायाः । जनी “जनिः" जतूका “जतुका". रजनी “ रजनिः" जतुकृत् चक्रवर्तिनी ॥ १५३ ॥ संस्पर्शा षट् चक्रवर्तिन्याः चाकवत इति ख्यातायाः । शटी गंधमूली " गंधमुला" षडंथिका कर्चुरः " कबूरः कर्वरः” पलाशः पंच शम्याः “ कापूरकाचरी, आंबेहळद इति ख्यातायाः ।" कारवेल्लः कठिल्लकः “ कटिल्लकः" ॥ १५४ ॥ सुषवी “ सुसवी सुशवी" त्रीणि कारवेल्लस्य कारली इति ख्यातस्य । कुलकं पटोलः तिक्तकः पटुः चत्वारि पटोल “पडवळ" इति ख्यातस्य । कूष्मांडकः कारुः द्वे कूष्मांडस्य " कोहळा इति ख्यातस्य । ”, उर्वारुः “ ईर्वारुः इनरुः ईर्वालुः For Private And Personal Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. कूष्माडकस्तु कर्कारुरुरुः कर्कटी स्त्रियौ ॥ १५५ ॥ इक्ष्वाकुः कटुतुंबी स्यात्तुंब्यलारुभे समे ॥ चित्रा गवाक्षी गोडंबा विशला विंद्रवारुणी ॥ १५६ ॥ अर्शोघ्नः सूरणः कंदो गंडीरस्तु समष्ठिला॥ कलंव्युपोदिका स्त्री तु मूलकं हिलमोचिका ॥ १५७॥ वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका ॥ एरुिः । उन्मत्तो धुस्तुरिर्वारु: कर्कटिः स्यादिति पुंस्कांडे रत्नकोशात् ।" कर्कटी “कर्कटिः" द्वे कर्कट्याः कांकडी इति ख्यातायाः ॥ १५५ ॥ इक्ष्वाकुः कटुतुंबी द्वे कटुतुंब्याः “दुध्या कडुभोंपळा इति ख्यातायाः । अत्र इक्ष्वाकुशब्दः कटकटुतुंब्युभयसाधारणः । इक्ष्वाकुः कटुतुंब्यां स्त्री सूर्यवंशे नृपे पुमानिति कोशांतरेऽप्युक्तम् ।” तुंबी " तुंबिः तुंबा" अलाबूः । “अलांबूः आलाबूः आलाबुः लाबुः लाबूः । अलाबुः स्त्री पिंडफला तुंबिस्तुंबी महाफला । तुंबा तु वर्तुला ऽलाबूनिबे तुंबी तु लावुकेति वाचस्पतिः। अलाबूस्तुंबकः प्रोक्त इति चंद्रः । लाबुकेत्यन्यकोशे । द्वे काळा भोपळा इति ख्यातस्य ।" अलाबुर्हस्वांतोऽपि क्वचित् । चित्रा गवाक्षी गोडुबा त्रीणि गोडुंबायाः “कंवडळ इति ख्यातायाः । चित्रा ऽऽखुपर्णी गोडंबा सुभद्रा दंतिकासु च । मायायां सर्पनक्षत्रे नदीभेदेषु च स्त्रियामिति मेदिनी । गवाक्षी त्विद्रवारुण्यां गवाक्षो जालके कपाविति हैमः । गोदुग्धेति पाठो न दृश्यते कोशेषु । गोदुग्धेति चिभूड इति प्रसिद्धिवैद्यके" । विशाला इंद्रवारुणी द्वे इंद्रवारुण्याः “ मोठी कंवडळ इति ख्यातायाः ॥ १५६॥ अर्शोन्नः सूरणः " तालव्यादिरपि ।” कंदः त्रीणि सूरणस्य । गंडीरः समष्ठिला द्वे गंडीराख्यशाकभेदस्य “कडू सूरण इति ख्यातस्य ।" कलंब्यादयः पंच शाकभेदाः स्युः एकैकम् । तत्र कलंबी वेण्वाकृतिः । “ कलंबी तु शतपर्वा कलंबूर्वा सुवीरुध इति वाचस्पतिः । कलंबी शाकभेदे ऽपि स्यादंडशरयोः पुमानिति मेदिनी ।" उपोदिका “ उपोदीकापि" (वाळी) “थोरमयाळ, पोईमांडवीवेल" इति प्रसिद्धा । मूलकं मुळा इति ख्यातम् । हिलमोचिका देशांतरे हलहंची “ चाकवत" इति प्रसिद्धाः ॥ १५७ ॥ वास्तुकं "बथुवा” “चंदनबटुवा” इति प्रसिद्धम् । " वास्तूकमपि" । दूर्वा शतपर्विका “ शतपर्णिका" सहस्रवीर्या भार्गवी रुहा For Private And Personal Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११६ सटीकामरकोशस्य [वनौषधिवर्गः सहस्रवीर्याभार्गव्यौ रुहाऽनंताऽथ सा सिता ॥ १५८॥ गोलोमी शतवीर्या च गंडाली शकुलाक्षका ॥ कुरुविंदो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥ १५९ ॥ स्याद्भद्रमुस्तको गुंद्रा चूडाला चक्रलोचटा॥ वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॥१६॥ शतपर्वा यवफलो वेणुमस्करतेजनाः॥ वेणवः कीचकास्ते स्युर्ये वनंत्यनिलोडताः॥ १६१॥ ग्रंथिर्ना पर्वपरुषी गुंद्रस्तेजनकःशरः॥ न.स्तु धमनः पोटगलो ऽथो कार्शमस्त्रियाम् ॥ १६२॥ अनंता षट् दूर्वायाः ॥ १५८ ॥ सा दूर्वा सिता शुक्ला चेत् तत्र गोलोमी शतवीर्या गंडाली शकुलाक्षका इति चत्वारि । कुरुविंदः मेघनामा मुस्ता मुस्तकं चत्वारि मुस्तायाः " मोथ इति ख्यातायाः " । मेघनामा मेघपर्यायनामकः । “मुस्तकं सि क्लीबे च" ॥ १५९ ॥ भद्रमुस्तकः भद्रमिति पृथगपि नाम । “भद्रं स्यान्मंगले हेम्नि मुस्तके करणांतरे इति रुद्रः ।" गुंद्रा द्वे मुस्ताविशेषस्य भद्रमुस्तकस्य " नागरमोथा इति ख्यातस्य ।" अस्त्रियामिति मुस्तकभद्रमुस्तकाभ्यां संबध्यते । धन्वंतरिरिमं भेदमाह । मुस्तकोंऽबुधरो मेघो घनो राजीवशेरुकः । भद्रमुस्तो वराहोऽब्दो गांगेयः कुरुविंदक इति । चूडाला चक्रला उच्चटा त्रीणि उच्चटामूलस्य " फुरडी इति कोंकणे ख्यातस्य मुस्ताविशेषस्य । " वंशः त्वक्सारः कर्मारः त्वचिसारः तृणध्वजः ॥ १६०॥ शतपर्वा यवफलः वेणुः मस्करः तेजनः दशकं वेणोः । ये वेणवः अनिलोद्धताः अनिलेन कीटादिकृतरंध्रगतवायुनोद्धताः स्वनंति शब्दं कुर्वति ते कीचकाः स्युरित्येकम् ॥ १६१॥ ग्रंथिः पर्व परुः "परुरुदंतो ऽपि । मृज्जासारो ग्रंथिपरुः परागः कुसुमे रेणुरिति पुंस्कांडे रत्नकोशात् ।” त्रीणि वंशादिग्रंथेः पेरें इति ख्यातस्य । तत्र ग्रंथिर्ना पुमान् । गुंद्रः तेजनकः शरः “सरः। सरस्तु मुंजो बाणाख्यो गुंद्रस्तजनकः शर इति वाचस्पतेर्दैत्यादिश्च ।” त्रीणि शरस्य । नडः “नलः । अथ पोटगलः पुंसि नले च काशमत्स्ययोरिति मेदिनी।" धमनः पोटगलः त्रीणि देवनळ इति ख्यातस्य । काशं "कासम्"॥१६२॥ For Private And Personal Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११७ द्वितीयं कांडम् इक्षुगंधा पोटगलः पुंसि भूम्नि तु बल्वजाः॥ रसाल इक्षुस्तभेदाः पुंड्रकांतारकादयः॥१६३॥ स्यादीरणं वीरतरं मूले ऽस्योशीरमस्त्रियाम् ॥ . अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥ लामज्जकं लघुलयमवदाहेष्टकापथे ॥ नडादयस्तृणं गर्मुच्छयामाकप्रमुखा अपि ॥ १६५॥ अस्त्री कुशं कुथो दर्भः पवित्रमथकत्तृणम् ॥ पौरसौगंधिकध्यामदेवजग्धकरौहिषम् ॥ १६६॥ इक्षुगंधा पोटगलः त्रीणि काशस्य " काशं पुन्नपुंसकम् ।” बल्वजा इत्येकं पुल्लिंगं बहुवचनांतम् “ मोळ, लव्हाळे, लवा इति ख्यातस्य । एको बल्वज इति भाष्यकारवचनादेकत्वे ऽपि ।" रसालः इक्षुः द्वे इक्षोः । पुंडः कांतारकः इत्यादयस्तस्येक्षोर्भेदाः । आदिना कोशकारादिग्रहः " स च । इक्षुः कर्कटको वंशः कां. तारो वेणुनिसृतिः । इक्षुरस्यः पोंडूकश्च रसालः कुसुमारकः इति" एकैकम्॥१६३॥ वीरणं वीरतरं द्वे तृणभेदस्य "काळावाळा इति ख्यातस्य" । अस्य वीरणस्य मूले उशीरं अभयं नलदं सेव्यं अमृणाणं जलाशयम् ॥ १६४॥ लामज्जकं लघुलयं अवदाहं इष्टकापथं इति दश नामानि स्युः । लघु लयं इति पृथगपि । लामज्जकं सुवासं स्यादमृणालं लयं लध्विति सुश्रुतः । अवदाहेष्टमिति अवदाहेष्टकापथमिति चैकैकं पदमिति । नडादयः नडकाशादयः तृणं तृणजातीया इत्यर्थः । " नलादय इत्यपि पाठः । ये च गर्मुच्छयामाकप्रमुखाः । गर्मुच्छचामाको तृणधान्यविशेषौ । प्रमुखशब्दाद्वक्ष्यमाणाः कुशादयः कंगुकोद्रवाद्याश्च । ते ऽपि तृणजातीयाः । “अत्र प्रमुखशब्दान्नीवाराद्या गृहीतव्याः । अन्यथा कोद्रवादीनां हविष्यत्वापातात् । श्यामाकः । श्यामको ऽपि चेति हलायुधाच्छयामको ऽपि ।" एकम् ॥ १६५ ॥ कुशं कुथः दर्भः पवित्रं चत्वारि कुशस्य । तत्र कुशं क्लीबपुंसोः । कत्तृणं पौरं सौगंधिकं ध्यामं देवजग्धकं रौहिषं षट् गंजाण "रोहिसगवत" इति ख्यातस्य तृणभेदस्य ॥ १६६ ॥ छत्रा अतिछत्रः पालनः । पालं क्षेत्रं हंतीति पालनः । For Private And Personal Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ११८ www.kobatirth.org सटीकामरकोशस्य Acharya Shri Kailashsagarsuri Gyanmandir [सिंहादिवर्ग: छत्राऽतिच्छत्रपालनौ मालातृणकस्तृणे ॥ शं बालतृणं घासो यवसं तृणमर्जुनम् ॥ १६७ ॥ तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः ॥ तृणराजा व्हयस्तालो नालिकेरंस्तु लांगली ॥ १६८ ॥ घोंटा तु पूगः क्रमुको मुँवाकः खपुरो ऽस्य तु ॥ फलमुद्वेगमेते च हिंतालसहितास्त्रयः ।। १६९ ॥ खर्जूरः केतकी ताली खर्जूरी च तृणडुमाः ॥ ॥ इति वनौषधिवर्गः ॥ ॥ ५॥ सिंहो मृगेंद्रः पंचास्यो हर्यक्षः केसरी हरिः ॥ For Private And Personal मालातृणकं “ मालाकाराणि तृणान्यस्य । " भूस्तृणं पंच वचाकृतेर्जलतृणभेदस्य । “अत्र आद्यत्रयं शेतगवत इति ख्यातस्य । अंत्यद्वयं मालाकारतृणस्येत्यपि मतम् ।” ari " शस्यं " बालतृणं द्वे कोमलतृणस्य | घासः यवसं द्वे गवादीनां भक्ष्यतृणस्य । तृणं अर्जुनं द्वे तृणमात्रस्य ॥ १६७ ॥ तृणानां संहतिः समूहस्तृण्येत्युच्यते एकम् । नडानां संहतिर्नड्येत्युच्यते एकम् । तृणराज : ताल: द्वे तालस्य । तृणराजाह यस्तृणराज नामकः । नालिकेर : “ नारिकेर: नारिकेल: नाडिकेर : नारीकेल: नारिकेलिः नारीकेली" लांगली द्वे नारिकेलस्य " नारळ इति ख्यातस्य । लांगली स्त्री ङीषंतः । इन्नंतः पुंसीत्येके ॥ १६८ ॥ घोंटा पूगः ऋमुकः गुवाकः " गूवाकः” । गुवाकोऽपि च गूवाक इति तारपालः । खपुरः पंच पूगवृक्षस्य “सुपारी, पोफळी इति ख्यातस्य । " अस्य फलं उद्वेगमित्युच्यते एकम् । एते तालनालिकेरपूगास्त्रयः । हिंतालस्तालभेदः स तु अल्पपरिमाणः तत्सहिताः एवं चत्वारः खर्जूरादयश्चत्वारश्च एवमष्टौ एते तृणद्रुमा इत्युच्यते ॥ १६९ ॥ तत्र खर्जूरः खजूर इति ख्यातः । केतकी ङीषंता केगत “केतक " इति ख्याता । एवं ताली तालीभेदः । खर्जूरी खर्जूरभेदः ॥ ॥ इति वनौषधिवर्गः ॥ ॥ ६ ॥ ॥ सिंहः । (हिनस्ति इति सिंहः । हिसि हिंसायाम् । मयूरव्यंसकादिः । भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययादित्युक्तम् । मृगेंद्रः पंचास्यः हर्यक्षः केसरी । केसरी तुरगे सिंहे पुन्नागे Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. "कंठीवो मृगरिपुर्मुगदृष्टिगाशनः ॥ पुंडरीकः पंचनखचित्रकायमृगदिषः ॥ १॥" शार्दूलबीपिनौ व्याघे तरक्षुस्तु मृगादनः॥१॥ वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः॥ दंष्ट्री घोणी स्तब्धरोमा कोडो भूदार इत्यपि ॥२॥ कपिप्लवंगप्लवगशाखामृगवलीमुखाः॥ मर्कटो वानरः कीशो वनौका अथ भन्छुके ॥ ३ ॥ ऋक्षाऽच्छ भल्लमलूका गंडके खगखङ्गिनौ ॥ लुलायो महिषो वाहदिषत्कासरसैरिभाः॥ ४ ॥ नागकेसर इत्युक्तम् । हरिः षट् सिंहस्य । केसरी इन्तः । तालव्यमध्यो ऽपि । पंचं विस्तृतमास्यमस्य पंचास्यः । “पचि विस्तारे । मुखं पादाश्च पंचास्यानीव यस्येति वा"। कंठीरवो मृगरिपुर्मुगदृष्टिमगाशन इत्यादयो ऽप्यस्य पर्यायाः ॥१॥ शार्दूलः द्वीपी व्याघ्रः त्रीणि व्याघ्रस्य । तरक्षुः “तरक्षः” मृगादनः द्वे कुकुराकृतेः कृष्णरेखाचित्रितस्य मृगविशेषस्य “ तरस इति ख्यातस्य ।" वराहः सूकरः घृष्टिः "गृष्टिः" कोलः पोत्री । पोत्रं मुखाग्रं अस्ति यस्य । पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य चेति । किरिः " किरः" किटिः दंष्ट्री घोणी स्तब्धरोमा क्रोडः भूदारः द्वादश सूकरस्य । तालव्यादिरपि शूकरः । साहचर्याद्धृष्टिः पुंसि । पोत्रिणौ । दंष्ट्रिणौ । घोणिनौ । स्तब्धरोमाणौ ॥२॥ कपिः प्लवंगः प्लवगः शाखामृगः वलीमुख: “ बलिमुखः बलीमुखः" मर्कटः वानरः कीशः वनौकाः नवकं वानरस्य । वनौकसौ । “ शाखाचारी मृगः शाखामृगः” भल्लुकः ॥ ३॥ ऋक्षः अच्छभल्लः भल्लूकः “भालूकः भालूकः " चतुष्कमच्छभल्लस्य आस्वल, रीस इति ख्यातस्य । “केचन भालु इति ख्यातायाः नामचतुष्कमिति वदंति” हस्वमध्यो ऽपि ।भल्लक इति अच्छभल्लपरिषद्विरहतीति प्रयोगः। अच्छ इति च अच्छः स्फटिकभल्लूकनिर्मलेष्विति मेदिनी। गंडकः खडः खड़ी। खडं शृंगं यस्यास्ति । त्रीणि गंडश्रृंगगेंडा" इति ख्यातस्यालुलायः “लुलाप इति ओष्ठ यांतो ऽपि" महिषः वाहद्विषन्। वाहानां हयानां द्विषन् । कासरः सैरिभः पंच महिषस्य "गवा इति ख्यातस्य"॥४॥ For Private And Personal Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२० सटीकामरकोशस्य 66 "" स्त्रियां शिवा भूरिमायगोमायुमृगधूर्त्तकाः ॥ शृगालवंचुकक्रोष्टुफेरुफेरवजंबुकाः ॥ ५ ॥ ओतुर्विडालो मार्जारो वृषदंशक आखुभुक् ॥ यो गौधेरगौधारगौधेया गोधिकात्मजे || ६ || श्वावित्तु शल्यस्तलोम्नि शलली शललं शलम् ॥ वातप्रमीतमृगः कोकस्त्वीहामृगो वृकः ॥ ७ ॥ मृगे कुरंगवाता हरिणाजिनयोनयः ॥ ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु ॥ ८ ॥ शिवा भूरिमायः गोमायुः मृगधूर्त्तकः शृगालः सृगालः वंचुकः " वंचकः । वंचकस्तु खले धूर्ते गृहबभ्रौ च जंबुक इति कोशांतरात् । " क्रोष्टा फेरुः फेरवः जंबुक: दश जंबुकस्य कोल्हा इति ख्यातस्य । स्त्रियामिति पुंव्यक्तावपि शिवा - शब्दो नित्यं स्त्रीलिंग इत्यर्थः । चतुष्पदां द्विलिंगता वक्ष्यते तदपवादोऽयम् ।" सृगालो दंत्यादिरपि । क्रोष्टुशब्दस्य रूपाणि तु क्रोष्टा क्रोष्टारौ क्रोष्टारः । क्रोष्टारं क्रोष्टारौ कोटून | क्रोष्ट्रा क्रोष्टुनेत्यादि । दीर्घमध्यो ऽपि जंबूक इति ॥ ५ ॥ ओतुः बिडाल: “ विडालः” मार्जारः वृषदंशकः आखुभुक् पंच माजीरस्य । गौधेर: गौधारः गौधेयः एते त्रयः शब्दा गोधिकात्मजे स्थलगोधिकाया अपत्ये ऽगार इति ख्याते । 66 अयं कृष्णसर्पाद्गोधायां घोरपड इति ख्यातायां चतुष्पाज्जायते । अस्य सर्पस्य दंशेन मानवो ऽवश्यं म्रियते ॥ ६ ॥ श्वावित् शल्यः द्वे शल्यस्य साळई " साळी " इति ख्यातस्य । श्वानं विध्यति लोम्ना श्वावित् श्वाविधौ । तस्य शल्य। स्य लोम्नि शलली शललं शलं इति त्रीणि । शलली स्त्रियाम् । इदं सीमंतोन्नयना - दावुपयुज्यते । वातप्रमीः वातमृगः द्वे वातमृगस्य वाघुळ इति ख्यातस्य । वातप्रमीरीदंतः पुंसि । रूपाणि तु । वातप्रमीः वातप्रम्यौ वातप्रम्यः । वातप्रमी वातम्यौ धातग्रमीन् । सप्तम्येकवचने तु सवर्णदीर्घः । वातप्रमी स्त्रियां तु लक्ष्मीवत् । कोकः ईहामृगः वृकः त्रीणि वृकस्य " लांडेगा इति ख्यातस्य । ” कोक ईहामृगो इत्यपि पाठः ॥ ७ ॥ मृगः कुरंगः वातायुः " वानायुः वनायुः । " हरिणः अजिनयोनिः पंच हरिणस्य । एण्या हरिण्याञ्चमीयं आद्यशब्दात् मांसादि ऐणेयमित्युच्यते एकम् । प्राणिरजतादिम्यो ऽञ् इत्यञ् । एणस्य तु चर्माद्यं ऐणमित्युच्यते एकम् । उभे ऐ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [सिंहादिवर्ग: Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. कदली कंदली चीनश्चमूरुप्रियकावपि ॥ . समूरुश्चेति हरिणा अमी अजिनयोनयः॥९॥ कृष्णसाररुरुन्यंकुरंकुशंबररोहिषाः॥ गोकर्णप्टषतैणर्यरोहिताश्चमरो मृगाः॥ १०॥ गंधर्वः शरभो रामः सृमरो गवयः शशः॥ इत्यादयो मृगेंद्राद्या गवाद्याः पशुजातयः॥ ११ ॥ ऐणं च त्रिषु स्पष्टम् ॥ ८॥ कदली कंदली चीनः चमूरुः प्रियकः समूरुः (एते षट् हरिणभेदाः एकैकम्)। कदलीकंदल्यौ ङीषंते स्त्रियाम् । स्वामिमते तु इन्नंतौ पुंसि । अमी षट् हरिणाः वक्ष्यमाणाः कृष्णसारादयश्च अजिनयोनय उच्यते । यत एते चर्मण्युपयुक्ताः ॥९॥ कृष्णसारः “ कृष्णशारः । कृष्णश्चासौ सारश्च । वर्णो वर्णेनेति समासः । शारः शबलवातयोरिति तालव्यादौ रभसः ।" रुरुः न्यंकुः रंकुः शंबरः “शंवरः संवरः" (शं वृणोति । वृञ् वरणे । रौहिषः “ रोहिषः । रोहिषं कत्तणे ज्ञेयं रोहिषो हरिणांतर इति विश्वप्रकाशः।" गोकर्णः। गोकर्णो ऽश्वतरे सर्प मृगभेदे गणांतर इति हेमचंद्रः । पृषतः एणः ऋश्यः “ऋष्यः । एणः कुरंगमो रिष्यः स्यादृश्यश्चारुलोचन इति त्रिकांडशेषात् । तत्र रिष्यो ऽपि ।” रोहितः “लोहितः" चमरः एते द्वादश मृगाः मृगभेदाः एकैकम् । तत्र कृष्णसारः कृष्णवर्णेन मिश्रः कृष्णमृग इति ख्यातः । रुरुर्देशांतरभाषायां भुवार “रोहें" इति ख्यातः। न्यंकुनागुण इति ख्यातः “शंबरभेदः" । रंकुः चिता "चितळ जंडियार मृगविशेष" इति ख्यातः । शंबरः सांबा “ सांवर” इति ख्यातः । रौहिषः रोही इति ख्यातः । गोकर्णः गोव इति ख्यातः । पृषतः बिंदुविशिष्टः पुषिव इति ख्यातः । एणश्चारुनेत्रः। ऋष्यः शीघ्रगामी । रोहितो रक्तवर्णः चमरश्चामरोपयोगिपुच्छः ॥ १० ॥ गंधर्वः शरभः रामः सृमरः गवयः शशः एते षट् मृगभेदाः । “ शरभस्तालव्यादिः ।" तत्र गंधर्वो गंधविशिष्टः । शरभो लङीसरा इति प्रसिद्धः । रामो रमणीयरूपो मृगभेदः । सृमरः सरणशीलः । गवयः गवा इति ख्यातः । शशः ससा इति ख्यातः एकैकम् । इत्यादयः गंधर्वादयः आदिशब्दादत्रानुक्ता वनपोतादयो ये च पूर्वोक्ता मृगेंद्राद्याः सिंहाद्याश्चमरांताः ये च वर्गांतरे वक्ष्यमाणा गवाद्याः गोहस्त्यश्वादयः ते सर्वे पशुजातयः पशुशब्दवाच्या इत्यर्थः एकम् ॥ ११॥ " अधोगता खनकः १६ For Private And Personal Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२२ सटीकामरकोशस्य [सिंहादिवर्गः “अधोगता तु खनको वृकः पुंध्वज उंदुरः” ॥ उंदुरुर्मूषकोऽप्याखुगिरिका बालमूषिका ॥ सरटः कृकलासः स्यान्मुसली गृहगोधिका ॥ १२॥ लूता स्त्री तंतुवायोर्णनाभमर्कटकाः समाः॥ नीलंगुस्तु कृमिः कर्णजलौकाः शतपयुभे ॥ १३ ॥ वृश्चिकः शूककीटः स्यादलिगुणौ तु वृश्चिके । वृकः पुंध्वजः उंदुरः पंच क्षेपकश्लोकगतनामानि मूषकस्य ।” उंदुरुः मूषकः "-हस्वोपधदीर्घोपधमुषमूषधातुभ्यां कनि मुषकः मूषक इति द्वयम्" आखुः त्रयं मूषकस्य, उंदुरुंदुरुरुंदुर इति शब्दार्णवे। गिरिका बालमूषिका द्वे स्वल्पमूषकजातेः। "खर्वानुर्वालमूषिकेति दुर्गः ।” छुडुंदरी गंधमुखी दीर्घतुंडी दिवांधिकेति श्लोकाध केचिदत्र पठंति । एतन्नामचतुष्टयं मूषकसदृशजातिविशिष्टस्य चिचुंद्रीति ख्यातस्य । सरटः कृकलासः “ कृकलाशः कृकुलासः कृतं शिरो ग्रीवा कंठं च लासयति" द्वे सरडा इति ख्यातस्य । मुसली गृहगोधिका “ गृहगोलिकेत्यपि पाठः" द्वे गृहगोधायाः “पाल इति ख्यातायाः ।" मुसति संशयं खंडयति शुभाशुभसूचकत्वात् मुसली ङीषता । मुशलीति तालव्यमध्यापि । ज्येष्ठा स्त्री कुड्यमत्स्या च गृहगोधा गृहालिकेति कोशांतरम् ॥ १२॥ लूता तंतुवायः “ तंत्रवायः” ऊर्णनाभः ऊर्णेव तंतु भी यस्य । मर्कटकः चत्वारि ऊर्णनाभस्य " कोष्टी कोळी इति ख्यातस्य । तत्र लूता नित्यं स्त्री नीलंगुः कृमिः " क्रिमिः । क्रिमिनः कृमिवस्कीटे लाक्षायां कृमिले खर इति मेदिनी । दुमामये भवेत्युंसि कीटे च कृमिवत्किमिरिति रभसः ।" द्वे अपि पुंसि क्षुद्रकीटमात्रस्य "कुसुरडा घुले इति ख्यातस्य"। नीलांगुरिति दीर्घमध्योऽपि । “ नीलंगुरपि नीलांगुरिति द्विरूपकोशः ।" कर्णजलौकाः शतपदी द्वे स्त्रीलिंगे । कर्णजलूका “घोण, गोम वळोजी" इति ख्यातायाः । शतं पादा यस्याः सा । “कर्णजलौकाः सांता । कर्णजलूका कर्णजलौकेति च टावंतापि" ॥ १३ ॥ वृश्चिकः शूककीट: द्वे शूककीटस्य “ ऊर्णादिभक्षकस्य कसर इति ख्यातस्य ।" शूकं शूकाकारं लोम तद्युक्तसर्वांगः कीटः शूककीटः । अलि: “आलिः ।" वृश्चिको द्रुण आलिः स्यादिति बोपालितः । आली । अथाली स्याहृश्चिके भ्रमरे पुमानिति कोशांतरम् ।” द्रुणः "द्रोणः" वृश्चिकः त्रीणि For Private And Personal Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. . १२३ पारावतः कलरवः कपोतो ऽथ शशादनः ॥ १४॥ पत्री श्येन उलूकस्तु वायसारातिपेचकौ ॥ "दिवांधः कौशिको घूको दिवाभीतो निशाटनः॥" व्याघ्राटः स्याद्भरद्वाजः खंजरीटस्तु खंजनः॥ १५॥ लोहटष्ठस्तु कंकः स्यादथ चाषः किकीदिविः ॥ कलिंग,गधूम्याटा अथ स्याच्छतपत्रकः॥ १६ ॥ दाघाटो ऽथ सारंगस्तोककश्चातकः समाः॥ कृकवाकुस्ताम्रचूडः कुकुटश्चरणायुधः॥ १७॥ विच इति ख्यातस्य विषकीटस्य । तत्रालिरिदंत इन्नंतश्च । पारावतः “पारापतः। पारापतः कलरवः पत्री श्येनः शशादन इति रभसः ।" कलरवः कपोतः त्रीणि पारावतस्य पारवा “खबूतर" इति ख्यातस्य । पारावतः कपोतः स्यात्कपोतो विहगांतर इति विश्वः । शशादतः ॥१४॥ पत्री श्येनः त्रयं ससाणा इति ख्यातस्य । उलूकः वायसारातिः पेचकः त्रयमुलूकस्य घूक “घुबड पेंचापक्षी” इति ख्यातस्य । "दिवांधः कौशिकः घूकः दिवाभीत: निशाटनः पंचकमप्युलूकस्य ।” व्याघ्रोटः भरद्वाजः द्वे भरद्वाजस्य पक्षिणः “ कुकुडकोंबा कुंभारकोंबा इति ख्यातस्य ।" खंजरीटः खंजनः द्वे चलत्पक्षस्य पक्षिविशेषस्य " ताजवा तय्यर इति ख्यातस्य" ॥ १५ ॥ लोहपृष्टः कंका । कंकश्छद्मद्विजे ख्यातो लोहपृष्ठकृतांतयोरित्युक्तत्वात् । द्वे बाणोपयोगिपत्रस्य पक्षिभेदस्य । चाषः “ चासः । इक्षुपक्षिभिदोश्वास इति दंत्यांतेषु रुद्रः।" किकीदिविः “किकीदीविः किकिदिविः किकिदिवः किकीदिवीः किकीदिवः किकिः किकी दिवः । चाषो दिविः किकिः स्मृत इति व्याडिः ।" द्वे चारगा " चाष, चास, तास,” इति ख्यातस्य । कलिंगः भृगः धूम्याटः त्रीणि फेंचुहार "मस्तकचूड पक्षी” इति ख्यातस्य । “धूमसमूह इवाटतीति धूम्याटः ।" शतपत्रकः ॥ १६॥ दार्वाघाटः द्वे वटफोरा “सुतार पक्षी, काष्ठकुट्ट, टांकारी" इति ख्यातस्य । सारंगः “शारंगः । शारंगश्चातके ख्यातः शबले हरिणेऽपि चेति तालव्यादावजयः। तोककः चातकः त्रीणि चातकस्य। कृकवाकुः ताम्रचूडः कुकुटः चरणायुधः चत्वारि कुकुटस्य “ कोंबडें इति ख्यातस्य" ॥ १७॥ For Private And Personal Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १२४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [सिंहादिवर्ग' चटकः कलविकः स्यात्तस्य स्त्री चटका तयोः ॥ पुमपत्ये चाटकैरख्यपत्ये चटकैव सा ॥ १८ ॥ कर्करेटुः करेढुः स्यात्कृकणककरौ समौ ॥ वनप्रियः परभृतः कोकिलः पिक इत्यपि ॥ १९॥ का तु करटारिष्टबलिपुष्टसकृत्प्रजाः ॥ ध्वांक्षात्मघोषपरभृद्वलिभुग्वायसा अपि ॥ " स एव च चिरंजीवी चैकदृष्टिश्व मौर्कुलिः ॥ २० ॥ द्रोणकाकस्तु काकोलो दात्यूहः कालकंठकः ॥ " चटकः कलविंक: द्वे चटकस्य " चिमणी इति ख्यातस्य । तस्य चटकस्य स्त्री चटकेत्येकम् । तयोश्चटकस्य चटकायाश्च पुमपत्ये चाटकैर इत्येकम् । तयोरुयपत्ये स्त्रीरूपे ऽपत्ये चटकेत्येकम् ॥ १८ ॥ कर्करेटुः " कर्करादु ः " करेदुः " करदु:" अशुभवादिनि पक्षिभेदे कंकरेट “ करढोक पक्षी " इति ख्याते । " करेदुः कर्करेदुः स्यात्करटुः कर्कराटुक इति रभसः । " कृकणः ककरः द्वे करक इति ख्यातस्य करेटुभेदस्य । कृ इति कणति शब्दं करोति । कृकेण कंठेन अणति शब्द करोति वा । " वनप्रियः परभृतः कोकिलः पिकः चत्वारि कोकिलस्य ॥ १९ ॥ काकः करटः अरिष्टः बलिपुष्टः सकृत्प्रजाः ध्वांक्षः आत्मघोषः परभृत् बलिभुक् वायसः दश काकस्य । " चिरंजीवी एकदृष्टिः मौकुलि: मौकलिरपि एतदपि त्रयं काकस्य । ” परभृतौ । बलिभुजौ ॥ २० ॥ द्रोणकाकः काकोलः द्वे काकभेदस्य " डोंबकावळा कृष्णकावळा" इति ख्यातस्य । " द्रोणो ऽस्त्रियामाढके स्यादाढकादिचतुष्टये । पुमान् कृपीपतौ कृष्णकाके स्त्री नीवृदंतर इति मेदिनी । द्रोणः कृपीपतौ कृष्णकाक इति विश्वप्रकाशः । द्रोणकाको दग्धकाको वृद्धकाको वनाश्रय इति त्रिकांडशेषः । " दात्यूहः “ दात्यौहः ” कालकंठकः द्वे डाहद 66 अंधकाक जलकाक " इति ख्यातस्य । काले वर्षाकाले कंठो ऽस्य कालकंठकः । आतापी 66 आतायी इन्नंतः | आतापि न भवेच्चिल इति विश्वप्रकाशः | चिल्लः द्वेल्लिस्य घार इति प्रसिद्धस्य । दाक्षाय्यः गृध्रः द्वे गृध्रस्य गीध इति ख्यातस्य । दाक्षाय्य इति द्वितालव्यसंयुक्तांत्यपाठः सर्वत्र दृश्यते । दक्ष वृद्धौ शीघ्रार्थे च । "" For Private And Personal Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १२५ आतापिचिल्लौ दाक्षाय्यगृध्रौ कीरशुको समौ ॥२१॥ कुङ् क्रौंचो ऽथ बकः कव्हः पुष्कराव्हस्तु सारसः॥ कोकचक्रश्चक्रवाको रथांगाव्हयनामकः ॥ २२ ॥ कादंबः कलहंसः स्यादुत्क्रोशकुररौ समौ ॥ हंसास्तु श्वेतगरुतश्चकांगा मानसौकसः॥ २३॥ राजहंसास्तु ते चंचुचरणैर्लोहितैः सिताः॥ मलिनैमल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः॥ २४ ॥ शरारिराटिरा डिश्च बलाका बिसकंठिका ॥ श्रुदक्षिस्पृहिगृहीत्याय्यः । दक्षाय्यः । दक्षाय्यस्यायं अण दाक्षाय्यः"। कीरः शुकः द्वे कीरस्य "रावा, राघू, पोपट इति ख्यातस्य" ॥ २१ ॥ क्रु क्रौचः "कुंच:" द्वे ठेक “कुरकुंचा" इति ख्यातस्य । तत्र क्रुङ् चांतः । कुंचौ । बकः कव्हः द्वे बकस्य " बगळा इति ख्यातस्य" । के जले व्हयते शब्दं कुरुते कव्हः । कंक इति पाठः "अयं पाठः कुत्रास्तीति न दृश्यते । किंतु सर्वत्र कव्ह इत्येव ।" पुष्कराम्हः सारसः द्वे सारसस्य । पुष्कराव्हः पद्मपर्यायनामकः । कोकः “कुकः” चक्रुः चक्रवाकः रथांगः चत्वारि चक्रवाकस्य । रथांगस्य चक्रस्य ये आव्हयाः नामानि तन्नामकः ॥२२॥ कादंबः कलहंसः द्वे कलो मधुरवाक् स चासौ हंसश्च तस्य बदक इति प्रसिद्धस्य । उत्क्रोशः कुररः द्वे कुररस्य “कुररी इति प्रसिद्धस्य ।" हंसः भवेद्वर्णागमाद्धसः । पृषोदरादिः । श्वेतगरुत् चक्रांग: मानसौकाः चत्वारि हंसस्य । बहुत्वविवक्षायां.. बहुवचनम् ॥ २३ ॥ ये सिताः देहेन शुक्लाः चंचुचरणैर्लोहितैरुपलक्षिता हंसास्ते राजहंसाः स्युरित्येकम् । चंचुसहिताश्चरणास्तैरिति विग्रहः। अन्यथा प्राण्यंगत्वादेकवचनं दुर्वारम् । लक्षणे तृतीया । “हंसानां राजा राजहंसः । राजदंतादिषु पाठात् परनिपातः ।” मलिनैरीषद्धनैश्चंचुचरणैस्ते सिता हंसा मल्लिकाक्षा इत्युच्यते । एकम् । मल्लिकाकाराणि अक्षीणि येषां ते । “ मल्लिकाख्या इत्यपि" । सितेतरैः । कृष्णवर्णैः चंचुचरणैरुपलक्षितास्ते धार्तराष्ट्राः स्युः धृतराष्ट्र भवाः।धृतराष्ट्रः सुराज्ञि स्यात्पक्षिक्षत्रियभेदयोरिति रभसः । एकम् ॥ २४ ॥ शरारिः “ शरातिः शरालिः शराली शराटिः शराडिः । आडिः शरालिर्वरटी गंधोली वानरी कपीति For Private And Personal Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२६ सटीकामरकोशस्य [सिंहादिवर्गः हंसस्य योषिहरटा सारसस्य तु लक्ष्मणा ॥ २५ ॥ जतुकाऽजिनपत्रा स्यात्परोष्णी तैलपायिका ॥ वर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥ २६ ॥ पतंगिका पुत्तिका स्यादंशस्तु वनमक्षिका ॥ दंशी तज्जातिरल्पा स्याधोली वरटा द्वयोः ॥ २७॥ शृंगारी झीरुका चीरी झिल्लिका च समा इमाः॥ स्त्रीलिंगकांडे रत्नकोशः ।" आटि: "आटी" आडिः “आडी" त्रयं स्त्रीलिंगम् । आडीति ख्यातस्य पक्षिणः । “आटिः पुलिंगो ऽपि कचित् ।” बलाका बिसकं. ठिका द्वे बालढोंक “बगळा" इति ख्यातस्य बकभेदस्य । बिसमिव दीर्घः कंठोऽस्याः बिसकंठिका हंसस्य योषित् स्त्री वरटा रयादित्येकम् । सारसस्य स्त्री तु लक्ष्मणेत्युच्यते । " निर्मकारो ऽपि । लक्ष्मणश्चैव सारस इत्यमरमाला । लक्षणं नाम्नि चिन्हे च सारसस्य तु लक्षणेति विश्वः ।” एकम् ॥ २५ ॥ जतुका "जतूका" अजिनपत्रा द्वे बटुरी “चामचिराई" इति ख्याते पक्षिभेदे । अजिनं चर्म तद्रपे पत्रे पक्षौ यस्याः सा । परोष्णी “परोष्टी ।" तैलपायिका द्वे पक्षयुक्ते कीटकविशेषे तेलडुवा “ वाघूळ" इति ख्याते । तैलं पिबतीव तैलपायिका । चत्वार्यपि जतुकाया इत्येके । वर्वणा “ बर्बणा” मक्षिका “ मक्षीका" नीला त्रयं मक्षिकायाः । सरघा मधुमक्षिका द्वे मक्षिकाभेदस्य “ मधमाशी इति ख्यातस्य" ॥ २६ ॥ पतंगिका पुत्तिका द्वे मधुमक्षिकाभेदस्य । इयं तु सरघातः क्षुद्रा यन्निमित्तो मधुभेदः । माक्षिकं तैलवर्णं स्याद्धृतवर्णं तु पौत्तिकमिति । दंशः वनमक्षिका द्वे " मोठी डांस रानमाशी" इति ख्यातस्य । तेषां दंशानां जातिर्याऽल्पा सा दंशीत्युच्यते । “ एक डांस इति ख्यातस्य ।” गंधोली वरटा " वरटी । वरटा वरटी हस्योस्तत्पतौ वरटः स्मृत इति तारपालः ।" द्वे वरटी " गांधीणमाशी" इति ख्यातस्य । तत्र गंधोली ङीषंता । वरटा स्त्रीपुंसयोः ॥ २७ ॥ भुंगारी झीरुका " झीरिका झिरुका झिरिका झिरीका” चीरी झिल्लिका “ झिल्लीका झिल्लका चीलिका चिल्लका” चत्वारि झिल्ली “ मुरकूट चिलट इत्यादि ख्यातस्य ।” झी इति रौति झीरुका । ची इति रौति चीरी । या हि For Private And Personal Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १२७ समौ पतंगशलभौ खद्योतो ज्योतिरिंगणः॥२८॥ मधुव्रतो मधुकरो मधुलिण्मधुपालिनः॥ दिरेफपुष्पलिडुंगषट्पदभ्रमरालयः॥२९॥ मयूरो बर्हिणो बी नीलकंठो भुजंगभुक् ॥ शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३०॥ केका वाणी मयूरस्य समौ चंद्रकमेचकौ ॥ शिखा चूडा शिखंडस्तु पिच्छबई नपुंसके ॥ ३१॥ खगे विहंगविहगविहंगमविहायसः॥ शकुंतिपक्षिशकुनिशकुंतशकुनविजाः॥३२॥ पतत्रिपत्रिपतगपतत्पत्ररथांडजाः॥ रात्रौ अदृश्या सती स्वनति । तथा च प्रयोगः । अदृश्यझिल्लीस्वनकर्णशूलैरिति । समा इत्यनेन चतुष्टयमेककार्यकमित्युक्तम् । इमा इति स्त्रीत्वनिश्चयः । पतंगः शलभः द्वे टोळ " दीपपतंग" इति ख्यातस्य । खद्योतः ज्योतिरिंगणः द्वे खद्योतस्य " काजवा इति ख्यातस्य " ॥ २८ ॥ मधुव्रतः मधुकरः मधुलिट् मधुपः अली द्विरेफः द्वौ रेफो नाम्नि यस्य । भ्रमरशब्दे प्रसिद्धिः । पुष्पलिट् गः षट्पदः भ्रमरः अलिः एकादश भ्रमरस्य । अमधुकरे मधुकरशब्दो रूढः । मधु किरति विक्षिपतीति वा)। मधुलिहौ । पुष्पलिहौ ॥ २९ ॥ मयूरः बर्हिणः बही नीलकंठः भुजंगभुक् शिखावलः शिखी केकी मेघनादानुलासी नव मयूरस्य । बहिणो ऽवंतः । बर्डी इन्नंतः । भुजंगभुजौ । शिख्यादित्रयमिन्नंतम् । मेघनादमनुलसत्यवश्यं मेघनादानुलासी ॥ ३०॥ मयूरवाणी केकेत्युच्यते एकम् । चंद्रकः मेचकः द्वे पिच्छस्य नेत्राकारचिन्हस्य । “बर्हिकंठसमं वर्ण मेचकं ब्रुवते बुधा इति कात्यः ।" शिखा चूडा द्वे मयूरशिखायाम् । शिखंडः पिच्छं बह त्रीणि मयूरपिच्छस्य ॥३१॥ खगः। खगः सूर्यग्रहे देवे मार्गणे च विहंगमे इति कोशांतरम् । विहंगः विहगः विहंगमः विहायाः शकुंति: पक्षी शकुनिः शकुंतः शकुनः द्विजः ॥३२॥ पतत्री पत्री पतगः । पतेन पक्षेण गच्छति । पतन् पत्ररथः अंडजः नगौकाः वाजी। For Private And Personal Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . १२८ सटीकामरकोशस्य सिंहादिवर्गः नगौकोवा जिविकिरविविष्किरपतत्रयः॥३३॥ नीडोद्भवा गरुत्मतः पित्संतो नभसंगमाः॥ तेषां विशेषा हारीतो मद्गुः कारंडवः प्लवः॥ ३४ ॥ तितिरिः कुकुभो लावो जीवंजीवश्चकोरकः॥ कोयष्टिकष्टिटिभको वर्तको वर्तिकादयः॥ ३५॥ गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम् ॥ स्त्री पक्षतिः पक्षमूलं चंचुस्रोटिरुभे स्त्रियौ ॥ ३६ ॥ वाजाः पक्षाः संति अस्य । विकिरः विः विष्किरः पतत्रिः ॥ ३३ ॥ नीडोद्भवः गरुत्मान् पित्सन् नमसंगमः सप्तविंशतिः पक्षिमात्रस्य । शकुंतिरिदंतः । शकुंतो .ऽदंतः। विरित्येकाक्षरं नाम । नभसंगम इति पंचाक्षरम् । अथ तेषां विशेषा वक्ष्यंत इति शेषः । हारीतो देशांतरभाषया हरिल “तिलगिरू पक्षी" इति ख्यातः । " हारित इतीकार-हस्वो ऽपि ।” मनुः जलकाकः " पाणकावळा इति ख्यातः ।" कारंडवः करडुवा इति ख्यातः । “अयं काकतुंडो दीर्घपादः कृष्णवर्णः।" प्लवः पुडेरी “ पाणकोंबडा" इति ख्यातः । “ प्लवः प्लक्षे प्लुतौ कपौ । शब्दे कारंडवे म्लेच्छजातौ भेलकभेकयोः । क्रमनिम्नमहीभागे कुलके जलवायसे । जलांतरे प्लवं गंधतृणे मुस्तकभिद्यपीति हेमचंद्रः" ॥ ३४ ॥ तित्तिरिः “ ति. त्तिरः" । कपोतलावतित्तिरा इति वाचस्पतिः । तित्तिर पक्षी इति प्रसिद्धः । कुकुभो वनकुक्कुट: लावो ता " लावा पक्षी " इति प्रसिद्धः । जीवंजीवो मयूरतुल्यपत्रकः " जीवं जीवयतीति जीवंजीवः । तदर्शनेन विषनाशनात् । जीव. जीवो जिवाजिवश्वेत्यपि ।" चकोरकश्वकोरः । यो ऽयं चंद्रिकया तप्यति । कोयष्टिकः कोका इति ख्यातः । टिटिभकः “ टिटिभकः टिट्टिभ इत्यपि ।" टिटवी इति ख्यातः । वर्तकश्चित्रपक्षः पक्षिभेदः “ गांजीण पक्षी इति ख्यातः।" वत्तिका वटई “ वनचटक ” इति प्रसिद्धा । स्त्रियां वर्तकेत्यपि । आदिशब्दात्. सारिका कपिंजलादयः । एकैकम् ॥ ३५ ॥ गरुत् पक्षः छद्ः पत्रं पतत्रं तनूरुहं षट पक्षस्य । गरुतौ पक्षौ छदौ । पक्षसी च स्मृतौ पक्षाविति शुभांकः । “गरुत्पतरौ छदमिति क्लीबकांडे बोपालितः।" पक्षस्य मूलं पक्षतिरित्युच्यते । “ पक्षतीति कीषतो ऽपि " एकम् । चुचुः त्रोटिः द्वे पक्षितुंडस्य । चंचूश्चंचुस्तथा त्रोटिरिति हला For Private And Personal Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. १२९ प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः॥ पेशी कोशो बिहीनेऽडं कुलायो नीडमस्त्रियाम् ॥ ३७॥ पोतः पाको ऽर्भको डिंभः पृथुकः शावकः शिशुः ॥ स्त्रीपुंसौ मिथुनं बंद युग्मं तु युगुलं युगम् ॥ ३८ ॥ समूहो निवहव्यूहसंदोहविसरव्रजाः॥ स्तोमौघनिकरवातवारसंघातसंचयाः॥ ३९ ॥ समुदायः समुदयः समवायश्चयो गणः॥ स्त्रियां तु संहतिद्वंदं निकुखं कदंबकम् ॥ ४०॥ .... . .in युधः ॥ ३६॥ प्रडीनं उड्डीनं संडीनं एतास्तिस्रः खगानां गतिक्रियाः गमनव्यापाराः गतिविशेषा इत्यर्थः । तत्र प्रडीनं तिर्यग्गमनम् । उड्डीनं ऊर्ध्वगमनम् । संडीनं संगतगमनम् । पेशी “पेशिः" कोशः “कोषः" अंडं त्रयमंडस्य । तत्र पेशी स्त्री। कोशो ऽस्त्रियाम् । अंडं द्विहीने क्लीवे इत्यर्थः । रूपभेदेनैव क्लीवत्वे सिद्धे द्विहीन इत्युक्तिः साहचर्येण प्राप्तमस्त्रीत्वं वारयति । “पेशीनां मांसखंडानां कोशो भांडागार. मिति नामैक्यमिति स्वामी ।" कुलायः कुलं पक्षिसंतानं अयते यत्र । नीडं द्वे पक्षिगृहस्य “घरटा, खोपा, कोठे इति प्रसिद्धस्य" ॥ ३७॥ पोतः पाकः अर्भकः डिंभः पृथुकः शावकः शिशुः सप्तकं शिशुमात्रस्य । “ स्त्रियां तु पोती डीबंता । पाका अर्भका डिंभा पृथुका एते च टावंताः ।” स्त्रीपुंसौ मिथुनं द्वंद्वं त्रीणि स्त्रीपुरुषरूपयुग्मस्य । स्त्री च पुमांश्च स्त्रीपुंसौ । अचतुरविचतुरेति साधुः । द्वंद्वशब्दस्य स्त्रीपुंसपरत्वे कालिदासप्रयोगः । द्वंद्वानि भावं क्रियया विवबुरिति । युग्मं युगुलं युगं त्रयं युग्मस्य । केचित्तु द्वंद्वयुग्मे इति समस्तं पठित्वा द्वंद्वादिचतुष्टयं समानमाहुः ॥ ३८ ॥ समूहः निवहः व्यूहः संदोहः विसरः व्रजः स्तोमः ओषः निकरः ब्रातः वारः संघातः संचयः ॥ ३९ ॥ समुदायः समुदयः समवायः चयः गणः संहतिः वृंदं निकुरंवं कदंबकं द्वाविंशतिः समूहस्य । तत्र संहतिः स्त्रियाम् । " वारः सूर्यादिदिवसे द्वारे ऽवसरवृंदयोः । कुब्जवृक्षे हरे वारो वारं मद्यस्य भाजनमिति विश्वप्रकाशः"॥४०॥ वृंदभेदाः समुदायविशेषा वक्ष्यंत इति शेषः। समैः सजातीयैः प्राणिभिरपाणिभिर्वा समूहो वर्ग इत्युच्यते एकम् । यथा मनुष्यवर्गः Paper र म For Private And Personal Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १३० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ मनुष्यवर्गः वृंदभेदाः समैर्वर्गः संघसार्थौ तु जंतुभिः ॥ सजातीयैः कुलं यूथं तिरश्रां पुन्नपुंसकम् ॥ ४१ ॥ पशूनां समजोऽन्येषां समाजो ऽथ सधर्मिणाम् ॥ स्यान्निकायः पुंजराशी तूत्करः कूटमस्त्रियाम् ॥ ४२ ॥ कापोतशौक मायूरतैत्तिरादीनि तणे || गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥ ४३ ॥ ॥ इति सिंहादिवर्गः ॥ ॥ ५ ॥ मनुष्या मानुषा मर्त्या मनुजा मानवा नराः || स्युः पुमांसः पंचजनाः पुरुषाः पूरुषा नरः ॥ १ ॥ "" "" शैलवर्गः । सजातीयैर्विजातीयैरपि जंतुभिः प्राणिभिरेव समूहः संघः सार्थ इति चोच्यते द्वे । यथा पशुसंघः वणिक्सार्थः । सजातीयैर्जतुभिरेव कुलम् । यथा विप्रकुलम् । कुलं जनपदे गोत्रे सजातीये गणे ऽपि चेति एकम् । तिरश्चामेव सजातीयानां समूहे यूथम् | यथा मृगयूथम् | एकम् ॥ ४१ ॥ पशूनामेव वृंदं समज इत्युच्यते एकम् । अन्येषां पश्वतिरिक्तानां वृंदं समाजः । यथा श्रोत्रियसमाज: एकम् । सधर्मिणां एकधर्मवतां समूहो निकायः । यथा श्रोत्रियनिकायः । पुंज: " पिंजः राशिः उत्करः कूटं चत्वारि धान्यादिराशेः । " कूटं पुन्नपुंसकम् ॥ ४२ ॥ तद्गणे तेषां कपोतादीनां समूहे कापोतादीनि स्युः । यथा कपोतानां समूहः कापोतम् । शुकानां समूहः शौकम् । एवं मयूराणां समूहः मायूरम् । तित्तिराणां समूहस्तैत्तिरम् । कपोतादिभ्यः अनुदात्तादेरन् । आदिशब्दात् काकमित्यादि । ये गृहांसक्ताः क्रीडार्थं पंजरादौ स्थापिता इति यावत् । ते पक्षिमृगाः छेका गृह्यका इति च स्युः द्वे । गृह्या एव गृह्यकाः । स्वार्थे कन् ॥ ४३ ॥ इति सिंहादिवर्गः ॥ ५ ॥ मनुष्याः मनोरपत्यानि पुमांसः मनोर्जाताविति पाणिनिसूत्रेण यत् प्रत्ययः षुगागमश्च । मानुषाः मर्त्याः मनुजाः मानवाः नराः पुमांसः पंचजनाः (पंचभिः पृथिव्यादिमहाभूतैर्जन्यते प्रादुर्भवतीति ॥ पुरुषाः पुरुषाः नरः एकादश मनुष्याणाम | नृशब्दस्यैकवचनं तु ना । पुमांस इत्यादि पंचकं तु पुंव्यक्तावपि प्रायेण प्रयुज्यते । For Private And Personal Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. स्त्री योषिदबला योषा नारी सीमंतिनी वधूः॥ प्रतीपदर्शिनी वामा वनिता महिला तथा ॥२॥ विशेषास्त्वंगना भीरुः कामिनी वामलोचना ॥ प्रमदा मानिनी कांता ललना च नितंबिनी ॥३॥ सुंदरी रमणी रामा कोपना सैव भामिनी ॥ विरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी॥ ४ ॥ कृताभिषेका महिषी भोगिन्यो ऽन्या नृपस्त्रियः॥ यथा पुंस्कोकिलः ॥ १॥ स्त्री स्त्यायतः शुक्रशोणिते यस्याम् । स्त्यै संघाते । योषित “ जोषित् जोषिता योषितेत्यपि । स्त्री वधूर्योषितांगनेति त्रिकांडशेषः ।" अबला अल्पं बलं यस्याः । अल्पार्थे नञ् । अनुदरा कन्येतिवत् । योषा "जोषेति चवर्गतृतीयादिः" । नारी सीमंतिनी वधूः प्रतीपदशिनी । प्रतीपं द्रष्टुं शीलमस्याः अपांगनिरीक्षणत्वात् । वामा वनिता महिला " महस्योत्सवस्य इला भूमिरिति विग्रमे महेला । महं उत्सवं लातीति महलापि" | एकादश खियाः । स्त्रियौ । योषितौ । वध्वौ ॥ २॥ विशेषाः स्त्रीणां भेदा वक्ष्यंत इति शेषः । अंगनेत्येक प्रशस्तांग्याः । एवं रामापर्यंतमेकैकम् । तत्र भीरुभयशीला । "भीरूरिति दीर्घोका. रांता । भीलुर्भालश्च "कामिनी कामयमाना । वामलोचना चारुनेत्रा । प्रमदा प्रकृष्टकामवेगा। मानिनी प्रणयकोपवती । स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासंगिनि प्रिये इति । कांता मनोहरा । ललना ललनयुक्ता। नितंबिनी ॥३॥ सुंदरी शोभनावयवा । “ सुंदरापि" । रमणी रमयंती । “रमणापि" रामा रममाणा । कोपना " कोपनी कोपिनी" भामिनी द्वे कोपशीलायाः । वरारोहा “ वरः आरोहो नितंबो ऽस्याः" । मत्तकाशिनी मत्ता क्षीबेव काशते भाति । उपपदार्थः कर्ता प्रत्ययार्थस्य कर्तरुपमानं कर्तर्युपमाने इति णिनिः । “ मत्तकासिनी" । उत्तमा वरवर्णिनी “ वरः वर्णो ऽस्त्यस्याः" । चत्वारि गुणैरुत्कृष्टायाः स्त्रियाः । यद्वा उत्तमेति न पर्यायः । किंतु उत्तमा स्त्री सैतत्पर्याया ज्ञेयेति तदर्थः । शीते सुखोष्णसर्वांगी ग्रीष्मे या सुखशीतला । भर्तृभक्ता च या नारी विज्ञेया वरवर्णिनीति रुद्रः ॥ ४॥ या कृताभिषेका नृपस्त्री सा महिषीत्येकम् । अन्या अकृताभिषेका नृपस्त्रियो भोगिन्य इत्युच्यते एकम् । पत्नी पाणिगृहीती द्वितीया "द्वयोः - For Private And Personal Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३२. सटीकाम नुष्यवर्गः पत्नी पाणिग्रहीती च द्वितीया सहधामणी ॥५॥ भार्या जायाऽथ पुंभूग्नि दाराः स्यात्तु कुटुंबिनी ॥ पुरंधी सुचरित्रा तु सती साध्वी पतिव्रता ॥६॥ कृतसापनिकाऽध्यूढाधिविन्नाथ स्वयंवरा ॥ पतिवरा च वर्याथ कुलस्त्री कुलपालिका ॥७॥ कन्या कुमारी गौरी तु नमिका ऽनागतार्तवा ॥ पूरणी द्वितीया । द्वितीया तिथिगेहिन्योर्द्वितीयः पूरणे द्वयोरिति हेमचंद्रः।" सहधर्मिणी सह धर्मोऽस्ति यस्याः । पत्या सह कर्मस्वधिकारात् । सधर्मिणीत्यपि॥५॥ भार्या जाया " जायते ऽस्याम् । जायायास्तद्धि जायात्वं यदस्यां जायते पतिरिति मनुः ।" दाराः “दारयंति भ्रातृन् दृ विदारणे णिजंतः।" सप्त परिणीतायाः स्त्रियाः । तत्र दारशब्दो नित्यं पुंसि बहुवचनांतश्च । “दारशब्दष्टाबंतो ऽपि । क्रोडा हारा तथा दारा त्रय एते यथाक्रमम् । क्रोडे हारे च दारेषु शब्दाः प्रोक्ता मनी. षिभिरिति हेमचंद्रात् । पाणिगृहीतोऽस्याः पाणिगृहीती ङीषंता । कुटुंबिनी कुटुंबमस्ति यस्याः सा । कुटुंबं पोष्यवर्गे चेत्यमरमाला । पुरंध्री “पुरंध्रिः" द्वे पतिपुप्रादिमत्याः । सुचरित्रा सती साध्वी पतिव्रता चत्वारि पतिसेवातत्परायाः ॥ ६॥ कृतसापत्निका अध्यूढा अधिविन्ना त्रीणि कृतानेकविवाहस्य पुंसो या प्रथमोढा स्त्री तस्याः । कृतं सापत्निकं सपत्नीभावो ऽस्याः सा । “कृतसापत्न केति पाठः ।" स्वयंवरा पतिंवरा वर्या त्रीणि स्वेच्छया पतिवरणोद्युक्तायाः । स्वयं वृणुते स्वयंवरा कुलस्त्री कुलपालिका द्वे कुलवत्याः ॥ ७॥ कन्या कुमारी हे प्रथमवयसि वर्तमानायाः । गौरी ननिका अनागतार्तवा त्रीणि अदृष्टरजस्कायाः । अनागतं अप्राप्त आर्तवं रजो यस्याः सा अष्टवर्षा भवेद्गौरी दशमे ननिका भवेदिति तस्या अवांतर. भेदः । अष्टवर्षा भवेत्कन्या नववर्षा च रोहिणी ॥ दशवर्षा भवेत् गौरी चात अवं रजस्वलेति स्मृतिवचनम् । यावत् षोडशसंख्यमब्दमुदिता बाला ततत्रिंशतं तावत्स्यात्तरुणीति बाणविशिखैः संख्या तु यावद्भवेत् ॥ सा प्रौढेत्यभिधीयते कविवरैर्वृद्धा तदूर्ध्वं स्मृता निंद्या कामकलाकलापविधिषु त्याज्या सदा कामिभिः॥ बालेति गीयते नारी यावद्वर्षाणि षोडश ॥ श्यामा षोडशवार्षिकीति । गौरी त्वसंजातरजा इत्यप्युक्तं भवति । मध्यमा दृष्टरजाः द्वे प्रथमप्राप्तरजोयोगायाः । For Private And Personal Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir · द्वितीयं कांडम्. १३३ स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे ॥ ८ ॥ समाः स्नुषाजनीवध्वश्चिरिंटी तु सुवासिनी ॥ इच्छावती कामुका स्यादृषस्ती तु कामुकी ॥ ९ ॥ कांतार्थन तु या याति संकेतं सा ऽभिसारिका ॥ पुंवली धर्षिणी बंधक्यसती कुलटेवरी ॥ १० ॥ स्वैरिणी पांशुला च स्यादशिवी शिशुना विना ॥ अवीरा निष्पतिसुता विश्वस्त विधवे समे ॥ ११ ॥ 27 तरुणी तृप्लवनतरणयोः त्रो रश्च लो वेत्यनन् । “तलुनी । तरुणतलुनशब्दौ यौवनवाचिनौ । वयसि प्रथमे इति ङीप् । तलूनः पवने यूनि युवत्यां तलुनी स्मृतेति मेदिनी ।” युवति: “युवतीति ङीषंतेति केचित् । यूनीति ङीपंतो ऽन्यत्र " । द्वे मध्यमवयसि वर्तमानायाः ॥ ८ ॥ स्नुषा जनी “जनिः” वधूः त्रयं पुत्रादिभार्यायाः । “वधूः पत्न्यां स्नुषानार्योः स्पृक्कासारिवयोरपि । नवपरिणीतायां चेति हैमात् वधूरित्येकं नवोढायाः स्त्रिया अपि ।" चिरिंटी “चिरंटी | चिरंटी तु सुवासिन्यां स्याहितीयवयः स्त्रियामिति विश्वप्रकाशः ।" सुवासिनी द्वे किंचिल्लब्धयौवनायां परिणी - तायाम् । सुष्ठु वसति सुवासिनी । “स्ववासिनीत्यपि पाठः । तत्र स्वेषु पित्रादिषु वस्तुं शीलमस्या इति विग्रहः । स्ववासिन्यां चिरिंटी स्याद्वितीये वयसि स्त्रियामिति रुद्र: ' इच्छावती कामुका द्वे यभनादीच्छावत्याः । वृषस्यंती वृषं नरं आत्मनः इच्छति । क्यचि सुगागमः शतृप्रत्ययः उगितश्चेति ङीप् । कामुकी द्वे “अश्ववृषवत्" मैथुनेच्छावत्याम् ॥ ९ ॥ या कांतार्थिनी भर्तुः संकेतस्थानं गच्छति सा ऽभिसारिका । यदुक्तम् । हित्वा लज्जाभये लिष्टा मदेन मदनेन या । अभिसारयते कांतं सा भवेदभिसारिकेति । 1 एकम् । पुंश्चली पुंसो भर्तुः सकाशाञ्चलति पुरुषांतरं गच्छति । धर्षिणी “ धर्षणी कृबधातोरनिः कर्षणिः । "" बंधकी असती कुलटा इत्वरी ॥ १० ॥ स्वैरिणी पांशुला अष्ट स्वैरिण्याः । या शिशुना रहिता सा अशिश्वी एकम् । निष्पतिसुता पतिपुत्ररहिता सा अवीरा एकम् । “पतिपुत्रवती वीरेति नाममाला । विश्वस्ता विफलं श्वसिति स्म श्वस प्राणने । विश्वस्तो जातविश्वासो विश्वस्ता विधवा स्त्रियामिति विश्वः । विधवा द्वे रंडायाः । (पांसुला ऽथ स्यादित्यपि पाठः ॥ ११ ॥ आलिः "" For Private And Personal Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १३४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [मनुष्यवर्गः आलिः सखी वयस्या sथ पतिवत्नी सभर्तृका ॥ वृद्धा पलिक्की प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती ।। १२ ।। शूद्र शुद्रस्य भार्या स्याच्छद्रा तज्जातिरेव च ॥ आभीरी तु महाशुद्री जातिपुंयोगयोः समा ॥ १३॥ अर्याणी स्वयमर्या स्यात्क्षत्रिया क्षत्रियाण्यपि ॥ उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ॥ १४॥ आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा ॥ उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा ॥ १५ ॥ I 66 सखी वयस्या त्रयं सख्याः । “ आलिः सखी संतुरालिरालिरावलिरिष्यत इति शाश्वतः । पतिवत्नी सभर्तृका द्वे जीवद्भर्तृकायाः । वृद्धा पलिक्नी । पलितं केशशौक्ल्यं अस्ति यस्याः । द्वे पक्ककेश्याम् । प्राज्ञी प्रज्ञा द्वे या यत्किमपि स्वयं प्रकर्षेण जानाति तस्याः ) | प्राज्ञा धीमती द्वे बुद्धिमत्याः ।। १२ ।। या शूद्रस्य भार्या साविजातीयाऽपि शूद्रीत्युच्यते एकम् । तज्जातिः शूद्रजातिः अन्यभायपि " शूद्रेत्युच्यते । आभीरी महाशूद्री द्वे गोपालिकायाः । जाति पुंयोगयोः महाशूद्रस्य जातौ महाशूद्रस्य स्त्रीत्येवंरूपं पुंयोगे च समा । उभयत्रापि नामद्वयं ङीष्प्रत्ययांतमेवेत्यर्थः ॥ १३ ॥ अर्याणी अर्या द्वे वैश्यजात्युत्पन्नायाः स्त्रियाः । स्वयं वैश्यजातिः भार्या तु यस्य कस्य चिदस्तु इत्यर्थो बोध्यः) । एवं क्षत्रिया क्षत्रियाण (द्वे स्वयं क्षत्रियजाति: भार्या तु यस्य कस्य चित् । उपाध्याया उपाध्यायी द्वे स्वयं या अध्यापिका तस्याम् । उपेत्याधीयते यस्याः सकाशादित्युपाध्याया । पुराकल्पे तु नारीणां व्रतबंधनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथेति पाराशमाधवी यमः । तथा स्वतः स्वयं मंत्रव्याख्याकृदाचार्या स्यात् एकम् । त्रयमपि समानार्थमित्येके ॥ १४ ॥ पुंयोगे आचार्यस्य स्त्रीत्येवंरूपे ऽर्थे आचार्यानीत्येकमु । आचार्यादणत्वं चेति णत्वाभावः । तथा अर्यस्य स्त्रीत्यर्थे अर्थीत्येकम् । एवं क्षत्रियस्य स्त्रीत्यर्थे क्षत्रियी एकम् । उपाध्यायानी उपाध्यायस्य स्त्री उपाध्यायी द्वे उपाध्यायस्य भार्यायाम् । स्त्रीपुंसलक्षणा स्तनश्मश्रुरूपेण स्त्रीपुंस चिन्हेन यक्त पोटेत्युच्युते || १५ || वीरपत्नी वीरः पतिर्यस्याः साः । वीरभार्या द्वे For Private And Personal Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीय कांडम्. वीरपत्नी वीरभार्या वीरमाता तु वीरसूः ॥ जातापत्या प्रजाता च प्रसूता च प्रसूतिका ॥ १६ ॥ tatafat hat स्याहूतीसंचारिके समे || कात्यायन्यर्धवृद्धा या काषायवसना ऽधवा ॥ १७॥ सैरंध्री परवेश्मस्था स्ववशा शिल्पकारिका ॥ afer स्यादवृद्धा या प्रेष्यांतःपुरचारिणी ॥ १८ ॥ वारस्त्री गणिका वेश्या रूपाजीवा ऽथ सा जनैः ॥ सत्कृता वारमुख्या स्यात्कुहनी शंभली समे ॥ १९ ॥ विप्रनिका वीक्षणका दैवज्ञा ऽथ रजखला ॥ I वीरस्य भार्यायाः । वीरमाता वीरसूः द्वे वीरस्य मातरि । जातापत्या प्रजाता प्रसूता प्रसूतिका चत्वारि प्रसूतायाः ॥ १६ ॥ या नग्निका नग्मा स्त्री कोटवीत्येकम् । “ कोट्टीत्यपि " । दूती बाहुलकात् क्तिन् । दूतिः संचारिका द्वे दूतिकायाः । संचारयति प्रापयति स्वामिसंदेशमिति संचारिका ) । अर्धवृद्धा काषायवस्त्रा ऽधवेति विशेषणत्रयविशिष्टा या सा कात्यायनीत्युच्यते एकम् । अर्धवृद्धेति धर्मप्रधानत्वादवृद्धत्वेन युक्तेत्यर्थः ॥ १७ ॥ या परवेश्मस्था स्वतंत्रा केशप्रसाधनादिशिल्पकारिणी चेति विशेषणत्रयोपेता तस्यां सैरंध्रीति नामैकम् । “सैरिंध्रीतीकारमध्यपाठ इति रभसः । उक्तं तु कात्येन । चतुःषष्टिकलाभिज्ञा शीलरूपादिसेविनी । प्रसाधनोपचारज्ञा सैरंध्री परिकीर्तितेति ।" अवृद्धा प्रेष्यांतःपुरचारिणीति च विशेपणत्रयोपेता या सा ऽसिक्की स्यादित्येकम् । प्रेष्यते राज्ञीभिरिति प्रेष्या ॥ १८ ॥ वारस्त्री गणिका वेश्या "मूर्धन्यमध्यपाठो ऽपि " । रूपाजीवा चत्वारि वेश्यायाः 'वारस्य वृंदस्य स्त्री वारस्त्री । " रूपमाजीवो जीविका यस्याः सा रूपाजीवा । सा वेश्या गुणवत्वाज्जनैः सत्कृता सती वारमुख्या स्यात् एकम् । "वारे वेश्यावृंदे मुख्या वारमुख्या " । कुट्टनी शंभली । संभलीति दंत्यादिरपि । द्वे परनारी पुंसा योजयित्र्याम् । “( शं सुखं भलते वदतीति शंभली । " ॥ १९ ॥ विप्रश्निका क्षणिका देवज्ञा त्रयं शुभाशुभनिरूपिण्याः । रजस्वला बीधर्मिणी अविः आत्रेयी (6 For Private And Personal Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३६ सटीकामरकोशस्य मनुष्यवर्गः स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ॥२०॥ ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् ॥ श्रद्धालुर्दोहदवती निष्कला विगतार्तवा ॥ २१ ॥ आपन्नसत्वा स्याबविण्यंतर्वनी च गर्भिणी ॥ गणिकादेस्तु गाणिक्यं गाभिणं यौवतं गणे ॥ २२ ॥ पुनर्दिधिषूरूढा विस्तस्या दिधिषुः पतिः॥ मलिनी पुष्पवती ॥ २०॥ ऋतुमती उदक्या अष्ट रजस्वलायाः । द्वादशाद्वत्सरादूर्ध्वमापंचाशत्समाः स्त्रियाः । मासि मासि भगद्वारात्प्रकृत्यैवार्तवं स्रवेत् इति वैद्यशास्त्रे । द्वादशाब्दे व्यतीते तु यदि पुष्पं बहिर्न हि । अंतःपुष्पं भवत्येव पनसोदुंबरादिवत् इति वात्स्यायनः । स्त्रीधर्मो रजः सोऽस्ति अस्याः सा स्त्रीधर्मिणी । अवि स्त्रीधर्मिणी विद्यादिति कात्यः । “ अवीति दीर्घातापि । आत्रेयीवदगम्यत्वादात्रेयी । आत्रेयिकेत्यन्यत्र । रजः पुष्पं आर्तवं त्रीणि स्त्रीरजसः । ऋतुरेवातवं प्रज्ञाद्यण् । ऋतुर्नाम शोणितदर्शनोपलक्षितो गर्भधारणयोग्यः स्त्रीणामवस्थाविशेष उच्यते” । श्रद्धाल: दोहदवती द्वे गर्भवशादन्नादिविशेषाभिलाषिण्याः । " दोहदं गाभण्यभिलाषो ऽस्त्यस्याः" । निष्कला " निष्कली" विगतार्तवा द्वे हीनरजस्कायाः । “निर्गतं कलं शुक्रमस्याः निष्कला" ॥ २१॥ आपन्नसत्वा आपन्नं सत्वं जंतुरनया ऽस्यां वा । गुर्विणी अंतर्वनी गर्भिणी चत्वारि गर्भिण्याः। " अंतरस्त्यस्यां गर्भोऽतर्वत्नी।" गणिकादेर्गणे समूहे गाणिक्यादि । यथा गणिकानां समूहो गाणिक्यम् । गर्भिणीनां समूहो गार्भिणम् । युवतीनां समूहो यौवतम् । एकैकम् ॥ २२॥ या द्विरूढा द्विवारं वृता तत्र पुनर्भूः दिधिषः “दिधीषूः विधिपुरपि ।” द्वे । पूर्वमेकस्य भूत्वा पुनरन्यस्य भवतीति पुनर्भूः “अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनरित्युक्तम् । मनुस्तु । ज्येष्ठायां यद्यनूढायां कन्यायामूह्यते ऽनुजा । सा चादिधिषुर्जेया पूर्वा तु दिधिषुर्मतेत्याह ।” दिधिध्वौ । तस्या द्विरूढायाः पतिर्दिधिषुरित्युच्यते एकम् । “पुनर्भूः पतिरुक्तश्च पुनर्भूदिधिषुस्तथेत्येषो ऽप्यूदंत इति स्वामी ।" सा पुनर्भूर्यस्य द्विजस्य कुटुंबिनी कुटुंबं पुत्रादिपोष्यवर्गस्तद्वती सो ऽग्रेदिधिषूरित्येकम् । “ अग्रेदिधिषुरिति -हस्वांतो ऽपि । For Private And Personal Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. १३७ स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुंबिनी ॥ २३ ॥ कानीनः कन्यकाजातः सुतो ऽथ सुभगासुतः ॥ सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः ॥ २४॥ पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्र पितृष्वसुः ॥ सुतो मातृष्वसुश्चैवं वैमात्रेयो विमातृजः ।। २५ ॥ अथ बांधकिनेयः स्याबंधुलवासती सुतः ॥ कौलटेरः कौलटेयो भिक्षुकी तु सती यदि ॥ २६ ॥ तदा कौलटिनेयो ऽस्याः कौलटेयो ऽपि चात्मजः ॥ आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ॥ २७ ॥ आहुहितरं सर्वे ऽपत्यं तोकं तयोः समे ॥ दिधिषूः परपूर्वा दिधिषुस्तत्पुरंधिक इति नाममाला ।” द्विजशब्देन वर्णत्रयस्यापि ग्रहणम् || २३ || कन्यकाया अनूढाया जातः सुतः कानीन इत्युच्यते । कर्णः व्यासश्च एकम् । सुभगासुतः सौभागिनेयः द्वे सुभगापुत्रस्य । यः परस्त्रियाः सुत: पारस्त्रैणेयः एकम् ॥ २४ ॥ पितृष्वसुः पितृभगिन्याः सुतः पैतृष्वसेयः पैतृष्वस्रीयः द्वे । मातृष्वसुः सुतोऽप्येवम् । यथा मातृष्वसेयः मातृष्वस्रीयः द्वे । विमाता मातुः सपत्नी तस्याः पुत्रो वैमात्रेय इत्युच्यते एकम् | “वैमात्रोऽप्यन्यत्र "" ॥ २५ ॥ बांधकिनेयः बंधुलः असतीसुतः कौलटेरः कौलटेयः पंच कुलटापुत्रस्य ॥ २६ ॥ यदि तु ती भिक्षुकी भिक्षार्थिनी तर्हि तस्या आत्मजः कौलटिनेयः कौलटेयः द्वे । कुलानि भिक्षार्थं अटति न तु जारार्थं तस्याः कुलटायाः पुत्रः कौलटिनेयः । इतरस्याः कौलटेर इति भेद: । कुलं जनपदे गृह इति विश्वः । आत्मजः तनयः सूनुः सुतः पुत्रः पंत्रकं पुत्रस्य । “ पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः । तस्मात्पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवेति । " अमी आत्मजादयः सर्वे स्त्रियां वर्तमानाः ॥ २७ ॥ दुहितरं आहुः । यथा आत्मजा तनया सूनुः सुता पुत्री दुहितेत्यपि ऋदंतं । अपत्यं तोकं द्वे तयोः समे पुत्रे दुहितरि च क्लीबलिंगे एवेत्यर्थः । औरसः उरस्यः " औरस्य इत्यपि " द्वे स्वजाते सवर्णायामूढायां स्वस्माज्जाते १८ For Private And Personal Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १३८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ मनुष्यवर्गः २८ ॥ स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता ॥ जनयित्री प्रर्माता जननी भगिनी खसा || नांदा तु सा पत्युर्नी पौत्री सुतात्मजा ॥ २९ ॥ भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ॥ प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ३०॥ पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः ॥ पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः ॥ ३१ ॥ श्याँलाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ || स्वस्त्रीय भागिनेयः स्याज्जामाता दुहितुः पतिः ॥ ३२ ॥ पितामहः पितृपिता तत्पिता प्रपितामहः ॥ पुत्रे न तु दमादौ । तातः जनकः पिता त्रीणि पितुः ॥ २८ ॥ जनयित्री | “ अंतर्भावितण्यर्थाज्जनित्री । " प्रसूः माता जननी “ जननिः " चत्वारि जनन्याः । भगिनी स्वसा द्वे स्वसुः । या पत्युः स्वसा सा ननांदेत्येकम् । ऋदंतमिदम् । " ननंदेत्यपि । ननांदा तु स्वसा पत्युर्ननंदा नंदिनी च सेति रभसः " । नप्त्री पौत्री द्वे सुतस्य सुतायाश्चात्मजा तत्र ॥ २९ ॥ भ्रातृवर्गस्य भार्याः परस्परं यातरः स्युः एकम् । प्रजावती भ्रातृजाया द्वे भ्रातुर्जायायाम् । मातुलानी मातुली “ मातुलेत्यपि " द्वे मातुलभार्यायाः ॥ ३० ॥ पत्युः पत्न्याश्च प्रसूर्माता श्ररित्युच्यते एकम् । तयोः पतिपत्न्योः पिता श्वशुर इत्युच्यते । " श्वश्रू शिशुश्वशुरा इति शभेदाद्दितालव्याः ।” एकम् । पितुः भ्राता पितृव्यः एकम् । मातुः भ्राता मातुल इत्युच्यते एकम् ॥ ३१ ॥ पत्न्याः भ्रातरः श्याला इत्येकम् । श्यालशब्दस्तालव्यादिदत्यादिर्वा । उच्छिष्टमधुपर्कवाची श्याशब्दः । श्यां लातीति श्यालः । स्वामिनः पत्यु - र्भ्रातरि कनिष्ठे देवा देवरः । देवृशब्दस्य देवा देवरौ इत्यादि । " देवृदेवरदे - वान इति शब्दार्णवादन्यत्र नांतो ऽपि देवेति । " स्वस्रीयः । “घे कृते स्वस्त्रियः । ढकि स्वत्रेयः " भागिनेयः द्वे भगिन्याः पुत्रे । दुहितुः पतिः जामाता स्यात् । एकम् ॥ ३२ ॥ पितामहः पितृपिता द्वे पितुः पितरि । तस्य पितामहस्य पिता प्रपितामह इत्येकम् । एवं मातुः पित्रादौ मातामहादिः । यथा मातुः पिता मातामहः एकम् । तत्पिता 66 "" For Private And Personal Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. मातुर्मातामहाद्येवं सपिंडास्तु सनाभयः ॥ ३३ ॥ समानोदर्य सोदर्य सग सहजाः समाः ॥ सगोत्रबांधवज्ञातिबंधुस्वस्वजनाः समाः || ३४॥ ज्ञातेयं बंधुता तेषां क्रमाद्भावसमूहयोः ॥ धवः प्रियः पतिर्भर्ता जारस्तुपपतिः समौ ॥ ३५ ॥ अमृते जारजः कुंडो मृते भर्तरि गोलकः ॥ भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६॥ मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ ॥ For Private And Personal १३९ 66 प्रमातामहः एकम् । सपिंडाः सनाभयः द्वे सप्तपुरुषावधिज्ञातिषु । सपिंडता तु पुरुषे निवर्तते इति स्मृतेः । 66 | समान एकः पिंडो देहो मूलपुरुषो निर्वापयो वा ऽस्य । सपिंडेन वर्तत इति वा सपिंडः । समानो नाभिर्मूलपुरुषो ऽस्य सनाभिः । " ॥ ३३ ॥ समानोदर्यः सोदर्यः सगर्भ्यः सहजः चत्वारि एकोदरस्य भ्रातुः । सगोत्रः बांधवः ज्ञातिः बंधुः स्वः स्वजनः षट् सगोत्रस्य । समानमेकं गोत्रमस्य सगोत्रः । अत्र स्वशब्दस्य स्वरूपं स्वः स्वौ स्वाः इत्यादि ॥ २४ ॥ तेषां भावसमूहयोः क्रमात् ज्ञातेयं बंधुता स्यात् । यथा ज्ञातीनां भावो ज्ञातेयं एकम् । बंधूनां समूहो बंधुता एकम् । धवः प्रियः पतिः भर्ता चत्वारि पत्युः । जारः उपपतिः । द्वे मुख्यादन्यस्य भर्तुः । “ उपमितः पत्या । उपसृष्टः पतिरनेन वा उपपतिः प्रादिभ्यो धातुजस्य वाच्यो वाचोत्तरपदलोपश्चेति समासः ।। ३५ ।। अमृते भर्तरि जाराज्जातः कुंड इत्युच्यते एकम् । “कुंड्यते कुलमनेन कुंडः । कुडि दाहे । स्त्रियां तु कुंडी | कुंडमग्न्यालये मानभेदे देवजलाशये । कुंडी कमंडलौ जारात्पतिवत्नीसुते पुमान् ।” मृते भर्तरि जाराज्जातो गोलक इत्येकम् । भ्रात्रीयः " भ्रातृव्यः " भ्रातृजः द्वे भ्रातृपुत्रस्य । भ्रातृभगिन्यौ भ्रातराविति स्यातां एकम् । उभाविति स - होक्तौ सत्यामिति सूचनार्थं । भ्राता च स्वसा च भ्रातरौ । भ्रातृपुत्रौ स्वसृदुहितृभ्यामित्येकशेषः || ३६ || मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ चत्वारि द्विवचनांतानि मात्रा सहोक्ते पितरि । माता च पिता च पितरौ । पिता मात्रेत्येकशेषः । मातरपितरावित्यत्र ऋकारयोररभावो निपात्यते । तेन मातरपितराभ्यामिति " - Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४. सटीकामरकोशस्य मनुष्यवर्गः श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च ॥ ३७॥ दंपती जपती जायापती भार्यापती च तौ॥ गर्भाशयो जरायुः स्यादुवं च कललो ऽस्त्रियाम् ॥३८॥ सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ ॥ तृतीयाँप्रकृतिः षंढः क्लीबः पंडो नपुंसके ॥ ३९ ॥ शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे ॥ स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघे ऽपि वार्धकम् ॥ ४०॥ प्रयोग इति न्यासः । श्वश्रूश्वशुरौ श्वशुरौ द्वे सहोक्तयोः श्वश्रूश्वशुरयोः । पुत्रश्च दु. हिता च एकशेषे पुत्रौ स्यातामित्यर्थः एकम् ॥ ३७॥ दंपती जंपती जायापती भा. र्यापती चत्वारि दंपत्योः जायाशब्दस्य जंभावो दंभावश्च वा निपात्यते । तावित्यनेनैते शब्दा द्विवचनांताः पुंसीति सूचितम् । “शाल्मली मैथिली मैत्री दंपती जंपत्ती च सेति वाचस्पती स्त्रीत्वमप्युक्तम्।" गर्भाशयः जरायुः उल्वं त्रीणि येन वेष्टितो गर्भः कुक्षौतिष्टति तस्य चर्मणः । गर्भ आते ऽत्र गर्भाशयः जरायुरुदंतः। कलल इत्येकम् शुक्रशोणितसन्निपातस्य प्रसिद्धत्वादस्य पर्यायो नोक्तः । किंतु अस्त्रीत्वमात्रं विधीयते । उल्बपर्यायः कलल इत्येके । यदाहुः । तदुल्वं कललं च तदिति ॥ ३८॥ सू. तिमासः वैजननः द्वे प्रसवमासस्य । यत्र नवमे वा दशमे मासि प्रसूयते तस्येत्यर्थः । “ विजायते ऽस्मिन्विजननः" । विजनन एव वैजननः । स्वार्थे ऽण् । गर्भः भ्रूणः द्वे कुक्षिस्थस्य प्राणिनः । तृतीयाप्रकृतिः षंढः क्लीबः पंडः नपुंसकः पंच नपुंसकस्य । तृतीयाप्रकृतिरिति षडक्षरं नाम । संज्ञापूरण्योश्चेति निषेधान्न पुंवद्भावः। तृतीयप्रकृतिरित्यपि नघटितमनित्यमिति न्यायेन उक्तनिषेधानित्यत्वात्पुंवद्भावः । पंढः स्यात्पुंसि गोपतौ । आकृष्टांडे वर्षवरे तृतीयप्रकृतावपीति कोशांतरात् ।" तत्र प्रथमा प्रकृतिः स्त्री । द्वितीया पुमान् । तृतीया क्लीब इति । षंढो मूर्धन्यादिस्तालव्यादिर्वा ॥ ३९ ॥ शिशुत्वं शैशवं बाल्यं त्रयं बालत्वे । तारुण्यं यौवनं द्वे । स्थाविरं वृद्धत्वं वार्धकम् “ वार्धक्यमित्यपि । वार्द्धक्यं वार्द्धके वृद्धसंघाते वृद्धकमणीति विश्वः ।" त्रीणि वृद्धत्वे । तत्र वार्द्धकमित्येकं वृद्धसंधे ऽपि वृद्धानां समूहेऽपि ॥ ४०॥ केशादौ जरसा यत् शौक्ल्यं धवलिमा तत्पलितमुच्यते । For Private And Personal Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. पलितं जरसा शौक्ल्यं केशादौ विलसा जरा ॥ स्यादुत्तानशया डिंभा स्तनपा च स्तनंधयी ॥ ११ ॥ बालस्तु स्यान्माणवको वयस्यैस्तरुणो युवा ॥ प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरनपि ॥४२॥ वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियो ऽग्रजः॥ जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः॥४३॥ अमांसो दुर्बलश्छतो बलवान्मांसलों ऽसलः॥ तुंदिलस्तुंदिभस्तुंदी बृहत्कुक्षिः पिचंडिलः ॥ १४ ॥ भादिना लोनां ग्रहणम् । विस्रसा जरा द्वे जरायाः । विस्रस्यते ऽनया विनसा । जीर्यत्यंगमनया जरा । उत्तानशया डिंभा स्तनपा स्तनंधयी चत्वारि स्तनंधयस्य । त्रिषु वक्ष्यते । स्त्रीत्वेन निर्देशः स्त्रीत्वे रूपभेदप्रदर्शनार्थः । डिभशब्दः सिंहादिवर्ग उक्तो ऽपि स्त्रियां टांबतत्वप्रदर्शनाय पुनरिहोक्तः॥४१॥ बालः माणवकः द्वे बालस्य । आषोडशाद्वालः । वयस्यः । वयसि तिष्ठतीति "वयस्थ इत्यपि" । वयः पक्षिणि बाल्यादौ वयो यौवनमात्रक इति विश्वः । तरुणः युवा त्रयं यूनः। प्रवयाः स्थविरः वृद्धः जीनः जीर्णः । जरन् षटं वृद्धस्य । प्रवयसौ । जरंतौ ॥ ४२ ॥ वर्षीयान् दशमी ज्यायान् त्रीण्यतिवृद्धस्य । अतिशयेन वृद्धो वर्षीयान् वर्षीयांसौ। " दशमो ऽवस्थाविशेषो ऽस्यास्तीति दशमी । वयसि पूरणादिनिः ।" दशमिनौ। ज्यायांसौ । पूर्वजः अग्रियः “ अग्रीयः " अग्रजः त्रीणि ज्येष्ठभ्रातुः । “ पूर्वस्मिन्काले जातः पूर्वजः।" जघन्यजः कनिष्ठः “ कनीयानित्यपि” यवीयान् " यविष्ठः अतिशायन इतीष्टन् ।” अवरजः अनुजः पंचकं कनिष्ठ भ्रातुः । “जघन्ये ऽवरकाले जातः जघन्यजः । अवरस्मिन्काले जातः अवरजः।" ॥४३॥ अमांसः दुर्बलः छातः त्रीणि अबलस्य । छातश्चवर्गादिः । छो छेदने । शात इति पाठः । बलवान् मांसलः अंसलः त्रीणि बलवतः । “ अंसो बलमस्यास्तीत्यंसलः । " तुंदिलः “ तुंडिलः । तुंदिकः तुंदितः ।" तुंदिभः “ तुंडिभः " तुंदी " तंडी" बृहत्कुक्षिः पिचंडिल: “ पिचिंडिल: " पंच बृहदुदरस्य । तुंदमस्यास्तीति तुंदिलः। तुंदादिभ्य इलच् मत्वर्थे तुंदिबलि इति भप्रत्ययश्च । डिभौ ॥४४॥ For Private And Personal Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४२ सटीकामरकोशस्य [मनुष्यवर्गः अवटीटो ऽवनाटचाऽवभ्रटो नतनासिके ॥ केशवः केशिकः केशी बलिनो बलिभः समौ ॥ ४५ ॥ विकलांगस्त्वपोगंडः खो हस्वश्च वामनः॥ खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः ॥ ४६॥ खुरणाः स्यात्खुरणसः प्रक्षुः प्रगतजानुकः॥ ऊर्ध्वजरूर्वजानुः स्यात्संज्ञः संहतजानुकः॥४७॥ स्यादेडे बधिरः कुजे गडुलः कुकरे कुणिः ॥ अवटीटः अवनाटः अवघट: नतनासिकः चत्वारि चिपिटनासिकस्य । विग्रहस्तु नासिकायाः नतं अवनाटमित्यादि । तद्युक्तत्वात् पुरुषोऽवटीट: । अर्शआद्यच । केशवः केशिकः "केशवान्” केशी वयं प्रशस्तकेशस्य । प्रशस्ताः केशाः संत्यस्य केशवः । बलिनः बलिभः द्वे जरया श्लथचर्मणः । बलिस्त्वक्संकोचोऽस्ति यस्य स बलिनः ॥ ४५ ॥ विकलांगः अपोगंडः द्वे निसर्गतो न्यनावयवस्य । अपकृष्टं गच्छतीत्यपोगंडः । पृषोदरादिः । पौगंड एकदेशो ऽस्य पोगंडः पौगंडश्चेत्यपि । पोगंडो विकलांगक इति रत्नकोशः । पौगंडो विकलांगः स्यादिति हलायुधश्च ।" खर्वः -हस्वः वामनः त्रयं -हस्वस्य "खुजा इति ख्यातस्य ।" खरणाः खरणस: द्वे तीक्ष्णनासिकस्य “ सरळनाकील इति ख्यातस्य ।" खरणाः सांतः । विनः “विख्नः विख्नुः विख्यः । विगता नासिका यस्येति विग्रहः । नासिकाशब्दस्य ग्रादेशः ख्यश्चेति । विग्रो विम्युर्विनासिक इति रभसः ।" गतनासिकः द्वे गतनासिकस्य “ नकटा इति ख्यातस्य "॥४६॥ खुरणाः सांतः । खुरणसः अदंतः द्वे विकटनासिकस्य । खुरः शर्फ तन्नासिकस्य । खुरणसौ । प्रजुः “प्रज्ञः" प्रगतजानुकः प्रगते विरले जानुनी यस्येति विग्रहः । शेषे कप् । द्वे यस्य जान्वोर्महदंतरालं वर्तते तस्य “फेंगडा इति ख्यातस्या, ऊर्ध्वजुः “ऊर्ध्वज्ञः" ऊर्ध्वजानुः द्वे तिष्ठतो यस्य जानुनी ऊर्ध्वं भवतस्तस्य । संजुः “संज्ञः" संहतजानुकः द्वे संलग्नजानुकस्य । “प्रजुः प्रगतजानुः स्यात्प्रज्ञो ऽप्यत्रैव दृश्यते । संजुः संहतजानौ च भवेत्संज्ञो ऽपि तत्र हि । ऊर्ध्वजुरूर्वजानुः स्यादूर्ध्वज्ञोऽप्यूर्वजानुक इति साहसांकः” ॥ ४७ ॥ एडः बधिरः द्वे श्रवणेंद्रियहीनस्य " बहिरा इति ख्यातस्य ।” कुब्जः " न्युजः । कुजो वृक्षप्रभेदे ना For Private And Personal Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४३ द्वितीयं कांडम्. एनिरल्पतनौ श्रोणः पंगौ मुंडस्तु मुंडिते ॥४८॥ बलिरः केकरे खोडे खंजस्त्रिषु जरावराः॥ जडुलः कालकः पिलुस्तिलकस्तिलकालकः॥४९॥ अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया॥ भेषजौषधभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥ स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः॥ क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥५१॥ न्युजः स्याद्वाच्यलिंगक इति मेदिनी ।" गडुलः “गडुरः । गडुः पृष्ठगडे कुब्जे इति मेदिन्याम् ।” द्वे कुव्जस्य “ कुबडा इति ख्यातस्य ।” कुकरः कुत्सितौ करौ यस्य सः । कुणिः “कूणिः । निसर्गतः कूणिपंगुपौगंडा इति नाममाला।" द्वे रोगादिना दूषितकरस्य । पृश्निः " पृष्णिः” अल्पतनुः द्वे अल्पा तनुर्यस्य तस्य अमानुषप्रायस्य । श्रोणः पंगु: हे जंघाविकलस्य । मुंडः मुंडितः द्वे कृतवपनस्य ॥ ४८ ॥ बलिरः केकरः द्वे नेत्रवियुक्तस्य " काणा, कैरा, तिरवा इति ख्यातस्य ।” के मूर्ध्नि कर्तुं शीलमस्येति केकरः खोड: “ खोरः खोलः । अथ खंजके खोडखोराविति रभसः ।" खंजः द्वे गतिविकलस्य " लंगडा इति ख्यातस्य । त्रिष्विति । जरावराः जराशब्दादवराः अर्वाक्पठिताः उत्तानशयाद्याः खंजांतास्त्रिषु वाच्यलिंगा इत्यर्थः । जडुलः “जठुलः" कालकः पिप्लुः त्रयं कृष्णवर्णस्य देहगतचिन्हविशेषस्य “ लासें इति ख्यातस्य ।” तिलकः तिलकालकः द्वे आकृतितो वर्णतश्च कृष्णतिलतुल्यस्य देहगतचिन्हस्य । तिल इव कालकः॥४९॥ अनामयं आरोग्यं द्वे रोगाभावस्य । “आमयस्याभावः अनामयम् । अर्थाभावेऽव्ययीभावः ।" चिकित्सा रुकप्रतिक्रिया द्वे रोगप्रतीकारस्य । “रुजः प्रति प्रतिक्रिया निरसनं रुकप्रतिक्रिया ।" भेषजं औषधं भैषज्यं “ भेषजं भेषं रोगं जयति भेषजम् । अगदः जायुः पंचौषधस्य । अगदसाहचर्याज्जायुरुदंत: पुंसि ॥ ५० ॥ रुक रुजा उपतापः रोगः व्याधिः गदः आमयः सप्त रोगमात्रस्य । तत्र रुक् जका. रांता । रुजा टाबंता । उभे स्त्रियौ । क्षयः शोषः यक्ष्मा त्रीणि क्षयरोगस्य । प्रतिश्यायः पीनसः हे पीनसरोगस्य पडसें इति ख्यातस्य । अयं मुहुर्नासाजलस्रावी । For Private And Personal Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४४ सटीकामरकोशस्य मनुष्यवर्गः स्त्री क्षुत् क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् ॥ शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका ॥ ५२ ॥ किलाससिध्मे कच्छां तु पामपामे विचर्चिका ॥ कंडूः खर्जूश्च कंड्या विस्फोटः पिटकः स्त्रियाम् ॥५३॥ व्रणो ऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान् ॥ कोठो मंडलकं कुष्ठश्वित्रे दुर्नामकार्शसी ॥ ५४॥ आनाहस्तु निबंधः स्याद्रहणीरुक् प्रवाहिका ॥ "आपीनसः प्रतिश्या स्यादिति रभसात् । प्रतिश्येत्यपि नाम ।"॥५१॥ क्षुत् क्षुतं क्षवः त्रीणि क्षुतः शिंकेति ख्यातायाः । कासः क्षवथुः द्वे कासरोगस्य "खोकला इति ख्यातस्य ।” शोफः श्वयथुः शोथः त्रीणि शोथस्य “ सूज इति ख्यातस्य"। पादस्फोटः विपादिका द्वे पादस्फोटस्य "खोंटा फुटण्याचा रोग इति ख्यातस्य" ॥५२॥ किलासं सिध्मं द्वे सिध्मस्य शिवें “ श्वेतकुष्ठ " इ. ति ख्यातस्य । कच्छूः पामा पामा विचिका चतुष्कं स्त्रीलिंगं खजूविशेषस्य । "ओली खरूज" इति ख्यातस्य । अत्र पामेत्येकं नांतम् । पामानौ । अपरं टाबंतम् । पामे । कंड: "कंडुः । खर्जु: खजूरी कीटकंडुब्बिति हैमः ।" खर्जुः कंडूया त्रयं स्त्रीलिंगं खाः “ सुकी खरूज इति ख्यातायाः ।” विस्फोटः पिटकः । "विस्फोटा विटिका स्त्रियामित्यमरमालायाम् । वकारादिरपि विटिकेति ।" फोड इति ख्यातस्य । स्त्रियां तु पिटिका क्षिपकावत् ॥ ५३ ॥ व्रणः ईर्मं अरुः त्रीणि व्रणस्य । ईमें । अरुषी । यो व्रणः सदा गलति तत्र नाडीत्रेण इत्येकम् । पु. मानिति पुंस्त्वावधारणार्थ निर्देशः । कोठः मंडलकं कुष्ठं श्वित्रं चत्वारि कुष्टस्य । कोठादिद्वयं मंडलाकृतिकुष्ठस्य “ गजकर्ण इति प्रसिद्धस्य ।” कुष्ठादिद्वयं श्वेतकुष्ठस्येत्येके । दुर्नामकं अशः द्वे अशेरोगस्य “ मूळव्याध, अर्श," इति ख्यातस्य । “अर्शमिति क्लीवमप्यन्यत्र ।" ॥५४॥ आनाहः निबंधः द्वे मलमूत्रनिरोधस्य " मलबद्धरोग इति ख्यातस्य ।" ग्रहणीरुक् प्रवाहिका द्वे संग्रहणीरोगस्य । प्रकर्षेण वहति बहु स्रवति गुदमस्यां सा प्रवाहिका । मलप्रवहणं प्र. वाहिकेति स्वामी । “प्रवाहिका रुक रोगः ग्रहणी स्यादित्यन्वयो वा । ग्रहणिरिती. For Private And Personal Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम् १४५ प्रच्छार्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः॥ ५५ ॥ व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः॥ "श्लीपदं पादवल्मीकं केशप्नस्त्विदलुप्तकः” अश्मरी मूत्रकृछं स्यात्पूर्वे शुक्रावधेस्त्रिषु ॥ ५६ ॥ रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके ॥ वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ॥ ५७॥ ग्लानग्लास्नू आमयावी विकृतो व्याधितो ऽपटुः॥ आतुरो ऽभ्यमितो ऽभ्यांतः समौ पामनकच्छुरौ ॥५०॥ कारप्हस्वो ऽपि ।” प्रच्छर्दिका वमिः “वमी वम इति पुल्लिंगोऽपि" वमथुः त्रीणि वमनरोगस्य । तत्राद्यं द्वयं स्त्रियाम् । वमथुः पुंसीत्यर्थः । समाः समानार्थाः॥५५॥ अथ व्याधिभेदा वक्ष्यते । विद्रधिरुदरादौ गंडभेदः । विद्रं दधातीति विद्रधिः त्रियाम् । “ आदिशब्देन कपालकर्णप्रमेहानां पिटका ज्ञेयाः ।" ज्वरः प्रसिद्धः। मेहति मूत्रयते ऽनेन मेहः । स च रक्तमेहः शुभ्रमेह इत्यादिभेदेन बहुविधः । भगंदरो गुह्यसमीपे विस्फोटविशेषः । “श्लीपदं पादवल्मीकं । पादयोः वल्मीकमिव रोग उत्पद्यते ॥ द्वयं श्लीपदरोगस्य वारुळ इति ख्यातस्य । केशनः इंद्रलुप्तकः द्वयं मस्तककेशरोगस्य चाई इति प्रसिद्धस्य ।" अश्मरी मूत्रकृछं द्वे अश्मयोः।। अश्माकारं शुक्रं राति ददातीत्यश्मरी)। स्यादित्यनेन मूत्रकृछमित्यश्मर्याः पर्याय इति सूचितम् । मूत्रविघ्नमात्रे मूत्रकृमिति नायमश्मर्याः पर्याय इति केचित् । इतः परं शुक्रावधेः वक्ष्यमाणात् शुक्रशब्दात्पूर्वे मूर्छितांतास्त्रिषु वाच्यलिंगा इत्यर्थः ॥ ५६ ॥ रोगहारी अगदंकारः भिषक् वैद्यः चिकित्सक: पंच वैद्यस्य । रोगहारिणौ । भिषजौ । वार्तः निरामयः कल्यः त्रीणि रोगरहितस्य । कल्यस्तालव्यांतः। "कल्यं प्रभाते मधुनि सज्जे दत्ते निरामये । कल्या कल्याणवाचि स्यादिति हैमः।" उल्लांघ इत्येकं रोगान्मुक्तास्य । अयमपि पूर्वस्यैव पर्याय इत्येके ॥५७ ॥ ग्लानः ग्लास्नुः द्वे रोगादिवशात् हर्षरहितस्य । आमयावी विकृतः व्याधितः अपटुः आतुरः अभ्यमितः अभ्यांत: सप्तकं रोगिणः । पामनः कच्छुर: द्वे पामायु. क्तस्य ॥ ५८ ॥ दगुणः “दद्रूणः दर्दुणः दर्दूणः" ददुरोगी दे ददुयुक्तस्य : १९ For Private And Personal Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [मनुध्यवर्गः दगुणो दट्ठरोगी स्यादर्शोरोगयुतो ऽर्शसः॥ वातकी वातरोगी स्यात्सातिसारो ऽतिसारकी॥ ५९॥ स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः किन्ने ऽक्षिण चाप्यमी॥ उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी ॥६॥ न्युब्जो भुमे रुजा वृद्धनाभौ तुंदिलतुंदिभौ॥ किलासी सिध्मलों ऽधो ऽहक् मूर्छाले मूर्तमूर्छितौ ॥११॥ शुक्र तेजोरेतसी च बीजवीर्येद्रियाणि च ॥ मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा ॥ ६२॥ दद्रुः खजूभेदः “दाद इति प्रसिद्धा।" अर्शोरोगेण युतः अर्शस इत्युच्यते एकम् । वातकी वातो ऽतिशयितोऽस्य । वातातीति कुगागमः इनिप्रत्ययश्च रोगे चायमिष्यते । नेह वातवती गुहा । वातरोगी द्वे वातरोगयुक्तस्य । सातिसारः अतिसारकी द्वे अतिसारयुक्तस्य ॥ ५९॥ क्लिन्नाक्षः चुल्लः चिल्लः पिल्ल: चत्वारि क्लेदयुक्ते अक्षिणी यस्य तस्य पुंसः “चिपडा इति ख्यातस्य ।" अमी चुल्लचिल्लपिल्लास्त्रयः क्लिन्ने ऽक्ष्णि च क्लेदयुक्ते नेत्रे ऽपि वर्तते “चिपडे डोळे इति ख्यातेषु”। उन्मत्तः उन्मादवान् द्वे उन्मादयुक्तस्य । उन्मादो वातपित्तादिकृतश्चित्तविभ्रमः । श्लेष्मलः श्लेष्मणः कफी त्रीणि कफयुक्तस्य ॥ ६०॥ रुजा रोगेण भुनो वक्रपृष्टोऽधोमुखस्तत्र न्युज इत्येकम् । वृद्धनाभिः तुंदिलः "तुंडिल:" तुंदिभः “तुडिभः" त्रीणि वातादिनोन्नतनाभेः । किलासी सिध्मलः द्वे सिध्मयुक्तस्य " शिव्या इति ख्यातस्य ।" अंधः अदृक् द्वे दृष्टिहीनस्य “अंधळा इति ख्यातस्य ।” अदृशौ । मूर्छालः मूर्तः मूर्छितः त्रीणि मूळयुक्तस्य ॥ ६१॥ शुक्रं तेजः रेत: बीजं वीर्य इंद्रियं षट् रेतसः । मायुः पित्तं द्वे पित्तस्य । मायुरुदंतः पुंसि । कफः श्लेष्मा द्वे कफस्य । श्लेष्माणौ । त्वक अस्मुग्धरा “ अमृग्धारेत्येके" द्वे चर्मणः । त्वचौ “स्वच इत्यदंतः । त्वचेति टावंतश्चान्यत्र ।” ॥ ६२ ॥ पिशितं तरसं मांसं पललं क्रव्यं आमिषं षटं मांसस्य । उत्तप्तं शुष्कमांसं वल्लूरं " वल्लुरमिति व्हस्वोकारमपि" त्रीणि शुष्कमांसस्य । तत्र वल्लूरं त्रिषु । वल्लूरा ॥ ६३॥ रुधिरं असृक लोहितं असं रक्तं क्षतजं शोणितं सप्त रक्तस्य | असूजी । वुक्का “का अग्रमांसं द्वे हृद. For Private And Personal Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्.. १४७ पिशितं तरसं मांसं पललं क्रव्यमामिषम् ॥ उत्तप्तं शुष्कमांसं स्यात्तहलूरं त्रिलिंगकम् ॥ ६३॥ रुधिरे ऽसृक्लोहितास्ररक्तक्षतजशोणितम् ॥ बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा ॥६४॥ पश्चाद्रीवाशिरा मन्या नाडी तु धमनिः शिरा ॥ तिलकं क्लोम मस्तिष्क गोर्दै किटं मलो ऽस्त्रियाम्॥६५॥ अंत्रं पुरीतत् गुल्मस्तु प्लीहा पुंस्यथ वनसा ॥ स्नायुः स्त्रियां कालखंडयकृती तु समे इमे ॥ ६६ ॥ यांतर्गतपदाकारमांसभेदस्य काळीज इति ख्यातस्य ।" तदेव हृदयम् । उक्तं च । पद्मकोशप्रतीकाशं रुचिरं चाप्यधोमुखम् । हृदयं तद्विजानीयाद्विश्वस्यायतनं महदिति । बुका स्त्री । “बुकाममांसमिति समस्त मपि।" हृदयं हृत् द्वे हृदयाख्यनिम्नदेशस्य । वुकादिचतुष्कं समानार्थमित्येके । हृदी हृदि । मेदः वपा वसा त्रीणि मांसजन्यस्नेहस्य । “चरबी मांदें इति ख्यातस्य ।" मेदसी ॥६४ ॥ ग्रीवायाः शिरो श्रीवाशिरा । या पश्चात्स्थिता ग्रीवाशिरा सा मन्येत्युच्यते एकम् )। नाडी धमनिः शिरा त्रयं शिरायाः " नाडी इति ख्यातायाः ।" सिरेति दंत्यादिरपि । कृदिकारादक्तिन इति ङीषि धमनीत्यपि । तिलकं क्लोम द्वे मांसपिंडविशेषस्य पुप्फुस इति ख्यातस्य । क्लोममित्यदंतमपि । मस्तिष्क “मस्तिकं । अथ मस्तिस्को मस्तुलिंगो ऽपीति त्रिकांडशेषः ।" गोर्दै “ गोदः" द्वे मस्तकसंभूतघृताकारस्नेहस्य " गोद मेंदु" इति ख्यातस्य । किट्ट मलः द्वे कर्णादिगतमलस्य । “वसा शुक्रममृक् मज्जा कर्णविण्मूत्रविण्नखाः । श्लेष्माश्रुदूषिकाः स्वेदो द्वादशैते नृणां मलाः" ॥ ६५ ॥ अंत्रं " आंत्रमित्यपि मनोरमायामुक्तम् ।" पुरीतत् पुरी शरीरं तनोतीति । द्वे अंत्रस्य " आंतडें इति ख्यातस्य ।" पुरीतती पुरीतंति । "पुरीतदस्त्रियामिति वाचस्पतिकोशात्पुंस्यपि ।" गुल्मः प्लीहा द्वे वामकुक्षिस्थमांसपिंडविशेषस्य । प्लीहानौ । “प्लीहाशब्दष्टावतोऽपि ।” वस्नसा स्नायुः द्वे अंगप्रत्यंगसंधिबंधनरूपायाः स्नायोः “ शिरा इति ख्यातायाः ।" कालखंडं यकृत् द्वे दक्षिणकुक्षिगतमांसपिंडस्य ॥ ६६ ॥ सृणिका “ मृणीका" स्यदिनी लाला For Private And Personal Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४८ सटीकामरकोशस्य मनुष्यवर्गः सृर्णिका स्पंदिनी लाला दूषिका नेत्रयोर्मलम् ॥ "नासामलं तु सिंघौणं पिंजूषं कर्णयोर्मलम् ॥" मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् ॥ ६७॥ पूरीषं गूथवर्चस्कमस्त्री विष्ठाविशी स्त्रियौ ॥ स्यात्कर्परः कपालो ऽस्त्री कीकसं कुल्यमस्थि च ॥६८॥ स्याच्छरीरास्थि कंकालः एष्ठास्थ्नि तु कशेरुका ॥ शिरोस्थनि करोटिः स्त्री पार्थास्थनि तु पशुका ॥६९॥ अंग प्रतीको ऽवयवो ऽपघनो ऽथ कलेवरम् ॥ गात्रं वपुः संहननं शरीरं वर्म विग्रहः ॥ ७० ॥ कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः॥ त्रीणि लालायाः " लाळ इति ख्यातायाः ।" स्यंदिनी दंत्यादिः । दूषिकेत्येक नेत्रयोर्मलस्य “ उकीर पू इति ख्यातस्य । दूषीका दीर्घमध्यापि । दूषिर्दूषी चेत्यप्यन्यत्र । सिंघाणमित्येकं नासामलस्य । सिंहाणं सिंहानं चेत्यपि । पिंजूष इत्येकं कर्णमलस्य" । मूत्रं प्रस्रावः द्वे मूत्रस्य । उच्चारः अवस्करः शमलं शकृत् ॥ ६७ ॥ पुरीषं गूधं वर्चस्कं विष्ठा विट् नव विष्टायाः । “ उच्चार्यते त्यज्यते इत्युच्चारः । अवकीर्यते अधः क्षिप्यत इत्यवस्करः।" गूथं वर्चस्तं पुंसि क्लीबे च । शकृती । “ विट् तालव्यमूर्धन्यांत्यः । विशौ । विषौ । गृथं पूरीषं वर्चस्क. मित्यपि पाठः ।" कर्परः कपालः द्वे शिरोस्थिखंडस्य । कपालमखियाम् । कीकसं कुल्यं अस्थि त्रीणि अस्थिमात्रस्य ॥ ६८॥ कंकाल इत्येकं शरीरगतास्थिपंजरस्य "सांगाडा, पिंजरा इति ख्यातस्य।" कशेरुकेत्येकं पृष्ठमध्यगतास्थिदंडस्य “कणा इति ख्यातस्य" । करोटिरित्येकं शिरोगतास्थिसंघस्य । “करोटीति जीपंतापि । यदाह पुष्पदंतः । नृकरोटीपरिकर इति" । पर्युकेत्येकं पार्श्वगतास्थिनि “वर्गडी इति ख्याते ।" ॥ ६९ ॥ अंग प्रतीकः अवयवः अपघनः चतुष्कं देहावयवस्य । कलेवरं गात्रं वपुः संहननं शरीरं वर्म विग्रहः । विविधं सुखादि गृण्हाति । वि. विधैर्व्याधिभिर्गृह्यते वा ॥ ७० ॥ कायः देहः मूर्तिः तनुः तनूः द्वादश देहस्य । वपुषी । वर्मणी | बन्वौ । पादानं प्रपदं द्वे पादाप्रस्य चवडा इति ख्यातस्य । For Private And Personal Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir .१४९ हितीयं कांडम्. पादानं प्रपदं पादः पदंख्रिश्चरणो ऽस्त्रियाम् ॥७१ ॥ तद्रंथी घुटिके गुल्फो पुमान्पाणिस्तयोरधः॥ जंघा तु प्रसृता जानूरुपष्ठिीवदस्त्रियाम् ॥७२॥ सक्थि क्लीबे पुमानूरुस्तत्संधिः पुंसि वंक्षणः ॥ गुदं त्वपानं पायुनी वस्ति भेरधो द्वयोः॥७३॥ कटो ना श्रोणिफलकं कटिंः श्रोणिः ककुद्मती॥ पश्चानितंबः स्त्रीकट्याः क्कीबे तु जघनं पुरः ॥७४॥ कूपको तु नितंबस्थौ दयहीने कुकुंदरे॥ पादः । पादो बुध्ने तुरीयांशे शैलप्रत्यंतपर्वते । चरणे च मयूखे चेति कोशांतरे । पत् अघ्रिः चरणः चत्वारि चरणस्य । दांतः पत् । “पदोंऽघिरिति पाठे अदंतः पदशब्दः" ॥ ७१ ॥ तद्रंथी पादस्य पार्श्वस्थौ ग्रंथिविशेषौ धुटिके गुल्फाविति चोच्येते द्वयं "पायांचा घोंटा इति ख्यातस्य।" घुटिके स्त्रियाम् । द्वित्वाहिवचनम् । न तु नित्यम् । तयोः गुल्फयोरधःप्रदेशः पाणिरित्येकं खोट इति ख्यातस्य । "पाणिः स्त्रीपुंसयोः पादमूले स्यात्ध्वजिनीकटाविति तु रंतिदेवः । जंघा प्रसृता द्वे जंघायाः पोटरी इति प्रसिद्धायाः । जानु ऊरुपर्व अष्टीवत् त्रयं जानूरुसंधेः ढोंपर " गुडघा इति ख्यातस्य" । तत्राष्टीवदस्त्रियाम् । जानुनी । ऊरुपर्वणी । अष्ठीवंतौ ॥ ७२ ॥ सक्थि ऊरुः द्वे जानूपरिभागस्य "मांडी इति ख्यातस्य ।" ऊरोरुपरिभागः सक्थीति कचिद्भेदो दृश्यते । तस्योरोः संधिः वंक्षण इत्येकम् । गुदं अपानं पायुः त्रीणि विष्ठानिर्गमद्वारस्य । पायुरुदंतः ना पुमान् । वस्तिरित्येकं स्त्रीपुंसलिंग नामेरधो मूत्राशयस्य ॥ ७३ ॥ श्रोणिः कटिस्तस्याः फलकं कट इत्युच्यते स पुमान् । एकम् । कटि: "कटीति डीपंतापि ।" श्रोणि: "श्रोणी" ककुद्मती त्रयं स्त्रीलिंग कटयाः । “ककुदृषांस इव मांसपिंडः सो ऽतिशयितो ऽस्यां ककुद्मती') स्त्रियाः कटिः स्त्रीकटिः तस्याः पश्चाद्भागो नितंब इत्येकम् । “निभृतं तम्यते कामुकैः नितंबः । तमु कांक्षायाम् ।" जघनमित्येकं स्त्रीक ट्याः पुरोभागे। जघनं स्यात् स्त्रियाः श्रोणिपुरोभागे कटावपीति । “वांदन ओंटी इति ख्याते" ॥७४॥ नितं. बस्थौ पृष्ठवंशादधोभागे विद्यमानौ कूपको गर्ती कुकुंदरे स्याताम् । “ककारादि For Private And Personal Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir .१५. सटीकामरकोशस्य मनुष्यवर्गः स्त्रियां स्फिचौ कटिपोथावुपस्थो वक्ष्यमाणयोः॥७५॥ भगं योनिर्दयोः शिश्नो मेंटो मेहनशेफंसी ॥ मुष्कों ऽडकोशो वृषणः पृष्ठवंशाधरे त्रिकम् ॥७६ ॥ पिचंडकुक्षी जठरोदरं तुंदं स्तनौ कुचौ ॥ चूचुकं तु कुचाग्रं स्यान्न ना कोडं भुजांतरम् ॥ ७७॥ उरो वत्सं च वक्षश्च दृष्टं तु चरमं तनोः॥ स्कंधो भुजशिरों ऽसो ऽस्त्री संधी तस्यैव जत्रुणी॥७॥ बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः ॥ रपि" एकम् । द्वयहीने क्लीवे । द्वित्वमनित्यम् । स्फिचौ कटिप्रोयौ द्वे कटिस्थमांसपिंडयोः "कुले इति. ख्यातयोः । कटिः तस्याः प्रोधौ मांसपिंडौ कटिपोथौ । स्त्रियां स्फिचौ कटिप्रोथौ कटिप्रोथौ च पूलकाविति रभसः । कटी प्रोधाविति नामद्वयं वा । प्रोथो ऽश्वघोणाध्वगयोः कट्यामिति हैमः।" वक्ष्यमाणयोर्भगे शिश्रेच उपस्थ इत्येकम् ॥ ७५ ॥ भगं योनिः द्वे स्त्रीणामुपस्थस्य । द्वयोरित्यस्य योनिना. न्वयः । शिश्न: मेंढ़ः मेहनं शेफः "शेपः' चत्वारि शिश्नस्य । मेंमित्यपि पाठः। मुष्कः अंडकोशः “मूर्धन्यांतो ऽपि ।" वृषणः त्रीण्यंडकोशस्य “आंडकुली इति ख्यातस्य ।” पृष्ठवंशाधरे त्रिभिरस्थिभिटितं स्थानं त्रिकं इत्येकं “ माकडहाड इति ख्यातस्य" ॥ ७६ ॥ पिचंड: "पिचिंडः" कुक्षिः जठरं उदरं सुंदं पंच जठरस्य । तत्र पिचंडकुक्षी पुंसि । “जठरं विकल्पेन पुंसि । जठरो न स्त्रियां कुक्षौ वृद्धकर्कटयोनिधिति मेदिनी।" स्तनः कुचः द्वे वक्षोजस्य । चूचुकं कुचाग्रं द्वयं स्तनाप्रस्य । चू चुको ना कुचाननमिति रत्नकोशः।"चूष्यते पीयत इति चूचुकम्।" कोडं भुजांतरम् ॥७॥ उरः वत्सं । पुत्रादौ तर्णके वर्षे वत्सो वत्सं तु वक्षसीति रुद्रः। वक्षः पंच वक्षसि । तत्र कोडं न ना किंतु स्त्रीनपुंसकयोः । स्त्रियां तु कोडा। तनोः शरीरस्य चरमं पश्चाद्भागः पृष्टमित्यकम्।स्कंध स्कंधः प्रकांडे कायें ऽसे विज्ञानादिषु पंचसु । नृपे समूहे व्यूहे चेति हैमः । भुजशिरः अंसः त्रीणि भुजशिरसः “खांदा इति ख्यातस्य ।" तस्य स्कंधस्य संधी जत्रुशब्दवाच्यौ एक "नपुंसकम्” ॥ ७८ ॥ बाहुमूलं कक्षः द्वे करस्य । तयोरधोभागः पार्थमित्येकम् । मध्यमं अवलग्नं मध्यः For Private And Personal Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्.. मध्यमं चावलमं च मध्यो ऽस्त्री द्वौ परौ द्वयोः॥७९॥ भुजबाहूं प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः॥ अस्योपरि प्रगंडः स्यात्प्रकोष्ठस्तस्य चाप्यधः ॥ ८०॥ मणिबंधादाकनिष्ठं करस्य करभो बहिः॥ पंचशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी ॥ ८१ ॥ अंगुल्यः करशाखाः स्युः पुंस्यंगुष्ठः प्रदेशिनी ॥ मध्यमाऽनामिका चापि कनिष्ठा चेति ताः क्रमात्॥८२॥ पुनर्भवः कररुहो नखो ऽस्त्री नखरो ऽस्त्रियाम् ॥ त्रीणि तनुमध्यस्य माज, “ कमर” इति ख्यातस्य । अस्त्रीति मध्यमादिशब्दत्रयेऽप्यन्वेति ।" परौ द्वौ भुजबाहुशब्दौ स्त्रीपुंसयोः ॥ ७९ ॥ भुजः बाहुः “ बाहः । बाहोऽश्वभुजयोः पुमानिति दामोदरः । बाहो बाहुरिति स्मृत इति देशिकोशः।” प्रवेष्टः दोः चत्वारि भूजस्य । “नियां तु भुजा बाहा ।" दोषौ । शसादौ दोषः दोष्णेत्यादि । (दोर्दोषा च भुजो बाहुः पाणिहस्तः करस्तथेति धनंजयात् । दोषेति टाबंतोऽपि वर्तते ।" कफोणि: “कफणिः।कफोणिः कफणियोरिति शब्दार्णवः।" कूर्परः “कर्परः" हे कोंपर' इति ख्यातस्य । अस्य कृर्परस्योपरिभागे प्रगंड इत्येकम् । तस्य कूपरस्याधोभागे प्रकोष्ठ इत्येकम् ॥ ८॥पाणिप्रकोष्ठसंधिर्मणिबंधः तमारभ्य कनिष्टापर्यंत करस्य मांसलो बहिर्भागः करभ इत्युच्यते एकम् । पंचशाख: पंच शाखा इवांगुलयो ऽस्य । शयः “शमः । पाणिः शमः शयो हस्त इत्यमरमाला ।" पाणि: त्रीणि करस्य । तर्जनी प्रदेशिनी “प्रदेशतीत्यपि" द्वे अंगुष्ठसमीपांगुल्याः ॥ ८१ ॥ अंगुली करशाखा द्वे अंगुलीमात्रस्य । ता अंगुल्या क्रमेण अंगुष्टः प्रदेशिनी मध्यमा. अनामिका । न नामग्रहणं योग्यमस्याः। ब्रह्मणो ऽनया शिरच्छेदनात् अतएवास्यां पवित्रीक्रियते । कनिष्ठिका इति संज्ञा. भिरुच्यते एकैकम् । तत्रांगुष्ठः पुंसि । प्रागुक्तापि प्रदेशिनी तत्स्वरूपदर्शनार्थमिह पुनरुक्तेति न दोषः ॥ ८२॥ पुनर्भव: “पुनर्नवः" कररुहः नखः नखरः चत्वारि नखस्य । “ नखरः पुंसि क्लीवे च । नखरं त्रिष्विति अमरमाला ।”. तर्जन्यादिभिस्तिमृभिरंगुलिभिर्युते ऽगुष्ठे विस्तृते प्रादेशादयः क्रमात्स्युः । “ प्रादेश For Private And Personal Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १५२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [मनुष्यवर्ग: प्रदेशतालगोकर्णास्तर्जन्यादियुते तते ॥ ८३ ॥ अंगुठे सकनिष्ठे स्यातिस्तिर्द्वादशांगुलः ॥ पाणी चपेटप्रतलप्रहस्ता विस्तृतांगुलौ ॥ ८४ ॥ atid संहतः प्रतलौ वामदक्षिणौ ॥ पाणिर्निकुब्जः प्रसृतिस्तौ युतावंजलिः पुमान् ॥ ८५ ॥ प्रकोष्ठे विस्तृतकरे हस्तो मुष्टया तु बद्धया || स रत्तिः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना ॥ ८६॥ व्यामो बाहोः सकरयोस्ततयोस्तिर्यगंतरम् ॥ "" 66 इति -हस्वादिरपि " एकैकम् । तथा हि । तर्जनीसहितांगुष्ठे विस्तृते प्रादेश: । एवं मध्यमासहितांगुष्ठविस्तारे तालः । अनामिकायुतेऽगुष्ठे गोकर्णः ॥ ८३ ॥ कनिष्ठासहितें ऽगुष्ठे विस्तृते वितस्ति: द्वादशांगुलः । द्वादश अंगुलयः प्रमाणमस्य । प्रमाणे मात्रच् । द्विगोर्नित्यमिति तस्य लुक् । तत्पुरुषस्यांगुलेरित्यच् प्रत्ययः । द्वे । साहचर्याद्वितस्तिः पुंसि । स्त्रियामिति सुभूतिः । चपेट: “ चर्पट: । चर्पट: स्फारविपुले चपेटे चर्पटेऽपि चेति मेदिनीविश्वप्रकाशौ । प्रतलः प्रहस्तः त्रीणि विस्तृतांगुलिके पाणी ॥ ८४ ॥ वामदक्षिणौ द्वौ प्रतलौ संहतौ चेत्संहतलः स्यात् । “ सिंहतल इत्यपि पाठः । संहतलः प्रतलश्चेति नामद्वयं वा । तत्र संहतलप्रतलावित्यविसर्गपाठः । प्रतते प्रविष्टे वा तले ऽत्र प्रतलः । " निकुब्जो निःशेषेण कुब्जीकृतः पाणिः प्रसृतिः स्यात् । “प्रसृत इति पाठ: । तत्र प्रकृष्टं सुतमस्येति विग्रहः । प्रसृतः सप्रसारे स्याद्विनीते वेंगते त्रिषु । अर्द्धजलौ तु पुल्लिंगो जंघायां प्रसृता मतेति मेदिनी ” । एकम् । द्वौ द्वौ प्रसृती संहतौ चेदंजलिरित्येकं पुंसि ॥ ८५ ॥ विस्तृतः करो यत्र तादृशे प्रकोष्ठे कूर्पराधोभागे हस्त इत्येकम् । अयं चतुर्विंशत्यंगुलमितो ज्ञेयः । स तु बद्धया मुष्टयोपलक्षितः रनिरित्येकं “मुंढा हात इति ख्यातस्य । सरत्निरित्यपि स्त्रियामपि । " निष्कनिष्ठेन विस्तृतकनिष्ठेन मुष्टिनोपलक्षितो हस्तः अरत्निरित्येकं स्त्रियाम् । “ अरत्निः पुमानपि । नारलिः कफणौ हस्ते प्रकोष्ठे fadniगुलाविति रुद्रविश्वप्रकाशौ । ” मुष्टया मुष्टिनेति निर्देशेन मुष्टिर्द्वयोरिति ज्ञापितम् ॥ ८६ ॥ तिर्यक्ततयोर्विस्तृतयोः करसहितयोर्बाव्होरंतरं ग्रामः । ऊर्ध्व " For Private And Personal Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १५३ ऊर्ध्वविस्तृतदोष्पाणिनृमाने पौरुषं त्रिषु ॥ ८७॥ कंठो गलो ऽथ ग्रीवायां शिरोधिः कंधरेत्यपि ॥ कंबुग्रीवा त्रिरेखा साऽवदुर्घाटा कृकाटिका ॥८॥ वास्ये वदनं तुंडमाननं लपनं मुखम् ॥ क्लीबे घ्राणं गंधवहा घोणा नासा च नासिका ॥ ८९ ॥ ओष्ठाधरौ तु रदनच्छदो दशनवाससी ॥ अधस्ताचिबुकं गंडौ कपोलौ तत्परा हनुः॥९॥ रदना दशना दंता रदास्तालु तु काकुदम् ॥ विस्तृतदोषौ भुजौ पाणी च येन तय नुः पुंसो यन्मानं तत्र पौरुषमित्येकं त्रिषु । स्त्रियां तु पौरुषी । दोः पाणिरिति विसर्गपाठोऽपि ॥ ८७॥ कंठः गलः द्वे "ग्रीवाग्रभागस्य गोंकनळी गोंकट रडी इति ख्यातस्य ।" ग्रीवा शिरोधिः । शिरः धीयते ऽस्याम् । कर्मण्यधिकर'. चेति अधिकरणे किप्रत्ययः ।कंधरा त्रीणि “मान इति ख्यातस्य ।" शिरोधिरपि स्त्री । सा ग्रीवा तिसृभी रेखाभिर्विशिष्टा कंत्रुग्रीवा स्यादित्येकम् । अवटुः घाटा कृकाटिका त्रीणि ग्रीवाशिरःसंधेः पश्चाद्भागस्य । “ग्रीवायामुन्नतभागस्य घांटी इति ख्यातस्येति केचित् ।" तत्रावटुः पुंसि ॥ ८८॥ वर्क आस्यं वदनं तुंडं आननं लपनं मुखं सप्त मुखस्य । “आस्यंते वर्णा येन । अस्यते प्रासो वा ऽस्मि तदास्यम् । ण्यत् । मुखं मुखांतरालं च द्वयमास्यमितीरितमिति शाश्वतः ।” घ्रा गंधवहा घोणा नासा । नासा तु नासिकायां च द्वारोज़ दारुणि स्त्रियाम् । “नसा नस्या । घ्राणं गंधवहा नासा नसा नस्या च नासिकेति साह. सांकः ।" नासिका । पंच नासिकायाः ॥ ८९ ॥ ओष्टः अधरः रदनच्छदः दशनवासः चत्वारि ओष्टस्य । ओष्ठाभ्यां सहितावधरौ । केचिदुपरिवोष्ठः अधोवर्त्यधर इति मन्यते तदयुक्तम् । अधरोष्ठः बिंबोष्टीत्यादिप्रयोगदर्शनात् । चिबुकमित्येकं अधस्तात् अधराधोभागे । गंडः कपोलः द्वे कपोलस्य “गाल इति ख्यातस्य ।" तत्रापि नेत्रकपोलमध्यदेशो गंड इति ग्रंथांतरम् । ताभ्यां कपोलाभ्यां परा चिबुकस्याधो हनुरित्येकम् । हनुः पुंस्यपि । प्रायेण स्त्रियाम् ।तत्परो ह. नुरिति ओकारघटितपाठोऽपि ॥ ९० ॥ रदनः दशनः दंतः रदः चत्वारि दंतस्य । तालु काकुदं द्वे तालुनः । रसज्ञा रसना । “ तालव्या अपि दंत्याश्चेत्यादौ जिव्हायां For Private And Personal Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५४ टीकामरकोशस्य मनुष्यवर्ग: रसज्ञा रसना जिव्हा प्रांतावोष्ठस्य सृकिणी ॥ ९१ ॥ ललाटमलिकं गोधिरून ६ र्व दृग्भ्यां ध्रुवौ स्त्रियौ। कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ॥९२ ॥ लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी॥ दृग्दृष्टी चार्चे नेत्रांब रोटः चास्रमश्रु च ॥९३॥ अपांगौ नेत्रयोरतौ कटाक्षोऽपांगदर्शने ॥ कर्णशब्दग्रहौ श्रोत्रं अतिःत्री श्रवणं श्रवः॥९४॥ उत्तमागं शिरःशीर्ष मर्धा नामस्तकास्त्रियाम् ॥ रसना तथेत्युक्तेः रसनाशब्दो दंत्यतालव्यमध्यः । . रसनमिति क्लीबमपि । रसनं स्वेदने ध्वनौ । जिव्हायां तु न पुंसि स्यादिति मेदिन.'' ।" जिव्हा त्रीणि जिव्हायाः । प्रांताविति ओष्टद्यस्य वामदक्षिणौ प्रांतौ सक्किणी स्याम् । इवतस्य खियामकवचनम् । नांतस्य क्लीवे वा द्विवचनमेतत् । मृति इति इदंतस्य द्विवचन वा । साकण्या मृकिसक्क चेति शब्दभेदात् । “ सकेति नांतस्य क्कीबे सपति पाठः । कवयुक्त. मिति मते त । यथा सकिणी स्त्रियाम । सक्कि नांतमिदंतं च सृकात नातम् । मृ. क्वसृक्कमदंतं चेत्यन्यत्र" एकम ॥ ९१ ॥ ललाट अलिकं गौ त्राण भालस्य । “अलिक हस्वदीर्घमध्यमिति राजदेवः ।" गोधिः पंसि । दमूवभागा चुवा एकम् । भ्रूः । नासोपरि ध्रुवोर्मध्ये कूर्च इत्येकम् । कूर्चमस्त्री भ्रुवोमन तवे इति कोशांतरम् । अक्ष्णः कनीनिकामध्यगतकृष्णमंडलं तारकेच्यत एकम् ॥ ॥९२॥ लोचनं नयनं नेत्रं ईक्षणं चक्षु अक्षि दृक दृष्टिः अष्टौ नेत्रस्य । पुषा । इशा। अस्रु नेत्रांबु रोदनं असं अश्रुपंच नेत्रोदकस्य ।अस्रु दंत्यमध्यम् ।अत्यंतव्यमध्यम्। असमदंतं दंत्यमध्यम् । “ तालव्यमध्यमपि" ॥ ९३ ॥ नेत्रयोरं पाग एकम् । अपांगेन दर्शने चेष्टायां कटाक्ष इत्युच्यते । अपांगस्त्वंगहीने यान तिलकेऽपि चेति विश्वः । कर्णः शब्दग्रहः श्रोत्रं श्रुतिः श्रवणं अवः कणस्य स्त्रीति विशेषविधानात् संकरो निर्दोषाय । श्रवसी ॥९४ ॥ उत्तम् शरः शीर्ष मूर्धा मस्तकः पंच शिरसः । ना पुमान् । चिकुरः “चिकूरः । तला For Private And Personal Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १५५ चिकुरः कुंतलो वालः कचः केशः शिरोरुहः॥९५॥ तहदे कैशिकं कैश्यमलकाचूर्णकुंतलाः॥ ते ललाटे भ्रमरकाः काकपक्षः शिखंडेकः॥ ९६ ॥ कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः॥ शिखा चूडा केशपाशी तिनस्तु सटा जटा ॥ ९७॥ वेणिः प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे॥ पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ॥९८॥ तनूरुहं रोम लोम तबृद्धौ श्मश्रु घुमुखे ॥ मूर्द्धजास्त्वस्राश्चिकूराश्चिकुराः कचा इति दुर्गः।" कुंतलः वालः कचः केशः शिरोरुहः षट् केशस्य ॥ ९५ ॥ कैशिकं कैश्यं द्वे तद्वंदे केशानां समूहे । अ. लकाः चूर्णकुंतलाः द्वे कुटिलके शानाम् । ते अलकाः ललाटे लंबमानाः भ्रमरकाः स्युः । काकपक्षः शिखंडकः “शिखंडिकः शिखांडकः । शिखांडकशिखंडिकाविति वाचस्पतिसुभूती । शिखंडो बर्हचूडयोरिति मेदिन्याम् " । द्वे कुमारचूडायाः ॥९६ ॥ कबरी केशवेशः द्वे केशबंधरचनायाः । कबरी खी। संयताः मौक्तिकदामादिबद्धाः कचाः केशसमूहो धम्मिल्ल इत्येकं “बुचडा इति ख्यातस्य ।" शिखा चूडा केशपाशी त्रीणि शिखायाः । केशपाश्यौ । सटा जटा द्वे व्रतिनः शिखायाम् ॥ ९७॥ वेणिः प्रवेणी द्वे सीकाररचितकेशवेशस्य । वेणीत्यपि । "प्रवेणिरित्यपि । प्रवेणिः स्त्री कुथावेण्योरिति मेदिनी ।" शीर्षण्यः शिरस्यः द्वे विशदे निर्मले केशे। कचादित्यर्थप्रधानो निर्देशः । तेन कचपर्यायात् परे पाशादयस्त्रयः कलापार्थाः केशसमूहवाचिन इत्यर्थः । यथा कचपाशः । केशपाशः। केशपक्षः । कुंतलहस्तः ॥ ९८ ॥ तनूरुहं रोम लोम त्रयं रोम्णः । पुंमुखे पुंसो वके तस्य रोम्णो वृद्धौ सत्यां तद्रोम श्मश्रु स्यात् एकं "दाढी इति ख्यातस्य । श्मश्रुणी । आकल्पः वेषः । “वेश इति तालव्यांतो ऽपि । वेशो वेश्यागृहे गृहे । नेपथ्ये चेति मेदिनी ।" नेपथ्यं प्रतिकर्म प्रसाधनं पंच अलंकृतस्य शोभायाम् । नेपथ्यं तु प्रसाधने । रंगभूमौ वेषभेद इति हैमः । नेपथ्यशब्दः पुंस्यपि । नेपथ्यः For Private And Personal Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [मनुष्यवर्गः आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ ९९॥ दशैते विष्वलंकर्ता ऽलंकरिष्णुश्च मंडितः॥ प्रसाधितो ऽलंकृतश्च भूषितश्च परिष्कृतः॥१०॥ विभ्राट् भ्राजिष्णुरोचिष्णू भूषणं स्यादलंक्रिया ॥ अलंकारस्त्वाभरणं परिष्कारो विभूषणम् ॥ १०१ ॥ मंडनं चाथ मुकुटं किरीटं पुन्नपुंसकम् ॥ चूडामणिः शिरोरत्नं तरलो हारमध्यगः ॥ १०२॥ वालपाश्या पारितथ्या पत्रपाश्या ललाटिका॥ कर्णिका तालपत्रं स्यात्कुंडलं कर्णवेष्टनम् ॥ १०३॥ ग्रैवेयकं कंठभूषा लंबनं स्याल्ललंतिका ॥ स्यादलंकारे रंगज्यायां नपुंसकमिति मेदिनीकोशात् । प्रतिकर्मादि द्वयमलंकरणस्य वा ॥ ९९ ॥ एते अलंकादयः वक्ष्यमाणा दश शब्दात्रिषु वाच्यालिंगाः । अलंकर्ता अलंकरिष्णुः द्वे अलंकर्तरि । अलंकर्तुं शीलमस्यालंकरिष्णुः । मंडितः प्र. साधितः अलंकृतः भूषितः परिष्कृत: “ परिस्कृतः" पंच अलंकृतस्य ॥ १० ॥ विभ्राट भ्राजिष्णुः रोचिष्णुः त्रयमतिशयेन शोभमानस्य । विभ्राजौ । भूषणं अलंक्रिया द्वे भूषणक्रियायाः । “भूषा तु स्यादलंक्रियेत्यपि पाठः ।" अलंकारः आभरणं परिष्कारः “परिस्कारः” विभूषणम् ॥ १०१ ॥ मंडनं पंचालंकारस्य । मुकुटं “मकुटं" किरीटं द्वे "किरीटस्य । तत्र किरीटं पुंसि क्लीबे च ।” चूडामणिः शिरोरत्नं द्वे शिरोमणेः । हारमध्यगः हारमध्यगतो नायकमणिः तरलः स्यात् पदक इत्यादिख्यातस्य एकम् ॥ १०२ ॥ वालपाश्या पारितथ्या द्वे सीमंतभूषणस्य । “ स्वामी तु प्रथमं वालं बंधनं मुक्तावलीनामित्याह । परितस्तथाभूतैव पारितध्या ।” पत्रपाश्या ललाटिका द्वे ललाटभूषणस्य । कणिका कर्णस्यालंकारेऽर्थे। कर्णललाटात्कनलंकारे इति कन् ।कणिका कर्णभूषणमिति तालपत्रं " ताडपत्रं" द्वे ताटकस्य तानवड इति ख्यातस्य । कुंडलं कर्णवेष्टनं द्वे कुंडलस्य । तत्र कणिका स्त्रीभिरेव धार्यते । इदं पुरुषैरपि ॥ १०३ ॥ प्रैवेयकं कंठभूषा द्वे प्रीवाभरणस्य । “अवेयं प्रैवं चेत्यन्यत्र" । लंबनं ललंतिका द्वे आ For Private And Personal Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १५७ खणैः प्रालंबिकाऽथोरःसूत्रिका मौक्तिकैः कृता ॥१०॥ हारो मुक्तावली देवच्छंदो ऽसौ शतयष्टिका ॥ हारभेदा यष्टिभेदागुच्छंगुच्छार्धगोस्तनाः॥ १०५॥ अर्धहारो माणवक एकावल्येकयष्टिका ॥ सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ १०६ ॥ आवापकः पारिहार्यः कटको वलयो ऽस्त्रियाम् ॥ केयूरमंगदं तुल्ये अंगुलीयकमूर्मिका ॥ १०७ ॥ साक्षरांऽगुलिमुद्रा स्यात्कंकणं करभूषणम् ॥ स्त्रीकटयां मेखला कांची सप्तकी रशना तथा ॥ १०८॥ क्लीबे सारसनं चाथ पुंस्कटयां शृंखलं त्रिषु ॥ नाभिलंबितकंठिकायाम् । सैव ललंतिका स्वर्णैः कृता प्रालंबिका स्यात् एकम् । सैव ललंतिका मौक्तिकै रचिता चेदुरःसूत्रिकेत्येकम् ॥१०४॥ हारः । न्हियते मनो ऽनेनेति । अथवा हारयति मनः । मुक्तावली " द्वे मुक्ताहारस्य ।" असौ मुक्तावली शतयष्टिका शतलतिका चेत् देवच्छंदः एकम् । देवच्छंदौ । यष्टिभेदालतानां भेदात् गुच्छादयो हारभेदाः स्युः । “गुत्सगुत्सार्धगोस्तना इत्यपि पाठः ।" ते यथा । द्वात्रिंशद्यष्टिको गुच्छः । चतुर्विंशतियष्टिको गुच्छार्द्धः । चतुर्यष्टिको गोस्तनः ॥ १०५॥ द्वादशयष्टिको ऽर्धहारः । विंशतियष्टिको माणवकः । एकयष्टिका एकावली । सैवैकावली सप्तविंशतिमौक्तिकैः कृता नक्षत्रमाला स्यात् एकैकम् । ॥ १०६ ॥ आवापकः पारिहार्यः कटकः वलयः चत्वारि प्रकोष्टाभरणस्य "पोंची इत्यादिख्यातस्य ।" केयूरं अंगदं द्वे प्रगंडभूषणस्य "बाहुवटे, बाजुबंद इति ख्यातस्य ।" के बाहुशिरसि यौति केयूरम् । यु मिश्रणे । अंगुलीयकं ऊमिका द्वे अंगुल्याभरणस्य आंगुठी इति ख्यातस्य ॥ १०७ ॥ ऊर्मिकैव रामनामाद्यक्षरयुता चेदंगुलिमुद्रेत्येकम् । कंकणं करभूषणं द्वे मणिबंधभूषणस्य "कांकणे इति ख्यातस्य ।" कंकणो ना प्रतिसर इति रत्नकोशः । मेखला कांची "कांचिः" सप्तकी रशना. "दंत्यमध्यापि ॥ १०८ ॥ सारसनं पंच स्त्रीणां कटिभूषणस्य "दाब, कंबरपट्टा इति ख्यातस्य । एकयष्टिर्भवेत्कांची मेखला त्वष्टयष्टिका । रसना - Amarein For Private And Personal Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५० सटीकामरकोशस्य [मनुष्यवर्गः पादांगुदं तुलाकोटिमजीरो नूपुरो ऽस्त्रियाम् ॥ १०९॥ हंसकः पादकटकः किंकिणी क्षुद्रघंटिका ॥ वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु ॥ ११०॥ वालं क्षौमादि फालं तु कार्पासं बादरं च तत् ॥ कौशेयं कृमिकोशोत्थं रांकवं मृगरोमजम् ॥ १११॥ अनाहतं निष्प्रवाणि तंत्रकं च नवांबरम् ॥ तत्स्यादुद्मनीयं यद्धौतयोर्वस्त्रयोर्युगम् ॥ ११२॥ पत्रोण धौतकौशेयं बहुमूल्यं महाधनम् ॥ षोडश ज्ञेया कलापः पंचविंशक इति भेदास्त्विह नोक्ताः।” शृंखलमित्येकं पुंसः कटिभूषणस्य " कडदोरा इति ख्यातस्य ।” शृंखला शृंखलः पादांगुदं तुलाकोटि: "तुलाकोटी" मंजीरः “ मंजील: " नूपुरः ॥ १०९ ॥ हंसकः पादकटकः षटं नपुरस्य "तोरड्या पैजण इति ख्यातस्य । हंसकादिद्वयं पादकटकस्य वाळे इति ख्यातस्येति मतम् ।" तुलाकोटिः स्त्री। मंजीरो न स्त्रियाम् । किंकिणी "किंकिणिः कंकणी । कंकणः स्यात्प्रतिसरः कंकणी क्षुद्रघंटिकेति भागुरिः ।” क्षुद्रघंटिका द्वे घागरी “धुगुर” इति ख्यातायाः । त्वगादिचतुष्कं वस्राणां योनिः कारणम् । कारणचातुर्विध्यात् वस्त्राणां चातुर्विध्यमिति भावः । क्षौमादित्येतद्विना वाल्कफालादयो निष्प्रवाण्यंता दश त्रिषु । तंत्रकं चेति चकारादेकादशं तंत्रकं च त्रिषु । वक्ष्यमाणदुकूलसाहचर्यात्क्षौमं क्लीबमेव । त्रिष्वित्येके ॥ ११०॥ त्वगादिजन्यादिक्रमेणाभिहितानि । क्षौमादिवत्रं वाल्कं ज्ञेयम् । क्षुमा अतसी तद्विकारः क्षौमम् । आदिना शाणमित्यादि एकं त्वङ्मयस्य । फालं कार्पासं बादरं त्रीणि फलविकारस्य कार्पासवस्त्रस्य । कृमीणामपाननिर्गतसूत्रकृतः कुड्डलाकारः कोशः कृमिकोशस्तस्मादुत्वं कौशेयं स्यात् । मृगरोमजं वस्त्रं रांकवामित्येकम् । " अत्र मृगशब्देन पशुमानं ग्राह्यं तेन कंबलाद्यपि " ॥१११ ॥ अनाहतं निष्प्रवाणि तंत्रकं ।तंत्रादचिरापहृतम् । नवांबरं चत्वारि नूतनवस्त्रस्य कोरे वस्त्र इति प्रसिद्धस्य । निर्गता प्रवाणी तंतुवायशलाका ऽस्मात् निष्पवाणि । धौतयोर्वस्त्रयोर्युगं यत्तदुद्गमनीयमित्येकम् । “ युगमित्यविवक्षिप्तम् ” ॥ ११२॥ यद्वौतं कौशेयं For Private And Personal Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १५९ क्षौमं दुकूलं स्याद्दे तु निवीतं प्रावृतं त्रिषु ॥ ११३॥ स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोईयोः॥ दैर्घ्यमायाम आरोहः परिणाहो विशालता ॥ ११४॥ पटचरं जीर्णवस्त्रं समौ नक्तककर्पटौ॥ वस्त्रमाच्छादनं वासथैलं वसनमंशुकम् ॥ ११५॥ सुचेलकः पटो ऽस्त्री स्यादराशिः स्थूलशाटकः॥ निचोलः प्रच्छदपटः समौ रल्लककंबलौ ॥ ११६॥ अंतरीयोपसंख्यानपरिधानान्यधोंऽशुके ॥ तत्पत्रोर्ण एकम् । बहुमूल्यं यद्वस्रादिकं तन्महाधनमित्येकम् ।त्रिलिंगम् । क्षौमं दुकूलं द्वे पट्टवस्त्रस्य “पाटांव इति ख्यातस्य।" निवीतं प्रावृतं द्वे प्रावृतवस्त्रस्य ॥ ११३ ॥ वत्रस्थ द्वयोर्वस्तयोः प्रांतयोः दशाः स्युः । एकं स्त्रीलिंगं बहुवचनांतं च नित्यम् । " वस्तयो द्वयोरिति पाठे तु । दशाः वस्तयः द्वे वस्त्रप्रांतयोः । तत्र त्रियां बहुत्वे दशाः । स्त्रीपुंसयोर्बहुत्वे च वस्तयः । दशावस्थादीपवयोर्वस्त्रांते भूम्नि योषिति | बस्तिर्द्वयोनिरूहे नाभ्यधो भूम्नि दशासु चेति मेदिनी।" दैर्ध्य आयामः आ. रोहः “आनाह इति रामाश्रमीकारः ।" त्रयं वस्त्रादेर्दैर्घ्यस्य " लांबी इति ख्यातस्य ।" परिणाहः विशालता द्वे विस्तारस्य रुंदी इति ख्यातस्य ॥ ११४ ॥ पटचरं जीर्णवखं द्वे जीर्णवस्त्रस्य । नक्तंक: "लक्तक इत्यपि" कर्पट: द्वे जीणवत्रखंडस्य " फडके, छाटी इति ख्यातस्य ।" वस्त्रं आच्छादनं वासः चैल " चेलं । चेलोऽधमे त्रिषु । नपुंसकं तु वसन इति विश्वः ।" वसनं अंशुकं षट् पत्रस्य । “अंशुक शुक्लवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोरिति रभसः ॥ ११५ ॥ सुचेलकः पट: द्वे शोभनवस्त्रस्य तत्र पटोऽ स्त्रीं । वराशिः “वरासिः । वरासिः स्यात्खडवरे परासिः स्थूल शाटक इति दैत्यांतेषु रभसः ।” स्थूलशाटकः द्वे स्थूलवाससः । निचोल: “ निचुलोऽपि । निचुलस्तु निचोले स्यादिति मेदिनी।" प्रच्छदपटः द्वे येन वीणाडोलिकादिकं किमपि पिधीयते तस्य । रल्लकः कंबलः द्वे कंबलस्य ॥ ११६ ॥ अंसरीयं उपसंव्यानं परिधानं अधोंऽशुकं चत्वारि परिहिते वाससि । “ अधो देहभागस्यांशुकं अधोंऽशुकम् ।" प्रावारः “प्रावरः" उत्तरा For Private And Personal Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १६० www.kobatirth.org सटीकामरकोशस्य [ मनुष्यवर्गः at प्रवत्तरासंगौ समौ बृहतिका तथा ॥ ११७ ॥ संव्यानमुत्तरीयं च चोलः कूर्पासको sस्त्रियाम् ॥ नीशारः स्यात्प्रावरणे हिमानिलनिवारणे ।। ११८ ॥ अर्धोरुकं वरस्त्रीणां स्याच्चंडातकम स्त्रियाम् ॥ स्याचिष्वा प्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् ।। ११९ ॥ अस्त्र वितानमुल्लोचो दृष्यद्यं वस्त्रवेश्मनि ॥ प्रतिसीरा जैवनिका स्यात्तिरस्करिणी च सा ॥ १२० ॥ परिकमीगसंस्कारः स्यान्मार्टिमर्जना मृजा || उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः ॥ १२१ ॥ "C Acharya Shri Kailashsagarsuri Gyanmandir संगः बृहतिका ॥ ११७ ॥ संव्यानं उत्तरीयं पंच वामस्कंधे यद्धार्यते तस्य उत्तरीयस्य । “ उत्तरस्मिन् देहभागे आसज्जत इत्युत्तरासंगः” । चोलः कूर्पासकः द्वे स्त्रीणां स्तनादिपिधायकस्य कंचुकीति प्रसिद्धस्य । गौरादित्वात् ङीषि चोली त्यपि । कूर्परे आस्ते कूर्पासकः । पुंसि क्लीवें च । " कूपीसस्त्वर्धचोलक इति हारावलिः । हिमानिलयोर्निवारणं यस्मात्तादृशे प्रावरणे नीशार इत्येकं " रजई दुलई लेप इत्यादिख्यातस्य । नितरां शीर्यते हिमानिलावत्रानेन वा । " गौरिवाकृतनीशार इति प्रयोगः ॥ ११८ ॥ यद्वरस्त्रीणां अर्धोरुकं अर्धोरुपिधायिकं वस्त्रं तचंडातकं स्यात् । एकं " परकर, लहंगा इति ख्यातस्य " । ऊर्वोरर्धमर्धोरु तत्र स्थितत्वाल्लक्षणया वस्त्रमप्यर्धोरु | स्वार्थे कन् । यत् आप्रपदं पादाग्रपर्यंत प्राप्नोति वस्त्रादि तत् प्रपदीनं । त्रिषु एकम् ॥ ११९ ॥ वितानं उल्लोच द्वे आतपाद्यपनथार्थमुपरिबद्धस्य चंद्रकाख्यस्य वाससः “ चांदवा इति ख्यातस्य ।" पुंसि वितानः । दूष्यमित्यादिकं वस्त्रवेश्मनि वस्त्ररचितगृहे एकम् । “ दृश्यमिति तालव्यमध्यमपि " । आद्यशब्दात्पटकुटी " डेरा राहुटी तंबु " इत्यादि । प्रतिसीरा जवनिका “ यमनिका " तिरस्करिणी “ तिरस्कारिणी । तिरस्क्रियते ऽनया । " त्रयं जवनिकायाः पडदा atre " इति ख्यातायाः ॥ १२० ॥ परिकर्म अंगसंस्कारः द्वे कुंकुमादिना शरीरे संस्कारमात्रस्य । परिमल वर्जनार्था क्रिया परिकर्म । प्रतिकर्मेति क्वचित्पाठः । माष्टिः मार्जना मृजा प्रोक्षणादिना देहनिर्मलीकरणस्य । 66 For Private And Personal Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. स्नानं चर्चा तु चार्चिक्यं स्थासको ऽथ प्रबोधनम् ॥ अनुबोधः पत्रलेखा पत्रांगलिरिमे समे ॥ १२२॥ तमालपत्रतिलकचित्रकाणि विशेषकम् ॥ द्वितीयं च तुरीयं च न स्त्रियामथ कुंकुमम् ॥ १२३॥ काश्मीरजन्मामिशिखं वरं बाल्हीकपीतने ॥ रक्तसंकोचपिशुनं धीरं लोहितचंदनम् ॥ १२४ ॥ लाक्षा राक्षा जतु क्लीबे यावो ऽलक्तो द्रुमामयः॥ लवंगं देवकुसुमं श्रीसंज्ञमथ जायकम् ॥ १२५ ।। उद्वर्तनं उत्सादनं द्वे पिष्टादिना शरीरमलापकरणस्य । आप्लावः आप्लवः।। १२१ ।। स्नानं त्रीणि स्नानस्य । चर्चा चाचिक्यं स्थासकः त्रीणि 'चंदनादिना देहविलेपविशेषस्य) उटी इति ख्यातस्य । “चचिकैव चाचिक्यम् । स्वार्थे प्य।" प्रबोधनं अनुबोधः द्वयं गतगंधस्य पुनर्गधव्यक्तीकरणे । यथा कस्तूरिकादेमद्यादिना । पत्रलेखा पत्रांगुलिः द्वे कस्तूरिकाकेशरादिना कपोलादौ रचितपत्रवल्लयाः । पत्राकृतिर्लेखा पत्रलेखा । कलिंगादिदेशेषु प्रसिद्धेयम् ॥१२२॥ तमालपत्रं । तमालस्य पत्रमिव तमालपत्रम् । तमालपत्रं तापिच्छे तिलके पत्रके ऽपिचेति विश्वः। तिलकं चित्रकं विशेषकं. चत्वारि ललाटे कस्तूर्यादिना कृततिलकस्य । “ तमालस्तिलके खडु इति विश्वातमाल इत्यप्यन्यत्र । अत्र द्वितीयं तिलकमिति तुरीयं विशेषकमिति च द्वे न स्त्रियां किंतु पुनपुंसकयोः । कुंकुमम् ॥ १२३ ॥ काश्मीरजन्म अग्निशिखं वरं बाल्हीकं “बाल्हिकं । बाहीकं बाहिकं धीरहिंगुनो श्वदेशयोरिति त्रिकांडशेषः।” पीतनं रक्तं संकोचं पिशुनं धीरं लोहितचंदनं एकादश कुंकुमस्य । रक्तं नील्यादिरंजिते । कुंकुम इति हैमः । संकोचो मीनभेदे च बंधे क्ली तु कुंकुम इति विश्वमेदिन्यौ । पिशुनं कुंकुमे ऽपि चेति मेदिनी ॥ १२४ ॥ लाक्षा राक्षा जतु यावः अलक्तः दुमामयः षटुं लाक्षायाः । “न लक्तोऽस्मादलक्तः । द्रुमाणामामयो द्रुमामयः ।" लवंगं देवकुसुमं श्रीसंज्ञं त्रीणि लवंगस्य । देवानां कुसुमं । कुसुमेषु देव इव । देवयोग्यं कुसुमं वा । श्रीसंज्ञं लक्ष्मीपर्यायनामकम् । जायकम् ॥ १२५ ॥ For Private And Personal Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य मनुष्यवर्गः: कालीयकं च कालानुसार्य चाथ समार्थकम् ॥ वंशिकागुरुराजाहलोहं कृमिजजोंगकम् ॥ १२६ ॥ कालागुर्वगुरु स्यान्तु मंगल्या मल्लिगंधि यत् ॥ यक्षधूपः सर्जरसो रालसर्वरसावपि ॥ १२७॥ बहुरूपो ऽप्यथ वृकधूपकृत्रिमधूपको॥ तुरुष्कः पिंडकः सिल्हो यावनो ऽप्यथ पायसः॥२८॥ श्रीवासो वृकधूपो ऽपि श्रीवेष्टसरलद्रवौ । कालीयकं कालानुसार्य त्रयं जायकाख्यगंधद्रव्यस्य पीतचंदन इति ख्यातस्य । ज. यति गंधांतरं जायकम् । कालीयकं च कालेयं वर्णकं कांतिदायकमिति व्याडिः । वंशिकं " वंशकं" अगुरु राजाहँ लोहं कृमिजं जोंगकम् ॥ १२६ ॥ कालागुरु सप्तकं समार्थकम् । कृष्णागुरुणः पर्याया इत्यर्थः । “न गुरुयस्मात्तदगुरु । अगुरुजोगके लघाविति हैमादगुरुः पुंस्यपि । अगुरुरिति क्वचित् । लोहो ऽस्त्री शस्त्रके लौहे जोंगके सर्वतैजस इति मेदिनीकोशाल्लोहं पुंस्यपि।" अगरु इत्यस्य यच्छब्देन संबंधः । स्यादित्यस्य त्वंतत्वादुत्तरेण संबंधः । यदगुरु मल्लिगंधि सा मंगल्या स्यादित्येकम् । “अत्र जोंगकांतानि अगुरुणः । कालागुर्वादि द्वयं कृष्णागुरुणः । त्वित्यत्र तदिति पाठस्तत्र यदगुरु मल्लिगंधि तन्मंगल्येत्यर्थः । यक्षधूपः सर्जरसः रालः सर्वरसः ॥ १२७ ॥ बहुरूपः पंच धूपस्य “राळ इति ख्यातस्य । अराल. इति वा । रालः सर्जरसो ऽरालो धूपको वन्हिवल्लभ इति रभसः । वृकधूपः. कृत्रिमधूपकः । अनेकपदार्थकृतधूपस्य । तुरुष्कः पिंडकः सिल्हः यावनः चत्वारि सिल्हाख्यगंधद्रव्यस्य " ऊद, लोबान इति ख्यातस्य" । तुरुष्कः सिल्हके म्लेच्छजातौ देशांतरेऽपि चेति विश्वमेदिन्यौ । पायसः ॥ १२८ ॥ श्रीवासः वृकधूपः श्रीवेष्टः “ श्रीपिष्टः । सरलद्रवश्रीपिष्टदधिक्षीरघृताव्हय इति रभसः।" स. रलद्रवः पंच सरलद्रवस्य “विशेषनामकधूप इति ख्यातस्य. । पयसो दुमस्य क्षीरस्य वा विकारः पायसः । सरलस्य देवदारोवः सरलद्रवः । पायसस्तु क्लीयपुंसोः श्रीवासपरमानयोरिति मेदिनी । मृगनाभिः मृगमदः कस्तूरी त्रयं कस्तूर्याः । मृगनाभिः पुंसि । मृगनाभिर्मगमदो मृगः कस्तूरिकापि चेति माधवः । For Private And Personal Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. १६३ मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम् ॥ १२९ ॥ कंकोलकं कोशफलमथ कर्पूरमस्त्रियाम् ॥ घनसारश्चंद्रसंज्ञः सिताम्रो हिमवालुका ॥ १३० ॥ गंधसारो मलयजो भद्रश्रीचंदनो ऽस्त्रियाम् ॥ तैलपर्णिकगोशीर्षे हरिचंदनमस्त्रियाम् ॥ १३१ ॥ तिलपर्णी तु पत्रांगं रंजनं रक्तचंदनम् ॥ कुचंदनं चाथ जातीकोशजातीफले समे ।। १३२ ॥ कर्पूरागरुकस्तूरीकंको लैर्यक्षकर्दमः ॥ " 46 मदो रेतसि कस्तूर्यामिति मेदिनी । मुख्यराट्क्षत्रयोर्नाभिः पुंसि प्राण्यंगके द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामद इति रभसः । " कोलकं “ कोरकं ” । कोरको ऽस्त्री कुडुले स्यात्कंकोलकमृणालयोरिति मेदिनी ॥ १२९ ॥ कोलकं कोशफलं त्रीणि कंकोळ, गवला इति ख्यातस्य । कर्पूरं घनसारः चंद्रः सिताः सिताभ इत्यपि । हिमवालुका पंच कर्पूरस्य । चंद्रसंज्ञश्चंद्र पर्यायनामकः । पुंसि कर्पूरः ॥ १३० ॥ गंधसारः मलयज भद्रश्री: चंदनः चत्वारि चंदनस्य 'मलयागुरु मैलागिरि इति ख्यातस्य । ” भद्रश्रियौ । तैलपर्णिकमित्येकं धवलशीतल चंदनविशेषस्य । गोशीर्षमित्येकं उत्पलगंधिचंदनस्य । हरिचंदनमित्येकं कपिलवर्णचंदनस्य | एवं त्रयो भेदाः । तिलपर्णे वृक्षभेदे जाता तैलपर्णी | स्वार्थे कन् । तैलपर्णगोशीर्षौ गिरी आकरावस्येति स्वामी ॥ १३१ ॥ तिलपर्णी पत्रांगं रंजनं रक्तचंदनं कुचंदनं पंच रक्तचंदनस्य । “ तिलपर्णी नदी आकरो ऽस्यास्ति । भच् ङीष् च । " जातीकोशं जातिफलम् । जातिकोशं जातिफलमित्यपि पाठः । जाति: जाती वा । कोशं फलं इति पृथगपि । जातिजतिफलेऽपि चेति रमसः । कोशो ऽस्त्री कुले पत्रे दिव्ये खड्गपिधानके । जातिको इति मेदि - नीविश्वप्रकाशौ । फलं लाभे जातिकोशे बाणाम्रे फलके ऽपि चेति रुद्रः । द्वे जायफळ इति ख्यातस्य ॥ १३२ ॥ कर्पूरादिभिः समभागैः पिंडीकृतो लेपविशेषो यक्षकर्दम इत्येकम् । “ कर्पूरागरुकस्तूरीकंको लघुसृणानि च । एकीकृतमिदं सर्व यक्षकर्दम इष्यत इति व्याडि: । घुसृणं केशरम् । अन्यत्स्पष्टम् । कुंकुमागरु , 1 For Private And Personal Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६४ सटीकामरकोशस्य [मनुष्यवर्ग: गात्रानुलेपनी वर्तिर्वर्णकं स्यादिलेपनम् ॥ १३३॥ चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु ॥ संस्कारो गंधमाल्याद्यैर्यः स्यात्तदधिवासनम् ॥ १३४ ॥ माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः॥ प्रभ्रष्टकं शिखालंबि पुरोन्यस्तं ललामकम् ॥ १३५॥ प्रालंबमृजुलंबि स्यात्कंठादैकक्षिकं तु तत् ॥ यत्तिर्यक्षिप्तमुरसि शिखास्वापीडशेखरौ ॥ १३६ ॥ रचना स्यात्परिस्थंद आभोगः परिपूर्णता ॥ उपधानं तूपवर्हः शय्यायां शयनीयवत् ॥ १३७॥ कस्तूरी कर्पूरं चंदनं तथा । महासुगंधिरित्युक्तं नामतो यक्षकर्दम इति धन्वंतरिः।" गात्रानुलेपनी वर्तिः वर्णकं विलेपनं चत्वारि “ गात्रानुलेपयोग्यस्य पिष्टपुष्टसुगंधिद्रव्यस्य उटणे इति ख्यातस्य । गात्रानुलेपनी वर्तिर्विगंध्यध विलेपनम् । वर्णकं चाप विच्छित्तिः स्त्री कषायों ऽगरागक इति रभसात् । आद्यद्वयमुक्तार्थमेव । वर्णकादिद्वयं घृष्टचंदना दिलेपमात्रस्य । कर्पूरागुरुरित्यपि पाठः" ॥ १३३ ॥ चूर्ण वासयोगः द्वे पटवासादिचूर्णमात्रस्य । “वासे सुगंधिकरणे योग उपायो वासयोगः।" भावितं वासितं द्वे गंधद्रव्येण वासितस्य वस्तुनः । त्रिषु । गंधमाल्यधूपादिभिर्यः संस्कारः “वत्रतांबूलादीनां" सौरभाधानं तदधिवासनमित्युच्यते । एकम् ॥ १३४ ॥ माल्यं माला स्रक त्रयं मुनि धृतायाः कुसुमावलेः । उपचारादन्यत्रापि प्रयोगः केशमध्ये धृता माला गर्भक इत्युच्यते एकम् । यन्माल्यं शिखायां लंबमानं तत्प्रभ्रष्टकमित्येकम् । पुरों न्यस्तं ललाटपर्यंत क्षिप्तं ललामकमित्येकम् ॥१३॥ यन्माल्यं कंठादृजुलंबि सरलं लंबमानं तत्प्रालंबमित्येकम् । यन्माल्यं तिर्यगुपवीतमनृजु उरसि क्षिप्तं तत् वैकक्षिकमित्येकम् चतुरक्षरम् । “विकक्षमुरस्तत्र भवं वैकक्षकमित्यपि ।" आपीडः शेखरः द्वे शिखासु न्यस्तमाल्यमात्रस्य ॥ १३६ ॥ रचना परिस्यंदः द्वे माल्यादिरचनायाः । “परिस्पंद इत्यपि पाठः ।" आभोगः परिपूर्णता द्वे सर्वोपचारिपरिपूर्णतायाः । उपधानं उपबर्हः द्वे उच्छीर्षस्य “ उशी इति ख्योतस्य" । उपधीयते आरोप्यते शिरो ऽत्र उपधानम् । शय्या शयनीयं For Private And Personal Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. शयनं मंचपर्यंकपल्यंकाः खट्टया समाः ॥ गेंदुकः कंदुको दीपः प्रदीपः पीठमासनम् ॥ १३८ ॥ समुद्रकः संपुटकः प्रतिग्रहः पतन्हः ॥ प्रसाधन कंकतिका पिष्टातः पटवासकः ॥ १३९ ॥ दर्पणे मुकुरादर्शों व्यजनं तालवृंतकम् ॥ इति मनुष्यवर्गः ॥ ॥५॥ १६५ संततिर्गोत्रजननकुलान्यभिजनान्वयौ ॥ वंशो ऽन्ववायः संतानो वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥ For Private And Personal ॥ १३७ ॥ शयनं त्रीणि शय्यायाः । वदिति उत्तरेण समत्वद्योतनाय । मंच: पर्यंकः पल्यंकः खट्टा चत्वारि खट्टायाः “ पलंग बाज इति ख्यातायाः । गेंदुकः 66 99 गेंडुकः गंडूकः " कंदुक: द्वे चेंडू इति ख्यातस्य क्रीडाकारणस्य । “ गिरदी, गालउशी इति ख्यातस्येति केचित् । " दीपः प्रदीपः द्वे दीपस्य | पीठं आसनं द्वे " विष्टरः पीठमस्त्रियामिति त्रिकांडशेषः ॥ १३८ ॥ समुद्रकः संपुटकः द्वे संपुटस्य “ डबा चौफुला इत्यादिख्यातस्य । " प्रतिग्राहुः " प्रतिग्रहः । प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पड़े । विप्रेभ्यो विधिवद्देये तहे च गृहांतर इति मेदिनी ।” तहः द्वे “पिकदाणी इति ख्यातस्य । ” प्रसाधनी कंकतिका द्वे गजदंतादिरचि- तायाः केशमार्जन्याः फणी इति ख्यातायाः । कंकतं तु प्रसाधनमिति क्लीकांडेमरमाला । पिष्टातः पटवासक: द्वे बुका इति ख्यातस्य चूर्णविशेषस्य ॥ १३९ दर्पणः मुकुरः “ मकुरः । मकरः स्यान्मुकुरवद्दर्पणे बकुलद्रुमे । कुलालदंडे इति मेदिनी । मंकुर इत्यपि केचित् ।" आदर्श: त्रीणि दर्पणस्य “आरसा इति ख्यातस्य । " साहचर्यादर्पणः पुंस्येव । आदर्शो दर्पणः प्रोक्त इत्यमरमाला । व्यजनं तालवृंतकं द्वे तालपत्रादिनिर्मितव्यजनस्य । व्यजति वायुरनेन व्यजनम् ॥ इति मनुष्यवर्गः ॥ ॥ ५ ॥ संततिः गोत्रं जननं कुलम् । कुलं जनपदे गोत्रे सजातीयगणे ऽपि च । भवने च तनौ क्लीवमिति कोशांतरे । अभिजनः अन्वयः वंशः अन्ववायः संतान: नव वंशस्य । तत्र संततिः स्त्री । ब्राह्मणादयो वर्णाः Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १६६ www.kobatirth.org सटीकामरकोशस्य Acharya Shri Kailashsagarsuri Gyanmandir विप्रक्षत्रियविट्शूद्राश्रातुर्वर्ण्यमिति स्मृतम् ॥ राजवीजी राजवंश्यो बीज्यस्तु कुलसंभवः ॥ २ ॥ महाकुलकुलीनार्यसभ्य सज्जनसाधवः ॥ ब्रह्मचारी ही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ३ ॥ आश्रमो ऽस्त्री विजात्यग्रजन्मभूदेववाडवाः ॥ विश्व ब्राह्मणो ऽसौ षट्कर्मा यागादिभिर्वृतः ॥ ४ ॥ विद्वान् विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः ॥ धीरो मनीषी ज्ञः प्राज्ञः संख्यावान् पंडितः कविः ॥ ५ ॥ धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः || दूरदर्शी दीर्घदर्शी श्रोत्रिय छांदसौ समौ ॥ ६ ॥ "" [ब्रह्मवर्ग: 66 स्युः एकम् ॥ १ ॥ ब्राह्मणक्षत्रियवैश्यशूद्राः वर्णाश्चातुर्वर्ण्यमित्येकम् । राजबीजी राजवंश्यः द्वे राजवंशोत्पन्नस्य । राजवीजिनौ । वीज्यः कुलसंभवः द्वे कुलमात्रोत्पन्नस्य || २ || महाकुलः “ माहाकुल: कुलीनः । महत्कुलमस्य महाकुल: महत्कुले भवो माहाकुलः । कुले भवः कुलीनः । आर्यः सभ्यः सज्जनः साधुः षट् सज्जनस्य । ब्रह्मचार्यादयश्चत्वारो ऽपि आश्रमशब्दवाच्या इत्यर्थः । कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ सर्वत्र मैथुनत्यागो ब्रह्मचर्यं तदुच्यते इति । एकम् । “वनमेव प्रस्थः प्रदेशस्तत्र भवः वानप्रस्थः । अत्र भिक्षुर्यतिः ॥ ३ ॥ द्विजातिः अग्रजन्मा भूदेवः वाडव: विप्रः ब्राह्मणः षट् ब्राह्मणस्य । “ वडवायां जातो वाडवः । वडवा द्विजयोषितीति मेदिनी ।” असौ ब्राह्मणो यागादिभिर्यजनादिभिर्युक्तः षट्कर्मा स्यात् । तदुक्तम् । इज्याध्ययनदानानि याजनाध्यापने तथा । प्रतिग्रहश्च तैर्युक्तः षट्कर्मा विप्र उच्यत इति । एकम् ॥ ४ ॥ विद्वान् विपश्चित् दोषज्ञः सन् सुधीः कोविदः बुधः धीर: मनीषी ज्ञः प्राज्ञः 66 प्रज्ञः । प्रज्ञस्तु पंडिते वाच्यलिंगो बुद्धौ तु योषितीति मेदिनी ।” संख्यावान् पंडितः कविः ॥ ५ ॥ धीमान् सूरिः कृती कृष्टिः लब्धवर्णः विचक्षणः दूरदर्शी दीर्घदर्शी द्वाविंशतिः पंडितस्य । विद्वांसौ । विपश्चितौ । संतौ । ज्ञौ । संख्यावंतौ । कृतिनौ । “संख्या विचारणास्त्यस्य संख्यावान् । लब्धो 1 वर्णः स्तुतिर्येन लब्धवर्णः । दूरान्दूराद्वा पश्यतीति दूरदर्शी ।” श्रोत्रियः छांदस । For Private And Personal Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. “मीमांसको जैमिनीये वेदांती ब्रह्मवादिनि ॥ वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि” ॥१॥ "नैयायिकस्त्वक्षपादः स्यात्स्याहादिक आर्हकः॥ चार्वाकलौकायतिको सत्कार्ये सांख्यकापिलौ” ॥२॥ उपाध्यायोऽध्यापको ऽथ स्यानिषेकादिकृगुरुः॥ मंत्रव्याख्याकृदाचार्य आदेष्टी त्वध्वरे व्रती ॥७॥ यष्टा च यजमानश्च स सोमवति दीक्षितः॥ द्वे वेदाध्यायिनः ॥६॥ मीमांसकमित्यादिपद्य द्वयमत्र केचित्पटंति । तदत्रत्य नेत्युपेक्षितम् । तस्येयं बालबोधार्थ व्याख्या । मीमांसकः जैमिनीयः द्वे मीमांसाशास्त्रवेत्तुः । वेदांती ब्रह्मवादी द्वे वेदांतशास्त्रज्ञस्य । वैशेषिक: औलूक्यः द्वे सप्तपदार्थवादिनः । तेच पदार्थाः । द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तेति कणादमतम् । सौगतः शून्यवादी द्वे जगत्कारणं शून्यमिति मतावलंबिनो नास्तिकस्य ॥ १॥ नैयायिकः अक्षपादः आक्षपादो वा द्वे न्यायशास्त्रज्ञस्य । प्रमाणप्रमेयसंशयविपर्ययतर्केत्यादिषोडशपदार्थवादिनः गोतमस्य । स्याद्वादिकः आहकः द्वे मोक्षो ऽस्ति स्यान्नास्ति स्यादिति वादिनः । चार्वाकः लौकायतिकः लोकायतिको वा द्वे देहात्मवादिनो बौद्धस्य । सांख्यः कापिलः द्वे तदेवेदं कार्य जगदिति मानिनः सांख्यशास्त्रज्ञस्य ॥ २ ॥ उपाध्यायः अध्यापकः द्वे ." उपेत्याधीयतेऽस्मादुपाध्यायः । अध्यापयतीत्यध्यापकः ।" निषेको गर्भाधानं आदिना पुंसवनादि । तस्य कर्मणः कर्ता पित्रादिर्गुरुः स्यात् एकम् । मंत्री वेदस्तस्य व्याख्याकृत् आचार्यः स्यात् । उपनीय तु यः शिष्यं वेदमध्यापयेहिजः । सांगं च सरहस्यं च तमाचार्य प्रचक्षते इति । एकम् । व्याख्यालक्षणं तु । पदच्छेदः पदार्थोतिर्विग्रहो वाक्ययोजना । आक्षेपोऽथ समाधान व्याख्यानं षडिधं मतमित्युक्तम् । अध्वरे यागविषये य ऋखिजामादेष्टा स व्रती ॥७॥ यष्टा यजमानः इति प्रयेणोच्यते । “आदिष्टीत्यपि पाठः" । तिनौ । यष्टारौ । स यजमानः सोमवति यागे आदेष्टा दीक्षित इत्युच्यते एकम् । इज्याशीलः यायजूक द्वे यजनशीलस्य । “पुनःपुनः भृशं वा यजते यायजूकः ।" विधिना सोमेन यजेते For Private And Personal Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ब्रह्मवर्गः इज्याशीलो यायको यज्वा तु विधिनेष्टवान् ॥ ८॥ स गीष्पतीष्ट्या स्थपतिः सोमपीथी तु सोमपाः॥ सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः॥९॥ अनूचानः प्रवचने सांगे ऽधीती गुरोस्तु यः॥ लब्धानुज्ञः समावृत्तः सुत्वा लभिषवे कृते ॥१०॥ छात्रांतेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः॥ एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥११॥ सतीर्थ्यास्त्वेकगुरवश्चितवानमिममिचित् ॥ त्यादियागविधायकविधिमात्रेणेष्टवान् यागं कृतवान् स यज्वा स्यात् एकम् । यज्वानौ ॥ ८॥ यः गीष्पतीष्टया बृहस्पतिसवविधिना इष्टवान् स स्थपतिरित्युच्यते । वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति तद्विधि: एकम् । सोमपीथी “ सोमपीती सोमपीवी" सोमपाः सोमपः द्वे सोमयाजिनः । सोमपीथिनौ । “सवंदा ऽयं दीक्षितस्तु तत्कालम् ।" येन सर्वस्वदक्षिणो विश्वजिन्नामा याग इष्टः स सर्ववेदाः स्यात् एकम् । “ सर्वस्वं दक्षिणा यत्र । सर्व वेदयति सर्ववेदाः । किदु लाभे"। सर्ववेदसौ ॥९॥ सांगे शिक्षाद्यंगोपेते प्रवचने वेदे अधीती कृताध्ययनो ऽनूचान इत्येकम् । यो ऽनूचानो गुरोः सकाशात् गृहस्थाद्याश्रमांतरप्राप्तये लब्धानुज्ञः स समावृत्तः स्यात् एकम् । अभिषवे स्नाने कृते सति सुत्वा स्यात् सुयजोनिबिति सुनोते ते कनिप् । सुत्खन् । सुत्वा सुत्वानौ । अभिषवः स्नपने पीडने माने सुरासंधाने च ॥ १०॥ छात्रः अंतेवासी “ अंतवासीत्यपि" शिष्यः त्रीणि । गुरोर्दोषाच्छादनं छत्रं तच्छीलमस्य छात्रः । शीलमित्यनुवर्तमाने छत्रादिभ्यो ण इति णप्रत्ययः । अंते समीपे वस्तुं शीलमस्यांतेवासी । शैक्षाः प्राथमकल्पिकाः द्वे आरब्धाध्ययनानां बटुनाम् । शिक्षा लभंते ते शैक्षाः। प्रथमकल्पः आद्यारंभः प्रयोजनं येषां ते प्राथमकल्पिकाः । एकः समानो ब्रह्मव्रताचारो वेदव्रताचरणं येषां ते । एकशाखास्वाध्यायिनो ब्रह्मचारिणस्ते मिथः परस्परं सब्रह्मचारिण इत्युच्यते । चरणे ब्रह्मचारिणीति समानस्य सभावः एकम् ॥१२॥ एकः समानो गुरुर्येषां ते परस्परं सतीर्थ्याः स्युः । समानतीर्थे वासीति यत्प्रत्ययः। For Private And Personal Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १६९ पारंपर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ १२ ॥ उपज्ञा ज्ञानमायं स्याज्ज्ञालारंभ उपक्रमः॥ यज्ञः सवो ऽध्वरो यागः सप्ततंतुर्मखः क्रतुः॥ १३ ॥ पाठो होमवातिथीनां सपर्या तर्पणं बलिः॥ एते पंचमहायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १४ ॥ समज्या परिषद्रोष्ठी सभासमितिसंसदः॥ आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥१५॥ प्राग्वंशः प्राक् हविर्गेहात्सदस्या विधिदर्शिनः॥ तीर्थे ये इति समानस्य सः एकम् । योऽग्निं चितवान् सोऽग्निचित् एकं कृताग्निचयनस्य । ऐतिह्यं इतिह, द्वयं पारं पर्येण लोकपरंपरया य उपदेशस्तस्मिन् । इतिहेत्यव्ययं इतिहेति निपातसमुदायस्तत्र भवमैतिह्यम् ॥ १२॥ यत्प्रथमं ज्ञानं सा उपज्ञा स्यात् । यथा ग्रंथस्य पाणिनेरुपज्ञा एकम् । ज्ञात्वा य आरंभः स उपक्रमः । यथा ग्रंथस्योपक्रमः ज्ञानपूर्वक आरंभ इत्यर्थः एकम् । यज्ञः सवः अध्वरः यागः सप्ततंतुः मखः क्रतुः सप्त यज्ञस्य ॥ १३ ॥ पाठादयः पंच ब्रह्मयज्ञादिनामका महायज्ञाः स्युः एकम् । तत्र पाठो विधिना वेदादेः पठनं स ब्रह्मयज्ञः । होमो वैश्वदेवहोमः स देवयज्ञः । अतिथीनां गृहागतानां सपर्या अन्नादिना तोषणं स मनुष्ययज्ञः । तर्पणं पितॄणामन्नोदकादिना तृप्तिसंपादनं स पितृयज्ञः । बलिः बलिहरणं स भूतयज्ञः । “पठनं पाठः । भावे घञ् । मनुः। अध्यायनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो देवो बलि तो नृयज्ञो ऽतिथिपजनमिति"॥१४॥ समज्या परिषत् गोष्टी सभा समितिः संसत् आस्थानी आस्थानं सदः नव सभायाः । परिषदौ । गोष्ठयौ । संसदौ । आस्थान्यौ । सदः सांतं क्लीबे । स्त्रीत्वे तु सदाः । " समजंति गच्छंत्यस्यां समज्या । गावो ऽनेका वाचस्तिष्टत्यस्यां गोष्ठी । सह समाना वा भांत्यस्यां सभा । सभालक्षणं मनुः । यस्मिन्देशे निषीदंति विप्रा वेदवि. दस्त्रयः । राज्ञश्चाधिकृतो विद्वान् ब्रह्मणस्तां सभां विदुरिति । संयंति गच्छंत्यस्यां समितिः । संसीदत्यस्यां संसत् । आतिष्टत्यस्यामास्थानी। सीदत्यस्यां सदः" ॥१५॥ हविगैहात्प्राक् पूर्वदेशे सदस्यादीनां यद्गृहं स प्राग्वंश इत्येकम् । यज्ञशालाया:. For Private And Personal Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra -१७० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ ब्रह्मवर्ग: सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ॥ १६ ॥ अध्वर्यूहाटहोतारो यज्जुःसामविदः क्रमात् ॥ धर्वार्या ऋत्विजो याजकाश्च ते ॥ १७ ॥ वेदिः परिष्कृता भूमिः समे स्थंडिलचत्वरे ॥ चषालो यूपकटकः कुंबा सुगहना वृतिः ॥ १८ ॥ यूपायं तर्म निर्मथ्यदारुणि त्वरणिर्द्वयोः ॥ दक्षिणा मिर्गार्हपत्याहवनीयौ त्रयो ऽमयः ॥ १९ ॥ अमित्रयमिदं त्रेता प्रणीतः संस्कृतो ऽनलः ॥ समूह्यः परिचाय्यो पचाय्यावमौ प्रयोगिणः ॥ २० ॥ " पूर्वपश्चिमस्तंभयोरपितं दीर्घकाष्ठं प्राग्वंश इति कचित् । यज्ञकर्मणि विधिं वेदोक्तक्रियाकलापं ये पश्यंत ते सदस्याः “ ऋत्विग्विशेषा इत्यर्थः ” एकम् । सभासदः सभास्ताराः सभ्याः सामाजिकाः चत्वारि सभ्येषु । “सभां स्तृणंति सभास्ताराः । स्तृञ् आच्छादने । सभायां साधवः सभ्याः । समाजं रक्षति सामाजिकाः ॥ १६ ॥ यजुर्विदृत्विगध्वर्युः एकम् । सामविदुद्गाता एकम् । ऋग्वेदवित् होता एकम् । धनैवर्याः यजमानेन धनादि दत्वा वरणीया ये आग्नीधाद्यास्ते ऋत्विजः याजकाः द्वे । ““आग्नीध्र आद्यो येषाम् । आद्यशब्दाद्ब्रह्मोद्गातृ होत्रध्वय्वादयः षोडश । ऋतौ यजति ते ऋत्विजः । कात्यस्तु । वृताः कुर्वति ये यज्ञमृत्विजो याजकाश्च ते इति ॥ १७ ॥ परिष्कृता यज्ञार्थं साधिता डमरुकाकारा भूमिर्वेदिरित्युच्यते एकम् । वेदीत्यपि । स्थंडिलं चत्वरं द्वे यज्ञार्थं संस्कृतस्य भूभागस्य । यूपकटक: यूपस्य शिरसि वलयाकारः काष्टविकारश्चषालः स्यात् एकम् । यागभूमावंत्यजादिदर्शनवारणाय सुगना वृतिर्वेष्टनं कुंवा स्यात् “ एकम् । स्त्रियाम् " ॥ १८ ॥ यूपामं त यूपा । तर्मणी । निर्मध्यदारुणि अभिसिद्ध्यर्थं निर्मधनीये काष्ठे अरणिरित्येकम् । स्त्रीपुंसयोः । अरणीति स्त्रियाम् । " दक्षिणाग्निः गार्हपत्यः आहवनीयः - एते त्रयो ऽग्नयः अग्निविशेषाः स्युः एकैकम् । “क्वचित्तु त्रयाणां द्वंद्वः पठ्यते ।” ॥ १९ ॥ इदमनित्रयं त्रेता स्यात् एकम् । “त्रित्वं इता " त्रेता । स्त्री । त्रेते । मंत्रादिना संस्कृतो ऽग्निः प्रणीत इत्येकम् । समूह्यः परिचाय्यः उपचाय्यः एते त्रयः 66 For Private And Personal Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७१ हितीयं कांडम्. यो गार्हपत्यादानीय दक्षिणामिः प्रणीयते ॥ तस्मिन्नानाय्यो ऽथामायी खाहा च हुतभुप्रिया ॥२१॥ ऋक् सामिधेनी धाय्या च या स्यादमिसमिंधने ॥ गायत्रीप्रमुखं छंदो हव्यपाके चरुः पुमान् ॥ २२॥ आमिक्षा सा शृतोष्णे या क्षीरे स्यादधियोगतः॥ धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा.॥ २३ ॥ टषदाज्यं सदध्याज्ये परमान्नं तु पायसम् ॥ हव्यकव्ये देवपित्र्ये अन्ने पात्रं सुवादिकम् ॥ २४ ॥ अग्नौ प्रयोगो ऽस्ति येषां ते । अग्निधारणार्थे स्थलविशेषे प्रयुक्ताः ॥ २०॥ गाहपत्यादानीयोद्धृत्य यो दक्षिणाग्निः प्रणीयते प्रवेश्यते तत्र आनाय्य इत्येकम् । अग्नायी स्वाहा हुतभुक्प्रिया त्रयमग्नेः प्रियायाम् । अस्य स्वाहाशब्दस्य नाव्ययत्वं द्रव्यवाचित्वात् । अतएव स्वाहां तु दक्षिणे पार्श्वे इति प्रयोगः संगच्छते ॥ २१॥ अग्निसमिंधने समित्प्रक्षेपेण वन्हिज्वलने या ऋक् प्रयुज्यते सा सामिधेनी धाय्या च स्यात् द्वे । गायत्र्युष्णिगित्यादि छंदः स्यात् एकम् । सांतं क्लीवम् । हव्यपाके ऽग्निमुखे हूयमाने ऽन्ने चरुरित्येकम् । “ हव्यस्य पाकः हव्यपाकः । अनवस्रावितांतरूष्मपाक ओदनश्चरुरिति याज्ञिकाः । चर्यते भक्ष्यते इति चरुः । मीमांसकैरपि त्रिवृच्चर्वधिकरणे ऽन्नपरत्वं चरुशब्दस्याभ्युपगतम् । विश्वप्रकाशे तु । चरुर्भाडे च हव्यान्न इत्यनेकार्थतोक्ता । अथ पुमान् चरुर्हव्यान्नभांडयोरिति मेदिनी च ।" ॥ २२ ॥ शृतं पक्कं च तदुष्णं च तस्मिन् क्षीरे दधियोगतो या विकृतिः सा आमिक्षा स्यात् एकम् । मृगचर्मणा रचितं यब्यजनं तद्धवित्रमित्येकम् । “धुवित्रमित्यपि" ॥ २३ ॥ दधियुक्ते घृते पृषदाज्यमित्येकम् । “पृषातकम् । पृषातकं सदध्याज्ये पृषदाज्यं तदुच्यत इति हेमचंद्रः ।" परमान्नं पायसं द्वे क्षीरान्नस्थ । दैवपित्र्ये देवपितृसंबंधिनि अन्ने क्रमेण हव्यकव्ये स्याताम् । इयंते प्रीण्यते देवा येन हव्यम् । कूयते पितृभ्यः कव्यम् । कु शब्दे ।" देवेभ्यो दीयमानमन्नं हव्यम्। पितृभ्यो दीयमानमन्नं कव्यमित्यर्थः । अग्निमुखेन देवेभ्योऽन्नं दीयते । विप्रमुखेन पितृभ्योऽन्नमिति । “ पैत्रमित्यपि । तस्येदमित्यण” एकैकम् । स्रुवचमसादिकं पात्रं For Private And Personal Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७२ सटीकामरकोशस्य . [ब्रह्मवर्गः ध्रुवोपभृज्जुहूर्ना तु सुवो भेदाः स्रुचः स्त्रियः ॥ उपाकृतः पशुरसौ यो ऽभिमंत्र्य क्रतौ हतः॥ २५ ॥ परंपराकं शमनं प्रोक्षणं च वधार्थकम् ॥ वाच्यलिंगाः प्रमीतोपसंपन्नप्रोक्षिता हते ॥ २६ ॥ सान्नाय्यं हविरमौ तु हुतं त्रिषु वषट्कृतम् ॥ दीक्षांतो ऽवभृथो यज्ञे तत्कर्हि तु यज्ञियम् ॥ २७॥ त्रिष्वथ क्रतुकर्मेष्टं पूर्त खातादि कर्म यत् ॥ अमृतं विघसो यज्ञशेषभोजनशेषयोः॥ २८॥ स्यात् एकम् ॥ २४॥ ध्रुवा उपभृत् जुहूः एते त्रयः सुवो भेदाः । स्त्रियः । सुवः एकं पुंसि । “अत्र यथा स्रुवशब्दस्य रूपभेदात्पुंस्त्वे सिद्धे नेति पुंस्त्व. विधिस्तथा पूर्वत्र स्त्रिय इति स्त्रीत्वविधिरपि बोध्यः । स्रुवा द्वयोर्होमपात्रे शल्लकीमूर्वयोः स्त्रियामिति मेदिनीकोशे स्त्रीलिंगो ऽपि दृश्यते ।" ऋतौ यः पशुरभिमंत्र्य हतः असौ उपाकृतः स्यात् एकम् । “ उपाक्रियते हिंस्यत इत्युपाकृतः।" ॥ २५ ॥ परंपराकं शमनं "शसनं ससनं चेत्यपि” प्रोक्षणं त्रयं वधार्थकं यज्ञियपशुहननवाचीत्यर्थः । प्रमीतः उपसंपन्नः प्रोक्षितः त्रीणि यागा) हते पशुमात्रे वाच्यलिंगानि ॥ २६ ॥ हविर्विशेषः सान्नाय्यं स्यात् एकम् । अग्नौ हुतं याज्यादि वषट्कृतं स्यात् तत्रिषु वाच्यलिंगं एकम् । “वषडिति मंत्रोपलक्षणम् । वषण्मंत्रण कृतं प्रक्षिप्तम् ।” यज्ञे दीक्षांतः दीक्षायाः समापकः इष्टिपूर्वकस्नानविशेषः अवभृथः एकम् । तत्कर्माहं यज्ञकर्मयोग्यं वस्तु “द्विजद्रव्यादि” यज्ञियं एक त्रिषु ॥ ॥ २७ ॥ यत्क्रतुकर्म तदिष्टं स्यात् । “ऋतुर्यज्ञः कर्म दानं । एकाग्निकर्महवनं त्रेतायां यच्च हूयते । अंतर्वेद्यां च यद्दानमिष्टं तदभिधीयत इति मनुः । " एकम् । खातं वापीकूपादि । आदिना देवालयादि यत्कर्म तत्पूर्त स्यात् । एकम् । “पुष्करिण्यः सभा वापी देवतायतनानि च । आरामश्च विशेषेण पूर्त कर्म विनिर्दिशेदिति स्मृतिः ।" यज्ञशेषे पुरोडाशादौ अमृतमित्येकम् । भोजनशेषे देवपित्रादिभुक्तशेषे विघस इत्येकम् । यन्मनुः । विधसाशी भवेन्नित्यं नित्यं चामृतभोजनः । विधसो भुक्तशेषं स्यादग्निशेषमथामृतमिति ॥ २८ ॥ त्यागः विहापितं दानं For Private And Personal Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 。་ www.kobatirth.org द्वितीयं कांडम्. त्यागो विहापितं दानमुत्सर्जन विसर्जने ॥ विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥ प्रादेशनं निर्वपणमपवर्जनमंहतिः ॥ मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम् ॥ ३० ॥ पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः ॥ अन्वाहार्यं मासिकेंऽशो ऽष्टमो ऽह्नः कुतॅपो ऽस्त्रियाम् ।।३.१॥ पर्येषणा परीष्टिश्वाऽन्वेषणा च गवेषणा || सनिस्त्वध्येषणा याच्या ऽभिशंस्तिर्याचना ऽर्थना ॥ ३२॥ षट् तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि ॥ " Acharya Shri Kailashsagarsuri Gyanmandir " उत्सर्जनं विसर्जनं विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥ प्रादेशनं निवैपणं अपवर्जनं अंहतिः त्रयोदश दानस्य । तत्र अंहतिः स्त्री । मृतार्थं मृताय तदहे दानं मरणदिनमारभ्य दशाहपर्यंतं पिंडादिदानं और्ध्वदेहिकं स्यात् । "और्ध्वदैहिकमित्युभयपदवृद्धिरपि ।” तत्रिषु । स्त्रियां तु और्ध्वदेहिकी क्रिया । “तदहर्दानमित्यपि पाठ: ॥ ३० ॥ पितृदानं निवापः द्वे पितृनुद्दिश्य यद्दानं क्रियते तत्र । शास्त्रतस्तत्कर्मपितृसंबंधिकर्म श्राद्धं स्यात् । श्रद्धाऽस्ति यत्र तच्छ्राद्धम् । प्रज्ञाश्रद्धेति णः । मासिके ऽमावास्याश्राद्धे ऽन्वाहार्यमित्येकम् । पिंडान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकमिति मनुः । अह्नो ऽष्टमोऽशः कृतपः स्यात् । अंशशब्दो ऽत्र मुहूर्तपरः । मुहूर्तात्सप्तमादूर्ध्वं मुहूर्तान्नवमादधः । स कालः कुतपो ज्ञेय इत्युक्तेः । दिवस - स्याष्टमे भागे मंदीभवति भास्करे । स कालः कुतपो ज्ञेय इति शातातपः । 46 66 क्लीबे तु कुतपम् । शब्दरत्नावल्यां तु कुतुप इति व्युकारोऽपि ” ॥ ३१ ॥ पर्येषणा परीष्टिः द्वे श्राद्धे द्विजभक्तिशुश्रूषायाः । अन्वेषणा गवेषणा द्वे धर्मादिमार्गणस्य । चतुष्कमपि धर्मान्वेषणस्येत्यपि, मतम् । सनिः अध्येषणा द्वे यत् गर्वादेः कचिदर्थे प्रार्थनया नियोजनं तत्र । याच्या अभिशस्तिः “ अभिषस्तिः याचना अर्थना चत्वारि याचनायाः । याचनेत्यत्र चकारनकारसंयोगः ॥ ३२ ॥ षडिति अर्घ्यपाद्यातिथ्यातिथेयावेशिकोतव इति षट् शब्दा 66 For Private And Personal १७३ Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [अमवर्गः क्रमादातिथ्यातिथेये अतिथ्यर्थे ऽत्र साधुनि ॥ ३३ ॥ स्युरावेशिक आगंतुरतिथिर्ना गृहागते॥ प्रापूर्णिकः प्राघुणकथाभ्युत्थानं तु गौरखम् ॥ ३४ ॥ पूजा नमस्या ऽपचितिः सपर्याचाहणाः समाः॥ वरिवस्या तु शुश्रूषा परिचर्याप्युपासना ॥ ३५ ॥ व्रज्या ऽटा ऽट्या पर्यटनं चर्या वीर्यापथे स्थितिः॥ उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् ॥ ३६ ॥ “प्राचेतसश्चादिकविः स्यान्मत्रावरुणिश्च सः ॥ वाच्यलिंगा इत्यर्थः । अर्घः पूजोपचारस्तदर्थे वारिणि जले अर्घ्यमित्येकम् । पादाय पादार्थे वारिणि पाद्यं एकम् । अतिथ्यर्थे आतिथ्यमित्येकम् । अत्रातिथौ यत्साधु तत्र आतिथेयमित्येकम् ॥ ३३ ॥ आवेशिकः आगंतुः अतिथिः गृहागतः चत्वारि गृहागतस्य । ना पुमान् । “त्रिकांडशेषे तु प्राघुणस्त्वतिथिद्वयोरित्युक्तम् । स्त्रियां तु अतिथी ।” दुराञ्चोपगतं श्रांतं वैश्वदेव उपस्थितम् । अतिथिं तं विजानीयानातिथिः पूर्वमागत इति व्यासः । प्राघूर्णिकः प्राघुणकः द्वे अभ्यागतस्य । तिथिपोत्सवाः सर्वे त्यक्ता येन महात्मना । सो ऽतिथिः सर्वभूतानां शेषानभ्यागतान्विदुरिति यमः । अभ्युत्थानं गौरवं द्वे उत्थानपूर्वकसत्कारस्य ॥ ३४ ॥ पूजा नमस्या अपचितिः सपर्या अर्चा अर्हणा षट् पूजायाः । वरिवस्या शुश्रूषा परिचर्या उपासना "उपासनमित्यपि । उपासनं शराभ्यासे ऽप्युपास्तावासने ऽपि चेति विश्वमेदिन्यौ ।" चतुष्कमुपासनस्य । तत्र शुश्रूषाशब्दो गुरुसेवायां लाक्षणिकः। “परिचर्या तुपचर्येति भागुरिः" ॥ ३५॥ व्रज्या अटा अट्या पर्यटनं चत्वारि पर्यटनस्य । अटा पर्यटनं भ्रम इति रत्नकोशः । अट्येत्यत्र मूर्धन्यतालव्यसंयोगः। वृथाट्या खलु सा तस्येति प्रयोगः । ईर्यापथे ध्यानमौनादिके योगमार्गे स्थितिः चर्या स्यात् एकम् । चर्या त्वीयर्या विदुर्बुधा इति ग्रंथांतरे । उपस्पर्शः आचमनं द्वे । ." उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोरपीति मेदिनी" मौनं अभाषणं द्वे ॥ ३६॥ प्राचेतस इत्यादिसार्थश्लोकः कचिदस्ति तत्र प्राचेतसादिचतुष्कं वाल्मीकस्य । मैत्रावरुण... इत्यपि । वाल्मीकिः " वल्मिकिरिति द्विरूपकोशे । वल्मीकः । अपि For Private And Personal Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ७] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. १७५ वाल्मीकवाथ गाधेयो विश्वामित्रश्व कौशिकः" ॥ १ ॥ " व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः” ॥ आनुपूर्वी स्त्रियां वाssवृत्परिपाटी अनुक्रमः ॥ पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः ॥ ३७ ॥ नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥ औपवस्तं तूपवासो विवेकः पृथगात्मता ।। ३८ ।। स्याह्मवर्चसं वृत्ताध्ययनर्द्धिरथांजलिः ॥ पाठे ब्रह्मांजलिः पाठे विप्रुषो ब्रह्मविदवः ।। ३९ । वाल्मीकवल्मीकाविति त्रिकांडशेषः । वल्मिक इति शब्दरत्नावल्याम् ।" गाधेयादित्रयं विश्वामित्रस्य | “ तत्र कौषिक इत्यपि " ॥ १ ॥ व्यासादिचतुष्कं व्यासस्य । आनुपूर्वी आवृत परिपाटि: " परिपाटीति" ङीषंताति” अनुक्रमः पर्यायः पंचकमनुक्रमस्य । आनुपूर्व्यमिति पाठो वा । " आनुपूर्वमिति च । स्त्रियां वेति क्षे बता ।" आवृतः परिपाटेश्च स्त्रीत्वम् । “परिपाटी अनुक्रम इत्यत्र द्विवचनला - त्प्रगृह्यसंज्ञायां न यण् ।” अतिपातः पर्ययः उपात्ययः त्रीण्यतिक्रमस्य ॥ २७ ॥ नियमः व्रतं द्वे व्रतमात्रस्य । तच्च व्रतं उपवासचांद्रायणादि यत्पुण्यकं तज्ज्ञेयम् । " अथवा उपवास आदिर्यस्य कृछ्रचांद्रायणप्राजापत्यनक्तभोजनादेस्तदुपवासादि व्रतं पुण्यकमित्येकमिति । " औपवस्तं “उपवस्तमित्यपि । कचिदौपवस्त्रमिति पाठः । तत्र तृच्प्रत्ययांतादुपवस्तुरिदं कर्मेत्यर्थे तस्येदमित्यण् । उपोषणं उपोषितमित्यपि । भावेक्तः ।” उपवासः द्वे उपवासस्य । माषान्मधुमसूरांश्च वर्जयेदौपवस्तक इति प्रयोगः । पृथगात्मता पृथक्स्वरूपत्वं विवेकः स्यात् एकम् । यथा चिज्जडयोर्विवेक इति ॥ ३८ ॥ वृत्तं सदाचारपालनं अध्ययनं वेदाभ्यासः तयो - ऋद्धि: संपत्तिः ब्रह्मवर्चसं एकम् | ब्रह्मणः तपःस्वाध्यायादेर्वर्चस्तेजो ब्रह्मवर्चसमिति स्वामी । पाठे वेदपठने यों ऽजलिः स ब्रह्मांजलि: । अध्ययनस्यादौ हस्तयो प्रणवोश्चारपूर्वक मंजलिः क्रियते एकम् । वेदपाठे विप्रुषो मुखात् निर्गतजलकणा ब्रह्मविदवः स्युः । विष इत्यपि पाठः 27 एकम् ॥ ३९ ॥ ध्यानयो 66 For Private And Personal Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७६ सटीकामरकोशस्य [ब्रह्मवर्गः ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ ॥ मुख्यः स्यात्प्रथमः कल्पो ऽनुकल्पस्तु ततो ऽधमः॥४०॥ संस्कारपूर्व ग्रहणं स्यादुपाकरणं श्रुतेः॥ समे तु पादग्रहणमभिवादनमित्युभे ॥ ४१ ॥ भिक्षुः परित्राट् कर्मदी पाराशर्यपि मस्करी ॥ तपस्वी तापसः पारिकांक्षी वाचंयमो मुनिः॥४२॥ तपक्लेशसहो दांतो वर्णिनो ब्रह्मचारिणः॥ ऋषयः सत्यवचसः स्नातकस्त्वाछुतो व्रती ॥४३॥ ये निर्जितेंद्रियग्रामा यतिनो यतयश्च ते ॥ गयोरासने ब्रह्मासनमित्येकम् । एकतानेन मनसा स्मरणं ध्यानमुच्यते । चित्तवृत्तिनिरोधस्तु सद्भिर्योग इति स्मृतः । कल्पः विधिः क्रमः त्रयं नियोगशास्त्रस्य । यः प्रथमः कल्पः आद्यो विधिः स मुख्यः स्यात् । यथा व्रीहिभिर्यजेत । ततो मुख्यादधमो गौणः अनुकल्पः स्यात् । यथा व्रीह्यभावे नीवारैर्यजेत॥४०॥संस्का. रपूर्वकं श्रुतेर्ग्रहणं उपाकरणं स्यात् एकम् । उपाकर्मणि “संस्कार उपनयनम् ।" प्रादग्रहणं अभिवादनं हे नामगोत्रोक्तिपूर्वकस्य नमस्कारविशेषस्य ॥४१॥ भिक्षुः परिव्राट् कर्मदी पाराशरी मस्करी पंच संन्यासिनः । परिव्राजौ, “कर्मदेन प्रोक्तं भिक्षुसूत्रमधीते कर्मदी । पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीते पाराशरी । मस्करो ज्ञानं वेणुर्वास्यास्ति मस्करी । मस्करमस्करिणौ वेणुपरिव्राजकयोरिति निपातनात्सुडागमः।" तपस्वी तापसः पारिकांक्षी त्रयं तपोयुक्तस्य । “ पारि ब्रह्मज्ञानं कांक्षति पारिकांक्षी ।" वाचंयमः मुनिः द्वे वाग्यतस्य ॥४२॥ तपसः क्लेशेऽनुद्विग्नो दांतः स्यात् एकम् । वर्णी ब्रह्मचारी द्वे ब्रह्मचारिणः । ब्रह्म वेदः तदध्ययनाथं व्रतमपि ब्रह्म तच्चरतीति णिनिः । ऋषिः सत्यवचाः द्वे ऋषिसामान्यस्य । तद्धेदास्तु महर्षिदेवर्षिब्रह्मर्षिप्रभृतयः । यो व्रती वेदव्रतवान् आलुतः स्नातः कृतसमावर्तन इति यावत् सः स्नातक इत्युच्यते । “आप्लवव्रतीति पाठो वा ।” यदाहुः । गुरवे तु वरं दत्वा नायाद्वा तदनुज्ञया । वेदव्रतानि वा पारं नीत्वा ह्युभयमेव चेति ॥ ४३ ॥ निर्जितः स्ववशस्थ इंद्रियसमूहो यैस्ते यतिनः यतयः द्वे । यो For Private And Personal Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . हितीयं कांडम्. . १७७ यः स्थंडिले व्रतवशाच्छेते स्थंडिलशाय्यसौ ॥ १४ ॥ स्थांडिलवाथ विरजस्तमसः स्युईयातिगाः॥ पवित्रः प्रयतः पूतः पाखंडाः सर्वलिंगिनः ॥ ४५ ॥ पालाशो दंड आषाढो व्रते रांभस्तु वैणवः॥ अस्त्री कमंडलुः कुंडी वतिनां सासनं वृषी ॥ ४६॥ अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदंबकम् ॥ खाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा ॥४७॥ सर्वेनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् ॥ दर्शश्च पौर्णमासश्च यागौ पक्षांतयोः पृथक् ॥ १८॥ नियमवशात् भूमिविशेषे शेते असौ स्थंडिलशायी ॥ ४४ ॥ स्थांडिलः द्वे । विरजस्तमाः द्वयातिगः द्वे सत्वैकनिष्ठेषु व्यासादिषु । " रजस्तमोभ्यां विगतः विरजस्तमाः।" पवित्रः प्रयतः पूतः त्रयं पवित्रस्य । पाखंडः सर्वलिंगी द्वे बौद्धक्षपणकादिषु दुःशास्त्रवर्तिषु । “ तत्र पाखंडः कवर्गद्वितीयमध्यः । पालनाच्च त्रयीधर्मः पाशब्देन निगद्यते । तं खंडयंति ते तस्मात्पाखंडास्तेन हेतुनेति"॥४५॥ व्रते ब्रह्मचारिणः पलाशसंबंधी दंड आषाढ इत्युच्यते एकम् । वेणुसंबंधी दंडो रांभ इत्येकम् । रंभशब्दो वेणुवाचकः तस्य विकारः । रंभा कदल्यप्सरसोर्ना वेणौ वानरांतरे इति विश्वः । कमंडलुः कुंडी द्वे व्रतिनां जलपात्रस्य । “ क्लीबे कमंडलु । कुंडी स्त्रियाम् । जानपदेति ङीष ।” कुंड्यौ । तिनां यदासनं सा वृषी एकम् । बृसीति पाठांतरम् । ब्रुवंतो ऽस्यां सीदंतीति ॥ ४६॥ अजिनं चर्म कृत्तिः त्रीणि मृगादेश्चर्मणि । भिक्षाणां समूहो भैक्षम् । स्वाध्यायः जपः द्वे वेदाभ्यासस्य । "सु अतीवावृत्त्या स्वार्थ वाध्ययनं स्वाध्यायः ।" सुत्या अभिषवः सवनं त्रीणि सोमाभिषवस्य । तत्र सुत्या टाबंता । सुवंति सोममस्यां सुत्या । संज्ञायां समजेति क्यप् ॥४७॥ सर्वेनसां सर्वपापानां नाशकं जप्यं ऋगादि अघमर्षणं स्यात् एकम् । स्त्रियां त्वघमर्षणी । पक्षांतयोरमावास्यायां पौर्णमास्यां च विहितौ यागौ क्रमेण दर्शः पौर्णमासश्च स्यातां एकैकम् ॥ ४८ ॥ शरीरसाधनापेक्षं शरी २३ For Private And Personal Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ब्रह्मवर्ग: शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ नियमस्तु स यत्कर्म नित्यमागंतुसाधनम् ॥१९॥ “क्षौरं तु भद्राकरणं मुंडनं वपनं त्रिषु ॥" उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे ॥ प्राचीनावीतमन्यस्मिन्निवीतं कंठलंबितम् ॥ ५० ॥ अंगुल्यग्रे तीर्थ दैवं स्वल्पांगुल्योर्मूले कायम् ॥ मध्येऽगुष्ठांगुल्योः पित्र्यं मूले त्वंगुष्ठस्य ब्राह्मम् ॥ ५१ ॥ स्थाब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥ देवभूयादिकं तद्वत्कृछं सांतपनादिकम् ॥ ५२ ॥ रमात्रेण साध्यं नित्यं यत्कर्म तद्यमः । आह च । अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहौ । यमा इति एकम् । यत्कर्म आगंतु साधनं आगंतुबाह्यं साधनं यत्र तत् । मृज्जलादिना साध्यमित्यर्थः । नित्यं कृत्रिमं यत्कर्म स नियमः । यदाह । शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधाना नियमा इति । एकम् । “ क्वचित्पुस्तके क्षौरंतु इत्यादि दृश्यते तदनत्यं नेत्युपेक्षितम् । क्षौरादिचतुष्कं मुंडनस्येत्युपेक्षितसंग्रहः।” ॥४९॥ दक्षिणे करे प्रोद्धृते सति यहह्मसूत्रं तदुपवीतं स्यात् एकम् । अन्यस्मिन्वामे करे प्रोद्धृते प्राचीनावीतं स्यात् एकम् । कंठे लंबितं ऋजुभावेन विन्यस्तं तत् ब्रह्मसूत्रं निवीतमित्येकम् ॥५०॥अंगुलीनामने दैवं तीर्थं ज्ञेयम् । अतो दैवतीर्थेन तर्पयेदित्यत्रांगुल्यग्रेणेति बोध्यम् । स्वल्पांगुल्योरनामिकायाः कनिष्ठिकायाश्च मूले कायम् । कः प्रजापतिर्देवताऽस्य कार्य प्राजापत्यमित्यर्थः । अंगुष्ठतर्जन्योर्मध्यभागे पित्र्यम् । “पैयमित्यपि पैत्रमिति च"। अंगुष्टस्य मूले तु ब्राझं तीर्थम् । यद्याज्ञवल्क्यः । कनिष्ठातर्जन्यंगुष्ठमूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् । एकैकम् ॥५१॥ ब्रह्मभूयादि त्रयं ब्रह्मभावस्य । ब्रह्मणो भावः ब्रह्मभूयम्"। तद्वत् देवभूयं देवत्वं देवसायुज्यमिति त्रयं देवभावस्य । सांतपनादिकं कृळू स्यात् एकम्। तदुक्तम् । गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृळू सांतपनं स्मृतमिति । आदिना प्राजापत्यादिग्रहः ॥ १२ ॥ संन्यासपूर्वके भोजन For Private And Personal Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा ॥ नष्टामिः कुहना लोभान्मिथ्येर्यापथकल्पना ॥ ५३ ॥ वासः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः॥ धर्मध्वजी लिंगवृत्तिरवकीर्णी क्षतव्रतः॥५४॥ मुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ॥ अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् ॥ ५५ ॥ परिवेत्ता ऽनुजो ऽनूढे ज्येष्ठे दारपरिग्रहात् ॥ परिवित्तिस्तु तज्ज्यायान विवाहोपयमौ समौ ॥५६॥ तथा परिणयोदाहोपयामाः पाणिपीडनम् ॥ व्यवायो ग्राम्यधर्मों मैथुनं निधुवनं रतम् ॥ ५७ ॥ त्यागे प्राय इत्येकम् । अदंतः पुंसि । वीरहा नष्टाग्निः द्वे नष्टो ऽग्निर्यस्य तस्य । वीरोऽग्निस्तं हंतीति वीरहा ।" वीरहणौ । लोभात्परधनाद्यभिलाषात् या मिथ्येर्यापथकल्पना दंभेन ध्यानमौनादिसंपादनं सा कुहनेत्येकम् ॥५३॥ संस्कारेणोपनयनेन गौणकालोत्तरं हीनो व्रात्य इत्यर्थः एकम् । अस्वाध्यायः स्वशाखाध्ययनशून्यो निराकृतिः एकम् । “आकृतेरध्ययनचेष्टाया निर्गतो निराकृतिः।" धर्मध्वजी लिंगवृत्तिः द्वे जीविकार्थ जटादिधारणवतः । लिंग धर्मचिह्नं वृत्ति विका यस्य सः । अवकीर्णी क्षतव्रतः द्वे नष्टब्रह्मचर्यस्य । “अवकीर्ण विक्षिप्तं व्रतमनेनावकीर्णी ।" अवकीणिनौ ॥५४॥ अंशुमान रविर्यस्मिन् सुप्ते ऽस्तमेति सोऽभिनिर्मुक्तः एकम् । अभि सर्वतः सायंतनं कर्म निश्चयेन मुक्तं येन ।" यस्मिन्सुप्ते ऽशुमानुदेति सो ऽभ्युदितः। “अभि सर्वतः उदतिशयेन इतं गतं प्रातस्तनं कर्मास्य" ॥५५॥ ज्येष्ठे भ्रातर्यकृतदारपरिग्रहे सति कृतदारपरिग्रहः कनिष्ठः परिवेत्ता स्यात् एकम् । परिविंदति ज्येष्ठं परित्य ज्य भार्या लभते । विदुलाभे । तस्य परिवेत्तुायान् ज्येष्ठः परिवित्तिः स्यात् एकम् । विवाहः उपयमः ॥५६॥ परिणयः उदाहः उपयामः पाणिपीडनं षट् विवाहस्य । व्यवायः ग्राम्यधर्मः मैथुनं निधुवनं रतं पंच मैथुनस्य । “नितरां धुवनं हस्तपादादिचालनमत्र निधुवनम् । व्यवायो ग्राम्यधर्मश्च रतं निधुवनं च सेति उत्तरार्ध अन्य था For Private And Personal Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १८० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य त्रिवर्गो धर्मकामार्थैश्रतुर्वर्गः समोक्षकैः ॥ सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये ॥ ५८ ॥ इति ब्रह्मवर्गः ॥ ॥५॥ [क्षत्रियवर्गः मूर्धाभिषितो राजन्यो बाहुजः क्षत्रियो विराट् ॥ राँजो राट् पार्थिवक्ष्माभृंनृपभूपमहीक्षितः ॥ १ ॥ राजा तु प्रणताशेषसामंतः स्यादधीश्वरः || चक्रवर्ती सार्वभौमो नृपो ऽन्यो मंडलेश्वरः ॥ २ ॥ येनेष्टं राजसूयेन मंडलस्येश्वरश्र यः ॥ शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥३॥ राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् ॥ For Private And Personal "l केचित् पठति ॥ ५७ ॥ धर्मो वेदविहितो यागादिः । कामो यथाविधि स्त्रीसेवनम् । अर्थो धनम् । एभिस्त्रिभिः समुदितस्त्रिवर्गः एकम् । समोक्षकैः धर्मार्थकाममोक्षैरित्यर्थः । एतैः समुदितश्चतुर्वर्ग इत्येकम् । तैर्धर्मादिभिः सबलैश्चतुर्भद्रमित्येकम् । “चत्वारि भद्राणि श्रेष्टानि अत्र ।" वरस्य जामातुर्ये स्निग्धा वयस्या: जन्याः स्युरित्येकम् । जनीं वधूं वहति प्रापर्यंत ते ॥ ५८ ॥ इति ब्रह्मवर्गः ॥ ५ ॥ मूर्धाभिषिक्तः रा ज्यदानसमये मूर्धन्यभिषिच्यते इति प्रसिद्धमेतत् । राजन्यः बाहुजः क्षत्रियः । क्षतात् दुःखात् त्रायते । विराट् पंच क्षत्रियस्य । विराजौ । राजा राट् पार्थिवः क्ष्माभृत् 'क्ष्माभुक्” नृपः भूषः महीक्षित् सप्त राज्ञः । राजानौ । राजौ । क्ष्माभृतौ । महीक्षितौ । राज्ञि राडिति सप्तम्यंतपाठः कचित् दृश्यते ॥ १ ॥ प्रणता अशेषसामंता अखिलदेशांतरनृपा यस्य स राजा अधीश्वर इत्येकम् । चक्रवर्ती सार्वभौमः द्वे आसमुद्रक्षितीशस्य । तदन्यो नृपो मंडलेश्वर इत्येकम् ॥ २ ॥ राजसूयाख्यऋतुविशेषेण येनेष्टं द्वादशमंडलस्येश्वरश्व यः यश्च स्वाज्ञया सर्वभूपान् शास्ति ईदृशविशेषणत्रयेण विशिष्टो राजा सम्राट् स्यात् । " एकैकविशेषणविशिष्टोऽपि सम्राट् इति केचित् । एकम् " ॥ ३ ॥ नृपतीनां गणे राजकमित्येकम् | क्षत्रियाणां गणे राजन्यकमित्येकम् | मंत्री धीसचिवः अमात्यः त्रयं बुद्धिसहायस्य । I Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. १८१ मंत्री धीसचिवो ऽमायो ऽन्ये कर्मसचिवास्ततः॥४॥ महामात्राः प्रधानानि पुरोधास्तु पुरोहितः॥ द्रष्टरि व्यवहाराणां प्राड्डिवाकाक्षदर्शकौ ॥ ५॥ प्रतीहारो द्वारपालडाँस्थास्थितदर्शकाः॥ रक्षिवर्गस्त्वनीकस्थो ऽथाध्यक्षाधिकृतौ समौ ॥ ६॥ स्थायुको ऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु ॥ भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः॥७॥ • “धीप्रधानः सचिवो धासचिवः । अमा सह समीपे वा भवः अमात्यः । अमांतिक सहायोरिति कोशांतरम् । अव्ययात्त्यप् ।" ततो धीसचिवादन्ये कर्मोपयुक्ताः सचिवाः कर्मसचिवाः स्युरित्येकम् ॥ ४॥ महामात्राः प्रधानानि द्वे मुख्यानां राजसहायानाम् । “ प्रधान इत्यपि"। महामात्रः प्रधानः स्यादिति पुंस्कांडे बोपालितात् । महती मात्रा येषां ते महामात्राः । मात्रा कर्णविभूषायां वित्ते माने परिच्छद इति मेदिनी । पुरोधाः पुरोहितः द्वे व्यवहाराणां ऋणादिविषये वादिप्रतिवादिनिर्मितविवादानां द्रष्टरि निर्णेतरि । प्राडिवाकः अक्षदर्शकः इति द्वे " न्यायाधीश इति ख्यातस्य । प्राट् च विवाकश्च प्राडिवाको प्रश्नविवेकावस्य स्तः प्राडिवाकः । यदुक्तम् । विवादानुगतं पृष्ट्वा पूर्ववाक्यं प्रयत्नतः। विचारयति येनासौ प्राडिवाकस्ततः स्मृत इति । अक्षाणां व्यवहाराणां दर्शकः । अक्षः कर्षे तुषे चक्रे शकटव्यवहारयोरिति विश्वः ॥५॥ प्रतीहारः “ प्रतिहारः” द्वारपालः द्वास्थः द्वास्थितः दर्शकः पंच द्वारपालस्य । “ द्वाःस्थः द्वा:स्थित इति सविसर्गोऽपि पाठः । द्वाःस्थितदर्शक इति समस्तमपि ।" प्रतीहारे ऽपि दर्शक इति रुद्रः । द्वारपो द्वास्थितादर्शी इति रभसः । रक्षिवर्गः अनीकस्थः द्वे राजरक्षकगगस्य । अध्यक्षः अधिकृतः द्वे अधिकारी इति ख्यातस्य । “ अधि अधिक उपरि वा क्रियते ऽस्मात् अधिकृतः" ॥ ६ ॥ एकस्मिन् प्रामे अधिकृतः स्थायुकः स्यात् “ शेखदार इति ख्यातस्य ।" भूरिषु बहुषु ग्रामेष्वधिकृतो गोप इत्येकम् । “गोपो गोपालके गोष्टाध्यक्षे पृथ्वीपतावपि । ग्रामस्याधिकृते पुंसि शारिवाख्योषधौ स्त्रियामिति मेदिनी ।" भौरिकः कनकाध्यक्षः द्वे स्वर्णा For Private And Personal Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८२ सटीकामरकोशस्य अंतःपुरे त्वधिकृतः स्यादंतवैशिको जनः ॥ सौविदल्लाः कंचुकिनः स्थापत्याः सौविदाश्र ते ॥ ८ ॥ Target सेवार्थ्यनुजीविनः ॥ विषयानंतरो राजा शत्रुर्मित्रमतः परम् ॥ ९ ॥ उदासीनः परतरः पाणिग्राहस्तु ष्टष्ठतः ॥ रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृदः ॥ १० ॥ विड्डिपक्षाहितामित्र दस्युशात्रवशत्रवः ॥ अभिघाँतिपॅरारातिप्रत्यर्थिपरिपंथिनः ॥ ११ ॥ 66 66 ध्यक्षस्य । रूप्याध्यक्षः नैष्किकः द्वे रूप्याधिकृतस्य ॥ ७ ॥ अंतःपुरेऽधिकृतो जनः अंतर्वेशिकः स्यात् एकम् । “ अंतर्वेशे नियुक्तः अंतर्वेशिकः । " सौविदल्लाः कंचुकिनः स्थापत्याः सौविदाः चत्वारि राजसन्निधौ राज्ञां रूपगारे वा " वेत्रधराः कंचुकिनः पुरुषास्तिष्ठंति तेषाम् । सुविदं विद्वां समपि लांति वशं कुर्वति सुविदल्लास्तासामिमे रक्षकाः सौविदल्लाः । तिष्ठत्येषु पुरुषाः तेषां स्थानां दाराणां पतयः पालकाः स्थापत्याः । सुविदश्चतुरास्त्रियस्तासां रक्षकाः सौविदाः । तस्येदमित्यण् " ॥ ८ ॥ षंढः “ शंढः शंडः षंडः । " वर्षवरः द्वे अंतःपुरचारिणः क्लीवमात्रस्य “ खोजा इति ख्यातस्य । यदुक्तम् । ये त्वल्पसत्वाः प्रथमाः क्लीबा स्त्रीस्वभाविनः । जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृता इति । ” सेवकः अर्थी अनुजीवी त्रीणि सेवकस्य । विषयात्स्वदेशादनंतरो ऽव्यवहितो राजा शत्रुः स्यात् एकम् । अतः शत्रोः परं मित्रम् | राजांतरेण व्यवहितो राजा मित्रं स्यादित्यर्थः एकम् ॥ ९ ॥ परतरः शत्रुमित्राभ्यां परो राजा उदासीनः स्यात् । अतिव्यवहित उदासीन इत्यर्थः एकम् । पृष्ठतः पश्चादेशे वर्तमानो राजा पाणिग्राहः । राज्ञि शत्रुजयार्थं पुरतो गते यस्तद्राष्ट्रं जिघृक्षति स पृष्टवर्ती पाणिग्राह इत्यर्थः एकम् | रिपुः वैरी सपत्नः अरिः द्विषन् द्वेषणः दुर्हृदः ॥ १० ॥ द्विट् विपक्षः अहितः अमित्र : दस्युः शात्रवः शत्रुः अभिघाती “ अभियाती अभियातिश्चापि । द्वेष्यो ऽभियातिरमित्र इति रत्नकोश: । " परः अरातिः प्रत्यर्थी परिपंथी एकोनविंशतिर्नामानि शत्रोः । “ सपत्नारिरिति समस्तमपि । ” द्विषंतौ । दुर्हृदौ । द्विषौ । अभिघातिनौ ॥ ११ ॥ वयस्यः स्निग्धः Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [क्षत्रियवर्गः Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ८] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत् ॥ सख्यं साप्तपदीनं स्यादनुरोधो ऽनुवर्तनम् || १२ || यथार्हवर्णः प्रणिधिरपसर्पश्वरः स्पशः ॥ चारश्र गूढपुरुषश्राप्तप्रत्ययितौ समौ ॥ १३ ॥ सांवत्सरो ज्योतिषिको दैवज्ञगणकावपि ॥ स्युमौहूर्तिक मौहूर्तज्ञानिकातिका अपि ॥ १४ ॥ तांत्रिक ज्ञातसिद्धांतः सत्री गृहपतिः समौ || लिपिक क्षरणो ऽक्षरचंचु लेखके ॥ १५ ॥ लिखिताक्षरसंस्थाने लिपिर्लिबिरुभे स्त्रियौ ॥ For Private And Personal १८३ सवयाः सांतः त्रयं तुल्यवयसः प्रियस्य । मित्रं सखा सुहृत् । अत्याग सहनो बंधुः सदैवानुगतः सुहृत् । एकक्रियं भवेन्मित्रं सप्रमाणः सखा मत इति ॥ त्रीणि मित्रस्य | सखेदंत: । सखायौ । सुहृदौ । सख्यं साप्तपदीनम् । सप्तभिः पदैरवाप्य - 1 ते यत् द्वे मैत्रयाः । अनुरोध : अनुवर्तनं द्वे आनुकूल्यस्य || १२ || यथार्हवर्ण: प्रणिधिः अपसर्पः चरः स्पशः चारः गूढपुरुषः सप्त चारपुरुषस्य गुप्त बातमीदार, हे इति ख्यातस्य । यथावर्ण आकारो यस्य यथावर्णः । स्पशते बाधते परान्स्पशः । आप्तः प्रत्ययितः द्वे विसंवादरहितस्य । प्रत्ययो विश्वासः संजातो ऽस्य प्रत्ययितः विश्वासुक इति लोकप्रसिद्धस्य ॥ १३ ॥ सांवत्सरः ज्योतिषिकः दैवज्ञः गणकः मौहूर्तिकः मौहूर्तः ज्ञानी कातिकः अष्टौ ज्योतिषिकस्य " जोशी इति ख्यातस्य ॥ १४ ॥ तांत्रिकः ज्ञातसिद्धांत: द्वे शास्त्रवेत्तुः । सिद्धांतो येन ज्ञातसिद्धांत: ।" सत्री गृहपतिः द्वे गृहपतिनः “ सदान्नादिदानकर्तुः ।" लिपिकरः “लिविकर: लिपिकार इत्यपि लिपिकर इति च लिबिंकर इति भानुदीक्षितटीकायाम् ।" अक्षरचणः अक्षरचंचुः लेखकः चत्वारि लेखकस्य । अक्षरैर्वित्तो ऽक्षरचणः । तेन वित्तचंचुपचणपौ ॥ १५ ॥ लिखितं अक्षरसंस्थानं लिपिः “ लिपी " लिबिः चत्वारि लिखिताक्षरस्य । लिखिताक्षरविन्यास इति पाठे लिखितानामक्षराणां यो विन्यासस्तत्रेत्यर्थः । संदेशहरः दूतः द्वे संदिश्यत इति संदेशो निरूपणं तद्धरति इति संदेशहरः । तस्य दूतस्य भावे कर्मणि च "" 66 ज्ञातः Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - १८४ सटीकामरकोशस्य [क्षत्रियवर्गः स्यात्संदेशहरो दूतो दूत्यं तदाकर्मणी ॥ १६ ॥ अध्वनीनो ऽध्वगो ऽध्वन्यः पांथः पथिक इत्यपि ।। स्वाम्यमात्यसुहकोशराष्ट्रदुर्गबलानि च ॥ १७॥ राज्यांगानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ संधिर्ना विग्रहो यानमासनं वैधमाश्रयः ॥ १८॥ षडणाः शक्तयस्तिस्रः प्रभावोत्साहमंत्रजाः॥ दूत्यमित्येकम् । “दौत्यमपि । तद्भागकर्मणी इति त्वपपाठः ।” दूतस्य भागकर्मणी इति यच्छांदसत्वात् ॥ १६ ॥ अध्वनीनः अध्वगः अध्वन्यः पाथः पथिकः पंच पांथस्य । “ स्त्रियां तु पांथा पथिकी । पथष्कन् षित्वात् ङीष् ।" स्वामी राजा । अमात्यो मंत्री । सुहृन्मित्रम् । कोशो धनागारम् । राष्ट्रं जनपदवर्तिभूमिः । दुर्ग दुर्गमस्थानम् “ पर्वतादि ।' बलं सेना ॥ १७ ॥ एतानि सप्त राज्यांगानि स्युः । राज्ञः कर्म राज्यं तस्यांगानि आरंभकाणि । स्वाम्यमात्यश्च राष्ट्रं च दुर्ग कोशो बलं सुहृत् । परस्परोपकारीदं सप्तांगं राज्यमुच्यत इति कामंदकीये । एतान्येक प्रकृतिशब्दवाच्यानि स्युः द्वे । प्रकृष्टं कुर्वति राज्यं प्रकृतयः । पौराणां श्रेणयो ऽपि प्रकृतयः स्युः । “पौरश्रेणिभिः सहाष्टांगमपि राज्यमित्यर्थः।" यत्कात्यः । अमात्यश्च तथा पौराः सद्भिः प्रकृतयः स्मृता इति । एकम् । शिल्पोपजीविनां पंक्तिरत्र श्रेणिः । मुख्यः सजातीयसमूहः श्रेणिरित्यन्ये । संधिः संधानं स्वर्णादिना शत्रूणां प्रीत्युत्पादनमिति । संधिशब्दः पुमान् । परमंडले दाहलुंठनादिग्रहणं विग्रहः । शत्रु प्रति विजिगीषोर्गमनं यानम् । शक्तिप्रतिबंधे सति कालं प्रतीयादिति दुर्गादिकं निर्माय तत्रावस्थानमासनम् । बलिना सह संधिः अबलेन सह विग्रहः इति प्रकारद्वयं द्वैधम् । अरिणा पीड्यमानस्य बलवद्भूपालाद्याश्रयणं आश्रयः । एतेषां भेदास्तु कामंदकीयादौ द्रष्टव्याः ॥ १८ ॥ एते संध्यादयः षट् गुणाः स्युः एकम् । प्रभावोत्साहमंत्रजास्तिस्रः शक्तयः स्युः एकम् । तत्र कोशदंड तेजः प्रभावशक्तिः । विक्रमादिनोन्नतिरुत्साहशक्तिः । संधिविग्रहादीनां मंत्रेण यथावस्थापनं मंत्रशक्तिः । पंचांगमंत्रो मंत्रशक्तिरित्यन्ये । क्षयः स्थानं वृद्धिरिति त्रयं नीतिवेदिनां त्रिवर्गः स्यात् । नीतिशास्त्रोक्तस्त्रिवर्ग इत्यर्थः एकम् । अष्टवर्गस्याप For Private And Personal Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दिलीयं काडम्. क्षयः स्थानं च वृद्धिश्च त्रिरर्गो नीतिवेदिनाम् ॥ १९॥ स, प्रतापः प्रभावश्च यंरोजः कोशदंडजम् ॥ सामदाने भेददंडावित्युपायचतुष्टयम् ॥ २०॥ साहसं तु दमो दंडः सामसांखमथो समौ ॥ भेदोपजापायुपधा धर्यित्परीक्षणम् ॥ २१ ॥ पंच त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः॥ विविक्तविजनच्छन्ननिःशलाकास्तथा रहः ॥ २२ ॥ चयः क्षयः । तस्यैवोपचयो वृद्धिः । उपचयापचयराहित्येनावस्थानं स्थानम् । अष्टवर्गस्तु । कृषिर्वणिक्पथो दुर्ग सेतुः कुंजरबंधनम् । खनिर्वलं करादानमित्युक्तः ॥ १९॥ कोश: अर्थोघः । दंडः दमः । सेना तज्जन्यं तेजः प्रतापः प्रभावश्च स्यात् द्वे । “अधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतमिति भरतः ।" साम प्रियवचनादि । “ तदुक्तम् । परस्परोपकाराणां दर्शनं गुणकीर्तनम् । संबंधस्य समाख्यानमापत्त्याः संप्रकाशनम् ॥ वाचा पेशलया साधु तवाहमिति चार्पणम् । इति सामविधानज्ञैः साम पंचविधं स्मृतमिति ।” दानं धनादेः समर्पणम् । भेदः संहतानां शत्रूणां भेदनेनात्मसात्करणम् । दंडनं दंडः। एतच्चतुष्कं उपायचतुष्टयं स्यात् । “अन्यत्र सप्तोपायाः अप्युक्ताः । साम दानं च भेदश्च दंडश्चेति चतुष्टयम् । मायोपेझेंद्रजालं च सप्तोपायाः प्रकीर्तिता इति ।" भेदो दंडः सामदानमिति पाठांतरम् ॥ २० ॥ साहसं दमः दंड: त्रीणि दंडस्य । साम सांत्वं “ द्वे सलख इति ख्यातस्य ।" भेदः उपजापः द्वे संहतोद्वैधीकरणस्य फितूर इति लौकिकप्रसिद्धस्य । धर्मार्थकामैर्भयेन च परीक्षणम् । अमात्यादीनामाशान्वेषणं उपधा स्यात् । तद्यथा । भावज्ञानाय राज्ञा प्रेरितेनाप्तेन दुष्टोऽयं राजा तदेनमुत्सृज्यान्यमभिषेचयामो ऽन्यं वा साधुं नृपं व्रजाम इत्युक्तोऽमात्यादिर्यदि तनाषणं न मन्येत तर्हि सत्यं धार्मिकोऽयमिति निश्चयो धर्मपरीक्षणम् । एवमर्थपरीक्षणादि बुद्ध्योदाहर्तव्यम् । एकम् ॥ २१॥ अथा ऽषडक्षीणादिनिःशलाकांताः पंच शब्दास्त्रिषु वाच्यलिंगाः । यस्तृतीयाद्यगोचरः तृतीयादिना न ज्ञायते किंतु द्वाभ्यामेव क्रियते स मंत्रादिरपडक्षीण इत्येकम् । अविद्यमानानि पडक्षीण्यत्र स अ. षडक्षीणः । विविक्तः विजनः छन्नः निःशलाकः रहः ॥ २२ ॥ रहः उपांशु सप्त For Private And Personal Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ૧૮૬ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य रोपांशु चालिंगे रहस्यं तद्भवे त्रिषु || समौ विसंभविश्वासौ भ्रेषो भ्रंशो यथोचितात् ॥ २३ ॥ अभ्रेषन्यायकल्पास्तु देशरूपं समंजसम् ॥ युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥ न्याय्यं च त्रिषु षट् संप्रधारणा तु समर्थनम् ॥ अववादस्तु निर्देशो निदेशः शासनं च सः ॥ २५ ॥ शिष्टिश्राज्ञा च संस्था तु मर्यादा धारणा स्थितिः ॥ आगो ऽपराधो मंतुश्र समे दानबंधने ॥ २६ ॥ faurat aur दंड भागधेयः करो वलिः || For Private And Personal [क्षत्रियर्वगः विजनस्य । उपगताः अंशवः किरणाः यत्र । उपांशुर्जपदेशे स्यादुपांशुविजनेऽव्ययमिति । तत्रैकं रहः सांतं क्लीवम् । द्वितीयं रह उपांशु इति च द्वे अलिंगे अव्यये इत्यर्थः । तद्भवे रहोभवे रहस्यमित्येकम् । विसंभः “तालव्यमध्योऽपि । विश्रंभः केfoot विश्वासे प्रणये ऽपि चेति मेदिनी ।" विश्वासः द्वे । यथोचितात्स्वरूपाभ्रंशः पतनं भ्रेष इत्येकम् || २३ || अभ्रेषः न्यायः कल्पः देशरूपं समंजसं पंचकं नीतेः। “प्रशस्तं देशनं देशरूपम् । प्रशंसायां रूपम् । ” युक्तं औपयिकं लभ्यं भजमानं अभिनीतं ॥२४॥न्याय्यं षट् न्यायादनपेतस्य द्रव्यादेः । अभिनीतवदिति वच्छन्दो युक्तादीनां पर्यायत्वद्योतनार्थः । एते षडपि त्रिषु । संप्रधारणा समर्थनं द्वे युक्तायुक्तपरीक्षायाः । अववादः निर्देश: निदेशः शासनम् || २५ || शिष्टि: आज्ञा षट् कर्माज्ञापनस्य | " कार्यमवलंब्य वदनमत्राववादः । " संस्था मर्यादा । मर्येति सीमार्थेऽव्ययम् तत्रादीयते सा । धारणा स्थितिः चत्वारि न्याय्य मार्गस्थितेः । आगः अपराधः मंतुः त्रीण्यपराधस्य । आगः सांतं क्लीवे । मंतुः । पुंसि उद्दानं बंधनं द्वे बंधनस्य ॥ २६ ॥ द्विगुणो दंडो द्विपाद्यः स्यात् एकम् । द्वौ पादौ परिमाणमस्य द्विपाद्यः । " भागधेयः करः बलिः त्रीणि कर्षकादिभ्यो राजग्राह्यभागस्य " धारा, पट्टी, वसूल इति ख्यातस्य । भाग एव भागधेयः रूपनामभागेभ्यो धेय इत्यनेन स्वार्थे भागशदायप्रत्ययः । " घट्टो नदीतीरादिस्थानं कट्टा इति ख्यातम् । आदिना गुल्मप्रतोत्या. Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८७ हितीयं कांडम्. घद्यादिदेयं शुल्को ऽस्त्री प्रानृतं तु प्रदेशनम् ॥ २७॥ उपायनमुपग्राह्यमुपहारस्तथोपदा ॥ यौतकादि तु यदेयं सुदग्यो हरणं च तत् ॥ २८ ॥ तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः॥ सांदृष्टिकं फलं सद्य उदर्कः फलमुत्तरम् ॥ २९॥ अदृष्टं वन्हितोयादि दृष्टं स्वपरचक्रजम् ॥ महीभुजामहिभयं स्वपक्ष भवं भयम् ॥ ३० ॥ प्रक्रिया त्वधिकारः स्याचामरंतु प्रकीर्णकम् ॥ नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत् ॥ ३१ ॥ दि । तत्र यद्देयं नेतव्यानेतव्यवस्तुसंबंधी राजग्राह्यो भागः स शुल्कः स्यात् । लम. ध्योऽयम् । एकं “जकात इति ख्यातस्य । क्लीवं शुल्कम्।"प्राभृतं प्रदेशनम् ॥२७॥ उपायनं उपग्राह्य उपहारः उपदा षट् नृपगुर्वादिदर्शनादौ समर्प्यमाणस्य वस्तुनः भेट नजराणा इति ख्यातस्य । तत्रोपदा स्त्रियाम् । युतकयोर्वधूवरयोरिदं यौतकम् । आदिना बंधुदेयादि । यद्देयं तत्सुदायः हरणं च स्यात् द्वे " कन्यादानकाले व्रतभिक्षादौ च दीयमानद्रव्यस्य । यौतुकमपि । यौतकं यौतुकं च तदिति वाचस्पतिः।"सुदायः पुंसि ॥ २८ ॥ तत्कालः तदात्वं द्वे "वर्तमानकालस्य ।" स चासौ कालश्च त. त्कालः । उत्तर आगामी काल आयतिः स्यात् एकम् । स्त्री । यत्सद्यः फलं तत्साहष्टिकं एकम् । उत्तरं भावि फलं उदर्कः स्यात् एकम् ॥ २९ ॥ वह्निरग्न्युत्पातः तोयमतिवृष्टयादिः तत्कृतं यद्यं तत् अदृष्टमित्येकम् । “आदिना हुताशनो जलं व्याधिभिक्षं मरणं तथा । अतिवृष्टिरनावृष्टिर्मूषकाः शलभादयो गृह्यते।" स्वपरराष्ट्रजन्यं चोरादि यद्भयं तत् दृष्टं एकम् । राज्ञां स्वपक्षप्रभवं स्वसहायजन्यं भयं अहिभयं स्यात् एकम् ॥ ३० ॥ प्रक्रिया अधिकारः द्वे व्यवस्थास्थापनस्य । चामरं “ चमरमपि चामरेत्यपि । चमरं चामरे स्त्री तु मंजरीमृगभेदयोरिति मेदिनी । चामराचमरे वालव्यजने रोमगुच्छक इति रभसः ।" प्रकीर्णकं द्वे " चवरी इति ख्यातस्य ।" नृपासनं भद्रासनं द्वे मण्यादिकृतराजासनस्य । तन्नृपासनं स्वर्णनिर्मितं चेत्सिंहासनं स्यात् सिंहाकारमासनमित्यर्थः । एकम् ॥ ३१ ॥ छत्रं For Private And Personal Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १८८ www.kobatirth.org सटीकामरकोशस्य हैमं छत्रं खातपत्रं राज्ञस्तु नृपलक्ष्म तत् ॥ भद्रकुंभः पूर्णकुंभो शृंगारः कनकालुका ॥ ३२ ॥ निवेशः शिविरं पंढे सज्जनं तूपरक्षणम् ॥ हस्त्यश्वरथपादातं सेनांगं स्याच्चतुष्टयम् || ३३ || दंती दंतावलो हस्ती द्विरदो कप द्विपः ॥ मतंगजो गजो नागः कुंजरो वारण: करी ॥ ३४॥ इभः स्तंवेरमः पद्मी यूथनाथस्तु यूथपः । मदोत्कटो मदकलः कलभः करिशावकः ॥ ३५ ॥ प्रभिन्नो गर्जितो मत्तः समा उद्धांत निर्मदौ || हास्तिकं गजता वृंदे करिणी धेनुका वशा ॥ ३६ ॥ Acharya Shri Kailashsagarsuri Gyanmandir ܕܙ "" 66 " आतपत्रं द्वे “ छत्रस्य " । राज्ञश्चेच्छत्रं तर्हि नृपलक्ष्म स्यात् एकम् । भद्रकुंभ: पूर्णकुंभ: द्वे पूर्णघटस्य । भृंगार : विभर्ति जलमिति । कनकालुका द्वे स्वर्णरचितपात्रविशेषस्य " झारी इति ख्यातस्य ॥ ३२ ॥ निवेश: शिबिरं द्वे सैन्यवासस्थानस्य “ सेनेचा तळ इति ख्यातस्य । गोट इति ख्यातस्येति केचित् । " शवंति गच्छंति सैनिका अस्मिन् शिबिरम् । सज्जनं उपरक्षणं द्वे सैन्यरक्षणाय नियुक्त प्रहरिकादिविन्यासस्य " पाहरा, गस्त इति ख्यातस्य । हस्त्यादिचतुष्टयं सेनांगं स्यात् एकम् । अत्र पादातं पदातिसमूहः । नाविका विकादीनां पदातावंतर्भावः । नौकानां रथेष्वंतर्भावः । महिषादीनां गजेष्वंतर्भाव इति मुकुटः ॥ ३३ ॥ दंती दंतावलः हस्ती द्विरदः अनेकपः द्विपः मतंगजः गजः नागः । नागो मतंगजे सर्वे पुन्नागेनागकेसरे इति कोशांतरे । कुंजरः वारण: करी ॥ ३४ ॥ इभः स्तंबेरमः पद्मी पंचदश हस्तिनः । " अतिशयितः कुंजो हनुरस्य कुंजरः । " यूथनाथः यूथपः द्वे यूथमुख्यस्य गजस्य । मदोत्कटः मदकलः द्वे मदोन्मत्तस्य । कलभः करभ इत्यपि " करिशावक : द्वे करिपोतस्य " छावा इति ख्यातस्य ॥ ३५ ॥ प्रभिन्नः गर्जितः मत्त: त्रीणि क्षरन्मदस्य । उद्धांत: निर्मदः द्वे गतमदस्य । उद्वमति स्म मदं उद्वांतः । हास्तिकं गजता द्वे हस्तिनां वृंदे | करिणी धेनुका वशा त्रीणि हस्तिन्याः । " वशा तालव्यांता | वशा नाय वंध्यगन्यां 46 " For Private And Personal [क्षत्रियवर्गः Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ८] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. गंडः कटो मदो दानं वमथुः करशीकरः ॥ कुंभt a fist शिरसस्तयोर्मध्ये विदुः पुमान् ॥ ३७ ॥ तु अवग्रहो ललाटं स्यादीपिका त्वक्षिकूटकम् || अपांगदेश निर्याणं कर्णमूलं तु चूलिका ॥ ३८ ॥ अधः कुंभस्य वाहित्थं प्रतिमानमधो ऽस्य यत् ॥ आसनं स्कंधदेशः स्यात्पद्मकं बिंदुजालकम् ॥ ३९ ॥ पार्श्वभागः पक्षभागो दंतभागस्तु यो ऽग्रतः ॥ पूर्वपचाज्जघादिदेश यात्रावर क्रमात् ॥ १० ॥ तोत्रं वेणुकमालानं बंधस्तंभे ऽथ श्रृंखले || For Private And Personal १८९ हस्तियां दुहितर्यपीति कोशांतरम् || ३६ || हस्तिनो गंडः कपोलः कटः स्यात् । एकम् । मदः दानं द्वे “ मदोदकस्य " वमथुः करशीकरः द्वे करिकरान्निर्गतजलकणस्य | शिरसः पिंडौ कुंभौ स्यातां एकम् । तयोः कुंभयोर्मध्ये आकाशस्थानं विदुः स्यात् एकम् || ३७ || गजस्य ललाटं अवग्रहः " अवग्राह इत्यपि " एकम् । ईषिका " इषीका ईपीका इषिका" अक्षिकूटकं द्वे नेत्रगोलकस्य । हस्तिनः अपांगदेशो निर्याणं एकम् । कर्णस्य मूलं चूलिका स्यात् एकम् । चूलिका नाटकयांगे कर्णमूले तु हस्तिनाम् || ३८ || कुंभस्याधोभागे वाहित्थम् । इदं ललाटस्याप्यधो ज्ञेयं एकम् । अस्य वाहित्यस्याधो भागे दंतर्योर्मध्यं प्रतिमानं स्यात् एकम् । गजस्य स्कंध देश आसनं एकम् । आसनं द्विरदस्कंधे पीठे यात्रानिवेशने इति विश्वः । बिंदुजालकं बिंदु समूहः पद्मकं स्यात् एकम् । पद्ममिव रक्तत्वात्पद्मकम् । हस्तिनो देहे हि प्रायश आरक्तबिंदवः संति ॥ ३९ ॥ गजस्य पार्श्वभागः पक्षभागः स्यात् एकम् । अग्रतो यो भागः स दंतभागः स्यात् एकम् । हस्तिनः पूर्वजंघादिदेशो गात्रं स्थात् । पश्चाज्जंघादिदेशो ऽवरं स्यात् । "पवर्गादिमध्यमपि । अपरं तूत्तरार्धे स्या. त्पश्चाद्भागे च दंतिनामिति विश्वविश्वप्रकाशौ । ” एकैकम् ॥ ४० ॥ तोत्रं वेणुकं "वैणुकं" । वेणुना निर्वृत्तम् । निर्वृत्तेक्षद्यूतादिभ्य इति ठक् । तोत्रं तु प्राजने वैणुके पि चेति मेदिनीविश्वप्रकाशौ ।” द्वे तोदनदंडस्य चावूक पराणा इत्यादिलौकिकप्रसिद्धस्य । बंधनाधारस्तंभे आलानमित्येकम् । शृंखलं अंदुकः अद्यते ऽनेन । अदि बंधने । निगड: Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir क्षत्रियवर्गः १९. सटीकामरकोशस्य अंदुको निगडोऽस्त्री स्यादंकुशोऽस्त्री मणिः स्त्रियाम् ॥११॥ दूंष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे ॥ प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो योः॥४२॥ वीतं त्वसारं हस्त्यश्वं वारी तु गजबंधनी॥ घोटके वीतितुरगतुरंगाश्चतुरंगमाः॥४३॥ वाजिवाहार्वगंधर्वहयसैंधवसप्तयः॥ आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः ॥४४॥ त्रीणि शृंखलस्य । शृंखला पुंस्कटीवस्त्रबंधे च निगडे त्रिष्विति मेदिनी । “अंदूरित्यप्यन्यत्र । अंदू: स्त्रियां स्यान्निगडे प्रभेदे भूषणस्य चेति मेदिनी ।" अंकुशः सृणिः " तालव्यादिरपि । शृणिरंकुशवाची च काशश्च तृणवाचक इति शभेदः । द्वे अंकुशस्य । सृणिः स्त्रियाम् । आरक्षमनमवमत्य सृणिं शिताप्रमिति तु माघस्य प्रमादः ॥ ४१॥ दूष्या " चूष्येति मुकुट:" कक्ष्या वरत्रा त्रयं मध्यबंधनोपयोगिन्याश्चर्मरज्ज्वाः कक्षायां मध्यदेशे भवा कक्ष्या । कल्पना सज्जना द्वे नायकारोहणार्थ गजसज्जीकरणे । प्रवेणी आस्तरणं वर्णः परिस्तोमः कुथः पंच गजपृष्ठवर्तिन आस्तरणस्य । हत्तीची झूल इति लौकिकभायां प्रसिद्धम् । स्त्रियां तु कुथा । “स्त्री प्रवेणी कुथं त्रिष्विति बोपालितः।" प्रवेणी स्त्रियाम् । “प्रवेणी स्त्री कुथावेण्योरिति मेदिनी ॥ ४२ ॥ असारं युद्धाद्यक्षम हस्त्यश्वं हस्ती चाश्वश्च तद्वीतमुच्यते । सेनांगत्वात्समाहारः । गजबंधनी गजालानभूः वारी स्यात् । वार्यते ऽनया वारी एकं गजबंधनस्थानस्य गजशाला इति ख्यातस्य । घोटकः “घोट इत्यपि । घोटसैंधवगंधर्वा हयवाजितुरंगमा इति रभसः।" वीतिः “पीतिरित्यपि । पीति श्वे स्त्रियां पान इति मेदिनी । पीतिः पाने तुरंगे चेति विश्वप्रकाशः । तुरगः तुरंगः अश्वः तुरंगमः ॥४३॥ वाजी वाहः अर्वा गंधर्वः हयः सैंधवः सप्तिः त्रयोदश घोटकस्य । वीतिरिदंतः । अर्वा नकारांतः । अवतौ । वाजिनी । ये कुलीनाः प्रशस्तजातिभवा अश्वास्ते आजानेयाः एकम् । “आजेन क्षेपेणानेयाः प्रापणीया आजानेयाः । अश्वशास्त्रं तु । शक्तिभिभिन्नहृदयाः स्खलंतश्च पदे पदे । आजानंति यतः संज्ञामाजानेयास्ततः स्मृता इति"। ये साधुवाहिनः शो For Private And Personal Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १९१ हितीयं कांडम्. बनायुजाः पारसीका कांबोजा बाल्हिका हयाः॥ ययुरश्वो ऽश्वमेधीयो वनस्तु जवाधिकः ॥ ४५ ॥ पृष्ठयः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः॥ बालः किशोरो वाम्यश्वा वडवा वाडवं गणे॥ ४६॥ त्रिष्वाश्वीनं यदश्वेन दिने केन गम्यते॥ कश्यं तु मध्यमश्वानां हेषा न्हेषा च निस्वनः ॥ १७॥ निगालस्तु गलोदेशो वृंदे 'वश्वीयमाश्ववत् ॥ भनं वहति ते विनीताः स्युः एकम् ॥ ४४ ॥ वनायुदेशे जाताः वनायुजाः । एवं पारसीकाः । विदेशजाताः पारसीकादयो हयभेदाः स्युः एकैकम् । “वनायुजः पारसीक उक्त इति रत्नकोशात् । श्वेताश्वं कर्काख्यं वनायुजमपि पारसीकमिति नाममालायाश्च वनायुजपारसीको पर्यायशब्दावपि । बाल्हीकं बाल्हिकं,धीरहिंगुनो श्वदेशयोरिति त्रिकांडशेषादीर्घमध्यो ऽपि बाल्हीक इति।" यो ऽश्वमेधीयः अश्वमेधाय हितो. ऽश्वः स ययुरित्येकम् । यो जवेन वेगेनाधिकः स जवनः एकम् ॥ ४५ ॥ पृष्टयः प्रशस्तमतिशयितं पृष्टमस्य । गुण्यवत् । स्थौरी स्थूलस्येदं स्थौरम् । रलयोः सावर्ण्यम् । स्थौरं बलमस्यास्ति । स्थोरीत्यपि द्वे जलादिभारवाहिनो ऽश्वस्य । सितः शुक्लो. ऽश्वः कर्क इत्येकम् । यो रथस्य वोढा स रथ्य इत्येकम् । अस्य बालः किशोरः एकं " शिंगरूं इति ख्यातस्य ।" उपचारादन्यत्रापि प्रयोगः । वामी अश्वा वडवा । घडवा द्विअयोषिति । अश्वायां कुंभदास्यां च नारीजात्यंतरेऽपि चेति । त्रीण्यश्वायाः " घोडी इति ख्यातायाः ।" गणे वडवानां समूहे वाडवं एकम् ॥ ४६॥ अश्वेन एकेन दिनेन गम्यते यद्वर्त्म तदाश्वीनं त्रिषु । अश्वस्यैकाहगम इति खञ्प्रत्ययः । एकम् । अश्वानां मध्य कश्यं एकम् । कशामर्हति कश्यम् । अश्वस्य निस्वनः शब्दः हेषा न्हेषा च स्यात् द्वे ॥४७॥ गलोद्देश: गलजत्रुसंधिः निगालः स्यात् एकम् । “ घंटाबंधसमीपस्थो निगालः कीर्तितो बुधैः । तस्मिन्नेव मणिर्नाम रोमजः शुभकृम्मत इत्यश्वशास्त्रम् ।” अश्वीयं आश्वं द्वे अश्वानां वृंदे । वता निर्देशो द्वयोस्तुल्यत्वद्योतनाय । अमूः आस्कंदिताद्याः अश्वानां पंच गतयः धाराख्याः एकम् । यंत्र वेगातॊ ऽश्वो न शृणोति न पश्यति तादृशी गतिरास्कंदितम् । “भरपल्ला, भरधाव चाल इति प्रसिद्धम् । केवलगत्यर्थे गृहीते चवडचाल इति प्रसिद्ध आस्कं: For Private And Personal Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १९२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [क्षत्रियवर्गः आस्कंदितं धौरितकं रेचिंतं वल्गितं तम् ॥ ४८ ॥ गतयो मूः पंच धारा घोणा तु प्रोथमस्त्रियाम् ॥ कविका तु खलीनो ऽस्त्री शफं क्लीबे खुरः पुमान् ॥४९॥ पुच्छ स्त्री मलांगूले वालहस्तश्र वालधिः ॥ त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ।। ५० ।। याने चत्रिणि युद्धार्थे शतांगः स्यंदनो रथः ॥ असौ पुष्यरथश्रक्रयानं न समराय यत् ॥ ५१ ॥ 66. "" 17 दितमित्यपि मतम् 66 । चातुर्येण युक्ता सरलागतिधरितकम् । धोरितकमिति हेमचंद्रः । तुरकी गामचाल इति प्रसिद्धम् । " मध्यमवेगेन चक्रवङ्क्रमणं रेचितं दुकी चाल इति प्रसिद्धम् ।" अग्रकायं समुल्लस्य कुत्सितस्थलादौ कुंचितास्सं विचलनं वल्गितं “ बाजी चाल इति प्रसिद्धम् । " पूर्वापरोन्नमनतः क्रमादारोपणं लुतं " चौक चाल इति प्रसिद्धम् ॥ ४८ ॥ अश्वस्य घोणा नासिका प्रोथमित्येकम् । (6 पुंसि क्लीवे च । " कविका खलीनः “ खलीनमित्यपि " द्वे लोहादिनिर्मितस्य मुखमध्ये निहितस्य कडियालि “ लगाम इति ख्यातस्य । " कवीत्यप्यन्यत्र । की खलीनम् ।" कवते दंतेन शब्दायते कविका । खे मुखे लीनः खलीनः । शर्फ खुर: " क्षुर इति भरतमालायां " द्वे " सुंभ इति ख्यातस्य । खुरति विलि खति क्ष्मां खुरः ॥ ४९ ॥ पुच्छ: लूमं लांगूलं “ लांगुलमित्यपि " त्रीणि " दांडी इति ख्यातस्य । पुच्छः अस्त्री पुन्नपुंसकम् " । लूममदंतम् । वालहस्त वालाः हस्त इव दंशादिनिवारकत्वात् । वालधिः द्वे केशसमूहयुक्तस्य पुच्छायभागस्य । वालधिः पुमान् । उपावृत्तः लुठितः द्वे श्रमशांत्यर्थं मुहुर्भुवि पार्श्वभ्यां परावृत्तस्य लुठितस्याश्वस्य ॥ ५० ॥ युद्धमर्थः प्रयोजनं यस्य तस्मिन् चक्रयुक्त याने शतांगः स्यंदनः रथः इति त्रयम् । यच्चक्रयुतं यानं समराय युद्धार्थं न भवति असौ पुष्यरथः स्यात् एकं संग्रामं विना यत्रोत्सवादौ सुखेन भ्रमणार्थं क्रीडारथस्य । यथा पुष्यनक्षत्रं सुखकरं तद्वद्रथोपीति पुष्यरथः । अंतस्थमध्यः । “पकारमध्यपाठो पि । तत्र कुसुमाकारत्वात्पुष्पमिव रथ इति विग्रह: "" ॥ ५१ ॥ कर्णीरथः प्रवहणं डयनं “ हयनमित्यपि । हय गतौ " त्रयं स्त्रीणां वाहनार्थं कृत For Private And Personal Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. कर्णीरथः प्रवहणं डलनं च समं त्रयम् ॥ क्लीवे ऽनः शकटो ऽस्त्री स्यान्वंत्री कंबलिवाह्यकम् ॥५२॥ शिबिका याप्ययानं साहोला प्रेखादिका स्त्रियाम् ॥ उभौ तु द्वैपवैयाघ्रौ दीपिचर्मावृते रथे ॥ ५३॥ पांडकंबलसंवीतः स्पंदनः पांडुकंबली ॥ रथे कांबलवास्त्राद्याः कंबलादिभिरावृते ॥ ५४॥ त्रिषु द्वैपादयो रथ्या स्थाटिया रथवजे ॥ धूः स्त्री क्लीवे यानमुखं स्याद्रथांगमपस्करः॥ ५५ ॥ -स्योपरिवस्त्रादिना पिहितस्य रथविशेषस्य “बुरख्याची गाडी इति प्रसिद्धस्य" । यल्लक्ष्यम् । कीरथस्थां रघुनाथपत्नीम् । अनः शकट: द्वे "गाडा इति ख्यातस्य । शकटः पुंसि क्लीवे च । शक्नोति भारं वोढुं शकटः" । अनः सांतम् । अनः क्लीबं जले शोके मातृस्पंदनयोरपीति रभसकोशः । कंबलिभिवृषैर्वाह्यं वोढव्यं यच्छकटं सा गंत्री “गांत्रीति मुकुटः” एकं “गाडी इति ख्यातस्य"। स्त्रियाम् ॥ ५२ ॥ शिविका याप्ययानं याप्यरधमैर्वाह्यं यानं द्वे पुरुषवाह्यस्य यानविशेषस्य “पालखी इति ख्यातस्य" । दोला “ ङीषि दोली" प्रेखा द्वे दोलायाः हिंदोळा इति ख्यातायाः । “ डोली इति ख्याताया वा" । आदिशब्दात् शयनखट्यावाह्यादि दोला । द्वीपी व्याघ्रस्तञ्चर्मणा प्रावृते रथे द्वैपः वैयाघ्रः इति द्वयम् ॥ ५३॥ पांडुकंबलेन प्रावृतो रथः पांडुकंबलीत्येकम् । पांडुकंबलादिनिः । वास्त्रः दौकूल इत्यादौ सर्वत्र परिवृतो रथ इत्यनेन सामान्यो ऽण् प्रत्ययः । कंबलादिभिरादिशब्दाद्वस्त्रदुकूलादिभिरावृते रथे कांबल: वास्त्रः दौकूल: “ चार्मः क्षौमः” इत्यादयः । एकैकम् ॥ ५४॥ द्वैपवैयाघ्रादयस्त्रिषु । वाच्यलिंगत्वात् । यद्दपी रथ्या । द्वैपो रथः । रथ्या रथकट्या द्वयं रथसमूहे । धू: यानमुखं द्वे रथादेरग्रभागस्य “धूर इति ख्यातस्य" । धूः स्त्री धूरौ । रथांग अपस्करः द्वे रथावयवमात्रस्य ॥ ५५ ॥ चक्रं रथांग द्वे चक्रस्य “ चाक इति ख्यातस्य" । नेमिः " नेमीत्यपि" प्रधिः द्वे तस्य चक्रस्यांते भूस्पर्शिभागे चाकाची धांव इति लौकिकप्रसिद्धस्य । पिंडिका “पिंडीत्यपि" नाभिः “नाभीत्यपि" द्वे चक्र २५ For Private And Personal Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १९४ सटीकामरकोशस्य क्षत्रियवर्गः चक्रं रथांगं तस्यांते नेमिः स्त्री स्यात्प्रधिः पुमान् ॥ पिंडिका नाभिरक्षाग्रकीलके तु द्वयोरणिः॥५६॥ स्थरप्तिर्वरूथो ना कूबरस्तु युगंधरः ॥ अनुकर्षों दार्वधःस्थं प्रासंगो ना युगायुगः ॥ ५७॥ सर्व स्याहाहनं यानं युग्यं पत्रं च धोरणम् ॥ परंपरावाहनं यत्तदैनीतकमस्त्रियाम् ॥ ५८॥ आँधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।। नियंता प्राजिता यंता सूतः क्षत्ता च सारथिः॥ ५९॥ काष्ठाधारभूतस्य मंडलाकारस्य चक्रमध्यस्य । नभ्यते हिंस्यते ऽक्षो ऽनया नाभिः स्त्री। अक्षस्य नाभिक्षेपस्य काष्ठस्याग्रे चक्रधारणार्थ यत्कीलकमारोप्यते तत्र अणिरित्येकम् । स्त्रीपुंसयोः। “अणिराणिवदक्षाग्रकीलाश्रीसीमसु द्वयोरितिमेदिनी"॥५६॥ रथगुप्तिः वरूथः द्वे शस्त्रादिभ्यः परिरक्षणार्थ रथस्य लोहादिमयं यदावरणं क्रियते तस्य । ना पुमान् । “वियते रथो ऽनेन वरूथः" । कवरः युगंधरः वे यत्र रथ. स्याश्वा बध्यते तस्य काष्ठस्य " दांडी इति ख्यातस्य । युगकाष्ट बंधनस्थानस्यापि च । युगं वोदुर्बधनकाष्टं धारयतीति युगंधरः" । रथाधःस्थं काष्टं अनुकर्षः । "अनुकर्षेति नांतोऽप्ययम् । अनुकर्षानाऽक्षतलदार्विति बोपालितात् । एकं रथस्याधःस्थलभागदारुणः” युगेन अतति युगाद्रथाश्वादिः तस्य युगो युगायुगः प्रासंग इति स्यात् । ना पुमान् । काकाक्षिवत् युगादिति विशेषणम् । अयमेव युगशब्दः पुंसि।न तु युग्मादिवाचीति प्रदर्शनार्थं । अतो युगादिति पाटे शकटसंधियुगादन्यो युगः वृषादीनां स्कंधे आसज्जमानः स प्रासंग इत्यर्थः । एक “ जू जोकड इति ख्यातस्य । युगं द्वितीयं प्रासंग इति कात्यः ॥ ५७ ॥ सर्व हस्त्यश्वादिवाहनं यानादिशब्दवाच्यम् । यानं युग्यं पत्रं धोरणं चत्वारि यत्परंपरावाहनं नरादिवोदृपरंपरया वाह्यते शिबिकादि तद्वैनीतकं स्यात् । विनीतानां शिक्षितानामिदम् । “पुंसि वैनीतकः । विनीतकमित्यपि" ॥५८ ॥ आधोरणाः अधोरणाः इत्यपि हस्तिपकाः हस्त्यारोहाः निषादिनः चत्वारि हस्तिपकेषु माहात इति ख्यातेषु । द्वे द्वे भिन्नार्थे इत्येके । तदा आद्ये महामात्रस्य । परे गजारोहस्य । नियंता प्राजिता यंता सूतः क्षत्ता सारथिः ॥५९॥ सव्येष्टः दक्षिणस्थः एता अष्टौ संज्ञा For Private And Personal Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra <] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. सव्येष्ठदक्षिणस्थौ चः संज्ञा रथकुटुंबिनः ॥ रथिनः स्यंदना रोहा अश्वारोहास्तु सादिनः ॥ ६० ॥ भटा योधाश्र योद्धारः सेनारक्षास्तु सैनिकाः ॥ सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ।। ६१ ॥ बलिनो ये सहस्रेण साहसस्ते सहस्रिणः ॥ परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः ।। ६२॥ ight area sat यत्तु मध्ये सकंचुकाः ॥ वनंति तत्सारसनमधिकयो ऽथशीर्षकम् ।। ६३ । १९५ आख्या रथकुटुंबिनः रथं कुटुंबयितुं शीलमस्य यद्वा रथ एव कुटुंबं यस्य सारथेरित्यर्थः । प्राजितारौ । “सव्ये वामे तिष्ठति सव्येष्ठः ।" सव्येष्ठेति ऋदंत इति केचित् । रथिनः स्यंदनारोहाः द्वे रथानारुह्य युध्यताम् | अश्वारोहाः सादिनः द्वे अश्ववार “स्वार” इति प्रसिद्धानाम् ॥ ३० ॥ भटः योधः योद्धा त्रयं योद्धुः । सेनारक्षाः सैनिकाः द्वे सेनारक्षकाणां प्रहरिकादीनां " पारेकरी गस्तकरी इत्यादिख्यातानाम् ।" सेनां रक्षति सैनिकाः । ये सेनायां समवेताः संगतास्ते सैन्याः सैनिका इति च For Private And Personal 1 द्वे ॥ ६१ ॥ ये सहस्रेण बलिनः सैन्यवंतः ते साहस्राः सहस्रिणश्च स्युः द्वे । बलं सैन्यं तदस्ति येषां ते । सहस्रं योद्धारः संत्येषां नायकानां ते । परिधिस्थः परिचरः द्वे सेनानियंतुर्यः समंताच्चरति तस्य दंडनायकस्य “ तलावेदार इति ख्यातस्य । ” परिधौ सेनांते तिष्ठति परिधिस्थः । सेनानीः वाहिनीपतिः द्वे सेनापतेः | सेनान्यौ ॥ ६२ ॥ कंचुकः वारबाणः बाणं वारयति ण्यंतादण् वृणोति वा । राजदतादित्वात्परनिपातः । 66 बाणवार इत्यपि " द्वे सन्नाहस्य चोलकादेः । " क्लीवे तु वारवाणम् । ” सकंचुकाः पुरुषा मध्ये मध्यभागे दाढयर्थं कंचुकापेरि यद्वनंति तत्सारसनं अधिकांगः द्वे “ पचंग पाचंगी वा इति ख्यातस्य । कचि - त्सारसनाधिपांग इति पाठ: । तच्च सारसनं ज्ञेयमधिपांगं निबंधनमिति दुर्ग: । अधिपांगं सारसनमिति कात्यश्च । " शीर्षकम् || ६३ || शीर्षण्यं शिरस्त्रं त्रीणि टोप इति ख्यातस्य । " शीर्षे कं मुखमस्माच्छीर्षकम् । " तनुत्रं वर्भ दंशनं उरच्छदः कंकटकः जगरः " जागर इत्यपि " कवचः सप्तकं कवचस्य चिलखत इति लोक 66 Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १९६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य शीर्षण्यं च शिरस्त्रे ऽथ तनुत्रं वर्म दंशनम् ॥ उरच्छदः कंकटको जंगरः कवचो ऽस्त्रियाम् ॥ ६४ ॥ आमुक्तः प्रतिमुक्तश्च पिनद्धश्रापिनदवत || सन्नद्धो वर्मितः सज्जो दर्शितो व्यूढकंकटः ॥ ६५ ॥ त्रिवामुक्तादयो वर्मभृतं कावचिकं गणे ॥ पदातिपत्तिपदगपादार्तिकपदाजयः ॥ ६६ ॥ पद्मश्र पदिकश्राऽथ पादातं पत्निसंहतिः ॥ शस्त्राजीवे कांडष्टष्ठा युधीया युधिकाः समाः ॥ ६७ ॥ कृतहस्तः सुप्रयोगविशिखः कृतपुंखवत ॥ अपराद्धष्टषत्को ऽसौ लक्ष्याद्यभ्युतसायकः ॥ ६८ ॥ For Private And Personal [क्षत्रियवर्ग प्रसिद्धस्य | " क्लीवे तु कवचम् " ॥ ६४ ॥ आमुक्तः प्रतिमुक्तः पिनद्धः अपिनद्धः । वष्टिभागुरीत्यल्लोपविकल्पः चत्वारि परिहितकंचुकादेः । आमुच्यते बध्यतें स्म आमुक्तः । सन्नद्धः वर्मितः सज्ज : दंशितः व्यूढकंकटः पंच कवचभृतः । सन्नह्यति स्म सन्नद्धः || ६५ || आमुक्तादयस्त्रिषु । यथा आमुक्ता शाटी | आमुक्तः कंचुकः | आमुक्तं वस्त्रम् । एवं सन्नद्धा सज्येत्यादि । वर्मभृतां कवचिनां गणे कावचिकमित्येकम् | पदातिः “ पदातः पादातिः पादातः । पदातिपत्तिपादातपादाविकपदाजयमित्यमरमाला ।" पत्तिः पदगः पादातिकः " पादातिगः । स्वार्थे कन् । पादाविक इत्यपि पाठः पादाभ्यां अवति । अव रक्षणादौ ।” पदाजिः ||६६ ॥ पद्द्रः पदिकः सप्त पदातेः । पादाभ्यां अतति गच्छति न तु वाहनेन स पदातिः पादस्य पदाज्यातीति पदादेशः । पत्ति संहतिः पदातिसमूहः पादातमित्येकम् । शस्त्राजीवः कांडपृष्टः “कांडस्पृष्ट इति राजमुकुटः । तत्र स्पृष्टं गृहीतं कांडं शस्त्रं येन । वाहिताग्न्यादिष्विति परनिपातः । ” आयुधीयः आयुधिकः चत्वारि आयुधजीविनः ॥ ६७ ॥ कृतहस्तः सुप्रयोगविशिखः कृतपुंखः त्रीणि शरनिक्षेपनिष्णातस्य । " कृतो ऽभ्यस्तो हस्तो यस्य कृतहस्तः । ” लक्ष्याद्वेधात् च्युतः सायको यस्य सो ऽपराद्धपृषत्कः स्यात् एकम् || ६८ || धन्वी धनुष्मान् धानुष्कः निषंगी अस्त्री धनुर्धरः षट् धनुर्धरस्य । धनुष्मंतौ । कांडवान् कांडीर: द्वे शरधारिणः । अयं केवलकांडवT Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. धन्वी धनुष्मान्धानुमको निषंग्यस्त्री धनुर्धरः॥ स्यात्कांडवांस्तु कांडीरः शाक्तीकः शक्तिहेतिकः॥ ६९॥ याष्टीकपारश्वधिको यष्टिपार्श्वधहेतिकौ ॥ नैस्त्रिंशिको ऽसिहेतिः स्यात्समौ प्रासिककौंतिकौ ॥७॥ चर्मी फलकपाणिः स्यात्पताकी वैजयंतिकः॥ अनुप्लवः सहायश्चाऽनुचरोऽभिचरः समाः॥७१ ॥ पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः॥ पुरोगमः पुरोगामी मंदगामी तु मंथरः॥७२॥ जंघालो ऽतिजवस्तुल्यौ जंघाकरिकजांघिको ॥ त्त्वादुपाधिभेदाद्वा धनुर्धरतो भिन्नः । शाक्तीकः शक्तिहेतिकः “द्वे शक्त्यायुधधारकस्य ।” शक्तिः प्रहरणमस्य शाक्तीकः । शक्तियष्टयोरीकक् ॥ ६९ ॥ यष्टिहेतिको याष्टीकः एकं “दांडेवाला इति ख्यातस्य ।"' परश्वधः परशुः स हेतिर्यस्य सः पारश्वधिकः स्यात् एकं “फरशीकरी गडासेकरी इति ख्यातस्य ।" यष्टिस्वधितिहेतिकावित्यपि पाठः । असिः खडः हेतिः शस्त्रमस्य स नौस्त्रंशिक: एकं “निमचेकरी इति ख्यातस्य ।” प्रासिकः “एकं प्रासायुधहेतिकस्य बल्लमकरी विटेकरी सांगकरी इति ख्यातस्य ।" कौंतिकः कुंतहेतिकस्य "भालेकरी इति ख्यातस्यैकम् ।" कुंतो भल्लः ॥ ७० ॥ चर्मी फलकपाणिः द्वे चर्मधारिण: " ढालाईत इति ख्यातस्य ।” फलति विशीर्यते फलकचर्म पाणौ यस्य । पताकी वैजयंतिकः द्वे पताकां बिभ्रत: “ निशाणकरी, जरीपटकेकरी इति ख्यातस्य ।" वैजयंत्या चरति वैजयंतिकः । अनुप्लवः सहायः अनुचरः अभिचरः चत्वारि अनुचरस्य ॥७१॥ पुरोगः अग्रेसरः “अग्रसरोऽपि" प्रष्ठः अग्रतःसरः पुरःसरः पुरोगमः पुरोगामी सप्त पुरोगामिनः । प्रतिष्ठते प्रष्ठः । मंदगामी मंथरः द्वे “शनैर्गामिनः" ॥ ७२ ॥ जंघाल: “जंघिलः । प्रज्ञालप्रज्ञिलौ तुल्यौ जंघालजंघिलादय इति वाचस्पतिः ।" अतिजवः “अतिबल इत्यपि" द्वयमतिवेगवतः । जंघाकरिकः जांघिकः “जंघासाध्यत्वादुपचाराद्गतिजंघा ।" यो जंघावलेन जीवति तत्र द्वयम् । तरस्वी त्वरितः वेगी प्रजवी जवनः For Private And Personal Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १९८ सटीकामरकोशंस्य क्षत्रियवर्गः तरखी त्वरितो वेगी प्रजवी जवनो जवः॥७३॥ जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके॥ जैत्रस्तु जेता यो गच्छत्यलं विदिषतः प्रति ॥७॥ सो ऽभ्यमित्र्यो ऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि ॥ ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः॥७५॥ स्यादुरखानुरसिलो रथिनो रथिको रथी॥ कामंगाम्यनुकामीनो ह्ययंतीनस्तथा भृशम् ॥ ७६ ॥ शूरो वीरथ विक्रांतो जेता जिष्णुच जित्वरः॥ सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु ॥७७॥ ध्वजिनी वाहिनी सेना एतना ऽनीकिनी चमूः॥ वरूथिनी बलं सैन्यं चक्र चानीकमस्त्रियाम् ॥ ७॥ जवः षटं त्वरितमात्रस्य ॥७३॥ यो जेतुं शक्यते स जय्यः । यथा रामेण रावणो जय्यः । रावणं जेतुं रामः शक्रोत्येवेत्यर्थः एकम् । जेय इत्येकं जेतव्यमात्रे । यथा जेयं मनः । न तु जय्यम् । जैत्रः जेता द्वे जेतुः ॥ ७४ ॥ यो विद्वि. षतः शत्रून् प्रति अलं सामर्थ्येन योद्धं संमुखं गच्छति स अभ्यमित्र्यः अभ्यमित्रीयः अभ्यमित्रीण इति च स्यात् त्रीणि । य ऊर्जस्य पराक्रमस्यातिशयेन युक्तः स ऊर्जस्वलः ऊर्जस्वी इति च स्यात् द्वे । “ऊर्जशब्दो ऽदंतः सांतश्च । ऊर्जाऽतिशयान्वित इत्यपि पाठः” ॥ ७५ ॥ उरस्वान उरसिल: “विशालवक्षसः ।" उरस्वंतौ । रथिनः “रथिर इत्यपि" रथिक: रथी त्रीणि रथस्वामिनः । रथोऽस्यास्तीति रथिनो ऽदंतः । यः कामंगामी यथेच्छं गच्छति तच्छील: सो ऽनुकामीनः स्यात् । "कामगामीत्यपि” एकम् । तथेति गामिसमुच्चये । यो भृशं गामी अत्यर्थ गमनशी लः सोऽत्यंतीनः एकम् ॥ ७६॥ शूरः वीरः विक्रांत: त्रीणि शूरस्य । जेता जिष्णुः जित्वरः त्रीणि जयनशीलस्य । रणे संयुगे साधुः सांयुगीनः एकं "युद्धकुशलस्य ।” शस्त्राजीवे कांडपृष्ठेति यत्प्रागुक्तं तदादयः “ सांयुगीनांताः” त्रिषु । वाच्यालिंगत्वात् ॥ ७७ ॥ ध्वजिनी वाहिनी सेना पृतना अनीकिनी चमूः वरू. थिनी बलं सैन्यं चक्रं अनीकं एकादश सेनायाः । “पुंसि अनीकः” ॥ ७८ ॥ For Private And Personal Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra <] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. व्यूहस्तु बलविन्यासो भेदा दंडादयो युधि ॥ प्रत्यासारो व्यूहपाणिः सैन्यष्टष्ठे प्रतिग्रहः ।। ७९ ।। एकेभैकरथा त्र्यश्वापत्तिः पंचपदातिका ॥ पत्यंगैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥ For Private And Personal १९९ बलस्य सैन्यस्य विन्यासो युद्धार्थे रचनाविशेषेण स्थापनं व्यूह इत्येकं “ विहू इति ख्यातस्य ।" व्यूहलक्षणम् । मुखे रथा हयाः पृष्ठे तत्पृष्ठे च पदातयः । पा 66 " 99 योश्च गजाः कार्या व्यूहोऽयं परिकीर्तित इति । युधि दंडादयो भेदाः विशेषाः व्यूहस्येति शेषः । सैन्यस्य दंडवत्तिर्यगवस्थानं दंड: | आदिना भोगमंडलादयः । यदाह कामंदकः । तिर्यग्वृत्तिस्तु दंड: स्याद्भोगोऽन्वावृत्तिरेव च । मंडल: सर्वतो वृत्तिः पृथग्वृत्तिरसंहत इति । तत्र अन्योन्यागतावृत्तिर्भोगः सर्पशरीरवदवस्थानं मंडलः । गजादीनां विजातीयैरमिश्रितानां स्थानम संहतः । एतेषां च शकटमकरपताकासर्वतोभद्रदुर्जयादयो भेदाः प्रत्येकं संति । प्रत्यासारः व्यूहपाणि: द्वे व्यूहपश्चाद्भागस्य । प्रत्यासारयति भग्नान्प्रत्यासारः । “प्रत्यासर इत्यपि । सैन्यपृष्ठः प्रतिग्रहः "" परिग्रहः पतगृह इत्यपि " द्वे सेनायाः पश्चाद्भागस्य । प्रतिगृह्यते ऽवष्टभ्यते सैन्यमनेन प्रतिग्रहः ॥ ७९ ॥ एक भो यस्यां सा एकेभा । एको रथो यस्यां सा । त्रयो ऽश्वा यस्यां सा । "पंच पदातयो यत्र सा । एतद्विशेषणचतुष्टयविशिष्टा सेना पत्तिः स्यात् । यदुक्तम् । एको रथो गजश्चैको नराः पंच पदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयत इतेि एकम् । पत्त्यंगैः पत्तेरवयवैर्गजादिभिस्त्रिगुणैर्यथोत्तरं क्रमात्सेनामुखादय आख्याः स्युः || ८० ॥ तद्यथा । त्रिसृभिः पत्तिभिः सेनामुखम् । त्रिभिः सेनामुखैर्गुल्मः । गुल्मत्रयेण गणः । त्रिभिर्गणैर्वाहिनी । तिसृभिः वाहिनीभिः पृतना । पृतनात्रयेण चमूः । एतत्रयेणा ऽनीकिनी । तत्रयेण दशानीकिनी । तत्रयेण अक्षौ - हिणी । तथा च । अक्षौहिण्यामित्यधिकैः सप्तत्या ह्यष्टभिः शतैः । संयुक्तानि सहस्राणि गजानामेकविंशतिः २१८७० । एवमेव रथानां तु संख्यानं कीर्तितं बुधैः २१८७० | पंचषष्टिसहस्राणि षट्शतानि दशैव तु । संख्यातास्तुरगास्तज्ज्ञैर्विना रथतुरंगमैः ६५६१० । नृणां शतसहस्राणि सहस्राणि तथा नव । शतानि त्रीणि चान्यानि पंचाशच पदातयः १०९३५० । इत्येकैकम् । भारते अक्षौहिणीप्रमाणम् । Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २.. सटीकामरकोशस्य क्षत्रियवर्गः सेनामुख गुल्मगणौ वाहिनी टतना चमूः॥ अनीकिनी दशानीकिन्यक्षौहिण्यथ संपदि ॥ ८१ ॥ संपत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ ॥ आयधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ ॥ ८२ ॥ धनुश्चापौ धन्वशरासनकोदंडकार्मुकम् ॥ इष्वासो ऽप्यथ कर्णस्य कालप्टष्ठं शरासनम् ॥ ८३॥ कपिध्वजस्य गांडीवगांडिवौ पुन्नपुंसकौ ॥ कोटिरस्याटनी गोधे तले ज्याघातवारणे ॥ ८४ ॥ अक्षौहिण्याः प्रमाणं तु खाँगाष्टकद्वि'कैर्गजैः । रथैरेतैर्हयैत्रिन्नैः पंचनैश्च पदातिभिः। गजाः २१८७०, रथाः २१८७०, अश्वाः ६५६१०, नराः १०९३५० सर्वमेकीकृत्य २१८७०० अक्षौहिणी भवति । महाक्षौहिणीप्रमाणं तु । ख० द्वयं २ निधि ९ वेदा ४ क्षि २ चंद्रा १ क्ष्य २ ग्नि ३ हिमांशुभिः ।। महाक्षौहिणिका प्रोक्ता संख्यागणितकोविदः । सर्वमेकीकृत्य १३२१२४९००। एतन्महाक्षौहिणीप्रमाणम् । संपत् ॥ ८१ ॥ संपत्तिः श्री: लक्ष्मीः चत्वारि संपदः । “संपदेत्यन्यत्र ।" विपत्तिः विपत् आपत् त्रीणि आपदः । “आपत्तिः आपदा इत्यन्यत्र ।" आयुधं प्रहरणं शस्त्रं अखं चत्वारि शत्रमात्रस्य ॥ ८२॥ धनुः चापः धन्व शरासनं कोदंडं कामुकं इष्वासः सप्त धनुषः । तत्र धनुश्चापे क्लीबे पुंसि च । धन्व नांतं धन्वनी । “धन्वमिति अदंतमपि ।" धनुरुदंतो ऽपि। “शरावापो धनुः स्त्री स्यादिति त्रिकांडशेषात् ।” कर्णस्य धनुः कालपृष्ठं स्यात् " एकम् । कालो यम इव पृष्ठमस्य" ॥ ८३॥ गांडीवः गांडिवः द्वे अर्जुनस्य धनुषि । “ गांडिग्रथिरस्यास्ति । क्लीवे गांडीवं गांडिवं च । गांड्यजगात्संज्ञायामिति मत्वर्थीयो वप्रत्ययः । गांड्येत्यत्र यणा तंत्रेण -हस्वदीर्घयोनिर्देशः।" कोटि: " कोटी" अटनी “ अटनिः" द्वे अस्य धनुषः प्रांते गोधा तलं द्वे ज्या मौर्वी तस्या आघातस्ताडनं तद्वारणे चर्मादिकृतबाहुबंधविशेषे । “गोधे तले इति व्यक्तिद्वयाहित्वम्" ॥ ८४॥ धनुषो मध्यं लस्तक इत्येकम् । मौर्वी ज्या शिंजिनी गुण: चत्वारि धनुर्गुणत्य “चिल्ला इति ख्यातस्य । शिंजिनीशब्द For Private And Personal Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०१ हितीयं कांडम्. लस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिंजिनी गुणः ॥ सात्प्रत्यालीढमालीढमित्यादि स्थानपंचकम् ॥ ८५॥ लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम् ॥ टषत्कबाणविशिखा अजिह्मगखगाशुगाः॥८६॥ कलंवमार्गणशराः पत्री रोप इषुईयोः॥ प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिपूत्तरे ॥८७॥ निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ ॥ तूणोपासंगतूणीरनिषंगा इषुधिर्दयोः ॥ ८८॥ तूण्यां खङ्गे तु निस्त्रिंशचंद्रहासासिरिष्टयः॥ स्तालव्यादिः” मूख्यस्य तृणस्य विकारो मौवी । प्रत्यालीढं आलीढं इत्यादयः पंच धनराणां स्थितिभेदा इत्यर्थः एकैकम् । आदिना समपदं वैशाखं मंडलं च । तत्र वामजंघाप्रसारपूर्वकदक्षिणजंघासंकोचे प्रत्यालीढम् । दक्षिणजंघाप्रसारपूर्वकवामजंघासंकोचे आलीढम् । पादयोः समत्वेन स्थितिः समपदम् । वितस्त्यंतरेण स्थिते पादद्वये वैशाखम् । मंडलाकारेण पादद्वयधारणं मंडलकम् ॥ ८५ ॥ लक्षं लक्ष्यं शरव्यं त्रीणि वेधस्य “निशाण इति ख्यातस्य ।" शराभ्यासः उपासनं द्वे शरक्षेपाभ्यासस्य । “शरस्य शरमोक्षस्याभ्यासः शराभ्यासः।” पृषत्कः बाणः विशिखः अजिह्मगः खगः आशुगः ॥ ८६ ॥ कलंबः मार्गणः शरः “ सरः । चित्रपुंखः सरः शर इति त्रिकांडशेषात् ।” पत्री रोपः इषुः द्वादश बाणस्य । तत्रेषुः स्त्रीपुंसयोः। प्रक्ष्वेडनः “ प्रक्ष्वेदन इत्यपि” नाराचः द्वे लोहमयस्य बाणस्य । “ नरानाचामति नाराचः । अन्येभ्यो ऽपीति ढः । प्रज्ञाद्यण् ।" पक्षः वाजः द्वे कंकादिपक्षस्य । उत्तरे निरस्तादिलिप्तकांतास्रिषु ॥ ८७ ॥ प्रहिते क्षिप्ते बाणे निरस्त इत्येकम् । विषाक्तः दिग्धः लिप्तकः त्रीणि विषाक्ते बाणे । तूणः उपासंगः तूणीरः निषंगः इषुधिः ॥ ८८॥ तूणी षटमिषुधेः बाण ठेवण्याचा भाता इति ख्यातस्य । इषवो धीयंते यस्यां भस्त्रायां सा इषुधिः स्त्रीपुंसयोः । तूणी स्त्री । “ तुणेषुधी उपासंग इति रत्नकोशे"। खडः निस्त्रिंशः चंद्रहासः असि: रिष्टिः "ऋष्टिरित्यपि । ऋष्टिः खडस्तरवारीति त्रिकांडशेषः ।" कौक्षेयकः मंडलानः करवाल: "कर २६ For Private And Personal Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य क्षत्रियवर्गः कौक्षेयको मंडलायः करखालः कृपाणवत् ॥ ८९॥ त्सरुः खङ्गादिमुष्टौ स्यान्मेखला तन्निबंधनम् ॥ फलको ऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः ॥ ९०॥ द्रुघणों मुन्दरघनौ स्यादीली करवालिका ॥ भिंदिपालः मृगस्तुल्यौ परिघः परिघातिनः ॥९१॥ द्वयोः कुठारः खधितिः परशुश्च परश्वधः॥ स्याच्छस्त्री चासिपुत्री च छुरिका चासिधेनुका ॥९२॥ पालः इत्यपि " कृपाणः नव खडस्य । “ तरवार इति ख्यातस्य । खंडयति परं खडः" ॥ ८९ ॥ खडस्य मुष्टौ त्सरुरित्येकं “ थरूं, मूठ इति ख्यातस्य "। तकारादिकं पुंसि । आदिना “ कटार खंजीर इत्यादि नामक" छुरिकादिग्रहः । तस्य खडस्य मुष्टेः चर्मवधिकया निबंधनं मेखला स्यात् “ एकं डाली इति ख्यातस्य"। यया प्रहरतो हस्तात् न निर्याति खङ्गः । फलकः फलं चर्म त्रीणि ढाल इति ख्यातस्य चर्मणः । “क्लीबे फलकम्" । अस्य फलकस्य यो मुष्टिहणस्थानं स संग्राहः एकं “ मूठ इति ख्यातस्य " ॥९० ॥ द्रुघणः “ दुघन इत्यपि " मुद्गरः घनः त्रयं मुद्गरस्य “ मुद्गल इति ख्यातस्य" । दुघणे इति सप्तम्यंतपाठोऽपि ईली “ इली ईलि: " करवालिका “ करपालिकेत्यपि " द्वे -हस्वखडाकृतेरेकधारस्य शस्त्रस्य “ खांडा इति ख्यातस्य । गुप्ती इति केचित्" । भिंदिपालः सृगः द्वे अश्मप्रक्षेपसाधनस्य रज्जुमयस्य यंत्रविशेषस्य गोफण इति ख्यातस्य । भिंदिद्वादशतालं तु दशकुंतो ऽभिधीयत इति । तदवच्छिन्नः कालो ऽपि भिंदिः तं पालयतीति भिंदिपालः" परिघः परिघातिनः द्वे लोहबद्धहस्तप्रमाणलगुडस्य ॥ ९१ ॥ कुटारः स्वधितिः परशुः परश्वधः परश्वं दधाति । “ परस्वध इत्यपि " चत्वारि कुठारस्य “ कुन्हाड इति ख्यातस्य "। तत्र कुठारः स्त्रीपुंसयोः । “ तत्र स्त्रियां कुठारी । कुठारकः पशुरथ छुरिका कोशशायिकेति रभसः” । स्वधितिः पुंसि । शस्त्री असिपुत्री छुरिका असिधेनुका चत्वारि छुरिकायाः “ सुरी इति ख्यातायाः" ॥९२ ॥ शल्यं शंकुः द्वे बाणामस्य आयुधविशेषस्य “ फल इति ख्यातस्य । शलति शल्यम् । For Private And Personal Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४.८] द्वितीय कांडम.. २०३ वा पुसि शल्यं शंकुर्ना सर्वला तोमरो ऽस्त्रियाम् ॥ प्रासस्तु कुंतः कोणस्तु स्त्रियः पाल्य॑श्रिकोटयः ॥९३॥ सर्वाभिसारः सर्वोघः सर्वसन्नहनार्थकः॥ लोहाभिसारो ऽस्त्रभृतां राज्ञां नीराजनांविधिः॥९४॥ यत्सेनयाभिगमनमरौ तदभिषेणनम् ॥ यात्रा व्रज्या ऽभिनिर्याणं प्रस्थानं गमनं गमः॥९५॥ स्यादासारः प्रसरणं प्रचक्र चलितार्थकम् ॥ अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः॥ ९६ ॥ शल गतौ” । यच्छाश्वतः । संख्याकीलकयोः शंकुः शंकुः प्रहरणांतर इति । ना पुमान् । सर्वला “ शर्वला । शार्दूलशर्वलाशलाटुरिति शभेदात् ।” तोमरः " द्वे गुरगंज इति प्रसिद्धस्य मंथदंडाकारशस्त्रभेदस्य । तौर्गता म्रियते ऽनेन तोमरः । शल्यादिचतुष्कमपि तोमरस्येत्येके । तत्र सर्वला स्त्री । प्रासः कुंतः "द्वे भाला इति ख्यातस्य ।" कोणः पालिः “पाली" अश्रिः “ अश्रीः" कोटि: " कोटी" चत्वारि खड़ादिप्रांतभागस्य " टोंक इति ख्यातस्य । तत्र पाल्यादयः स्त्रियाम् " ॥ ९३ ॥ सर्वाभिसारः सौंघः सर्वसन्नहनं त्रीणि चतुरंगसैन्यसन्नहनस्य " जमाव इति ख्यातस्य । सर्वसन्नहनमर्थो यस्य" । सर्वेषामभिसरणं सर्वाभिसारः । अस्त्रभृतां राज्ञां महानवम्यां दशम्यां वा नीराजनासमये शस्त्रादिसमर्पणलक्षणः यो विधिः स लोहाभिसार इत्युच्यते एकम् । लोहं शस्त्रं अभिसार्यते प्रस्थाप्यते ऽत्र लोहाभिसारः । " लोहाभिहारो ऽपि । लोहस्य शस्त्रस्याभितो हरणम् । लोहाभिहार इत्युक्तो विधि राजनोत्तर इत्यमरमाला । नीराजनो विधिरिति पाठे निःशेषेण राजनमत्रेति बहुव्रीहिर्बोध्यः" ॥ ९४ ॥ अरौ शत्रुसमीपे यत्सेनया सहाभिगमनं तदभिषेणनं स्यात् एकम् । यात्रा व्रज्या अभिनिर्याणं प्रस्थान गमनं गमः षटुं प्रयाणस्य ॥ ९५ ॥ आसारः प्रसरणं " प्रसरणीत्यपि पाठः । प्रसरणिरित्यपि" द्वे सैन्यस्य सर्वतो व्याप्तेः । प्रचक्रं चलितं हे प्रस्थितसैन्यस्य । प्रचक्रं चलितं त्रिष्वित्यमरमाला । रणे अहितान्प्रति भयरहितस्य शूरस्य यद्गमनं सोऽभिक्रम इत्येकम् । “ अतिक्रम इत्यपि " ॥९६॥ वैतालिकाः For Private And Personal Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir '२०४ सटीकामरकोशस्य क्षित्रियवर्गः वैतालिका बोधकराचाँक्रिका घाँटिकाऽर्थकाः॥ स्युर्मागधास्तु मगधा बंदिनः स्तुतिपाठकाः॥९७॥ संशप्तकास्तु समयात्संग्रामादनिवर्तिनः॥ रेणुईयोः स्त्रियां धूलिः पांसुर्ना न दयो रजः॥९८॥ चूर्ण क्षोदः समुत्पजपिंजलौ भृशमाकुले ॥ पताका वैजयंती स्यात्केतनं ध्वजमस्त्रियाम् ॥ ९९ ॥ सा वीराशंसनं युद्धभूमिर्या ऽतिभयप्रदा ॥ बोधकराः द्वे ये नृपान्स्तुतिपाठेन प्रातलेोधयंति तेषु । “ विविधन तालेन शब्देन चरंति ते वैतालिकाः।" चाक्रिकाः घांटिकाः द्वे बंदिविशेषेषु । घंटाघातेन ये शंसंति ते घांटिकाः । यदाहुः । प्रबोधसमये । घंटाशिल्पास्तु घांटिका इति । "चक्रिका घटिकार्थका इति क्वचित्पाठः । तत्र चक्रमस्ति वाद्यत्वेन यस्य । ठन् । घटी कायंति कै शब्दे द्वे घटिकावादकस्य ।” मागधाः मगधाः " मधुका इति मुकुटः । मधु मधुरं कायंति इति विग्रहः ।" हे राजाग्रतो वंशक्रमस्थ स्तावकानाम । यदाहुः । मागधाः सूतवंशजा इति । बंदिनः स्तुतिपाठकाः द्वे रा. जादिस्तुतिपाठकेषु “भाट इति ख्यातेषु।" वंदंते स्तुवंते तच्छीला वंदिनः। “यदुक्तम् । वंदिनस्त्वमलप्रज्ञाः प्रस्तावसदृशोक्तय इति ।" चत्वार एकार्था इत्येके ॥ ९७ ॥ समयाच्छपथाचे संग्रामादनिवर्तिनोऽपराङ्मुखास्ते संशप्तकाः स्युरेकम् । रेणुः धूलिः “धूली" पांसुः “पांशुः" रजः चत्वारि धूल्याः “धूळ इति ख्यातायाः । रेणुः स्त्रीपुंसयोः ।" पांसुः पुंसि । रजः क्लीवे ॥ ९८ ॥ चूर्ण क्षोदः द्वे पिष्टस्य रजसः । “ षडपि रजस इत्येके । चूर्णः पुल्लिंगो ऽपि । चूर्णो धूलौ क्षारभेदे चूर्णानि वासयुक्तिष्विति मेदिनी । चूर्णानि वासयोगाः स्युश्चूर्णो धूलिः सशर्कर इति शाश्वतश्च ।" समुत्पिजः पिंजलः हे अत्यंतमाकुले सैन्यादौ । पताका वैजयंती केतनं ध्वजं चत्वारि पताकायाः । केतनादि द्वयं पताकादंडस्येत्येके । "पुंसि ध्वजः" ॥ ९९॥ या युद्धभूमिः खंडितैर्गजादिभिरतिभयदा सा वीराशंसनं स्यात् “ एकम् । वीरा आशंस्यंते ऽत्र वीराशंसनम् । आङः शसि इच्छायाम् ।” अहंपूर्वमहंपूर्व अहमने भवामीत्याग्रहपुरःसरं पूर्व युद्धं अहंपूर्विका For Private And Personal Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. अहंपूर्वमहंपूर्वमित्यहपूर्विका स्त्रियाम् ॥ १०॥ आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि ॥ अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः॥१०॥ द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च ॥ शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता ॥१०२॥ वीरपानं तु यत्पानं वृत्ते भाविनि वा रणे ॥ युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३॥ मृधमास्कंदनं संख्यं समीकं साँपरायिकम् ॥ अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४॥ संप्रहाराभिसंपातकलिसंस्फोटसंयुगाः॥ स्यात् । सुपसुपेति समासे स्वार्थे कन् । स्त्रियां टाप् । एकम् । स्त्रियाम्॥१०॥ दोदात्मविषये या संभावना सामर्थ्याविष्करणं सा आहोपुरुषिकेत्युच्यते । अहंपुरुष इत्यहंकारवानहोपुरुषस्तद्भाव आहोपुरुषिका एकम् । यः परस्परमहं शक्तोऽहं शक्त इत्यहंकारः सा अहमहमिका स्यात् ।अहमहंशब्दोऽस्त्यत्र वीप्सायां द्विर्वचनम् । एक षडक्षरम् ॥ १०१॥ द्रविणं तरः सहः बलं शौर्य स्थाम शुष्मं शक्तिः पराक्रमः प्राणः दश पराक्रमस्य । तरसी । सहसी । स्थामनी । शुष्ममदंतम् । "सह इत्यदंतो ऽपि । सहो ऽस्त्रियां बले न स्त्रीति रभसः । सहो बले न स्त्रियां स्यादिति मेदिनी च"। विक्रमः अतिशक्तिता द्वे अतिपराक्रमस्य ॥१०२॥रणे वृत्ते सति. तच्छ्रमशांत्यर्थ अथवा भाविनि भविष्यति रणे तदुत्साहवृद्धयर्थं यद्वीराणां मद्यपानं तद्वीरपानं स्यात् । “वीरपाणमित्यपि । वा भावकरणयोरिति णत्वम्” । युद्धं आयोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥ मृधं आस्कंदनं संख्यं समीकं सांपरायिकं “संपरायिकं" कन् । समरः अनीकः रणः कलहः विग्रहः ॥ १०४ ॥ संप्रहारः अभिसंपातः कलिः संस्फोटः “संस्फेट:" · संयुगः अभ्यामर्दः “ अभिमर्द इत्यपि"। “अभिमर्दस्तु पुंसि स्यादवमर्दै संपराये चेति मेदिनी।" समाघातः संग्रामः अभ्यागमः आहवः ॥ १०५ ॥ समुदायः संयत् समितिः आजिः समित् युत् एकत्रिंशयुद्धस्य । संख्यं ड्यनुस्वारम् । सम For Private And Personal Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २०६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ क्षत्रियवर्ग: अभ्यामईसमाघातसंग्रामाभ्यागमाहवाः ।। १०५ ॥ समुदायः स्त्रियः संयत्समित्या जिसमिद्युधः ॥ नियुद्धं बाहुयुद्धे ऽथ तुमुलं रणसंकुले ।। १०६ ।। वेडा तु सिंहनादः स्यात्करिणां घटना घटा || कंदनं योधसंरावो बृंहितं करिगर्जितम् ॥ १०७ ॥ विस्फारो धनुषः स्वानः पटहाडंबरौ समौ ॥ प्रसभं तु बलात्कारो हटो ऽथ स्खलितं छलम् ।। १०८ ॥ अजन्यं क्लीवमुत्पात उपसर्गः समं त्रयम् ॥ मूर्छा तु कश्मलं मोहो ऽप्यवमर्दस्तु पीडनम् ॥ १०९ ॥ अभ्यवस्कंदनं त्वभ्यासादनं विजयो जयः ॥ वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ॥ ११० ॥ 1 रादित्रयं अस्त्रियाम् । संयतौ । समितौ । युधौ । नियुद्धं बाहुयुद्धं द्वे बाहुयुद्धस्य । तुमुलं इत्येकं रणस्य संकुले परस्परसंबाधे वर्तते ॥ १०६ ॥ क्ष्वेडा सिंहनादः वीराणां सिंहनादतुल्यनादविशेषस्य | क्ष्वेडा टावंता । करिणां घटना युद्धे संघदृनं घटा स्यात् । योधानां संशवः आक्रोशपूर्वकः शब्दः क्रंदनं स्यात् अन्योन्यस्पर्धया योधानामाव्हानस्य एकम् । करिणां गर्जितं बृंहितं स्यात् एकम् ॥१०७॥ धनुषः शब्दो विस्फारः एकम् । पटहः आडंबरः द्वे संग्रामध्वनेः प्रसभं बलात्कारः हठः त्रीणि बलात्कारस्य । " प्रगता सभा विचारो ऽस्मात्प्रसभम् । बलात्करणं बलात्कारः । स्खलितं छलं द्वे युद्धमर्यादायाश्चलनस्य ॥ १०८ ॥ अजन्यं उत्पातः उपसर्गः प्रयमुत्पातस्य " शुभाशुभसूचकस्य । न जने साधु अजन्यम्” । मूर्च्छा कश्मलं मोह: त्रीणि मूर्छायाः अवमर्दः पीडनं द्वे सस्यादिसंपन्नस्य देशस्य यत्परचक्रेण पीडनं तत्र ॥ १०९ ॥ अभ्यवस्कंदनं अभ्यासादनं द्वेदाक्रमणस्य धाड इति ख्यातस्य । छापा इत्यपि । विजयः जयः द्वे शत्रुप1 राङ्मुखीकरणेन लब्धस्योत्कर्षस्य । वैरशुद्धिः प्रतीकारः वैरनिर्यातनं त्रीणि वैरप्रतीकारस्य ॥ ११० ॥ प्रद्रावः उद्भावः संद्रावः संदावः विद्रवः द्रवः अपक्रमः "" For Private And Personal Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ८] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम् . प्रद्रावोद्रावसंद्रावसंदावा विद्रवो द्रवः || अपक्रमो ऽपयानं च रणे भंगः पराजयः ॥ १११ ॥ पराजितपराभूतौ त्रिषु नष्टतिरोहितौ ॥ २०७ प्रमापणं निबर्हणं निकारणं विशारणम् ॥ ११२ ॥ प्रवासनं परासनं निषूदनं निहिंसनम् ॥ निर्वासनं संज्ञपनं निर्ग्रथनमपासनम् ।। ११३ ।। निस्तर्हणं निहननं क्षणनं परिवर्जनम् ॥ निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४॥ उदासनप्रमथनक्रथनोज्जासनानि च ॥ आलंभपिंजविशरघातोन्मथवधा अपि ॥ ११५ ॥ स्यात्पंचत कालधर्मो दिष्टांतः प्रलयो ऽत्ययः ॥ अंतो नाशो द्वयोर्मृत्युर्मरणं निधनो ऽस्त्रियाम् ॥ ११६॥ परासुप्राप्त पंचत्वपरेतप्रेतसंस्थिताः ॥ For Private And Personal अपयानं अष्टौ पलायनस्य । यः रणे भंगः स पराजय इत्येकम् ॥ १११ ॥ पराजित: पराभूतः द्वे निर्जितस्य । नष्टः तिरोहितः द्वे निलीनस्य । त्रिष्विति का - काक्षिवदुभयत्र युज्यते । प्रमापणादिवधतानि त्रिंशन्नामानि वधस्य । "6 तानि । प्रमापणं प्रमापनं वा । निबर्हणं निर्बर्हणं वा । निकारणं विशारणं निशारणं वा ॥ ११२ ॥ प्रवासनं परासनं निषूदनं निसूदनमिति वा । निहिंसनं निर्वासनं सं ज्ञपनं मारणतोषणनिशामनेषुज्ञा ज्ञपमिचेति वा । निर्बंधनं निर्बंधनं वा । अपासनम् ॥ ११३ ॥ निस्तर्हणं निहननं क्षणनं परिवर्जनं निर्वापणं विशसनं मारणं प्रतिघातनम् " ॥ ११४ ॥ उद्वासनं प्रमथनं कथनं उज्जासनं । प्रमापणमित्यारभ्योज्जासनपर्यंतं भावल्युडंताः । आलंभः पिंजः विशरः घातः उन्माथः 66 न्मथो वा "" वधः इति ॥ ११५ ॥ पंचता “ पंचत्वं " कालधर्मः दिष्टांत: प्रलय: अत्ययः अंतः नाशः मृत्युः मरणं निधनः दश मरणस्य । तत्र मृत्युर्द्वयोः । निधनमस्त्रियाम् ॥ ११६ ॥ परासुः प्राप्तपंचत्वः परेतः प्रेतः संस्थितः मृतः उ Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २०८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वैश्यवर्गः मृarata add चिता चित्या चितिः स्त्रियाम् ॥ ११७ ॥ कबंध स्त्री क्रियायुक्तमपमूर्धकलेवरम् ॥ श्मशानं स्यात्पितृवनं कुणपः शवम स्त्रियाम् ॥ ११८ ॥ प्रग्रहोपग्रह बंद्यां कारा स्याबंधनालये ॥ पुंसि भूम्न्यसवः प्राणाचैवं जीवो ऽसुधारणम् ।। ११९॥ आयुर्जीवितकालो ना जीवातुर्जीवनौषधम् ॥ ॥ इति क्षत्रियवर्गः ॥ ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः ॥ "" " " (6 "" 66 27 प्रमीतः सप्त मृतस्य । एते वाच्यलिंगाः । चिता चित्या चितिः त्र्यं प्रेतदाहाधार - चुल्ले: सरण इति ख्यातस्य ॥ ११७ ॥ अपमूर्धं मस्तकहीनं नर्तकक्रियायुक्तं यत्कलेवरं “ धड इति ख्यातं स कबंध ः स्यात् । कबंधं सलिले तुंडे कबंधो राहुरक्षसोरित्युक्तम् । एकम् । युद्धे सहस्रपूरणः कबंधो नृत्यते । उपचारान्नर्तनरहिते ऽपि प्रयोगः । श्मशानं पितृवनं द्वे प्रेतभूमेः “मसणवटी इति ख्यातायाः ।" शवः शेते ऽस्मिन् श्मशानं “ द्वितालव्यं । कुणपः शवं द्वे निर्जीवशरीरस्य । पुंसि तु शव: ॥ ११८ ॥ प्रग्रहः उपग्रहः बंदी वैदिरित्यपि त्रीणि “ चोरादेराकर्षणस्य बंदी अटकाव इति कैद इत्यपि ख्यातस्य । " बंधनगेहे कारेत्येकं स्त्रियाम् । असवः प्राणाः द्वे प्राणानां भूम्नि बहुत्वे । एवंशब्दात्प्राणा अपि नित्यं पुंसि भूनि च । प्राणो नाम वायुरित्येके तत्तु वायुमात्रविवक्षया । जीवः असुधारणं द्वे प्राणधारणस्य ॥ ११९ ॥ जीवितावच्छिन्नः काल आयुः स्यात् एकम् । उसंतं क्लीवे । जीवितस्यैौषधं रक्षणोपायो जीवातुः स्यात् । ना पुमान् एकम् ॥ इति क्षत्रियवर्गः ॥ ६ ॥ ऊरव्यः ब्रह्मण ऊरोर्जातः । शरीरावयवाद्यत् ओर्गुणः अवादेशः । ऊरुजः अर्थः वैश्यः भूमिस्पृक् विट् । षट् वैश्यस्य । आजीवः जीविका वार्ता वृत्तिः वर्तनं जीवनं षट् जीविकामात्रस्य ॥ १ ॥ कृषिः कर्षणम् । पशुपालस्य कर्म पाशुपाल्यं गोरक्षणादि । वणिजां कर्म वाणिज्यं क्रयविक्रयादि । " वणिज्यं । वणिजेत्यपि । " एवं त्रयो वृत्तयो वैश्यानां जीविका For Private And Personal Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. २०९ आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १॥ स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः॥ सेवा श्ववृत्तिरनृतं कृषिउंछशिलं त्वृतम् ॥ २॥ हे याचितायाचितयोर्यथासंख्यं मृतामृते ॥ सत्यानृतं वणिग्भावः स्यादणं पर्युदंचनम् ॥ ३॥ उद्धारो ऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका ॥ याञयाप्तं याचितकं निमयादापमित्यकम् ॥ ४ ॥ भेदा इत्यर्थः । कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजमिति महाभारते भगवद्गीतायाम् । अथ मृतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कथंचनेत्यादिस्मृत्युक्तान्वृत्तिभेदान्व्युत्पादयति । सेवा परचित्तानुवर्तनं सा श्ववृत्तिः । “ शुनो वृत्तिरिव शुन इव वृत्तिर्वा । शुनो वृत्तिः स्मृता सेवा गर्हितं तद्विजन्मनाम् । हिंसादोषप्रधानत्वादनृतं कृषिरुच्यते इत्युक्तम्।” श्ववृत्तिर्नीचसेवनमिति श्रीभागवते । एकम् । कृषिः कर्षणं तदनृतं स्यात् । अनृतं कर्षणं स्मृतमिति स्मृतः । “प्रनृतमिति कचित्पाठः । प्रनृतं कर्षणं स्मृतमिति मनूक्तेः ।" एकम् । उंछश्च शिलं च उंछशिलं समाहारद्वंद्वः । आपणादौ पतितकणानामेकशो प्रहणमुंछः । क्षेत्रादौ स्वामित्यक्तकणिशानां ग्रहणं शिलम् । एतद्वयं ऋतमित्युच्यते । "उंछः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः । पुमानुछ: शिलं त्वृतमिति बोपालितः ।" एकम् ॥ २॥ याचिते प्रत्यहं तंडुलादियाच्यायां मृतमित्येकम्।मृतं तु नित्ययाच्या स्यादित्युक्तेः अयाचिते अजगरवर्तनवद्याच्यां विनैव लब्धे अमृतमित्येकम् । वणिग्भावो वाणिज्यं क्रयविक्रयादि तत्सत्यानृतं स्यात् एकम् । किंचित्सत्यं किंचिदसत्यं सत्यानृतम् । ऋणं पर्युदंचनम् ॥३॥ उद्धारः त्रयमृणस्य । "उद्धारश्चोद्धृतावृण इति विश्वः ।" अर्थप्रयोगः कसीदं "कशीदं कुषीदं चेत्यपि ।" वृद्धिजीविका त्रीणि ऋणसंबंधिकालांतरद्रव्येण लोके "व्याज इति ख्यातेन" जीविकायाम् । याच्या यदाप्तं तद्याचितकं “ एकं जायां आणलेला जायजाणा जिन्नस इति ख्यातस्य । निमयात्परिवर्तादाप्तं आपमित्यकम् । अपमित्य आप्तं " अपमित्ययाचिताभ्यां ककनौ । परिवर्तो विनिमय इति मेदिनी ।" निमयः परिवर्तः For Private And Personal Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सदा सटीकामरकोशस्य [वैश्यवर्गः उत्तमर्णाधमर्णो दौ प्रयोक्तृग्राहको क्रमात् ॥ कुसीदिको वाधुषिको वृद्धयाजीवश्च वाधुषिः॥५॥ क्षेत्राजीवः कर्षकश्च कृषिकश्च कृषीवलः ॥ क्षेत्रं ब्रैहेयशालेयं व्रीहिशाल्युद्भवोचितम् ॥ ६ ॥ यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि यत् ॥ तिल्यं तैलीनवन्माषोमाणुभंगा विरूपता ॥७॥ मौद्गीनकौद्रवीणादिशेषधान्योद्भवक्षमम् ॥ स्यादिति मनुः ॥४॥ प्रयोक्ता ऋणस्य दाता उत्तमर्ण इत्येकं सावकार इति प्रसिद्धस्य । " उत्तमं ऋणमस्य ।" ऋणस्य ग्राहको ऽधमर्ण इत्येकं कर्जदार इति प्रसिद्धस्य । कुसीदिकः वाधुषिकः वृद्ध्याजीवः वाधुषिः चत्वारि ऋणं दत्वा तट्टझ्याजीविनः पुरुषस्य । “कुसीदार्थ प्रयच्छति कुसीदिकः । वृद्धिं गयाँ प्रयच्छति वार्धषिकः" ॥५॥ क्षेत्राजीवः कर्षकः “कार्षको वा” कृषिकः कृषीवल: चत्वारि कृषीवलस्य शेतकरीति लौकिकभाषायाम् । कृषिरस्यास्तीति कृषीवलः । वले इति दीर्घः । ब्रीाद्भवोचितं ब्रीहीणामुद्भवे योग्यं क्षेत्रं त्रैहेयं एकम् । शाल्युद्भवोचितं क्षेत्रं शालेयं एकम् ॥ ६॥ यवादीनां भवनं उद्भवोचितं यत्क्षेत्रं तत् यव्यादि। यथा यवानां भवनं क्षेत्रं यव्यम् । यवका अल्पयवास्तेषां भवनं क्षेत्रं यवक्यम् । " यवकः शूकधान्यो यवः" । षष्टिकाः षष्टिरात्रेण पच्यते तेषां भवनं क्षेत्र पष्टिक्यं एकैकम् । तिल्यं तैलीनवन्माषादेः क्षेत्रविषये द्विरूपता स्यात् । यथा तिल्यं तैलीनं द्वे तिलानां भवने क्षेत्रे । एवं माध्यं माषीणं वे माषाणां भवने क्षेत्रे । उमा अतस्यस्तासां क्षेत्रं उम्यं औमीनं द्वे । अणुर्धान्यभेदस्तक्षेत्रे अणव्यं आणवीनं द्वे । भंगा मातुलानी तत्क्षेत्रं भंग्यं भांगीनं द्वे ॥ ७॥ शेषाणां ब्रीह्यादिभ्य उक्ते. भ्यो ऽन्येषां मुद्गादीनां धान्यानामुद्भवोचितं क्षेत्रं मौद्गीनादि स्यात् । शेषधान्योगवोचितमिति वा पाठः । यथा मुद्गानां भवनं क्षेत्रं मौद्गीनम् एवं कौद्रवीणम् । आदिना चाणकीनम् । “गौधुमीनम् । कालायीनम् । कौलत्थीनम् । प्रैयंगवीनमित्यादि । धान्यानां भवने क्षेत्रे खञ् ईनादेशः एकैकम् । “शाकशाकटं शाकशाकिनं द्वयं शाकक्षेत्रादिके क्लीबं । भवने क्षेत्रे शाकटशाकिनाविति वार्तिकेन सिद्धमेतत् । आदौ उप्तं For Private And Personal Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. २११ "शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम्” ॥ बीजाकृतं तूप्तकृष्टे सीयं कृष्टं च हल्यवत् ॥ ८॥ त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् ॥ द्विगुणाकृते तु सर्व पूर्व शंवाकृतमपीह ॥ ९॥ द्रोणाढकादिवापादौ द्रौणिकाढकिकादयः॥ खारीवापस्तु खारीक उत्तमर्णादयस्त्रिषु ॥ १० ॥ पुन्नपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु ॥ केदारकं स्यात्कदार्य क्षेत्रं कैदारिकं गणे ॥ ११ ॥ पश्चात्कृष्टं क्षेत्रमुप्तकृष्टं तत्र वीजाकृतमित्येकम् । “बीजेन सह कृतं कृष्टं बीजाकृतम् । कृषो द्वितीयेति डाच ।" सीत्यं कृष्टं हल्यं त्रीणि कृष्टमात्रस्य । सीतया हललेखया संमितं सीत्यम् । “ शीत्यमित्यपि ।” हलेन कृष्टं हल्यम् ॥ ८॥ त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यं चत्वारि वारत्रयकृष्टस्य । त्रिगुणं "त्रिवार" कृतं कृष्ट क्षेत्रं त्रिगुणाकृतम् । संख्यायाश्चेति डाच । तस्मिन् त्रिगुणाकृते इत्यर्थः । द्विगुणाकृते ऽपि सर्वं पूर्व योज्यम् । यथा । द्विगुणाकृतं द्वितीयाकृतं द्विहल्यं द्विसीत्यं चत्वारि वारद्वयकृष्टस्य । इह द्विःकृष्ट शंबाकृतमित्यपि नाम । "शंवशब्दो द्वितीयकर्षणे वर्तते इति रामाश्रमः । सिद्धांतकौमुद्यां तु शंबशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्र प्रतिलोमं कर्षतीत्यर्थः । संबाकृतमिति दंत्यादिरपि ।" एवं पंच ॥ ९॥ उप्यते ऽस्मिन्निति वापः क्षेत्रम् । द्रोणादिपरिमितधान्यस्य वापादौ द्रौणिकादयः स्युः । यथा द्रोणस्य वापः क्षेत्रं द्रौणिकः । आढकस्य वापः आढकिकः । आदिशब्दात्प्रस्थस्य वापः प्रास्थिकः । “कौडविकः” इत्यादि । वापादावित्यादिशब्दात्पचादिग्रहः । द्रोणस्य पचो द्रौणिकः कटाहः । खारीवापः खारीपरिमितं यत्रोप्यते स खारीकः एकम् । उत्तमर्णादयः खारीकांताः त्रिलिंग्याम् । वाच्यलिंगत्वात् ॥ १०॥ वप्रः केदारः क्षेत्रं त्रीणि क्षेत्रस्य " शेत इति ख्यातस्य ।" वप्रः प्राकाररोधसोः । क्षेत्रे ताते चये रेणाविति हैमः । अस्य क्षेत्रस्य गणे समूहे कैदारकं कैदार्य “केदार" क्षेत्रं कैदारिकं इति चत्वारि ॥ ११॥ लोष्टं For Private And Personal Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१२ सटीकामरकोशस्य लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः ॥ प्राजनं तोदनं तोत्रं खनित्रमवदारणे ॥ १२ ॥ दात्रं लवित्रमाबंधो योत्रं योक्रमथो फलम् ॥ निरीशं कुटकं फालः कृषको लांगलं हलम् ॥ १३॥ गोदारणं च सीरो ऽथ शम्या स्त्री युगकीलकः ॥ ईपी लांगलदंडः स्यात्सीता लांगलपद्धतिः ॥ १४ ॥ 66 "" लेष्टुः द्वे मृत्तिकाखंडस्य । " ढेंकुळ, डिफळ इति ख्यातस्य । लोष्टं पुंस्यपि । g: षंढे sपि लोष्टः स्यादिति वोपालितः । " कोटिश " कोटीश इत्यपि " लोष्टभेदन: द्वे लोष्टभंजन मुद्गरस्य " कुळव, डिफळा इति ख्यातस्य । प्राजनं तोदनं तोत्रं त्रीणि वृषादेस्ताडनोपयोगिनस्तोत्रस्य " आंसूड, चाबूक इति ख्यातस्य । " द्यतेऽनेन तोत्रम् | लक्ष्यम् । तोत्रवेत्रैकपाणये । खनित्रं अवदारणं द्वे कुदालादेः 'कुदळ इति ख्यातस्य ॥ १२ ॥ दात्रं लवित्रं द्वे । लुनाति छिनत्ति अनेन लवित्रं “ इळा, कोयता” इति प्रसिद्धम् । आबंध: योत्रं योकं त्रीणि युगबंधनोपयोगिन्यां रज्जौ “ जुंपणी जोतें इति ख्यातायाम् । " फलं निरीशं “निरीषमिति " कुटकम् । “ दीर्घादिरिति मुकुट : ' फाल: कुषकः “कृषिकः । कृषि - कृषिकौ फालकृपाविति रुद्रात्स्त्रियामपि " | पंच लांगलस्याधः स्थिते काष्ठे यस्यायं लोहेन प्रबध्यते । “आद्यत्रयं यत्र काष्ठे फालो निबध्यते तस्य । अंत्यद्वयं फालस्येत्यपि मतम् । ” फलति विशीर्यते भूमिरनेन फाल: । लांगलं हलं 46 "" 66 66 हाल: । हाल: फालवहः सीतेति विक्रमादित्यः । हालो हले पुमान् हाला मदिरायां च योषितीति मेदिनी " ॥ १३ ॥ गोदारणं सीरः शीर इत्यपि " चत्वारि हलस्य । शम्या युगकीलक: द्वे युगस्य कीलके खीळ इति ख्याते । शस्यते वृषादिरनया शम्या । लांगलस्य दंड ईषा स्यात् । "ईशा" । प्रभुशंकरयोरीशः स्त्रियां लांगलदंडक इति तालव्यांते रुद्ररभसौ । ईशः स्वामिनि रुद्रे च स्यादीशा हलदंडक इति शांतेषु विश्वः । एकं इसाड इति ख्यातस्य । लांगलपद्धति: हलरचिता रेखा सीता स्यात् । " शीता । शीता नभः सरिति लांगलपद्धती च शीता दशाननरिपोः सहधर्मिणी च । शीतं स्मृतं हिमगुणे च तदन्विते च शीतो ऽलसेच बहुवाररतौ च दृष्ट इति तालव्यादौ धरणिः । एकं नांगराचे तास Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [वैश्यवर्गः Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ९] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. पुंसि मेर्धिः खलेदारु न्यस्तं यत्पशुबंधने ॥ आशुर्त्रीहिः पाटलः स्याच्छितशुकयौ समौ ॥ १५ ॥ तोक्मस्तु तत्र हरिते कलायस्तु संतीनेकः ॥ हरेणुरेणुक चास्मिन्कोरदूषस्तु कोद्रवः ॥ १६ ॥ मंगल्यको मरो se कुष्टकमयुष्ठकौ ॥ वनमु सर्पपे तु द्वौ तंतुभबकौ ॥ १७ ॥ For Private And Personal २१३ 66 " 12 इति ख्यातस्य” | १४ || पशुबंधने वृषादिबंधननिमित्ते यत्काष्ठं न्यस्तं निखातं तत्र मेधिः मेरित्यपि खलेदारु इति द्वे “ मेढ इति ख्यातस्य । " खलेदाविति हलदंतादिति सप्तम्या अलुक् । यद्वा खले धान्यमर्दनस्थले यद्दारु इति पृथक्पदं वा । आशुः व्रीहिः पाटल: " पाटलिरित्यपि । पाटलो वर्णो ऽस्यास्ती - ति " त्रयं श्रीहेः । “पाटलो व्रीहिपाटल उच्यते इति नामद्वयमिति सुभूतिः " । तत्र आशु क्लीवे “ पुंस्यपि । आशुस्तु त्रीहिशीघ्रयोरिति हेमचंद्रः । आशुव्रीहिरित्येकं पदमिति सुभूतिः । आशुत्रीहौ पाटलो ना श्वेतरक्ते ऽन्यलिंगवानिति रुद्रोSपि " । श्रीह्यादिः । पुंसि । धान्यमात्रे ऽपि व्रीहिं वक्ष्यंति । शितशूकः यवः द्वे जव इति ख्यातस्य । " शितशुको द्वितालव्यः । मध्यतालव्यो ऽपि ॥ १५ ॥ तत्र वे हरि हरिद्वर्णे तोक्म इत्येकं “ निःशुकयवस्य । " कलायः सतीनकः । “सातीनक इति माधवः । प्रज्ञाद्यण् । सतीलक इति मेदिनी । " हरेणुः रेणुकः चत्वारि “ वाटाणा इति ख्यातस्य । " कोरदुषः कोद्रवः “ काद्रव इत्यपि द्वे हरीक इति ख्यातस्य ॥ १६ ॥ मंगल्यकः मसूरः । मसुरा मसूरा । वेश्यायां व्रीहिभेदे च मसूरा मसुरा स्त्रियाम् । भसूरमसुरौ पुंसि द्वावेतावपि चैतयोरिति रभसः । मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोरिति मेदिनी च । द्वे मसूर इति ख्यातस्य । ” मकुष्टकः मकूष्टकः मुकुष्टकः । विश्वमेदिन्योस्तु कुष्ट त्रीहिभेदेति वर्गद्वितीयांतः । " मयुष्ठकः मयष्ठकः । मपष्ठकः । मष्टोऽपि मपुष्टकः मपुष्ठोऽप्यन्यत्र । वनमुद्रः " त्रीणि मठ, मटकी इति ख्यातस्य । " सर्षपः तंतुभः तुतुभो ऽपि । " कदंबकः त्रयं सांसव " शिरस " इति ख्यातस्य । “ सर्षपः स्यात्सरिषप इति त्रिकांडशेषः " ॥ १७ ॥ एष सर्षप धवलः शुभ्रश्चेत्सिद्धार्थ इत्येकम् । गोधूमः सुमनः द्वे गहूं इति ख्यात "" 66 66 46 "" Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१४ सटीकामरकोशस्य [वैश्यवर्गः सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ॥ स्याद्यावकस्तु कुल्माषश्चणको हरिमंथकः॥१८॥ द्वौ तिले तिलपेजश्च तिलपिजश्च निष्फले ॥ क्षवः क्षुताऽभिजननो राजिका कृष्णिका ऽऽसुरी ॥१९॥ स्त्रियो कंगप्रियंगू दे अतसी स्यादुमा क्षुमा॥ मातुलानी तु भंगायां ब्रीहिभेदस्त्वणुः पुमान् ॥२०॥ किंशारुः सस्यशूकं स्यात्कणिशं सस्यमंजरी ॥ धान्यं त्रीहिः स्तंबकरिः स्तंबो गुच्छस्तृणादिनः॥२१॥ स्य । सुमनो ऽदंतः । यावकः कुस्माषः “कुल्मास इति दंत्यांतः” द्वे अर्धस्विन्नस्य यवादेः । “अर्धशिजे यवादिक घुगऱ्या इति च ख्यातस्य" । धान्यभेदस्येत्येके । “शूक शून्ययवादेरित्यन्ये"। चणकः हरिमंथकः । हरिमंथज इत्य. पि “हे हरभरा इति ख्यातस्य" ॥ १८॥ तिलपेजः तिलपिंजः तिलान्निष्फलापिंजपेजाविति वार्तिकेणेमौ साधू । द्वे निष्फले तिले “ वांझे तीळ रानतीळ इति ख्याते । जतिल इत्यप्यस्य नाम । जतिलः कथ्यते सद्भिररण्यप्रभवस्तिल इत्युक्तेः"। क्षवः क्षुताभिजननः राजिका कृष्णिका आसुरी पंच राजसर्षपाख्यस्य कृष्णसर्षपस्य " मोहरी, राई इति ख्यातस्य" । क्षुतमभिजायते ऽनेनेति क्षुताभिजननः । "क्षुधाभिजनन इत्यपि । तत्र क्षुधामभिजनयतीति विग्रहः” ॥ १९ ॥ कंगुः “कंगूरित्यपि” प्रियंगुः द्वे कांग, “राळे” इति ख्यातस्य । अतसी उमा क्षुमा त्रयं जवस इति ख्यातस्य । धान्यभेदस्य । मातुलानी भंगा द्वे भांग, तागाचें बीं इति च ख्यातस्य । “ तरंगभेदयो गो भंगा सस्यशणाव्हय इति रुद्रः” । ब्रीहिभेदः अणुः स्यात् एकम् ॥ २० ॥ सस्यस्य शूकं सूक्ष्मं सूचितुल्यमग्रं किं. शारुः स्यादेकं पुंसि "कूस इति ख्यातस्य" । सस्यस्य मंजरी निर्गतनूतनशिरः कणिशं एकम् । कणाः संत्यस्य कणिशम् । “कणिशो धान्यशीर्षक इति ताल. व्यांते रत्नकोशः । मूर्द्धन्यांतो ऽपि" । धान्यं ब्रीहिः स्तंबकरिः त्रयं व्रीहियवादेः। स्तंबकरिरिदंतः पुंसि । तृणयवादेर्गुच्छो नालादिपुंजः स्तंबः स्यात् एकं “थोंब इति प्रसिद्धस्य" ॥ २१ ॥ अस्य गुच्छस्य यः कांडः स नाडी नालं च स्यात् For Private And Personal Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ९] www.kobatirth.org द्वितीयं कांडम्. २१५ नाडी नालं च कांडो str पालो ऽस्त्री स निष्फलः ॥ कडेगरो बुक्कीबे धान्यत्वचि तुषः पुमान् ॥ २२ ॥ शुको sat लक्ष्णतीक्ष्णाग्रे शमी शिवां त्रिषूत्तरे ॥ ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम् ।। २३ ।। माषादयः शमीधान्ये शुकधान्ये यवादयः ॥ शालयः कलमाद्याच षष्टिकाद्याश्र पुंस्यमी ॥ २४ ॥ तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका | Acharya Shri Kailashsagarsuri Gyanmandir द्वे । 66 isisगृहीतफलत्वान्निष्फलः पलाल : स्यात् एकं सरम, कडबा, बाटूक इति ख्यातस्य । क्लीवे पलालम्" । कडंगरः करंकर इति हरदत्तपाठः " | “बुषवेषतुषारोषा इति प्रभेदान्मूर्धन्यांतमपि " द्वे पलालादिक्षोदस्य भूस इति ख्यातस्य । तुष इत्येकं व्रीह्यादेस्त्वचि " कोंडा इति ख्यातायाम् ॥ २२ ॥ श्लक्ष्णं कृशं तीक्ष्णं निशितं एतादृशं यदग्रं यवादेस्तत्र शुक इत्येकम् | "क्लीबे शुकम् ।" शमी शिंवा “ शिंबिः शिंबी चेत्यपि दत्यादिर्घा " द्वे शेंग इति प्रसिद्धस्य माषादिफलस्य | उत्तरे ऋद्धादयश्चत्वारो वाच्यलिंगाः । ऋद्धं आवसितं अवसितम् । अवसितमृद्धे ज्ञाने ऽपीति विश्वः । द्वे अपनीततृणस्य राशीकृतस्य धान्यस्य । 1 पूतं बहुलीकृतं द्वे अपनीतबुसस्य धान्यस्य । शूर्पादिना शोधितस्येत्येके ॥ २३ ॥ शभीप्रभवं धान्यं तत्र माषमुद्गादय: । “ यदुक्तं रत्नकोशे । मुद्द्रो माषो राजमाषः कुलित्थश्चणकस्तिल', वृणोति शमीधान्यः स्मृतइति एकम् । शुकसहितं धान्यं शु . धूमादयो ज्ञेयाः एकम् । बृहन्नालो बहुलजलोत्पन्नो व्रीहिविशेषः कलमः । एतदपेक्षया किंचिदपकृष्टः षष्टिरात्रेण पच्यमानः षष्टिकः । आदिशब्दाद्रक्तादिराज शाल्यादयः एते शालयः स्युः एक। अभी माषयवशालिकलमषष्टिकाद्याः पुंसि ॥ २४ ॥ नीवारो मुन्यन्नभेदः नेर “ देवभात " इति प्रसिद्धः । बहुवचनात् श्यामाकादयो गृह्यंते । एते तृणधान्यानि स्युः एकम् । गवेधुः “गवेडुरित्यपि" गवेधुका द्वे मुन्यन्नविशेषस्य “ कसईचें बीं इति प्रसिद्धस्य । इदं कसाड, कसा इति कोंकणे प्रसिद्धम् । गवा जलेन तत्र वा एधते । एध वृद्धौ” । अयोग्रं मुसलः “ द्वे मुसळ इति ख्यातस्य । क्लीबे -.. For Private And Personal 64 ܕܕ Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २१६ www.kobatirth.org सटीकामरकोशस्य [वैश्यवर्गः rati मुसलो sat स्यादुदूखलमुलूखलम् || २५॥ प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान् ॥ स्यूतं सेव कंडोलपट कटकिलिंजकौ ॥ २६ ॥ समानौ रसवत्यां तु पाकस्थानमहानसे ॥ पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः ।। २७ ।। आरालिका अधसिकाः सदा औदनिका गुणाः || आपूपिकः कांदविको भक्ष्यकार इमे त्रिषु ॥ २८ ॥ Acharya Shri Kailashsagarsuri Gyanmandir "" मुसलम् । उदूखलं उलूखलं द्वे उलूखल उखळ इति प्रसिद्धस्य " ॥ २५ ॥ प्रस्फोटनं शूर्प “सूर्पमिति दंत्यादिरपि " द्वे “सूप इति ख्यातस्य "। चालनी तितउः द्वे " चाळण इति प्रसिद्धस्य" । क्षुद्रच्छिद्रशतोपेतं चालनं तितउः स्मृत इति कात्यः । "चालनं तितर प्रोक्तमिति क्लीकांडे रत्नकोशः । न स्त्री तितउ चालनीति त्रिकांडशेषः” । तनोति सारं तितउः तनोतेर्डङः सन्वच्चेति । स्यूतः प्रसेवः द्वे धान्यादिभरणार्थं कृतस्य वस्त्रभांडस्य पिशवी "गोणी, थैली इति ख्यातस्य ।" सीव्यते स्म स्यूतः । “स्योनप्रसेवावित्यपि पाठः । स्योनस्यूतप्रसेवकाविति रभसः । " कंडोलः पिटः “ पिंड इत्यपि । पिंडो बोले बले सांद्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोलसिल्हकयोरपीति मेदिनी ।" द्वे वेणुदलादिरचितभांडस्य 66 पांटी, कलिंग इत्यादिख्यातस्य ।" वाट किलिंजक: द्वे वंशादिविकारस्य 66 करंडा इत्यादिख्यातस्य ।" कटल्य `ति कटः ॥ २६ ॥ समानाविति स्यूतादिभिर्युगलैः संबध्यते । रसवता पकिस्थानं महानसं त्रीणि पाकस्थानस्य सैंपाकघर, पाकशाला इति ख्यातस्य । तस्य पाकस्थानस्याध्यक्षः अधिकृतः पौरोगवः स्यात् एकं “ वांकनीस इति ख्यातस्य । पुरः पूजिता गौर्भूमि: पुरोगवी तस्येदमित्यण् । पौरोगवः सूपकारः वल्लवः ॥ २७ ॥ आरालिक: आंधसिकः । अंधः ओदनं शिल्पं येषां ते । ठक् । सूदः औदनिकः गुणः सप्त पाककर्तुः “ आचारी इति ख्यातस्य । आद्यं द्वयं व्यंजनकारस्येति क्षीरस्वामी । आपूपिकः कांदविकः भक्ष्यकारः " भक्ष्यंकार : भक्षकार इत्यपि " त्रीणि भक्ष्यकारस्य । भक्ष्यं तैलपकादि । इमे पौरोगवाद्याः वाच्यलिंगाः ॥ २८ ॥ अश्मंतं उद्धानं "" । (C For Private And Personal Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१७ हितीयं कांडम्. अश्मंतमुद्धानमधिश्रयणी चुलिरंतिका ॥ अंगारधानिकांऽगारशकट्यपि हसंत्यपि ॥ २९ ॥ हसन्यप्यथ न स्त्री सादंगारो ऽलातमुल्मुकम् ॥ क्लीवें बरीषं भ्राष्ट्रो ना कंदुर्वा खेदनी स्त्रियाम।। ३० ॥ अलंजरः स्यान्मणिकः कर्कर्यालुर्गलंतिका ॥ पिठरः स्थाल्युखा कुंडं कलशंस्तु त्रिषु द्वयोः॥३१॥ घटः कुटनिपावस्त्री शरावो वर्धमानकः ॥ "उध्मानमित्यपि " उत् ध्मायते । ल्युट । “उद्धारमित्यपि ।" अधिश्रयणी चल्लिः "चुल्लीत्यपि" अंतिका । “अंदिकेत्यपि । अंद्यतेऽत्र अति अदि बंधने । ण्वुल् ।" पंच चल्ले: “चूल इति ख्यातायाः । अश्मनोऽप्यंतो त्राश्मंतः।" श्रीब् पाके। अधिश्रियेतास्यां अधिश्रयणी । अंगारधानिका अंगारशकटी हसंती ॥ २९ ॥ हसनी चतुष्कमंगारशकट्याः आगटी, “ शेगडी" इति ख्यातायाः । अंगारः अलातं उल्मुकं त्रीणि प्रज्वलत्काष्ठस्य । “आद्यमेकं निखारा इति ख्यातस्य । अग्रिमद्वयं कोलीत इति ख्यातस्येत्यपि मतम् । अंगारमुल्मुके न स्त्री पुल्लिंगस्तु महीसुत इति विश्वः" ॥ अंबरीषं भ्राष्ट्रः द्वे चणकादिभर्जनपात्रस्य " खापर, रान्हे इति ख्यातस्य ।" भृज्यते ऽस्मिन् भ्राष्ट्रः । कंदुः स्वेदनी द्वे मद्यनिर्माणोपयोगिनो भाटीति प्रसिद्धपात्रस्य । कंदुर्वा ना विकल्पेन पुमान् पक्षे स्त्री ॥३०॥ अलंजरः " अलिंजर इत्यपि" मणिकः द्वे महाकुंभस्य “ माट, डेरा इति ख्यातस्य ।" कर्करी आलुः " आलरित्यपि" गलंतिका त्रयं तंडुलादिप्रक्षालनोपयोगिन्याः गलंतिकायाः “गळती इति ख्याताया वा, रोवळी इति लौकिकप्रसिद्धिः । अथवा झारी इत्यपि प्रसिद्धायाः।” गलत्यंभो ऽस्या गलंतिका । पिटरः स्थाली उखा “उषेत्यपि" कुंडं चत्वारि स्थाल्याः । “पिटरः स्थाल्यां न क्लीवमिति मेदिनी | स्थालं भाजनभेदेऽपि स्थाली स्यात्पाटलोखयोरिति मेदिनी। कुंडी कमंडलौ जारात्पतिवनीसुते पुमान् । पिठरे तु न नेति विश्वमेदिन्यौ ।" कलशः । “ दंत्यांतोऽपि । केन जलेन लसति कलसः" ॥३१॥ घटः कुटः निपः चत्वारि कलशस्य । कलशं कलशी द्वयोरिति घटेन संबध्यते । घटी। अस्त्रीति शरावेण संबध्यते । शरावः “सराव इति For Private And Personal Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१८ सटीकामरकोशस्य [वैश्यवर्ग: ऋजीषं पिष्टपचनं कंसो ऽस्त्री पानभाजनम् ॥ ३२॥ कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् ॥ सर्वमावपनं भांडं पात्रामत्रं च भाजनम् ॥ ३३॥ दर्विः कविः खजाका च स्यात्तारुहस्तकः॥ अस्त्री शाकं हरितकं शिगुरस्य तु नाडिका ॥ ३४ ॥ कलंबच कडंबश्च वेषवार उपस्करः॥ तिंतिडीकं च चुकं च वृक्षाम्लमथ वेल्लजम् ॥ ३५॥ दत्यादिरपि" वर्धमानकः द्वे पात्रभेदस्य " मालटी इति प्रसिद्धस्य ।" ऋ. जीषं “ ऋचीषमित्यपि ।” ऋच शब्दे । बाहुलकात्कीषच् पिष्टपचनं द्वे पिष्टपाकोपयोगिनः पात्रस्य “ तवा, कढई इति ख्यातस्य ।" कंसः पानभाजनं "द्वे क्षीरादि" पानपात्रस्य ॥ ३२॥ कृत्तेश्चर्मणः स्नेहपात्रं तैलाद्याधारपात्रं कुतूः स्यात् एकं “बुधला इति ख्यातस्य । स्त्रियाम् । सैव कुतूरल्पा हस्वा चेत्कुतुपः । कुत्वा डुपच् । बुधली डपकी इति लौकिकभाषायाम् । सर्व "स्यूतादि पिठरादि च" पात्रमात्रं आवपनादिसंज्ञम् । आवपनं भांडं पात्रं अमत्रं भाजनं पंच “भांडें आयधण इति ख्यातस्य । पिवत्यनेन पात्रम्" ॥ ३३ ॥ दार्वः "दी" कविः "कंबी" खजाका त्रयं स्त्रियां दाः “पळी इति ख्यातायाः।" खजति मथ्नाति पाकं खजाका । त: दारुहस्तकः द्वे दाभेदस्य " डवली इति ख्यातस्य । दारुणो हस्तको दारुहस्तकः" । तर्दू: पुंसि । अयं परिवेषणाद्युपयोगी। शाकं हरितकं शिग्रुः त्रयं वास्तुकादेः शाकस्य । शक्यते भोक्तुमनेन शाकं । शिग्रुः पुंसि । सौभांजने ऽपि शिग्रुरुक्तः । अस्य शाकस्य नाडिका नालम् ॥ ३४ ॥ कलंबः कडंब इति च स्यात् द्वे “ देंट इति ख्यातस्य" । वेषवारः "वेसवारः वेशवार इत्यपि” उपस्करः द्वे शाकादिसंस्कारार्थ रचितहरिदासर्ष. पमरीचादिचूर्णस्य । “ आत्रेयसंहितायामुक्तम् । चित्रकं पिप्पलीमूलं पिप्पली चव्यनागरम् । धान्याकं रजनीश्वेततंडुलाश्च समांशकाः वेसवार इति ख्यातः शाकादिषु नियोजयेदिति” “दश पलानि हरिद्रायाः । विंशतिपलानि धान्याकस्य । पंच पलानि शुद्धजीरकस्य । सार्द्धद्वयपलं मेथिकायाः। एतच्चतुष्टयं भर्जितमेव ग्राह्यम्। त्रीणि पलानि मरीचस्य । अर्द्धपलं हिंगोः । एतत्सर्वमेकत्र संयोज्य संमदितं वेसवार For Private And Personal Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. २१९ मरीचं कोलकं कृष्णभूषणं धर्मपत्तनम् ॥ जीरको जरणो ऽजाजी कणा कृष्णे तु जीरके ॥ ३६॥ मुषवी कारवी पृथ्वी पृथुः कालोपकुंचिका ॥ आई शृंगबेरं स्यादथ छत्रा वितुन्नकम् ॥ ३७॥ कुस्तुंबलं च धान्यांकमथ शुंठी महौषधम् ॥ स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ३८॥ आरनालकसौवीरकुल्माषाभिषुतानि च । अवंतिसोमधान्यालकुंजलानि च कांजिंके ॥ ३९ ॥ इत्यन्ये" । तितिडीकं “तितिडीकमित्यपि" चुकं वृक्षाम्लं त्रयं तितिडीकस्याम्लभेदस्य “आमसोल इति ख्यातस्य" । वेल्लजम् ॥ ३५ ॥ मरीचं " मरिचमित्यपि" कोलकं कृष्णं ऊषणं धर्मपत्तनं षट् मरीचस्य मिरि इति ख्यातस्य । ऊषणं दीर्घाद्यम् । " -हस्वाद्यपि । उषणं मरिचे कीत्रमिति मेदिनी" । जीरकः जरणः अजाजी कणा चत्वारि जीरकस्य । अजाजी स्त्री ॥ ३६ ॥ सुषवी कारवी पृथ्वी पृथुः काला उपकुंचिका षटं कृष्णवर्णे जीरके “ काळे जिरें, काळेरें इति ख्याते ।" आर्द्रकं शृंगबेरं द्वे आकस्य । शुंठ्याः पूर्वरूपमिदम् । " आलें इति ख्यातम् ।" छत्रा वितुन्नकम् ॥ ३७॥ कुस्तुबरु "कुस्तुंबरीति भरतमालायाम् ।" धान्याकं “धन्याकं । हस्वादीति मुकुटः । धन्याकं धान्यकं धन्यं कुस्तुंबुरु धनीयकमिति रभसः । धनेयकमित्यपि" चत्वारि कोथिंबिरि “धणे" इति ख्यातस्य ।" शुंठी “ शुंठिरिति हस्वांतोऽपि । सधन्याशुठिसैंधवमिति वैद्यकम् ।" महौषधं विश्वं नागरं विश्वभेषजं पंच शुंठ्याः । स्त्रियां तु विश्वा । " विश्वस्य दोषस्य भेषजम् ॥ २८ ॥ आरनालकं सौवीरं कुल्माषाभिषुतं अवंतिसोमं धान्याम्लं कुंजलं कांजिकं सप्तकं कांजिकस्य । कुल्माषैरर्धस्विनैर्यवादिभिरभिषूयते स्म कुल्माषाभिषुतम् । कुल्माषमिति पृथग्वा । कुल्माष कांजिकेऽपि चेति विश्वः । “कुल अर्धस्विन्नः माषो ऽस्मिन्कुल्माषः ।" अवंत्या सूयते अवंतिसोमम् । आह च " धन्वंतरिः ।” कांचिकं कांजिकं वीरं कुल्माषाभिषुतं तथा । अवंतिसोमं धान्याम्लमारनालं महारसम् । सौवीरं च सुवीराम्लं तथा चुकं For Private And Personal Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २२० www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य सहस्रवेधि जतुकं बाल्हीकं हिंगु रामठम् ॥ तँत्पत्री कारवी पृथ्वी बाष्पिका कवरी पृथुः ॥ ४० ॥ निशाख्याँ कांचनी पीता हरिद्रा वरवर्णिनी ॥ सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत् ॥ ४१ ॥ taar sat शीतशिवं मणिमंथं च सिंधुजे ॥ रौमकं वसुकं पाक्यं बिडं च कृतके द्वयम् ॥ ४२ ॥ सौवर्चले saras तिलकं तत्र मेचके ॥ For Private And Personal [वैश्यवर्गः । "" तुषोदकमिति ॥ ३९ ॥ सहस्रवेधि जतुकं बाढीकं “ बाहुकं " हिंगु रामठं पंच हिंगुवृक्षस्य निर्यासे । सहस्रं विध्यति गंधेन सहस्रवेधि । इन्नंतं क्लीवे । तस्य हिंगुनः पत्री तत्पत्री । " त्वक्पत्री । तत्पत्री त्वचमाख्यातं त्वक्पत्री कारवी चेति रुद्रः । त्वक्पत्रीति च कारव्यामिति हैमः । " कारवी पृथ्वी बाष्पिका " बाष्पीकेत्यपि पाठः "" कबरी पृथुः पंचकं हिंगुतरोः पत्रयामित्यर्थः ॥ ४० ॥ निशा कांचनी पीता हरिद्रा वरवर्णिनी पंच हरिद्रायाः । निशाख्या निशापर्यायवाच्येत्यर्थः । तेन रजनी रात्रिरित्याद्यपि । निशाव्हेति कचित्पाठ: । यत्सामुद्रं समुद्रभवं लवणं तत् अक्षीवं " अक्षिवमित्यपि " वशिरं “ वसिरमित्यपि " द्वे ॥ ४१ ॥ सैंधवः शीतशिवं “सितशिवं सितं शुभ्रं च तच्छिवं च माणिमंथ सिंधुजं चत्वारि सिंधुजे लवणे “ शेंदेलोण इति ख्याते ” | सिंधुदेशे भवं सैंधवम् । मणिमंधपर्वते भवं माणिमंथम् । मणिबंधमित्यपि पाठः । रौमकं वसुकं । " वसू - कमिति हेमचंद्रः । बस्तकं । वस्तक इव वस्तकं अजगंधित्वात् । रौमके बस्तकं वस्विति नाममाला । " द्वे शांभरलवणस्य । शांभरिदेशे रुमानामको लवणाकरः तत्र भवं रोमकम् । “ सांभरलोण इति ख्यातम् । पाक्यं बिडं द्वयं द्वे नामनी कृतके कृत्रिमे लवणे “ बिडलोण इति ख्याते ।" पाके साधु पाक्यम् । क्षारमृत्तिकां हि पाचयित्वा लवणं कुर्वति ॥ ४२ ॥ सौवर्चलः अक्षं रुचकं त्रीणि मधुरलवणस्य लवणभेदस्य । हृद्यगंधमेतत् " संचळखार इति ख्यातम् ।" तत्र सौवर्चले मेचके कृष्णवर्णे तिलकमित्येकम् । यद्वेधाः । कृष्णसौवर्चलगुणा लवणे गंधवर्जित इति । मत्स्यंडी फाणितं "द्वे राब कांकवी इति ख्यातस्य । ” Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ९] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. २२१ मत्स्यंडी फाणितं खंडविकारः शर्करा सिता ॥ ४३ ॥ कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता ॥ स्यात्तेमनं तु निष्ठानं त्रिलिंगा वासितावधेः ॥ ४४ ॥ शूलाकृतं भटित्रं स्याच्छूल्यमुख्यं तु पैठरम् ॥ प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम् ॥ ४५ ॥ स्यापिच्छिलं तु विजिलं संसृष्टं शोधितं समे ॥ चिक्कणं मसृणं स्निग्धं तुल्ये भावितासि ॥ ४६ ॥ खंडविकारः शर्करा सिता त्रीणि शर्करायाः “ खडी साकर, पिठी साकर इति भेदभिन्नायाः । " पंचापि शर्कराया इत्येके ॥ ४३ ॥ दध्यादिना क्षीरस्य विकृति: कूर्चिका । यदाहुः । दना सह पयः पक्कं यत्तत्स्यादधिकूर्चिका । तत्रेण पक्कं यत्क्षीरं सा भवेत्तक्रकूचिकेति । एकम् । रसाला मार्जिता द्वे दधिमधुशर्करामरीचार्द्रादिभिः कृतस्य लेह्यस्य " श्रीखंड इति ख्यातस्य । यदुक्तं सूदशास्त्रे । अर्द्धाढकः सुचिरपर्युषितस्य दनः खंडस्य षोडश पलानि शशिप्रभस्य । सर्पिष्पलं मधु पलं मरिचं द्विकर्षं गुंठ्याः पलार्धमपि चार्द्धपलं चतुर्णाम् । सूक्ष्मे पटे ललनया मृदुपाणिघृष्टा कर्पूरधूलिसुरभी कृतपात्र संस्था । एषा वृकोदरकृता सरसा रसाला या स्वादिता भगवता मधुसूदनेनेति । ” तेमनं निष्टानं द्वे व्यंजनस्य दनादेः “ कढी इति ख्यातस्य । ” तिमत्यार्द्रीभवत्यन्नमनेन तेमनम् । सूपाद्यपि तेमनमुपचारात् । इतः परं वासितांता वाच्यलिंगाः ॥ ४४ ॥ शूलाकृतं भटित्रं शूल्यं त्रयं शूलेन संस्कृतस्य मांसादेः शूलेन पक्कं शूलाकृतम् । शूलात्पाक इति डाच् । शूलं लोहशलाका । उख्यं पैठरं द्वे स्थाली संस्कृतस्यान्नादेः । प्रणीतं उपसंपन्नं द्वे रसादिसंपन्नस्य व्यंजनादेः । प्रयस्तं सुसंस्कृतं द्वे प्रयत्न निष्पन्नस्य घृतपकाः ॥ ४५ ॥ पिच्छिलं विजिलं “ विज्जलं विज्जनं चेत्यपि " द्वे मंडयुतदध्यादे: “ साई सुद्धां दहीं मट्ठा इति ख्यातस्य । ” संमृष्टं शोधितं द्वे केशकोटाद्यपनयनेन शोधितस्यान्नादेः । चिकणं मसृणं स्निग्धं त्रीणि स्निग्धस्य । चिगिति अव्यक्तं कणति चिक्कणम् । कण शब्दे । भावितं वासितं द्वे पुष्पादिद्रव्यांतरेणाधिवासितस्य । यथा धूपेन भावितास्तिलाः । वास्यते द्रव्यांतरेण मिश्रीक्रियते धूपपुष्पा For Private And Personal Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २२२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वैश्यवर्गः आपक्कं पौलिरभ्यूषो लाजाः पुंभूनि चाक्षताः ॥ थुकः स्याच्चिपिटको धाना भ्रष्टयवे स्त्रियः ॥ ४७ ॥ पूपोऽपूपः पिष्टकः स्यात्करंभो दधिसक्तवः ॥ भिःसा स्त्री भक्तमंधोऽन्नमोदनो स्त्री स दीदिविः ॥४८॥ भिःसटा दग्धिका सर्वरसाग्रे मंडमस्त्रियाम् ॥ मासराचामनिखावा मंडे भक्तसमुद्भवे ।। ४९ ।। यवागूरुष्णका श्राणा विलेपी तरला च सा ॥ दिना वा ऽधिवास्यते वासितमिति स्वामी । धूपितं वासितं विदुरिति मुनिः ॥ ४६ ॥ आपक्कं । ईषत् पक्कं । आङ् ईषदर्थेऽत्र । पौलिः अभ्यूषः " अभ्युषः अभ्योषश्चापि । " त्रयं “ अर्द्धस्विन्नयवादेर्घृतादिना भर्जितयवादेर्वा घृतपक्वान्नस्य पोळी इत्यादिप्रसिद्धस्य । ” लाजाः भर्जितव्रीहयः । पुंभूनि पुंसि बहुत्वे च । एवमक्षता अपि पुंभूनि | अक्षता यवा इति पुराणम् । एकैकस्याभिधानं पुं बहुत्वविधानार्थम् । (( "" "" 'लाजः स्यादार्द्रतंडुले । नपुंसकमुशीरे ऽथ स्त्रियां पुंभूनि चाक्षता इति मेदिनी । अक्षतं न द्वयोः पंडे लाजेषु त्रिष्वहिंसिते । यवे ऽपि कचिदिति मेदिनी । पृथुकः चिपिटकः द्वे आर्द्रभ्रष्टव्रीहितंडुलस्य “ पोहे इति प्रसिद्धस्य । " धाना इत्येकं भ्रष्टयवे वर्तते । नित्यं स्त्रियां बहुत्वे च ॥ ४७ ॥ पूपः अपूपः पिष्टकः त्रीणि तंडुलपिष्टरचितस्य भक्ष्यभेदस्य " वडा, घारगा इत्यादिख्यातस्य । अपूपः पिष्टपूपः स्यादिति मुनिः । यल्लक्ष्यम् । चंद्रांशुनिर्मलाः पूपाः शालितंडुलनिर्मिता इति । दधियुक्ताः सक्तवो दधिसक्तवः करंभः स्यात् । " करंब इत्यपि । केन जलेन रंबते । रबि शब्दे । एकम् । सक्तवस्तु धानाचूर्णम् । ते च प्रायेण पुंभूनि । भिःसा भक्तं अंधः अन्नं ओदनः दीदिविः षट्मन्नस्य | अंध: सांतम् | ओदनो ऽस्त्री । दीदिविः पुंसि ॥ ४८ ॥ भिःसटा दग्धिका हे दग्धान्नस्य करप इति ख्यातस्य " । सर्वेषां रसानां द्रवद्रव्याणां अयं अग्रिमो द्रवः मंडः स्यात् । 66 66 क्लीत्रे मंडम् । एकं निवळी इति ख्यातस्य । " मासरः आचाम: निस्राव: " विस्राव इति मुकुटः " त्रीणि भक्तसमुद्भवे मंडे नीस " पेज " इति ख्याते ॥ ४९ ॥ यवागूः उष्णिका श्राणा विलेपी तरला पंच द्रवदोदनस्य For Private And Personal 66 आ Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. २२३ "म्रक्षणाभ्यंजने तैलं कृसरस्तु तिलौदनः” ॥ गव्यं त्रिषु गवां सर्व गोविट् गोमयमस्त्रियाम् ॥५०॥ तत्तु शुष्कं करीषो ऽस्त्री दुग्धं क्षीरं पयः समम् ॥ पयस्यमाज्यदध्यादि द्रप्स दधि घनेतरत् ॥ ५१ ॥ घृतमाज्यं हविः सनिवनीतं नवोदृतम् ॥ तत्तु हैयंगवीनं यत् ह्योगोदोहोद्भवं घृतम् ॥ ५२ ॥ दंडाहतं कालशेयमरिष्टमपि गोरसः॥ तकं ह्युदश्विन्मथितं पादांबाबु निर्जलम् ॥ ५३ ॥ टवल, पातळ भात, कण्हेरी इति ख्यातस्य ।” यवागूर्दीर्घाता । “म्रक्षणेत्यर्द्ध क्षे. पकम् । म्रक्षणं अभ्यंजनं द्वे तैलस्य । तिलमिश्र ओदनः कृसरः स्यादेकम्"। गवां सर्व गोरिदं गवि भवं गोविकार इत्याद्यर्थेषु यत्क्षीरादि तद्गव्यं स्यात् एकम् “त्रिषु दधिदुग्धादेः" । गोविट् गोमयं द्वे गोः पुरीषे “ शेण इति ख्याते "। गोविट् 'षांता स्त्री ॥५०॥ तगोमयं शुष्कं करीषं स्यात् एकं “ गोवरी इति ख्यातस्य" । दुग्धं क्षीरं पयः त्रीणि “ दूध इति ख्यातस्य" । पयः सांतम् । पयसो विकारो यदाज्यदध्यादि तत्पयस्यं । “ आदिना तकं नवनीतम् " । यद्धनादितरत् श्लथं दधि तत् द्रप्सं स्यात् । “द्रप्स्यमिति भरतमालायाम् । द्रप्सः पुंस्यपि"। एकं पातळ दहीं इति प्रसिद्धस्य" ॥५१॥ घतं आज्यं हविः सर्पिः चत्वारि घृतस्य । हविषी । सर्पिषी " हविः सर्पिषि होतव्ये इति हैमः" । अंजनीयमाज्यम् । आयूर्वादंजेः संज्ञायां क्यप् । नवनीतं नवोद्धृतं द्वे " लोणी इवि ख्यातस्य" । मथिताद्दनो नवं तत्कालमुद्भुतं ह्योगोदोहोद्भवं पूर्वदिनप्राप्तगोक्षीरघृतं हैयंगवीनं स्यात् । एक “ एकरात्रपर्युषितान उत्पन्नस्य घृतस्य" । ह्यः पूर्वदिने यो गोदोहस्तस्मादुद्भवो यस्य तत् । हैयंगवीनं संज्ञायाम् । यो गोदोहस्य हियंगुरादेशः विकारार्थे खञ्च निपात्यते ॥ ५२ ॥ दंडाहतं कालशेयं अरिष्टं । अरिष्टमशुभे तके सूतिकागार आसवे ॥ शुभे मरणचिन्हे चेति विश्वः । गोरसः चत्वारि दंडमंथितस्य गोरसमात्रस्य । तद्विशेषमाह । पादांबु चतुर्थाशमुदकं यत्र तदंडाहतं तऋमिच्युते । अर्धाबु अर्धमुदकं यत्र गोरसे तदुदश्वित् । तांतम् । “ उदकेन श्वयति वर्द्धते इति विग्रहः । टुओश्वि गतिवृद्ध्योः ।" निर्जलं For Private And Personal Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २२४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य मंडं दधिभवं मस्तु पीयूषो ऽभिनवं पयः ॥ अशनाया बुभुक्षा क्षुद्रासस्तु कवलैः पुमान् ॥ ५४ ॥ सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम् || उदन्या तु पिपासा तृट् तर्षो जग्धिस्तु भोजनम् ॥ ५५॥ जेमनं लेह आहारो निघाँसो न्याद इत्यपि ॥ सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुझ्झितम् ॥ ५६ ॥ कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् ॥ गोपे गोपालगोसंख्यगोधुँगाँभीर बलवाः ॥ ५७ ॥ For Private And Personal [वैश्यवर्गः "" जलरहितं दधिमंथनमात्रेण मथितमित्युच्यते । एकैकम् ॥ ५३ ॥ दधिभवं मंड ari मस्तु स्यात् । एकम् । क्लीवे । “दन उपरिभागस्य । वस्त्रनिस्सृतदधिजलस्येत्यपि मतम् | अभिनवं पयः नवप्रसूतायाः गोः क्षीरं सप्तदिनावधि पीयूषः स्यात् । पीयूषं सप्तदिवसावधि क्षीरे तथा ऽमृत इति विश्वमेदिन्यौ । पेयूषमिति मुकुटः” । तत्कथितं सत्पीयूषशब्दवाच्यमित्येके । एकम् । अशनाया बुभुक्षा क्षुत् त्र्यं क्षुधः । क्षुत्स्त्री धकारांतः । अशनस्य इच्छा अशनाया । क्षुधेत्यन्यत्र " । ग्रासः: कवलः द्वे " घांस इति ख्यातस्य । कवलार्थक इत्यपि पाठः " ॥ ५४ ॥ सपीति: तुल्यपानं द्वे सहपानस्य । सग्धिः सहभोजनं द्वे “ सहभोजनस्य " । तत्र सग्धिः स्त्री । उदन्या पिपासा तृट् तर्षः चत्वारि तृषः । तृट् षांता । तर्षः पुंसि । (6 46 " 1 तृषा लिप्सातृषोः स्त्रियामिति विश्वः । जग्धिः भोजनम् ॥ ५५ ॥ जेमनं “ जमनमिति द्विरूपकोशः ।" लेहः “ लेपः । लेपस्तु लेपने । अशने च सुरायां चेति हेमचंद्रः ।" आहार: निवास : “ निघस इत्यपि " न्यादः सप्त भोजनस्य । जग्धिः स्त्री । सौहित्यं तर्पणं तृप्ति: त्रीणि तृप्तेः । पूर्वं भुक्तं पश्चात्समुझ्झितं भुक्तसमुझ्झितं भुक्त्वोत्सृष्टमिति यावत् सा फेला स्यात् । “फेलीरिति जटाधरः” एकम् ॥ ५६ ॥ कामं प्रकामं पर्याप्तं निकामं इष्टं यथेप्सितं षटुं यथेप्सितस्य । क्रियाविशेषणान्येतानि । यथाकामं भुंक्ते स्म । गोपः गोपालः गोसंख्यः गोधुक् " गोदुहः । गोपगोदुल्लवा इति त्रिकांडशेषः । " आभीरः “ अभीर इत्यपि । अभि ईरयति ईर गत्यादौ ।” बल्लवः षट् गोपालस्य | गोदुहौ ॥ ५७ ॥ गोमहिष्यादिकं पा Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २२५ हितीयं कांडम्. २२५ गोमहिष्यादिकं पादबंधनं द्वौ गवीश्वरे॥ गोमान्गोमी गोकुलं तु गोधनं स्यादवां व्रजे ॥ ५८॥ त्रिष्वाशितंगवीनं तन्द्रावो यत्राशिताः पुरा ॥ उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः॥ ५९॥ अनड्डान्सौरभेयो गौरक्ष्णां संहतिरौक्षकम् ॥ गव्या गोत्रा गवां वत्सधेन्वोत्सिकधैनुके ॥६॥ वृषो महान्महोक्षः स्यादृद्धोक्षस्तु जरद्वः॥ उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः॥ ६१ ॥ शकृत्करिस्तु वत्सः स्यादम्यवत्सतरौ समौ ॥ दबंधनमित्युच्यते । पादेन पादे वा बंधनमस्येति । यादवं धनमित्येके पेतुः । तत्र गवादि यादवं वित्तमिति कोशांतरप्रमाणम् । आदिना खराजाविकादेर्ग्रहणम् । गोमान् गोमी द्वौ शब्दौ गवीश्वरे गवां स्वामिनि । गोमंतौ । गोमिनौ । गोकुलं गोधनं द्वे गवां बजे गोसंबंधिसमूहे ॥५८॥ यत्र पुरा गाव आशिताः भोजिताः तस्थानं आशितंगवीनं एकम् । त्रिषु लिंगत्रये । उक्षा भद्रः बलीवर्दः “बरीवर्दः” ऋषभः वृषभः वृषः ॥५९॥ अनडान् । अनः शकटं वहतीति । अनः क्लीबं जले शोके मातृवंदनयोरपीति रभसः । सौरभेयः गौः नव वृषभस्य । उक्षाणौ । अवडाहौ । गावौ । “ स्त्रियां अनड्राही । आमनडुहः स्त्रियां वा । अनुडुहीत्यपि ।” उक्ष्णां वृषभाणां संहतिः समूह औक्षकं स्यात् एकम् । गवां संहतिः गव्या गोत्रा द्वे । वत्सानां संहतिर्वात्सकम् । धेनूनां संहतिर्धेनुकम् । एकैकं क्रमेण ॥ ६०॥ महान्वृषो महोक्षः एक “ महावृषस्य । अचतुरेति साधुः । वृद्धोक्षः जरद्वः हे वृद्धवृषभस्य । यन्मालायाम् । महोक्षः स्यादुक्षतरः स्कांधिकः स्कंधवाहकः । षोडषड्दशनो वत्सः कूटो भग्नविषाणक इति । उत्पन्नः बलीवर्दभावं प्राप्तः उ. क्षा जातोक्षः स्यात् एकम् । सद्यो जातो वृषस्तर्णकः स्यात् एकम् ॥ ६१॥ शकृत्करिः वत्सः द्वे । दम्यः वत्सतरः द्वे स्पष्टतारुण्यस्य । वत्सत्वं स्वल्पमस्य वत्सतरः । षंडता गोपतित्वं तद्योग्य आर्षभ्यः एकम् । षंडः " शंढ इत्यपि" २९ For Private And Personal Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २२६ सटीकामरकोशस्य [वैश्यवर्गः आर्षभ्यः पंडतायोग्यः पंडो गोपतिरिट्चरः ॥ ६२ ॥ स्कंधदेशे त्वस्य वहः साना तु गलकंबलः॥ स्यान्नस्तितस्तु नस्योतः पृष्ठवाड् युगपार्श्वगः ॥६३॥ युगादीनां तु वोढारो युग्यप्रासंग्यशाकटाः॥ खनति तेन तदोढा ऽस्येदं हालिकसैरिकौ ॥ ६४ ॥ धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः॥ उभावकधुरीणैकधुराकधुरावहे ॥६५॥ स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः॥ माहेयी सौरभेयी गौरुसा माता च शृंगिणी॥६६॥ गोपतिः इट्चरः “इत्वर इत्यपि" त्रीणि स्वेच्छाचारिणो वृषभस्य पोळ इति ख्यातस्य । षणोति ददाति गर्भ षंडः। इषा इच्छया चरति इट्चरः ॥ १२ ॥ अस्य वृषभस्य स्कं'धदेशे वहः स्यात् एकं "खांदा इति ख्यातस्य ।" सास्ना गलकंबलः । द्वे गोः कंठे लंबमानस्य चर्मणः “ सांकळी, कांबळ इति ख्यातस्य" । नस्तितः नस्योतः “नस्तोत इत्यपि पाठः" द्वे स्यूतनासिकस्य "वेसण्या बैल इति ख्यातस्य ।" नस्ये नासारंधे ऊतः रज्ज्वा प्रोतः नस्योतः । प्रष्टवाट “पष्टवाडिति रेफरहितमिति स्वामी ।" युगपार्श्वगः द्वे दमनार्थ युग्येन सह स्कंधे बद्धकाष्ठस्य । युगस्य स्कंधकाष्ठस्य पार्श्व गच्छतीति युगपार्श्वगः ॥ ६३ ॥ युगस्य वोढा युग्यः । वत्सानां दमनकाले स्कंधे काष्टमासज्यते स प्रासंगः तस्य वोढा प्रासंग्यः " लोढण्या बैल इति ख्यातः ।" शकटस्य वोढा शाकटः एकैकम् । तेन खनतीत्याद्यर्थे हालिकः सैरिकश्च स्यात् । यथा हलेन खनति हालिकः । एवं हलस्य वोढा हलस्यायं वा हालिकः । एवं सीरेण खनति सीरस्य वोढा सीरस्यायं वा सैरिकः । सीरो हलस्य पर्यायः द्वे “ नांगऱ्या बैल इति ख्यातस्य" ॥६४ ॥ धूर्वहः धुर्यः धौरेयः धुरीणः धुरंधरः । धुरंधरेण सहिताः सधुरंधराः एते पंच शब्दाः धुरंधरवृषभस्य वाचकाः । “धूर्वहशब्दो दीर्घादिः । ऊरुपधाया इति दीर्घः" ॥ एकधुरीणः एकधुरः एकधुरावहः त्रयं य एकामेव धुरं वहति तस्य ॥६५॥ यः सर्वामपि धुरं वहति स सर्वधुरीणः एकम् । माहेयी सैरभेयी गौः उना For Private And Personal Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. अर्जुन्यन्या रोहिणी सादुत्तमा गोषु नैचिकी ॥ वर्णादिभेदात्संज्ञाः स्युः शवलीधवलादयः॥६७॥ बिहायनी दिवर्षा गौरेकाब्दा लेकहायनी ॥ चतुरब्दा चतुर्हायण्येवं त्र्यब्दा त्रिहायणी ॥ ६८ ॥ वशा वंध्या ऽवतोका तु स्रवद्गर्भा ऽथ संधिनी ॥ आकांता वृषभेणाथ वेहन्द्र पघातिनी ॥ ६९ ॥ काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी ॥ स्यादचंडी तु सुकरा बहुसूतिः परेष्टुका ॥ ७० ॥ माता शृंगिणी ॥ ६६ ॥ अर्जुनी अन्या रोहिणी नवकं गवि । गावौ । मातरौ । या गोषु उत्तमा सा गौ चिकीत्येकम् । “निचिकी नैचिकी गौरुत्तमा तु निचिकी सा प्रकीर्तितेति नाममाला । नीचिका नीचिकी चेति द्विरूपकोशः" नीचैश्चरति नैचिकी । वर्णावयवप्रमाणादीनां भेदात् शवलीधवलादयो गवां संज्ञाः । शबली चित्रवर्णा " शबलापि"। धवला शुक्लवर्णा "धवल्यपि" । आदिना कपिला पाटलेत्यादि । अवयवभेदात् लंबकर्णा वक्रशृंगीत्यादि । “प्रमाणभेदात् दीर्घा खर्वा वामनीत्यादि ।” एकैकम् ॥ ६७ ॥ वयोभेदात्संज्ञाभेदमाह । द्विवर्षा द्वे वर्षे प्रमाणमस्याः सा गौर्द्विहायनी एकम् । एकान्दा गौः एकहायनी एकम् । चतुरब्दा गौः चतुहायणी एकम् । त्रिवर्षा त्रिहायणी स्यात् एकम् । त्रिचतुर्ध्या हायनस्य णत्वं वाच्यम् ॥ ६८ ॥ वशा वंध्या द्वे "वांझ इति ख्यातायाः।" अवतोका “वतोकेत्यपि" स्रवद्गर्भा द्वे अकस्मात्पतितगर्भायाः । मृतवत्सा स्रवद्गर्भेति माला । वृषभेण मैथुनार्थे आक्रांता संधिनी । संधा गर्भाधानमस्त्यस्याः संधिनी वा एकम्। वृषोपगमनाद्गभॊपघातिनी वेहदित्युच्यते एकम् । तांतं स्त्रियाम् । विहंति गर्भ वेहत् । वेहदृषोपगतेति भागुरिः ॥ ६९ ॥ प्रजने गर्भग्रहणे काल्या प्राप्तकाला सा गौरुपसर्या एकम् । बाला चासौ गर्भिणी च बालगर्भिणी सा प्रष्टौही । “पष्टौहीत्यपि पाठः । तत्र पृषोदरादित्वात् रलोपः" एकम् । अचंडी सुकरा द्वे अकोपनायाः । बहुसूतिः परे. ष्टुका द्वे बहुप्रसवायाः ॥७०॥ चिरप्रसूता "वष्कयणी बकयिणीत्यपि । बष्कयस्तरुणवत्सः सो ऽस्त्यस्याः । बष्कयस्त्वेक हायनो वत्स इति शाकटायनः" हे दीर्घका For Private And Personal Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २२८ सटीकामरकोशस्य वैश्यवर्गः चिरप्रसूता वष्कयणी धेनुः स्यान्नवसूतिका ॥ सुव्रता सुखसंदोह्या पीनोनी पीवरस्तनी ॥ ७१ ॥ द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बंधके स्थिता ॥ समांसमीना सा यैव प्रतिवर्ष प्रसूयते ॥ ७२॥ ऊधस्तु क्लीवमापीनं समौ शिवककीलकौ ॥ न पुंसि दाम संदानं पशुरज्जुस्तु दामनी ॥७३॥ वैशाखमंथमंथानमंथानो मंथदंडके ॥ कुठरो दंडविष्कंभो मंथनी गर्गरी समे ॥ ७४॥ लेन प्रसूतायाः । धेनुः नवसूतिका द्वे नूतनप्रसूतायाः । सुव्रता सुखसंदोह्या “सुखसंदुह्येत्यपि" द्वे सुशीलायाः “मिसकीन इति ख्यतायाः" । पीनोनी पीवरस्तनी द्वे स्थूलस्तन्याः ॥ ७१ ॥ द्रोणक्षीरा द्रोणदुग्धा द्वे द्रोणपरिमित दुग्धदाच्याम् । बंधकं आधिस्तत्र स्थिता ऋणशुद्धिपर्यंत उत्तमर्णगृहे दोहनार्थं स्थापितेति यावत् सा धेनुष्या एकम् । बंधकं स्याद्विनिमय इति विश्वः । बंधकं आधिर्नाम गाहाण इति लौकिकभाषायाम् । या वर्षे वर्षे प्रसूयते सा समांसमीनेत्येकं पंचाक्षरम् ॥७२॥ ऊधः आपीनं द्वे गोस्तनस्य “कांस इति ख्यातस्य ।” ऊधः सांत क्लबिम् । शिवकः कीलकः द्वे गवां बंधनार्थं निखातस्य काष्टस्य " मेढ इति ख्यातस्य" । दाम संदानं द्वे बंधनरज्जोः “ दावें इति ख्यातायाः ।" संदीयते बध्यते ऽनेन संदानम् । दाम नांतम् । स्त्रियां तु दामा दामानौ । पशुरज्जुः दामनी "बंधनीत्यपि पाठः" द्वे यस्यामेकस्यां बहुग्रंथियुतायां बहवो वृषा बध्यंते तस्या रज्जोः “ दावण इति ख्यातायाः ।" चरणपाशस्येत्येके ॥ ७३ ॥ वैशाखः मंथः मंथानः मंथाः मंथदंडकः पंच मंथनदंडस्य "रवी इति ख्यातस्य ।" मंथाः मंथानौ । कुठरः । “कुटर इति पाठे तु कुट कौटिल्ये बाहुलकादरः ।" दंडविष्कंभः द्वे यत्र मंथदंडो बध्यते तस्य स्तंभस्य “घुसळखांब इति ख्यातस्य ।" मंथनी गर्गरी द्वे मध्यमानदधिपात्रस्य । मंथते ऽस्यां मंथनी । कलशीत्यपि पाठः ।७४ ॥ उष्ट्रः क्रमेलकः मयः महांगः चत्वारि उष्ट्रस्य । उष्ट्रस्य शिशुः करभ For Private And Personal Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. . २२९ उष्ट्रे क्रमेलकमयमहांगाः करभः शिशुः ॥ करभाः स्युः शृंखलका दास्वैः पादबंधनैः ॥ ७५॥ अजा छागी शुभच्छागबस्तच्छ गलका अजे ॥ मेट्रोरधोरणोर्णायुमेषवृष्णय एडके ॥ ७६ ॥ उष्ट्रोरभ्राजबूंदे स्याद्रौष्ट्रकौरभ्रकाजकम् ॥ चक्रीवंतस्तु बालेया रासभा गर्दभाः खराः॥ ७७॥ वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् ॥ पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ॥ ७८॥ विक्रेता स्यादिक्रयिकः क्रायिककयिको समौ ॥ वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः॥ ७९ ॥ इत्येकम् । दारवैः काष्ठमयैः पादबंधनैरुपेताः करभाः शृंखलकाः स्युरेकम् ॥७॥ अजा छागी द्वे " शेळी इति ख्यातायाः" शुभः “तुभः स्तभः स्तुभश्चेत्यपि"। छागः बस्तः छगलकः अजः पंचकमजस्य “बोकड इति ख्यातस्य" । मेढ़ः उरभ्रः उरणः ऊर्णायुः मेषः वृष्णिः एडकः “ सप्तकं मेंढरूं एड का इति ख्यातस्य"। अविरित्यपि । ऊर्णायुरुदंतः ॥ ७६ ॥ उष्ट्राणां वृंदे औष्ट्रकम् । उरभ्राणां वृंदे औरभ्रकम् ।अजानां वृंदे आजकम् । क्रमादेकैकम् ।चक्रीवान बालेयःरासभः गर्दभः खरः पंच गर्दभस्य "गाढव इति ख्यातस्य" ॥७७॥ वैदेहकः सार्थवाहः नैगमः “निगमः । निगमो वाणिजे पुर्यामिति विश्वः" । वाणिजः वणिक पण्याजीवः आपणिकः क्रयविक्रयिकः अष्टौ क्रयविक्रयाभ्यां वर्तमानस्य “ वाणी इति ख्यातस्य । वणिक् स्त्रियाम् । वणिज्यायां पुमान्वाणिजिके ऽपि च इति विश्वः" । वणिजौ ॥ ७८ ॥ विक्रेता विक्रयिकः द्वे वस्त्रपात्रादि दत्वा तन्मूल्यं गृह्णतः “विकणारा इति ख्यातस्य विक्रयेण जीवति विक्रयिकः" । क्रायिकः क्रयिकः द्वे मूल्येन वस्त्रादि गृह्णतः " विकत घेणारा इति प्रसिद्धस्य । क्रयेण जीवति ऋयिकः" । वाणिज्यं “वणिज्यमपि । दूतवणिग्भ्यां चेति यः" । वणिज्या द्वे वणिजां कर्मणि “ वाणीपणा इति ख्याते । वणिजां कर्म वाणिज्यं"। मूल्यं वस्नः अवक्रयः त्रयं विक्रेयवस्तूनां मूल्यस्य “मोल इति ख्यातस्य" । वसत्यस्मिन्वस्तुप्राप्तिरिति वस्न : ॥ ७९ ॥ For Private And Personal Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [वैश्यवर्गः नीवी परिपणो मूलधनं लाभोऽधिकं फलम् ॥ परिदान परीवर्ती नैमेयनिमयावपि ॥ ८०॥ पुमानुपनिधिासः प्रतिदानं तदर्पणम् ॥ क्रये प्रसारित क्रय्यं क्रेयं केतव्यमात्रके ॥ ८ ॥ विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु ॥ कीबे सत्यापन सत्यंकारः ससाकृतिः स्त्रियाम् ॥ ८२ ॥ विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु ॥ नीवी " नीविरित्यपि " परिपणः मूलधनं क्रयविक्रयादिव्यवहारे यन्मूलधनं तस्य भांडवल इति ख्यातस्य । नीवी सी । परिपण्यते वृद्ध्यर्थ प्रयुज्यते परिपणः । मूलधनादधिकं निष्पन्नं कालांतरेण स लाभः स्यात् “ एकं नफा इत्यादि ख्यातस्य" । परिदानं " प्रतिदानमित्यपि " परीवर्तः “ परिव. ते इत्यपि” नैमेयः “ वैमेयोऽपि " निमयः “ विमय इत्यपि" चखारि परिवर्तनस्य “ मोबदला इति प्रसिद्धस्य ।" मेङ प्रणिदाने । निमानं निमयः ॥८०॥ उपनिधिः न्यासः द्वे निक्षेपस्य “ठेव, पुरलेले द्रव्य इति प्रसिद्धस्य "। स्मृतौ तेषां भेदो नास्ति । तस्य निक्षेपस्य निक्षेप्त्रे अर्पणं प्रतिदानमित्युच्यते । एकम् । प्रतीपं दानं प्रतिदानम् । क्रये " क्रयविषये ग्राहका गृह्णीयुरिति बुद्ध्या" यदापणे प्रसरितं वस्तु तत् क्रय्यं एकम् । यत्केतव्यमानं यत्र कापि वर्तते तत्केयम् ॥ ८१॥ एवं विक्रेयं पणितव्यं पण्यं त्रयं विक्रेयस्य वस्तुनः । क्रय्यादयो वाच्यालिंगाः । सत्यापनं " सत्यापना । सत्यापना सत्याकृतिरिति त्रिकांडे बोपालितात् "। सत्यंकारः सत्याकृतिः त्रयं अवश्यं मयैतत्केतव्यमित्यादिरूपस्य सत्यस्य करणे “ सई करणे इति ख्याते । सत्यंकारस्तु लोके सच्कार, विसार इत्यादिप्रसिद्धः ।” सत्यस्य कृतिः सत्याकृतिः । सत्यादशपथ इति डाच ॥ ८२॥ विपणः विक्रयः द्वे “ विकणे इति ख्यातस्य "। आदश " दशशब्दमभिव्याप्य" एकाद्या अष्टादशांताः संख्याशब्दाः संख्येये वर्तमानात्रिषु । यथा एका शाटी। एकः पटः । एकं वस्त्रम् । दश स्त्रियः। दश पुरुषाः । दश कुलानि । “ न तु विप्रस्यैक इत्यादि" एवं अष्टादशपर्यंताः उदाहर्तव्याः । तत्र For Private And Personal Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ९] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. २३१ विंशत्याद्याः सदैकत्वे सर्वाः संख्ये यसंख्ययोः ॥ ८३ ॥ संख्यार्थे बहुत्वे तस्तासु चानवतेः स्त्रियः ॥ पंक्तेः शतसहस्रादि क्रमादशगुणोत्तरम् ॥ ८४ ॥ यौतवं दुवयं पाय्यमिति मानार्थकं त्रयम् ॥ मानं तुलांऽगुलिप्रस्थैर्गुजाः पंचाद्यमाषकः ॥ ८५ ॥ चतुष्पर्यंता वाच्यार्लंगाः । शेषं त्रिषु समानम् । हिशब्दादेषां संख्येये एव वृत्तिर्न तु संख्यायामिति सूचितम् । विंशत्याद्याः विंशतिमारभ्य परार्द्धपर्यंताः सर्वाः संख्याः सदैकत्वे नित्यमेकवचनांताः । संख्येये संख्यायां च वर्तते । तत्र संख्येये यथा । एकोनविंशतिः पटाः । विंशत्या पुरुषैः कृतत् । संति शतं गाव इत्यादि । संख्यायां यथा । पटानां विंशतिः । गवां शतम् ॥ ८३ ॥ संख्यार्थे द्विबहुवचने स्तः । संख्यांतरार्थे वर्तमानाया विंशत्यादि संख्यायाः द्विवचने बहुवचने अपि भवत इत्यर्थः । यथा द्वे विंशती । गवां शतानि । “तिस्रो विंशतय इत्यादि । तासु विंशत्यादिषु नवतिपर्यंताः स्त्रियाम् ॥ पंक्तेरिति । पंक्तिर्दश संख्या तामारभ्य दशगुणं उत्तरं यंत्र - तादृशं संख्यानं क्रमात् शतसहस्रादि स्यात् । पंक्तिर्दशाक्षरच्छंदो दशसंख्याव - लिष्वपि इति विश्वः । यथा दशगुणा पंक्तिः शतं स्यात् । शतं दशगुणं सहस्रं स्यात् । एवमयुतादि । यदाहुः । एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः । अर्बुदमब्जं खर्वनिखर्व महापद्मशंकवस्तस्मात् । जलधिश्चांत्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः । संख्यायाः स्थानानां व्यवहारार्थं कृताः पूर्वैरिति ॥ ८४ ॥ यौतवं द्रुवयं पाय्यं इति त्रयं मानार्थकम् समानमर्यो यस्य तत् | परिमाणवाचकमित्यर्थः । यौतवं ओष्ठ्यांतवर्णम् । पाय्यं तालव्यसंयुक्तांतम् । तन्मानं तुलांगुलिप्रस्थैर्भिद्यते । तुलामानं अंगुलिमानं प्रस्थमानं चेति त्रिविधमित्यर्थः । एतदेवोन्मानप्रमाणपरिमाणशब्दैः क्रमेण व्यवन्हियते । " यदुक्तम् । उर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्संख्याभिन्ना तु सर्वत इति " | पंच गुंजा: आद्यमाषकः शास्त्रीयो माषकः स्यात् । यथा च शास्त्रं पंचकृष्णलो माष इति । एकम् । आद्येति विशेषणं द्विकृष्णलस्य राजतमाषस्य व्यावृत्त्यर्थं । तस्य शास्त्रे प्रायशो व्यवहाराभावात् ॥ ८५ ॥ ते षोडश माषा अक्षः कर्षश्च For Private And Personal Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३२ सटीकामरकोशस्य [वैश्यवर्गः ते षोडशाक्षः कर्षो ऽस्त्री पलं कर्षचतुष्टयम् ॥ सुवर्णविस्तौ हेनो ऽक्षे कुरुविस्तस्तु तत्पले ॥ ८६ ॥ तुला स्त्रियां पलशतं भारः स्यादिशतिस्तुलाः॥ आचितो दश भाराः स्युः शाकटो भार आचितः॥८॥ कार्षापणः कार्षिकः स्यात्कार्षिके ताम्रिकेः पणः ॥ अस्त्रियामाढकद्रोणौ खारी वाहो निकुंचकः॥ ८८॥ कुवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ॥ . स्यात् । “ अस्त्री पुंसि क्लीवे च " द्वे " तोळा इति ख्यातस्य ।" कर्षचतुष्टयं पलं स्यात् एकम् । सुवर्णः बिस्तः द्वे हेन्नः सुवर्णस्याक्षे अशीतिगुंजाभिस्तुलिते सुवर्ण एवेत्यर्थः । “ रुद्रस्तु । सुवर्ण स्वर्णबिस्तयोरिति क्लीवमाह ।" तस्य हेग्नः पले कुरुबिस्त. इत्येकम् ॥ ८६ ॥ पलानां शतं तुला स्यात् “ एकं स्त्रियाम् । विंशतिस्तुलाः एको भारः स्यात् एकम् । भारः स्याद्वीवधे विष्णौ पलानां द्विसहस्रक इति कोशांतरम् ।" पुरुषेण हि द्वे पलसहस्रे वोढुं शक्यते । भियत इति भारः । दश भाराः आचित इति स्युः । यः शाकटः शकटेन वोढुं शक्यो भारः सोऽप्याचित इत्येकम् । “ आचितः शकटोन्मेषे पलानामयुतद्वय इति विश्वः ". ॥ ८७ ॥ कार्षापणः कार्षिकः द्वे राजतकर्षपरिमितरूपकत्य "रुपया इति ख्यातस्य । कार्षापणो ऽस्त्री कार्षिके पणषोडशिके ऽपि चेति कोशांतरम् ।" ताम्रिके ताम्रसंबंधिकर्षप्रमाणे तस्मिन्कार्षिके पण इत्येकं पैसा इति ख्यातस्य । इति तुलामानमुक्तम् । अंगुलिमानं हस्तादि तु नृवर्गे उक्तम् । प्रस्थमानं त्वाह । आढकादयः शब्दाः परिमाणार्थकाः परिमाणविशेषवाचकाः पृथक् प्रत्येकं भिन्ना इत्यर्थः । " तत्र आढक इत्येकं पायली इति ख्यातस्य । द्रोण इत्येकं अदमणी इति ख्यातस्य । द्वे अप्यस्त्रियाम् । खारी इत्येकं दीडमणी इति ख्यातस्य । खार इति पुंसि वा। खारिरिति न्हस्वांतोऽपि स्त्रियाम् । वाह इत्येकं बारामणी इति ख्यातस्य । निकुंचक इत्येकं मूठ इति ख्यातस्य"॥८८॥"कुडव इत्येकं पावशेर इति ख्यातस्य । कुटप इति मुकुटः । कुडपो वा । कुडवप्रमाणं तु । मृद्रेणुकाष्ठलोहादेः पात्रं यच्चतुरंगुलम् ॥ विस्तीर्णं च तथोचं च तन्मानं कुडवं वदेत् । प्रस्थ इत्येकं शेर इति ख्यातस्य ।" आद्यशब्दाच्छूर्पभारादिग्रहः । यदाहुः। पलं प्रकुंचकं मुष्टिः कुडवस्त For Private And Personal Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९] हितीयं कांडम्. २३३ पादस्तुरीयो भागः स्यादंशभागौ तु वंटके ॥ ८९ ॥ द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ॥ हिरण्यं द्रविणं द्युम्नमथैरैविभवा अपि ॥ ९० ॥ स्यात्कोश हिरण्यं च हेमरूप्ये कृताकृते ॥ ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्वयमाहतम् ।। ९१ ॥ गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः || शोणरत्नं लोहितकः पद्मरागो ऽथ मौक्तिकम् ॥ ९२ ॥ मुक्ताऽथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम् ।। 1 श्चतुष्टयम् । चत्वारः कुडवाः प्रस्थश्चतुष्प्रस्थं तथाढकम् । अष्टाढको भवेद्रोणो द्विद्रोणः शूर्प उच्यते । सार्धशूर्पो भवेत्खारी द्विशूर्पा द्रोण्युदाहृता । तमेव भारं जानीयाद्वाहो भारचतुष्टयमिति । “अन्यच्च । अष्टमुष्टि भवेत्किंचित्किचिदष्टौ तु पुष्कलम् । पुष्कलानि तु चत्वारि आढकः परिकीर्तितः । चतुराढको भवेद्रोण इत्येतन्मानलक्षणमित्युक्तम् ।" अत्र पलादित्रयं अभिन्नम् । तत्तद्देशभेदात्संख्यान्यथात्वं च । यथा मगधदेशे । द्रोणस्तु खार्याः खलु षोडशांशः स्यादाढको द्रोणचतुर्थभाग इत्यादि । रूपकाश्चतुर्थभागः पाद इत्युच्यते एकं " पायली इत्यादि ख्यातस्य " अंशः भागः वंटकः त्रीणि भागमात्रस्य " वांटा इति ख्यातस्य " ॥ ८९ ॥ द्रव्यं वित्तं स्वापतेयं रिक्थं ऋक्थं धनं वसु हिरण्यं द्रविणं द्युम्नं अर्थः राः विभवः त्रयोदश धनस्य । तत्र अर्थादित्रयं पुंसि । रा द्वयोर्विभवे स्वर्णे इति रुद्रः । रायौ राथः ॥ ९० ॥ कोशः हिरण्यं द्वे अपघटिताघटितयोर्हेमरूप्ययोः । कोशस्तालव्यांतो मूर्द्धन्यांतो वा । ताभ्यां हेमरूप्याभ्यां यदन्यत्ताम्रादिकं तत्कुप्यं स्यात् । एकम् । कुप्यं न्हस्वादि गुपेरादेः कुत्वं च संज्ञायामित्यनेन गकारस्य ककारः । अर्थाद्धिरण्यमरूप्यं च कुप्यं तद्वयं कुप्यमकुप्यं च आहतं “मुद्रितं चेत्" रूप्यं “ एकं नाणें इति ख्यातस्य ।" रूपमाहन्यते ऽस्य रूप्यम् । रूपादाहत इति यपू । रूप्यं स्यादाहतस्वर्णरजतं रजते पि चेति विश्वः ॥ ९१ ॥ गारुत्मतं मरकतं अश्मगर्भः हरिन्मणिः चत्वारि पाच इति प्रसिद्धस्य मणेः । शोरत्नं लोहितकः पद्मरागः त्रीणि पद्मरागस्य " माणीक इति ख्यातस्य । मौक्तिकं ॥ ९२ ॥ मुक्ता द्वे " मोती इति प्रसिद्धस्य ।" मुच्यते शुक्तिभिर्मोक्तिकम् । विद्रुमः प्रवालः “ द्वे पोंवळें इति ख्यातस्य । क्लीबे प्रवालम् । ” रत्नं मणिः 99 ३० Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २३४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च ।। ९३ ।। स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम् ॥ तपनीयं शातकुंभं गांगेयं भर्म कर्बुरम् ।। ९४ ।। चामीकरं जातरूपं महारजतकांचने ॥ रुक्मं कार्तस्वरं जांबूनदमष्टापदो ऽस्त्रियाम् ॥ ९५ ॥ अलंकारसुवर्ण यच्छृंगीकनकमित्यदः ॥ दुर्वर्ण रजतं रूप्यं खर्जूरं श्वेतमित्यपि ॥ ९६ ॥ रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् ॥ शुत्वं म्लेछमुखं दष्टवरिष्टोदुंबराणि च ।। ९७ ।। For Private And Personal [वैश्यवर्गः 1 अश्मजात मरतादौ मुक्तादिकेऽपि वर्तेते । तत्र मणिः स्त्रीपुंसयोः । “स्त्रियां ङो ऽपि मणी ।" आदिशब्दाद्विद्रुमे ऽपि । रमंते ऽस्मिन् रत्नम् । कनकं कुलिशं नीलं पद्मरागं च मौक्तिकम् । एतानि पंच रत्नानि रत्नशास्त्रविदो विदुः । सुवर्ण र जतं मुक्ता राजावर्तं प्रवालकम् । रत्नपंचकमाख्यातं शेषं वस्तु प्रचक्षते इति वा । मुक्ताफलं हिरण्यं च वैडूर्यं पद्मरागकम् || पुष्परागं च गोमेदं नीलं गारुत्मकं तथा । प्रवालयुक्तान्युक्तानि महारत्नानि वै नवेति” || ९३ || स्वर्णाद्ये कोनविंशतिः सुवर्णस्य | तत्र हेमभर्मणी नांते ॥ ९४ ॥ अष्टापदं क्लीव पुंसयोः । शातकौं भमिति द्विरूपकोशः । कर्बूरमिति दीर्घमध्यं शब्दरत्नावल्याम् | "कर्चूरं । कर्चूरः स्यात्पुमान् शठ्यां सुवर्णे पुंनपुंसकमिति मेदिनी । भर्ममित्यदंतमपि द्विरूपको शे" । गांगेयं नाम गंगायाः अपत्यम् । तदुक्तं वायुपुराणे ॥ यं गर्भं सुषुवे गंगा पात्रकाद्दीप्ततेजसम् । तदुबं पर्वते न्यस्तं हिरण्यं समपद्यत इति । जातरूपमित्यत्र प्रशस्तं जातं जातरूपम् । प्रशंसायां रूपपू ।। ९५ ।। यदलंकाररूपं सुवर्ण तत् श्रृंगीकनकमित्ये. कम् । शृंगीति पृथगपि । यन्मालाभूषणं कनकं शृंगीति । दुर्वर्णादिपंचकं रजतस्य । 'तत्र खर्जूरं -हस्वोकारमिति रामनाथः । अपिशब्दात्तारं कलधौतमित्यपि ॥ ९६ ॥ रीतिः आरकूट: द्वे पित्तलस्य तत्र रीतिः स्त्रियाम् । रीतीत्यपि । आरकूट: पुंसि क्लीवे च । " ताम्रकं शुल्बं म्लेछमुखं व्यष्टं " द्विष्टमपि वरिष्टं उदुंबरं "औदुंबरं भवेत्ताम्रे फलादौ यज्ञशाखिन इत्यजयः । " षद् ताम्र 66 "" 66 ود Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. २३५ लोहो ऽस्त्री शस्त्रकं तीक्ष्णं पिंडं कालायसायसी ॥ अश्मसारो ऽथ मंडूरं सिंहाणमपि तन्मले ॥९८॥ सर्व च तैजसं लोहं विकारस्त्वयसः कुशी॥ क्षारः काचो ऽथ चपलो रसः सूतश्च पारदें ॥९९॥ गवलं माहिषं शृंगमभ्रकं गिरिजामले॥ स्रोतोंजनं तु सौवीरं कापोतांजनयामुने ॥ १०॥ स्य ॥ ९७॥ लोहः शस्त्रकं तीक्ष्णं पिंडं कालायसं "कृष्णायसमिति रत्नमाला ।" अयः अश्मसारः सप्त लोहस्य । “अश्मसारं च शस्त्रकमित्यमरमाला ।" मंडरं सिंहाणं " सिहानमित्यपि" पाठः । “सिंघाणमित्यपि" द्वे लोहमलस्य लोहकीट इति ख्यातस्य । मंडूरं टवर्गमध्यम् ॥ ९८ ॥ सर्वमपि तैजसं सुवर्णरजतादिकं लोहमित्युच्यते । “ प्रज्ञाद्यणि लौहमित्यपि" । यद्वा सर्वं स्वर्णादि तैजसं लोहं च स्यात् । “तेजसो विकारस्तैजसम्” । यदुक्तम् । सुवर्ण रजतं ताम्र रीतिः कांस्य तथा त्रपु । सीसं कालायसं चैवमष्टौ लोहानि चक्षत इति । अयस्तु विशेषाल्लोहसंज्ञम् । अयसो विकारः फालाख्यः कुशी स्यात् । यच्छाश्वतः । कुशी वला कुशी फाले इति । एकं स्त्रीलिंगम् । क्षारः काचः द्वे काचस्य “कांच बांगडखार इति ख्यातस्य" क्षरति क्षारः । चपलः रसः सूतः पारदः । “पारतः । रसेंद्रः पारदः प्रोक्तः पारतो ऽपि निगद्यत इति तारपालः । पारतस्तु मनाक्पांडुः सूतस्तु रहितो मलात् । पारदस्तु मनाक् शीतः सर्वे तुल्यगुणाः स्मृता इति शब्दार्णवः" । चत्वारि पारदस्य “पारा इति ख्यातस्य" ॥ ९९ ॥ यन्माहिषं श्रृंगं तद्वलमित्येकम् । पारदो हि प्रायेण गवले निधाप्यते तत्र तदभिधानम् । अभ्रकं गिरिजामलं हे “अभ्रक इति ख्यातस्य ।" अभ्रस्य प्रतिकृतिरभ्रकम् । गिरिजम् । अमलमिति कश्चित् । तन्मते त्रीणि । "गिरिजं गिरिजाबीजममलं गवलध्वजमिति वाचस्पतिः" स्रोतोंजनं सौवीरं कापोतांजनं यामुनं चत्वारि सौवीरांजनस्य “सुरमा इति ख्यातस्य ।” यमुनास्रोतसो जातमंजनं स्रोतोंजनम् । सुवीरदेशे भवं सौवीरम् । धन्वंतरिस्तु । अंजनं मेचकं कृष्णसौवीरं स्यात्सुवीरजम् । कापोतकं यामुनं च स्रोतोंजनमुदाहृतमिति ॥ १०० ॥ तुत्यांजनं शिखिग्रीवं वितुन्नकं For Private And Personal Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३६ सटीकामरकोशस्य 1 [वैश्यवर्गः तुत्यांजनं शिखिग्रीवं वितुन्नकमयूरके ॥ कर्परी दार्विकाकाथोद्भवं तुत्थं रसांजनम् ।। १०१॥ रसगर्भ तार्यशैलं गंधाश्मनि तु गंधिकः॥ सौगंधिकश्च चक्षुष्याकुलाल्यौ तु कुलस्थिका ॥ १०२॥ रीतिपुष्पं पुष्पकेतु पुष्पकं कुसुमांजनम् ॥ पिंजरं पीतनं तालमॉलं च हरितालके ॥ १०३॥ गैरेयमर्थ्य गिरिजमश्मजं च शिलाजतु ॥ बोलगंधरसप्राणपिंडगोपरसाः समाः॥ १०४ ॥ डिंडीरो ऽब्धिकफः फेनः सिंदूरं नागसंभवम् ॥ मयूरकं कर्परी पंच तुत्यांजनस्य मोरचूद इति ख्यातस्य। तुदत्यक्षिरोगान् तुत्थम् । तुत्थं च तदंजनं च । दार्विका दारुहरिद्रा तत्काथोद्भवम् । तस्याः क्वाथे "समभा. गेन अजादुग्धेन" संस्कृतं तुत्थं तुत्यांजनं रसांजनादिसंज्ञं स्यात् । “दर्विकेत्यपि।" रसांजनम् ॥ १०१॥ रसगर्भ तायशैलं त्रीणि । केचित्तुत्थरसांजनमिति समस्तं पेठुः । गंधाश्मा गंधिकः “ गंधक इत्यपि" सौगंधिकः त्रीणि गंधकस्य । चक्षुष्या कुलाली कुलत्थिका त्रयं “तुत्थविशेषस्य निळा सुरमा इति ख्यातस्य ।" चक्षुषे हिता चक्षुष्या । कुले तिष्ठति तत्प्रतिकृतिः कुलत्थिका ॥ १०२ ॥ रीतिपुष्पं पुष्पकेतु पुष्पकं "पौष्पकमित्यपि" कुसुमांजनं चत्वारि संतप्तपित्तला. दुत्पन्नस्य" जस्ताचे फूल इति ख्यातस्य ।” पुष्पकेतु उदंतं क्लीवे । पिंजरं पीतनं तालं आलं "अलं । हरितालमलं तालवर्णकं नटभूषणमिति माधवः ।" हरितालकं पंच हरितालस्य ॥ १०३ ॥ गैरेयं अर्थ्य गिरिजं अश्मजं शिलाजतु पंच शिलाजतुनः “शिलाजित इति ख्यातस्य" । अर्थ्यते रसायनार्थिभिरर्थ्यम् । शिलायां स्रवल्लाक्षाकृतित्वाच्छिलाजतु । बोल: गंधरस: “ रसगंध इति स्वामी । राजदंतादित्वात् ।" प्राणः पिंडः गोपरस : पंच गंधरसस्य । “ रक्त्या बोळ इति ख्यातस्य" । गोपः रसश्चेति पृथगपि । अत्र गोस इति मुकुटः । गां जलं स्य. ति । षोंऽतकर्मणि । गोप इति स्वामी । गंधप्रधानो रसो ऽस्य गंधरसः॥ १०४॥ डिंडीरः । “हिंडीर इत्यपि" । हिंडिर इति शब्दरत्नावल्याम् । अब्धिकफ: फेनः For Private And Personal Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. २३७ नागसीसकयोगेष्टवप्राणि त्रपु पिञ्चटम् ॥ १०५॥ रंगवंगे अथ पिचुस्तूलो ऽथ कमलोत्तरम् ॥ स्यात्कुसुंभं वन्हिशिखं महारजनमित्यपि ॥ १०६॥ मेषकंबल ऊर्णायुः शशोर्ण शशलोमनि ॥ मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम्॥ १०७॥ मनःशिला मनोगुप्ता मनोव्हा नागजिव्हिका ॥ नेपाली कुनटी गोला यवक्षारो यवाग्रजः ॥ १०८॥ पाक्यो ऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः॥ त्रयं सागरमलाख्यस्य समुद्रफेनस्य । सिंदूरं नागसंभवं द्वे "सेंदूर इति ख्यातस्य ।" नागात्सीसात्संभवो ऽस्य नागसंभवम् । नागं सीसकं योगेष्टं वप्रं “वर्द्धमिति मुकुटः । वृधु वर्द्धने । वृधिवपिभ्यां रन्"। चत्वारि सीसस्य “शिसें इति ख्यातस्य ।" त्रपु पिञ्चटम् ॥ १०५ ॥ रंगं वंगं चत्वारि वंगे “कथिल इति ख्याते।" पिचुः तूलः द्वे कार्पासस्य । कमलोत्तरं कुसुंभं वन्हिशिखं महारजनं चत्वारि कुसुंभस्य । रज्यते वस्त्राद्यनेन रजनम् । महच्च तद्रजनं च महारजनम् ॥ १०६॥ मेषकंबलः ऊर्णायुः द्वे कंबलस्य । ऊर्णायुरुदंतः पुंसि । शशोर्ण शशलोम द्वे शश. लोनः । मधु क्षौद्रं माक्षिकं त्रीणि मधुनः । आदिना भ्रामरपौत्तिकादिग्रहणम् । मधच्छिष्टं सिक्थकं द्वे "मेण इति ख्यातस्य"। मधुना उच्छिष्यते मधूच्छिष्टम् ॥१०॥ मनःशिला “मनःशिल इति द्विरूपकोशः" | मनोगुप्ता मनोव्हा नागजिव्हिका चत्वारि मनःशिलायाः । “ मनःशब्दवाच्या शिला मनःशिला ।" नैपाली कुनटी गोला त्रीणि नैपालदेशोद्भवायां मनःशिलायाम् । सप्तैकार्था इत्येके । यवक्षारः यवाग्रजः ॥ १०८ ॥ पाक्यः त्रीणि दग्धयवांकुरेभ्यो जायमानस्य क्षारभेदस्य " जवखार इति ख्यातस्य ।" सर्जिकाक्षारः । “ सृजिकाक्षार इति रामनाथः ।" कापोतः सुखवर्चकः त्रीणि क्षारभेदस्य " सज्जीखार इति ख्यातस्य" । सर्जिको दग्ध्वा क्षार्यते यः स सर्जिकाक्षारः । सौवर्चलं रुचकं द्वे क्षारभेदस्य "संचळखा. र इति ख्यातस्य" । प्रागुक्तमपि क्षारप्रसंगात् पुनरुक्तम् । पंचापि सर्जिकाक्षारस्येति सुभूत्यादयः । त्वक्षीरी वंशरोचना "वंशलोचनेति हेमचंद्रः" द्वे वेणुजन्य For Private And Personal Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३८ सटीकामरकोशस्य [शूद्रवर्गः सौवर्चलं स्याद्रुचकं त्वक्षीरी वंशरोचना ॥ १०९॥ शिग्रुजं श्वेतमरिचं मोरटं मूलमैक्षवम् ॥ ग्रंथिकं पिप्पलीमूलं चटिकाशिर इत्यपि ॥ ११० ॥ गोलोमी भूतकेशो ना पत्रांगं रक्तचंदनम् ।। त्रिकटुत्र्यूषणं व्योषं त्रिफला तु फलत्रिकम् ॥ १११॥ ॥इति वैश्यवर्गः॥ शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः॥ आचंडालात्तु संकीर्णा अंबष्ठकरणादयः ॥ १ ॥ स्यौषधिविशेषस्य " वंशलोचन इति ख्यातस्य" । त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी तु वैणवीति कोशांतरम् ॥ १०९ ॥ शिग्रुजं श्वेतमरिचं द्वे सौभांजनबीजस्य " शेवग्याचे बी इति ख्यातस्य" । इक्षुसंबंधिमूलकं मोरटं स्यात् एकं “ इक्षुमूलस्य" । ग्रंथिकं पिप्पलीमूलं चटिकाशिरः । “ चटकाशिर इति हेमचंद्रः । चटकायाः शिर इव । चटका शिरः इति पृथगपि । शिरो ना पिप्पलीमल इति मे. दिनी" । त्रयं पिप्पलीमूलस्य । “पिंपळीमूळ इति ख्यातस्य" ॥ ११० ॥ गोलोमी भूतकेशः द्वे " जटामांसी इति प्रसिद्धायाः" । गौरिव लोमान्यस्याः सा गोलोमी । गोलोमी श्वेतदूर्वायां स्याद्वचाभूतकेशयोरिति विश्वः । पत्रांगं रक्तचंदनं द्वे रक्तचंदनसदृशस्य रक्तसारस्य “कृष्णसिंसव, पतंग इति च ख्यातस्य । पत्राण्यंगे ऽस्य पत्रांगम् ।” त्रिकटु व्यूषणं " त्र्युषणमिति द्विरूपकोशः" व्योषं त्रीणि शुंठपिप्पलीमरीचानां समाहारस्य । त्रिफला "तृफला । तृफला त्रिफला चेति त्रिकांडशेषः ।” फलत्रिक द्वे हरीतक्यामलकबिभीतकफलानां समाहारस्य ॥ १११॥ इति वैश्यवर्गः ॥ ७ ॥ शूद्रः अवरवर्णः वृषल: जघन्यजः जघन्यात्पादाज्जातः । जनी प्रादुर्भावे । चत्वारि शूद्रस्य । चंडालो ब्राह्मण्यां शूद्राज्जातस्तम. भिव्याप्य वक्ष्यमाणा अंबष्टकरणादयः । “आदिना उग्रादयः ।" संकीर्णाः प्रतिलोमानुलोमजत्वान्मिश्राः । एकम् । तेच संकरजातीयाः करणांबष्ठानेमागधमाहिष्यक्षतृसूतवैदेहकरथकारपारसवचंडालाख्याः एकादशेति ॥१॥ शूद्रा शूद्रजातिरंगना For Private And Personal Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं काडम्. .. २३९ शूद्राविशोस्तु करणों ऽवष्ठो वैश्यादिजन्मनोः॥ शूद्राक्षत्रिययोरुग्रो मागधः क्षत्रियाविशोः ॥ २ ॥ माहिषो ऽर्याक्षत्रिययोः क्षत्ता र्याशूद्रयोः सुतः॥ ब्राह्मण्यां क्षत्रियात्सूतस्तस्यां वैदेहको विशः॥३॥ रथकारस्तु माहिष्यात्करण्यां यस्य संभवः ॥ सांचंडालस्तु जनितो ब्राह्मण्यां वृषलेन यः॥४॥ कारः शिल्पी संहतैस्तैईयोः श्रेणिः सजातिभिः॥ कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः॥५॥ विट् वैश्यः तयोः सुत इति वक्ष्यमाणेनान्वयः स करण इत्येकम् । स तु लेखनवृत्तिः । वैश्यायां ब्राह्मणाज्जातः सुतोंऽबष्ठः । स तु चिकित्सावृत्तिः । शूद्रायां क्षत्रियाज्जातः उग्रः । स तु शस्त्रवृत्तिः । क्षत्रियायां वैश्याज्जातो मागधः । स तु राजादिस्तुतिपाठवृत्तिः । एकैकम् ॥ २॥ अर्या वैश्या । वैश्यायां क्षत्रियाज्जातो माहिषः माहिष्यः । अस्य ज्योतिष शाकुनं शास्त्रं स्वरशास्त्रं च जीविका। माहिष्यो ऽर्याक्षत्रिययोरित्यपि पाठः। अर्या क्षत्रिया तस्यां शूद्राज्जातः क्षत्ता । तस्य वृत्तिः पापर्धिकादिः । क्षत्तारौ । ब्राह्मण्यां क्षत्रियाज्जातः सूत इत्युच्यते तस्य गजबंधनमश्वानां वाहनं कर्म सारथेरित्यादिर्जीविका । तस्यां ब्राह्मण्यां वैश्या. ज्जातो वैदेहकः । चतुःषष्टिकलाकर्मशैक्ष्यं तदुपजीविका । पण्यांगनानां राज्ञां च कुर्यात्संगं तदिच्छया । उपजीव्यं तु तास्वेवेति । एकम् ॥ ३॥ करण्यां शूद्रविशोः सुतायां माहिष्याद्वैश्याक्षत्रिययोः जाताज्जातो रथकारः स्यात् । अस्य वर्तनं त । रथकमेंधनादिभिः । ब्राह्मण्यां वृषलेन शूद्रेण य उत्पादितः स चंडालः स्यात् । " चांडाल इत्यपि ।" मृतचैलैनिद्यमांसैः श्मशाने तस्य जीविनमित्येकैकम् ॥४॥ कारुः शिल्पी द्वे चित्रकारादेः । शिल्पं कला सास्त्यस्य शिल्पी । " तक्षा च तंतुवायश्च नापितो रजकस्तथा । पंचमश्चर्मकारश्च कारवः शिल्पिनों मता इत्यपि ।" तैः सजातिभिः संहतैः श्रेणिः । सजातीयशिल्पसंघः श्रेणिरित्यर्थः । स स्त्रीपुंसलिंगः । एकम् । कुलकः “ कुलिकः । कुलिको नागभेदे स्याभेदे कुलसत्तम इति मेदिनी ।" कुलश्रेष्ठी द्वे शिल्पिकुलप्रधानस्य । शिल्पि. भेदानाह । मालाकारः मालिकः द्वे " माळी 'इति प्रसिद्धस्य ।” पुष्पमाला For Private And Personal Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - २४० सटीकामरकोशस्य शूद्रवर्ग कुंभकारः कुलालः स्यात्पलगंडस्तु लेपकः॥ तंतुवायः कुविदः स्यात्तुन्नवायस्तु सौचिकः ॥ ६ ॥ रंगाजीवश्चित्रकरः शस्त्रमार्जी ऽसिधावकः॥ पादूकृचर्मकारः स्यादयोकारो लोहकारकः॥७॥ नाडिंधमः स्वर्णकारः कलादो रुक्मकारकः ॥ स्याच्छांखिकः कांबविकः शौल्विकस्ताम्रकुट्टकः ॥ ८॥ तक्षा तु वर्द्धकिस्त्वष्टा स्थकारस्तु काष्ठतट् ॥ ग्रामाधीनो ग्रामतक्षः कौटतक्षो ऽनधीनकः॥९॥ पण्यमस्य मालिकः॥५॥ कुंभकारः कुलालः “ द्वे कुंभकार इति ख्यातस्य ।" पलगंडः लेपकः द्वे गृहादौ लेपकारस्य “ गंवडी इत्यादि ख्यातस्य ।" तंतुवायः " तंत्रवायः तंद्रवायः तंत्रवाप इति ओष्ठयांतो ऽपि ।" कुविंदः “ कुपिंद इत्यपि । कुप क्रोधे ।" द्वे पटानां निर्मातरि " कोष्टी इति ख्याते"। तुन्नवायः सौचिकः द्वे कंचुक्यादर्निर्मातरि “ शिंपी इति ख्याते ।" सूच्या वानं शिल्पमस्य सौचिकः ॥ ६॥ रंगाजीवः चित्रकरः द्वे "चितारी, रंगारी इत्यादि ख्यातस्य ।" रंग श्वेतपीतरक्तादिकमाजीवति रंगाजीवः । शस्त्रमार्ज: असिधावकः द्वे शत्रघर्षणोपजीविनः “ शिकलगार इति ख्यातस्य ।” पादूकृत् चर्मकारः द्वे “ चांभार इति ख्यातस्य ।" पादू: पादत्राणि करोति पादूकृत् तांतः । व्योकारः लोहकारकः द्वे " लोहार इति ख्यातस्य । व्यो इत्यव्ययं लोहबीजवाचीति श्रीभोजः " ॥७॥ नाडिंधमः स्वर्णकारः कलादः रुक्मकारकः चत्वारि स्वर्णकारस्य “ सोनार इति ख्यातस्य" । शांखिकः कांबविकः द्वे शंखवलयादेः कर्तरि कंकणकार, " कांसार" इति ख्याते । शौल्बिकः ताम्रकुट्टकः द्वे " तांबट इति ख्यातस्य " शुल्ब तानं तद्धटनं शिल्पमस्य शौल्बिकः ॥ ८॥ तक्षा वर्द्धकिः त्वष्टा रथकारः काष्ठतट पंच वर्द्धकेः “ सुतार इति ख्यातस्य ।” वर्द्धयति छिनत्ति काष्ठं वर्द्धकिः । तक्षाणौ । त्वष्टारौं । काष्ठं तक्ष्णोति तनूकरोति काष्ठतट । काष्ठतक्षौ । ग्रामाधीनो यस्तक्षा स मामतक्ष इत्येकं " गांवचा सुतार इति ख्यातस्य ।" "प्रामकौटाभ्यां च तक्ष्ण इति टच । अनधीनकः । स्वाधीनो यस्तक्षा स कौट For Private And Personal Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir हितीयं कांडम्. २४१ क्षुरी मुंडी दिवाकीर्तिनापितांतावसायिनः॥ निर्णेजकः स्याद्रजकः शौडिको मंडहारकः ॥ १०॥ जाबालः स्यादजाजीवो देवाजीवस्तु देवलः॥ स्यान्माया शांबरी मायाकारस्तु प्रतिहारकः॥११॥ शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः॥ भैरता इत्यपि नटाचारणास्तु कुशीलवाः॥ १२ ॥ मार्दगिका मौरजिकाः पाणिवादास्तु पाणिघाः॥ वेणुध्माः स्युर्वैणविका वीणावादास्तु वैणिकाः॥१३॥ तक्षः स्यात् । एकम् ॥ ९॥ क्षुरी मुंडी । क्षुरि मुंडि इति व्हस्वघटितपाठोऽपि । दिवाकीर्तिः नापितः अंतावसायी पंच नापितस्य "नाहावी इति ख्यातस्य" । निर्णेजकः रजकः द्वे वस्त्राणां धावकस्य “परीट इति ख्यातस्य ।" शौडिकः मंडहारकः द्वे सुराजीविनः “ कलाल इति ख्यातस्य" । शुंडा सुरा सा पण्यमस्य शौडिकः ॥ १०॥ जाबालः अजाजीवः द्वे अजापालस्य " मेंढपाळ, मेंढक्या, धनगर इति ख्यातस्य ।" देवाजीवः “देवाजीवीत्यपि" देवलः द्वे देवसेवोपजीविनः “गुरव, देवळी इति ख्यातस्य । देवं लक्षणया तत्स्वं लातीति देवलः ।" माया शांबरी द्वे इंद्रजालस्य “ गारूड इति ख्यातस्य"। शंबराख्यस्यासुरस्येयं शांबरी । मायाकारः प्रतिहारकः "प्रतिहारिकः प्रातिहारक इत्यपि द्वे मायाविनः गारुडीति ख्यातस्य ।” प्रतिहारो व्याजः प्रयोजनमस्य स तथा ॥११॥ शैलाली शैलूषः जायाजीवः कृशाश्वी भरतः “भारत इत्यपि । कृशाश्वेन च य. त्प्रोक्तं नटसूत्रमधीयते । रंगावतारी शैलूषो नटे भरतभारताविति वाचस्पतिः ।" नटः षटुं नटेषु “ नटवा इति ख्यातेषु ।” नटति नृत्यति नटः । चारणः कुशीलवः द्वे कथकानां नटविशेषाणाम् । “कुत्सितं शीलमस्त्यस्य कुशीलवः" ॥ १२॥ मार्दगिकाः मौरजिकाः द्वे मृदंगवादनकुशलानां “ मृदंगी पखवाजी इति ख्यातानाम् ।” पाणिवादाः पाणिघाः द्वे ये पाणितलेनैव पाण्यंतरे मृदंगादिध्वनिमनुकर्वति तेषां " हाताचे तालधारी इति ख्यातानाम् ।" वेणुध्माः वैणविकाः द्वे वेणुवादिनां "पांवेकरी इति ख्यातानाम् ।” वेणुध्माः आदतः सोमपावत् । वीणावादाः वैणिकाः द्वे वीणावादनं शिल्पमेषां "विणेकरी इति ख्यातानाम्" ॥१३॥ जीवांतक: For Private And Personal Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २४२ www.kobatirth.org 1 सटीकामरकोशस्य Acharya Shri Kailashsagarsuri Gyanmandir [शूद्रवर्गः जीवतिकः शाकुनिको हौवागुरिकजालिकौ ॥ वैतंसिकः कौटिक मांसिकश्च समं त्रयम् ॥ १४ ॥ भृतको भृतिक कर्मकरो वैतनिकोऽपि सः ॥ वार्ताविह वैवधिको भारवाहस्तु भारिकः ।। १५॥ विवर्णः पामरो नीचः प्राकृतश्च ष्टथक्जनः ॥ निहीनो ऽपसदो जाल्मः क्षुल्लक श्वेतरश्व सः ॥ १६ ॥ भृत्ये दासेरदासेयदासँगोप्यकचेर्क्टकाः ॥ नियोज्य किंकरप्रैष्यभुजिष्यपरिचारकाः ॥ १७ ॥ पराचितपरिस्कंदपरजातपरैधिताः ॥ " "9 1 " जीवंतिक इत्यपि " शाकुनिक: द्वे पक्षिणां हंतरि “ पक्ष्यांचा पारधी इति ख्याते । ” वागुरिकः जालिक: द्वे जालेन मृगान्बघ्नतः । वागुरा मृगबंधनी तया चरति वागुरिकः । वैतंसिकः कौटिक : मांसिकः त्रयं यो मांसविक्रयेण जीवति तस्य “ खाटिक इति ख्यातस्य । वीतंसेन मृगपक्ष्यादिबंधनोपायेन चरति वैतंसिकः । कूटेन मृगादिबंधनयंत्रेण चरति कौटिकः । मांसं पण्यमस्य मांसिकः ॥ १४ ॥ भृतकः भृतिभुक् कर्मकरः वैतनिकः चत्वारि वेतनोपजीविनः “चाकर, मजूर इति प्रसिद्धस्य । ” भृतिर्वतनं भृर्ति वेतनं भुंक्ते भृतिभुक् । वार्तावहः वैवधिकः " विवधिक इत्यपि " द्वे वार्ताया वाहके " कावड्या इति ख्याते ।” विवधः पर्याहार: तं वहति वैवधिकः । विवधवीवधशब्दौ उभयतः बद्धशिक्ये स्कंधवाह्ये काष्ठे वर्तेते । भारवाह : भारिकः " द्वे ओझेकरी इति ख्यातस्य । भारीति नतोऽप्यन्यत्र " ॥ १५ ॥ विवर्णः पामरः नीचः प्राकृतः पृथक्जनः निहीनः अपसद : "अपशेद इति भरतमा 66 66 'लायाम्” जाल्मः क्षुल्लकः “ खुल्लकः । खुल्लकस्त्रिषुनीचेऽल्पे इति रभसः ।” इतरः दश नीचस्य ॥ १६ ॥ भृत्यः दासेरः दासेयः दासः दाश इति तालव्यांतोऽपि " गोप्यकः चेटक : “ चेडक इत्यपि " नियोज्यः किंकरः प्रैष्यः “ प्रेष्य इत्यपि " भुजिष्यः परिचारकः एकादश दासस्य । प्रैष्य इत्यत्र प्रादूहोदेति वृद्धिः ॥ १७॥ पराचितः “ पराजितोऽपि । परैराजीयते स्म " परिस्कंदः “ परिष्कंदः परेश्चेति 1 वा षत्वम् । परिष्कन्नः परिस्कन्नश्च इत्यपि " परजातः परैधितः चत्वारि परेण संवर्धि For Private And Personal Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०] हितीयं कांडम्. २४३ मंदस्तुंदपरिमृज आलस्यः शीतको ऽलसो ऽनुष्णः॥१८॥ दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च ॥ चंडालप्लवमातंगदिवाकीर्तिजनंगमाः ॥१९॥ निषादश्वपंचावतेवासिचांडालपुक्कसाः॥ भेदाः किरातशबरपुलिंदा म्लेच्छजातयः ॥ २० ॥ व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः॥ कौलेयकः सारमेयः कुकुरो मृगदंशकः ॥२१॥ शुनको भषकःश्वा स्यादलर्कस्तु स योगितः॥ श्वा विश्वकर्मृगयाकुशलः सरमा शुनी ॥ २२॥ तस्य । परैराचीयते वय॑ते पराचितः । मंदः तुंदपरिमृजः “घधि तुंदपरिमार्जोऽपि।" आलस्यः शीतकः अलसः अनुष्णः षट् अलसस्य । अलसमस्त्यस्य अलसः अर्श आद्यच् । “ अलस एव आलस्यः स्वार्थे व्यञ् । अणि आलस इत्यपि" ॥१८॥ दक्षः चतुरः पेशलः पटुः सूत्थानः उष्णः षट् दक्षस्य । “ उष्णत्वं शीघ्रकारिस्वमस्यास्तीत्युष्णः ।" चंडालः प्लवः मातंगः दिवाकीर्तिः जनंगमः “जलंगम इत्यपि" ॥ १९ ॥ निषादः । निषादः स्वरभेदे ऽपि चंडाले धीवरांतर इति कोशां. तरे । श्वपचः “श्वपाक इत्यपि " अंतेवासी चांडालः पुकसः । “ पुकसः श्वपचे ऽधम इति मेदिनी" दश चांडालस्य । अत्रावांतरभेदोऽस्ति किंचित्सो ऽनादृतः । किरातादयस्त्रयो म्लेच्छजातयश्चंडालानां भेदाः । किरति शरान किरातः । अरण्यचरा एते । “पुलिंकः कथ्यते म्लेच्छे पुलिंदो ऽपि निगद्यते इति तारपालः"॥२०॥ व्याधः मृगवधाजीवः मृगयुः लुब्धकः चत्वारि व्याधस्य । विध्यति मृगान्व्याधः । कौलेयकः सारमेयः कुकुरः “कुकुर इत्यनादिकोशः । कर्कर इति राजमुकुटः।" मृगदंशकः ॥ २१ ॥ शुनकः भषकः श्वा सप्त शुनकस्य । श्वानौ । “ कुक्कुरस्तु शुनिः श्वानः कपिलो मंडलः शुन इति वाचस्पतिः ।” योगितः प्रयोगेण उन्मत्तत्वं प्रापितः श्वा अलर्कः स्यात् “ अलक इति मुकुटः" एकम् । यो मृगयाकुशलः श्वा स विश्वकद्रुरित्येकं “ पारधी कुत्रा इति ख्यातस्य । विश्वं कंदते । कदि आव्हाने ।” शुनी सरमा स्यात् एकम् सरमा देवशुनी । सामान्याभिधानं For Private And Personal Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४४ सटीकामरकोशस्य [शूद्रवर्गः विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः॥ आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् ॥२३॥ दक्षिणारुर्लुब्धयोगादक्षिणेर्मा कुरंगकः॥ चौरैकागारिकस्तेनदस्युतस्करमोषकाः॥ २४ ॥ प्रतिरोधिपरास्कंदिपाटबरमलिम्लुचाः॥ चौरिका सैन्यचौर्ये च स्तेयं लोप्त्रं तु तद्धने ॥२५॥ वीतंसस्तूपकरणं बंधने मृगपक्षिणाम् ॥ उन्माथः कूटयंत्रं स्याहागरा मृगबंधनी ॥ २६ ॥ तूपचारात् ॥ २२ ॥ यो ग्राम्यः सूकरः स विट्चरः स्यात् एकं “ गांवडुकर इति ख्यातस्य । यस्तरुणः पशुरजादिः स वर्करः एकं बकरा इत्यादि ख्यातस्य तरुणपशुमात्रस्य ।" आच्छोदनं मृगव्यं आखेटः मृगया चत्वारि पापद्धेः “शि. कारी इति ख्यातायाः। मृगया स्त्रियाम्" ॥२३॥ लुब्धयोगात् लुब्धकसंबंधादक्षिणारुदक्षिणे पार्श्वे ऽरुर्वणमस्य स कुरंगको दक्षिणेर्मा स्यात् । व्याधेन कृतवण इत्यर्थः एकम् । दक्षिणेर्माणौ । चौरः " पचाद्यचि चोर इत्यपि ।” ऐकागारिकः । एकमसहायं प्रयोजनमस्य । ऐकागारिकट चौरे इति निपातनात् साधुः । स्तेनः दस्युः तस्करः मोषकः ॥ २४ ॥ प्रतिरोधिः परास्कंदिः पाटश्चरः "पटञ्चर इत्यपि"। चोरजीर्णपटयोः पटचर इति नामानुशासनम्" । मलिम्लुचः दश चोरस्य । चौरिका “ चोरिकेत्यपि” । स्तन्यं स्तेयं । " स्तेनस्य भावः कर्म वा स्तैन्यमिति ष्यअंत केचिदिच्छंति । स्तेनाद्यन्नलोपश्चेति वार्तिकेण स्तेयमिति च सुसाधु । स्तेयं स्तैन्यं च चौर्ये स्याञ्चौरिकाचोरिके स्त्रियामिति वाच. स्पतिः"। चौर्य चत्वारि स्तेयस्य । चौरस्य भावः चौरिका । चौर्य धनं लोप्स्त्रं । स्यात् । “ लोत्रं । लोत्रमश्रुणि चोरित इति विश्वः । लोतमिति जटाधरः । एकम् ॥ २५ ॥ मृगपक्षिणां बंधननिमित्तं यदुपकरणं पाशजालादि स वीतंस इत्येकम् । "वितंस इत्यपि ।" उन्माथः कूटयंत्रं द्वे मृगपक्षिबंधनार्थं छलेन यात्रं निवेश्यते तत्र “ सांपळा इति ख्याते"। वागुरा मृगबंधनी द्वे जालीकृतरज्जुविशेषे “मृगांचे जाळे इति ख्याते" ॥ २६॥ शुल्बं “शुल्बेत्यपि ङीषंतापि" वराटकं For Private And Personal Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 20] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir द्वितीयं कांडम्. शुल्वं वरॉटेकं स्त्री तु रज्जुस्त्रिषु वटी गुणः ॥ उद्घाटनं घटीयंत्रं सलिलोद्वाहनं प्रहेः ॥ २७ ॥ पुंसि माँ वायदंडः सूत्राणि नरि तंतवः || वाणितिः स्त्रियैौ तुल्ये पुस्तं लेप्यादिकर्मणि ॥ २८ ॥ पांचालिका पुत्रिकास्यावस्त्रदंतादिभिः कृता ॥ जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु ॥ २९ ॥ पिटकः पेटकः पेटा मंजूषा ऽथ विहंगिका || For Private And Personal २४५ 66 " रज्जुः वटी गुणः पंच रज्जो: “ सुंब दोरी चव्हाट इति ख्यातायाः । " तत्र वराटको स्त्रियाम् । रज्जुः स्त्रियाम् । वटी त्रिषु । रज्जुः शुल्बा वराटो नेति रत्न - कोशः । “ शुष्प्रं वटाकर इति स्वामिपाठः । ” प्रहेः कूपात्सलिलमूर्ध्वं वाह्यते येन तस्मिन् यंत्रे “ राहाट, लाट इति ख्याते " उद्घाटनं घटीयंत्रं चेति द्वयमित्यर्थः ॥ २७ ॥ वेमा “ वेम इत्यपि " वायदंड: वापदंड इत्योष्ट मध्योऽपि द्वे व व्यूति दंडस्य " कोष्टाचें धोटें इति ख्यातस्य I वयति तंतूननेन वेमा | मानौ । ऊयते इति वायः वानं तदर्थो वायदंड: तालव्यमध्यः । सूत्राणि तंतवः द्वे " सूत इति ख्यातस्य । सूत्रतंतुरिति समस्तं हारावल्याम्" । तंतुः पुंसि । बाणिः व्यूतिः । “ व्युतिरिति द्विरूपकोशः । विशिष्टा ऊतिर्व्यूतिः " द्वे तंतुवा - नस्य “ विणणें इति ख्यातस्य " । लेप्यं मृदा पुत्तलिकादिकरणम् । आदिना काष्ठपुतलिकाकर्म गृह्यते तत्र पुस्तमित्येकम् । " यदुक्तम् । मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा । लोहरत्नैः कृतं वाप्रि पुस्तमित्यभिधीयत इति” ॥ २८ ॥ वस्त्रदंतादिभिः कृता पुत्रिका पांचालिका स्यात् । “पंचालिकेत्यपि” । पंचभिर्वर्णैरल्यते भूष्यते । वञ् एक बाहुली इति ख्यातस्य " । पुत्र इवेति कन् । दंतो गजदंतः आदिना चर्मकाष्ठमृच्छिलेत्यादिग्रहणम् । जतु लाक्षा तद्विकारो जातुषम् । त्रपु वंगं तद्विकारस्त्रापुत्रम् । 1 एकैकम् | पुजतुनोः षुक् ॥ २९ ॥ पिटकः पेटकः पेटा "पेडेति मुकुटः । पीडेति स्वाभी ” मंजूषा चत्वारि वस्त्रालंकारादिस्थापनार्थं कृताया मंजूषायाः पेटी इति ख्यातायाः ।” आद्यौ पेटारिकायां परौ महत्यामिति स्वामी । विहंगिका भारयष्टिः शिक्याधारलगुड “खुंटी इत्यादि ख्यातस्य ।" इयं भारोद्वादनार्था चतुर्दंडिकेति " "" Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४६ सटीकामरकोशस्य [शूद्रवर्गः भारयष्टिस्तदालंबि शिक्यं काचो ऽथ पादुका ॥ ३०॥ पादूरुपानत्स्त्री सैवानुपदीना पदायता ॥ नधी वधी वरत्रा सादवादेस्ताडनी कशा ॥ ३१ ॥ चौडालिका तु कंडोलवीणा चंडालवल्लकी॥ नाराची स्यादेषणिका शाणस्तु निकषः कषः ॥ ३२ ॥ वचनः पत्रपरशुरीषिका तूलिका समे ॥ तैजसावर्तनी मूाँ भत्रा चर्मप्रसेविका ॥ ३३ ॥ सभ्याः । शिक्याधारस्कंधग्राहयोलगुड इति द्रविडाः । विहंगमेत्यपि पाठः। तस्यां भारयष्टयामालंबते तत्तदालंबि शिक्यं काचः स्यात् । काच: शिक्ये मणौ नेत्ररोगभेदे मृदंतर इति विश्वः । द्वे आलंबमानस्य रज्जुपंजरस्य “शिंकें इति ख्यातस्य ।" पादुका ॥ ३० ॥ पादू: उपानत् त्रयमपि स्त्रियां पादत्राणस्य “ जोडा इति ख्यातस्य ।” सैवोपानत् पदायता पदवत् आयता पादायामेन बद्धा अनुपदीना एकं अनुरायामे सादृश्ये वा अनुपदं बद्धा अनुपदीना उपानत् इति कौमुद्यामुक्तम् । " वाहाण इति ख्यातस्य"। नधी वध्री वरत्रा त्रयं चर्ममय्या रज्ज्वाः “ वाधी इति ख्यातायाः " । अश्वादेस्ताडनी रज्जुः कशा स्यात् एकं “जेरबंद इति ख्यातस्य । आदिना उष्ट्रगर्दभचोरादिग्रहः " ॥ ३१ ॥ चांडालिका " चंडा. लिकेत्यपि " कंडोलवीणा "कंटोलवीणेत्यपि कंडोलीति पृथगपि " चंडालबल्लकी त्रयं किनरीति ख्याताया अंत्यजवीणायाः । नाराची एषणिका द्वे स्वर्णकाराणां नाराचाकृतिर्या लोहशलाका तत्र " कांटा, तराजू इति ख्याते ।" शाण: निकषः कषः त्रीणि स्वर्णादि यत्र घर्षणेन परीक्ष्यते तस्याः शिलायाः " कसोटी, निसाणा इत्यादि ख्यातायाः" ॥ ३२ ॥ त्रश्चनः पत्रपरशुः द्वे स्वर्णादिच्छेदनार्थस्य परशोः " कानस इति ख्यातस्य ।” ईषिका “ इषिका इषीका इत्यपि " तूलिका द्वे शलाकाभेदस्य " सळई इति ख्यातस्य ।" तैजसं आवर्त्यते यत्र सा तेजसावर्तनी। स्वर्णादिपाकार्थः पात्र विशेषः मूषा स्यात् “मस इति ख्याता"।" मुषा मूषी मुषी । मूषा त्वावर्तनी मूषीति शब्दार्णवः । मूषस्तेय इत्यस्माद्भिदाद्यङि व्हस्वादिरपि । म्हस्वा मुषा मुषी ।" एकम् । भला चर्मप्रसेविका । “ चर्मप्रसेवक इत्यपि " द्वे अग्निज्वलनार्थस्य चर्मप्रसेवकस्य “भाता इति ख्यातस्य" ॥३३॥ For Private And Personal Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०] दितीय कांडम्. २४७ ऑस्फोटनी वेधनिका कृपाणी कर्तरी समे ॥ वृक्षादनी वृक्षभेदी टंकः पाषाणदारणः ॥ ३४ ॥ ककचो ऽस्त्री करपत्रमारा चर्मप्रभेदिका ॥ सूर्मी स्थूणा ऽयःप्रतिमा शिल्पं कर्म कलादिकम् ॥३५॥ प्रतिमानं प्रतिबिंब प्रतिमा प्रतियातना प्रतिच्छाया॥ प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ॥३६॥ वाच्यलिंगाः समस्तुल्यः सदृक्षः सदृशः सहक् ॥ साधारणः समानश्च स्युरुत्तरपदे त्वमी॥३७॥ आस्फोटनी " लास्फोटनी । वेधनी तु लास्फोटन्यां स्फोटनी वृषदेशिकेति वाचस्पतिः " वेधनिका द्वे मण्यादेर्वेधोपयुक्तस्य शस्त्रभेदस्य “ सामता इति ख्यातस्य" । कृपाणी कर्तरी द्वे स्वर्णपात्रादि विच्छिद्यते येन तस्य कातर इति ख्यातस्य । वृक्षादनी वृक्षभेदी द्वे वृक्षभेदनार्थस्य शस्त्रभेदस्य " वांकस, तासणी इति ख्यातस्य" । टंकः "तंक इत्यपि " पाषाणदारणः द्वे पाषाणदारणार्थस्य घनभेदस्य " टांकी इति प्रसिद्धस्य " ॥ ३४ ॥ कचः करपत्रं द्वे काष्टादिविदारणार्थस्य करवत इति ख्यातस्य । आरा चर्मप्रभेदिका द्वे चर्मखंडनार्थस्य शस्त्रभेदस्य आरी इति ख्यातस्य । सूर्मी “सूमिरिति वा" स्थूणा अयःप्रतिमा त्रयं लोहप्रतिमायाः । कलागीतनृत्यादिकं यत्कर्म तच्छिल्पम् । आदिना रथकारादिकर्म ॥ ३५ ॥ प्रतिमानं प्रतिबिंब प्रतिमा प्रतियातना प्रतिच्छाया प्रतिकृतिः अर्चा प्रतिनिधिः अष्टौ प्रतिमायाः । “ प्रतिकृत्य मीयते ऽनेन प्रतिमानम् । माङ् माने "। प्रतिनिधिः पुंसि । उपमा उपमानं हे उपमितकरणस्य । " भावे करणे च । येनोपमीयते या चोपमितिस्तयोरेते नामनी इत्यर्थः । केचित्तु पूर्वान्विते इत्याहुः "॥ ३६॥ समादिसप्तकं समांतरस्य । " सह मानेन वर्तते समान मानमस्येति वा समानः । एते वाच्यलिंगाः" । सदृक् शांतः । अमी निभसंकाशादयः उत्तरपदे स्थिताः सदृशपर्याया वाच्यलिंगाश्च स्युः ॥ ३७॥ यथा पितृनिभः पुत्रः । नित्यसमासोऽयं पित्रा सदृश इत्यर्थः । मातृनिभा कन्या मातुः सदृशीत्यर्थः । आदिना भूतरूपकल्पादिग्रहः । “ यथा पितृभूतः पितृरूपः । For Private And Personal Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २४८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [शूद्रवर्ग: निसंकाशनीकाशप्रतीकाशोपमादयः ॥ कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् ॥ ३८ ॥ भरण्यं भरणं मूल्यं निर्देशः पण इत्यपि ॥ सुरा हलिप्रिया हाला परिवरुणात्मजा ।। ३९ ॥ गंधोत्तमाप्रसन्नेराकादंबर्यः परिस्रुता || मदिरा कश्यमद्ये चाप्यवदशस्तु भक्षणम् ॥ ४० ॥ शुंडापानं मदस्थानं मधुवारा मधुक्रमाः मध्वासवो माधवको मधु माध्वीकमद्वयोः ॥ ४१ ॥ "" पितृकल्पः ।” कर्मण्या विधा भृत्या भृतिः भर्म वेतनं ॥ ३८ ॥ भरण्यं “ भरयेत्यपि " भरणं मूल्यं निर्वेशः पणः एकादश वेतनस्य । सुरा हलिप्रिया हाला परिस्रुत् वरुणात्मजा || ३९ || गंधोत्तमा प्रसन्ना इरा कादंबरी परिस्रुता मदिरा कश्यं मद्यं त्रयोदश मद्यस्य । कदंबे जातो रसः कादंवस्तं राति कादंबरी । तत्र गौडी पैष्टीच माध्वी च विज्ञेया त्रिविधा सुरेति वचनात् सुरादि द्वयं गौड्यादित्रिविधमद्यस्य । शेषं मद्यमात्रस्येत्येके । पानरुचिजननार्थं यव्यंजनं भक्ष्यते सोऽवदेश इत्येकं भर्जितचणकादिभक्षणस्य " ॥ ४० ॥ शुंडापानं मदस्थानं द्वे मद्यगृहस्य । " शुंडा पानं इति पृथगपि । शुंडा पानगृहे मता । अप्यंबुहस्तिनीवेश्याहस्तिहस्तसुरासु चेति मेदिनी । शुंडापि जलहस्तिन्यां मदि 66 करिहस्तयोरिति विश्वः । पानं पीतिभाजनरक्षणे इति मेदिनी ।" पीयते ऽस्मि - न्पानम् | मधुवारः मधुक्रमः द्वे मधुपानपरिपाट्या : " मधुनो वारः समयः मधुवारः ।” मध्वासवः माधवक: मधु माध्वीकं । “ माकमित्यपि । मृद्वीका द्राक्षा तस्याः विकारः । तस्य विकार इत्यण् ।” चत्वारि मधुकपुष्पोद्भवस्य मद्यस्य । 66 द्वौ द्वौ पर्यायावत्यपि मतम् । माकमिति पाठे मध्वादि द्वयं द्राक्षारसस्य । " तत्र माध्वीकं मधु च द्वयोः न किंतु क्लीवे एव ॥ ४१ ॥ मैरेयं । मिरायां देशविशेषे ओषधिविशेषे वा भवम् । नद्यादिभ्यो ढक् । आसवः सीधुः “ तालव्यादिरपि शीधुरिति । यद्यपि शीधुरिक्षुरसैः परपचैरासवो भवेत् । मैरेयं धातकीपुष्पगुडधानांबुसंहितमिति माधवः । तथापि भेदमनादृत्योक्तम् " त्रयमिक्षुशाकादि For Private And Personal Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०] द्वितीयं कांडम्. मैरेयमासवः सीधुर्मदको जगलः समौ ॥ संधानं स्यादभिषवः किंण्वं पुंसि तु नमहूः ॥ ४२ ॥ कारोत्तर: सुरामंड आपानं पानगोष्ठिका || चषको स्त्री पानपात्रं सरको ऽप्यनुतर्षणम् ॥ ४३ ॥ धूर्तोऽदेवी कितवो ऽक्षधूर्ती द्यूतकृत्समाः ॥ स्युर्लभकाः प्रतिभुवः सभिका द्यूतकारकाः ॥ ४४ ॥ द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ॥ : "" 66 66 पण say rest sartतु देवनाः पाशकाश्च ते ॥ ४५ ॥ जन्यस्य मद्यविशेषस्य । सीधुरस्त्रियाम् । आसवः पुंसि । मेदकः जगलः द्वे सुराकल्कस्य । मद्यभेदस्येत्येके । " जगलो मदनद्रुमे । मेदके पिष्टमये चेति कोशांतरम् । संधानं अभिषवः द्वे मद्यसंधानस्य । फलवंशांकुरादिकं दीर्घकालं यत्संधीयते तस्येत्येके । किण्वं “ कण्वमित्यपि नहूः द्वे तंडुलादिद्रव्यकृतसुराबीजस्य । “ मत्तनग्नकृताह्वानस्येत्यन्ये । ” नग्नौ ॥ ४२ ॥ सुराया मंड अग्रभागः कारोत्तरः । “ कारेण क्रियया उत्तरः कारोत्तरः । कारोत्तय इत्यपि ” एकम् | आपानं पानगोष्ठिका द्वे पानार्थायाः सभायाः । आ संभूय पिबंत्यत्र आपानम् " । चषकः पानपात्रं द्वे मद्यपात्रस्य । चषको ऽस्त्री सुरापात्रे मधुमद्य प्रभेदयोरिति मेदिनी ” । सरकः अनुतर्षणं द्वे मद्यपानस्य । अपि'शब्दात्सर कोऽप्यस्त्री । सरकं वा नानुतर्षो नेति रत्नकोशः । सरकः सीधुपानेक्षुशीधुनो मद्यभाजन इत्यजयः " ॥ ४३ ॥ धूर्त्तः “ धार्त इत्यपि पाठः । धावनेन आर्त्तः।” अक्षदेवी कितवः अक्षधूर्त्तः द्यूतकृत् पंच द्यूतकृतः “ सोंगटीबाज, जुवेबाज इति . ख्यातस्य ।" अक्षैर्दीव्यति अक्षदेवी इन्नतः । लग्नकः प्रतिभूः द्वे ऋणादौ प्रतिनिधिभूतस्य " जामीन इति ख्यातस्य । प्रति प्रतिनिधिर्भवति प्रतिभूः । " सभिकाः द्यूतकारकाः द्वयं ये द्यूतं कार यंति तेषाम् । “सभा द्यूतमाश्रयत्वेनास्यास्ति सभिकः ॥ ४४॥ द्यूतः अक्षवती कैतवं पणः चत्वारि द्यूतस्य । “ अक्षाः पाशकाः संत्यस्यां सा अक्षवती । पण : ग्लहः इति द्वे द्यूतजये यत् भाषाबंधन ग्राह्यं तस्य । अक्षः देवनः पाशक : त्र्यं शारिपरिणयने हेतुभूतस्य पाशस्य “ फांसे इति ख्यातस्य ॥ ४५ ॥ शारीणामितस्ततो नयने परिणाय इत्येकम् । अस्त्रियामित्यस्य अष्टापदेन 1 "" " ३२ "" Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal २४९ Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [शद्रवर्गः १०] परिणायस्तु शारीणां समंतान्नयने ऽस्त्रियाम् ॥ अष्टापदं शारिफलं प्राणियूतं समाव्हयः ॥ ४६॥ उक्ता भूरिप्रयोगत्वादेकस्मिन्ये ऽत्र यौगिकाः॥ ताद्धादन्यतो वृत्तावूह्या लिंगांतरे ऽपि ते ॥४७॥ ॥इति शूद्रवर्गः॥ इत्यमरसिंहकृतौ नामलिंगानुशासने ॥ द्वितीयः कांडो भूम्यादिः सांग एव समर्थितः॥॥॥॥ शब्देन संबंधः । अष्टापदं शारिफलं द्वे शारीणामाधारस्य कोष्टकयुक्तस्य वस्त्रादेः "सारीपट इति ख्यातस्य ।” शारयस्तु काष्ठादिरचितो द्यूतोपकरणविशेषः सोंगटी इति लौकिकभाषायां प्रसिद्धः । प्राणिद्यूतं प्राणिनां मेषकुकुटादीनां द्यूतं मिथो युद्धलक्षणः क्रीडाविशेषः समाव्हयः । अप्राणिभिः कृतं यत्तु तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियते यत्तु स विज्ञेयः समाव्हय इत्युक्तेः । एकम् ॥ ४६॥ अत्र केषांचिल्लिंगभेदविधानाभावात्प्राप्तमपूर्णवं परिहरति । उक्ता इति । अत्र शूद्रवर्गे यौगिकाः कुंभकारमालाकारप्रभृतयः शब्दाः काव्यपुराणादिषु पुंस्येव भूरिप्रयोगत्वात्प्रचुरप्रयोगदर्शनादेकस्मिन्नेव लिंगे उक्ता निर्दिष्टास्ते ऽन्यतो ऽन्यत्र स्त्रीत्वादिविशिष्टे विशिष्यवृत्तौ सत्यां ताद्धात् विशिष्टानां विशेष्यधर्मत्वाल्लिंगांतरे स्त्रीलिंगादावप्यूहनीयाः । अपिशब्दात् रूढा अपि करणकुलालादयो जातिवचनात् पुंसि स्त्रियां च वर्तते इति ज्ञेयम् । यस्यावयवशक्य एवार्थों बुध्यते स यौगिकः। यस्यावयवशक्तिमनपेक्ष्य समुदायशक्तिमात्रेणार्थो बुध्यते स रूढः । तत्र यौगिको लिंगांतरे । यथा कुंभकारी स्त्री । कुंभकारं कुलम् । एवं मालाकारी । मालाकारम् । अणंतत्वास्त्रियां ङीष् । अयौगिको यथा । करणी । कुलाली । अत्र जातेरस्त्रीविषयादिति ङीष् ॥ ४७॥ ॥ इति शूद्रवर्गः ॥ ॥श्रीमत्यमरविवेके महेश्वरेण विरचित एवायं भूम्यादिद्वितीयः कांडः समाप्तः ॥७॥ ॥७॥ For Private And Personal Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५१ अमरकोशद्वितीयकांडस्य वर्गानुक्रमेण श्लोकसंख्या. वर्गाकाः वर्गनामानि. मूलश्लोकाःक्षेपकश्लोकाः M० ० १० १६९॥ • संकलनया वर्गाः मूलश्लोकाः ७३३॥ क्षेपकश्लोकाः एवं ७४५॥ १६९॥ १२ १/भूमिवर्गः ............... २ पुरवर्गः ३ शैलवर्गः ............ ४ वनौषधिवर्गः ५ सिंहादिवर्गः ६ मनुष्यवर्गः .............. ७ ब्रह्मवर्गः . ............ ८ क्षत्रियवर्गः .............. वैश्यवर्गः ...... १० शदवर्गः १३९॥ For Private And Personal Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ सटीकामरकोशस्य तृतीयं कांडम्. विशेष्यनिम्नैः संकीर्ण नार्थैरव्ययैरपि ॥ लिंगादिसंग्रहैर्वर्गाः सामान्य वर्गसंश्रयाः॥१॥ स्त्रीदाराधैर्यदिशेष्यं यादृशैः प्रस्तुतं पदैः॥ गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः॥२॥ श्रीगणेशाय नमः ॥ ॥ अथ तृतीयकांडो व्याख्यायते । तत्र वक्ष्यमाणवर्गानाह। विशेष्यनिनैरिति । सामान्ये साधारणत्वात्सामान्याख्ये ऽस्मिन्कांडे विशेष्यनिर्विशेष्यं स्त्रीदारादिपूर्वोक्तं तदधीनलिंगवचनैः सुकृत्यादिभिः शब्दैः तथा संकीर्णैः परस्परविजातीयाथैः कर्मपारायणादिभिः तथा नानार्थैः अनेकार्थेषु वर्तमानैर्नाकलोकादिभिः अव्ययैराडादिभिार्लंगसंग्रहैः स्त्रियामीदूद्विरामैकाजित्यादिभिरादिशब्दानामसंग्रहश्च लंकाशेफालिकेत्यादिभिः शब्दैरुपलक्षितास्तत्तन्नामका वर्गाः वक्ष्यंत इति शेषः । ते च वर्गाः स्वतंत्रा नेत्याह । वर्गसंश्रया इति । वर्गाः संश्रया येषां ते । पूर्वोक्तस्वर्गादिवर्गसंबंधिन एवेत्यर्थः ॥ १॥ इह शास्त्रे रूपादिभेदेनैव प्रायशो लिंगनिर्णयः तद्वदेवात्रापि वर्गे स्यादिति भ्रमनिरासार्थ व्यापकं लक्षणमाह । स्त्रीदाराद्यैरिति । यादृशैः स्त्रीलिंगत्वादियुक्तैः स्त्रीदाराद्यैः पदैर्यद्विशेष्यं स्त्रीदारादिरूपं यथा प्रस्तुतं प्रक्रांतं तस्य विशेष्यस्य भेदका व्यावर्तका गुणद्रव्यक्रियाविशिष्टाः शब्दास्तथा स्युः । विशेष्यस्य यादृशे लिंगवचने तादृशलिंगवचना एव भवेयुरित्यर्थः । तत्र गुणः सुकृतादिस्तद्विशिष्टो यथा । सुकृतिनी स्त्री । सुकृतिनो दाराः । सुकृति कुलम् । द्रव्यं दंडादि तद्विशिष्टो यथा । दंडिनी स्त्री । दंडिनो दाराः । दंडि कुलम् । क्रियावचनादिव्यापारस्तद्विशिष्टो यथा । पाचिका स्त्री । पाचका दाराः । पाचकं कुलम् ॥ २॥ सुकृती पुण्यवान् धन्यः त्रयं भाग्यसंपन्नस्य । “धन्या For Private And Personal Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. सुकृती पुण्यवान् धन्यो महेच्छस्तु महाशयः ॥ हृदयालुः सुहृदयो महोत्साहो महोद्यमः ॥ ३ ॥ प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ॥ वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥ पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ॥ दक्षिणीय दक्षिणास्तत्र दक्षिण्य इत्यपि ॥ ५ ॥ स्युर्वदन्यस्थूललक्ष्यं दानशौंडा बहुप्रदे || जैवातृकः स्यादायुष्मानंतर्वाणिस्तु शास्त्रवित् || ६ || For Private And Personal २५३ (6 66 धात्र्यामलक्योः स्याद्धन्यं पुण्यवति त्रिष्विति विश्वमेदिन्यौ | सुकृतमस्यास्ति सुकृती ।" धनं लब्धा धन्यः धनायार्ह इत्यर्थः । महेच्छः महाशयः द्वे उदारं चित्तं यस्य तस्य दयालोः । “ आशयः स्यादभिप्राये मानसाधारयोरपीति मेदिनी । " हृदयालुः सुहृदयः सहृदय इति पाठ: । अत्र प्रशस्तपरत्वं हृदयशब्दस्य । हृदयवान् हृदय इत्यपि " द्वे यस्य चित्तं प्रशस्तं तस्य । महोत्साहः महोद्यमः द्वे दुरापेSपि कृत्ये ऽध्यवसितक्रियस्य । " महानुद्यमो ऽस्य महोद्यमः " ॥ ३ ॥ प्रवीणः निपुण: अभिज्ञः विज्ञः निष्णातः शिक्षितः वैज्ञानिकः “ व्रीह्यादिवाट्ठनि विज्ञानिक इत्यपि " कृतमुखः कृती कुशलः दश प्रवीणस्य । कृतं कर्म प्रशस्तमस्य कृती ” ॥ ४ ॥ पूज्यः प्रतीक्ष्यः द्वे । एतल्लक्ष्यम् । भक्तिः प्रतीक्ष्येषु कुलोचिता इति । सांशयिकः संशयापन्नमानसः द्वे संशयमापन्नं मानसं यत्र स्थाण्वादी तस्य । तथा च संशयविषयीभूतो ऽर्थः सांशयिक इति दीक्षिताः । संशयमापन्न इति ठञ् । दक्षिणीयः दक्षिणार्हः दक्षिण्यः “ दाक्षिण्य इत्यपि " त्रीणि यो दक्षिणामर्हति तस्य ॥ ५ ॥ वदान्यः 66 वदन्य इत्यपि " स्थूललक्ष्यः “ स्थूललक्ष इत्यपि " दानशौंड : बहुप्रदः चत्वारि दानशूरस्य । मां याचस्वेति वदति वदान्यः । स्थूलैर्महद्भिर्लक्ष्यते स्थूललक्ष्यः । " जैवातृकः आयुष्मान् द्वे । " जैवातृकः पुमान्सोमे कृषकायुष्मतोत्रिष्विति विश्वमेदिन्यौ । अतिशयितमायुरस्यायुष्मान् । " अंतर्वाणिः शास्त्रवित् द्वे शास्त्रज्ञस्य । “अंतर्वाणयति । वण शब्दे । " ॥ ६ ॥ परीक्षकः कारणिकः द्वे प्रमाणैरर्थनिश्चायकस्य । “कर णैश्चरति कारणिकः । " 66 66 Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५४ सटीकामरकोशस्य विशेष्यनिघ्नवर्गः परीक्षकः कारणिको वरदस्तु समईकः॥ हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥७॥ . दुर्मना विमना अंतर्मनाः स्यादुत्क उन्मनाः॥ दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि ॥ ८॥ तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः॥ प्रतीते प्रथितरण्यातवित्तविज्ञातविश्रुताः॥९॥ गुणैः प्रतीते तु कृतलक्षणातलक्षणौ ॥ इभ्य आढयो धनी स्वामी त्वीश्वरः पतिरीशिता ॥१०॥ अधिभर्नायको नेता प्रभुः परिवृढो ऽधिपः ॥ वरदः समर्द्धकः द्वे वराणां दातरि । हर्षमाणः विकुर्वाणः प्रमनाः हृष्टमानसः चत्वारि हृष्टचेतसः । “प्रकृष्टं मनो यस्य प्रमनाः" ॥७॥ दुर्मनाः विमनाः अंतर्मनाः त्रीणि सांतानि व्याकुलचेतसः “दुःस्थितं मनो ऽस्य दुर्मनाः । विगतं विविधं वा मनो यस्य विमनाः ।" उत्कः उच्छब्दात्स्वार्थे कन् । उन्मनाः द्वे उत्कंठितस्य । " उद्गतं मनो ऽस्य उन्मनाः ।" दक्षिणः सरल: उदारः त्रयं सरलस्य । दक्षति वर्धते ऋज्वाशयत्वादक्षिणः । यो दाता चासौ भोक्ता च तत्र सुकल इत्येकम्॥८॥ तत्परः प्रसितः आसक्तः त्रीणि "तात्पर्ययुक्तस्य । तत्परं उत्तमं यस्य तत्परः।" इष्टार्थोद्युक्तः उत्सुकः द्वे अभिमतार्थे सोद्योगस्य । प्रसितासक्ताविष्टा उद्युक्त इति पाठे आविष्टांतं चतुष्कमासत्ते । “पंचापि तत्परपर्याया इत्येके ।" प्रतीत: प्रथितः ख्यातः वित्तः विज्ञातः विश्रुतः षट् ख्यातस्य । “ प्रथते स्म प्रथितः । प्रथ प्रख्याने "॥९॥ कृतलक्षणः आहतलक्षणः “ आहितलक्षण इत्यपि" द्वे शौर्यादिभिः ख्याते । “ लक्षणं नाम्नि चिह्ने चेति विश्वः । आहतमभ्यस्तं लक्षणमस्य । आहतं गुणिते ऽपि स्यादिति विश्वः ।" यल्लक्ष्यम् । ककुत्स्थ इत्याहतलक्षणोऽभूदिति । इभ्यः आढ्यः धनी त्रीणि “इभ्यो धनवतीभ्यां तु करेण्वां सल्लकीतराविति हेमचंद्रः । बहुधनमस्य धनी ।" स्वामी ईश्वरः । ईश्वरो मन्मथे शंभौ नाथे स्वामिनि वाच्यवत् इति विश्वमेदिन्यौ । पतिः ईशिता ॥ १० ॥ अधिभूः नायकः नेता प्रभुः परिवृढः अधिपः दश प्रभोः । ईशितारौ । अधि For Private And Personal Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. अधिकधिः समृद्धः सात्कुटुंबव्याप्टतस्तु यः॥ ११ ॥ सादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् ॥ वरांगरूपोपेतो यः सिंहसंहननो हि सः॥ १२ ॥ निर्वार्यः कार्यकर्ता यः संपन्नः सत्वसंपदा ॥ अवाचि मूको ऽथ मनोजवसः पितृसन्निभः॥ १३॥ सत्कृत्यालंकृतां कन्यां यो ददाति स फॅकुदः॥ लक्ष्मीवाँल्लक्ष्मणः श्रीलः श्रीमान स्निग्धस्तु वत्सलः॥१४॥ स्यादयालुः कारुणिकः कृपालुः सूरतः समाः॥ स्वतंत्रो ऽपावृतः स्वैरी स्वच्छंदो निवग्रहः ॥ १५॥ भुवौ । नेतारौ । अधिद्धिः समृद्धः द्वे सुसंपन्नस्य । “ अधिका ऋद्धिर्यस्य अधिकद्धिः। " कुटुंबव्यापृतः ॥ ११ ॥ अभ्यागारिकः उपाधिः त्रीणि कुटुंबपोषणादिव्यापारयुक्तस्य । “ अभ्यागारे नियुक्तः अभ्यागारिकः । अगारांताटन इकादेशः । उपाधिर्नित्यं पुंसि । अंगान्यवयवाः रूपं लावण्यं वरैरंगरूपैरुपेतो यः स सिंहसंहनन इत्येकम् ॥ १२ ॥ यः सत्वसंपदा व्यसने ऽप्यक्षुब्धं मनःसत्वं तत्संपत्त्या संपन्नः सन्कार्य करोति स निर्वार्य इत्येकम् । “ निर्धार्य इत्यपि । संपन्न इत्यत्र संयुक्त इति पाटः । व्यसने ऽभ्युदये चापि ह्यविकारं सदा मनः । तत्सत्वमिति च प्रोक्तं नयविद्भिर्बुधैः किलेति स्मरणात् ।" अवाक् मूकः द्वे “ मूयते बध्यते वागस्य ।" मनोजवसः । “ मनोजव इत्यपि । मनोजवः पितृसधर्माण इति नाममाला ।" पितृसन्निभः द्वे पितृतुल्यस्य ॥ १३ ॥ परिणेत्रे आदरपूर्वकमलंकृतां कन्यां यो ददाति स कुकुद इत्येकम् । “ कुकुद इत्यपि ।" लक्ष्मीवान् लक्ष्मणः श्रील: "श्लील इत्यपि" श्रीमान् चत्वारि लक्ष्मीवतः। स्निग्धः वत्सलः वत्से पुत्रादिस्नेहपात्रे ऽभिलाषोऽस्यास्ति द्वे स्नेहयुक्तस्य ॥ १४॥ दयालुः कारुणिकः कृपालुः सूरतः “ सुरत इत्यपि" चत्वारि दयाशीलस्य । स्वतंत्रः अपावृतः स्वैरी “ स्वैर इत्यपि " स्वच्छंदः निरवग्रहः पंच स्वच्छंदस्य । “स्वः आत्मा तंत्रं प्रधानं यस्य स्वतंत्रः " ॥ १५ ॥ परतंत्रः पराधीनः परवान् नाथवान् चत्वारि पराधीनस्य । “ परः स्वाम्यस्यास्ति परवान् ।" परवंतौ । अधीनः For Private And Personal Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २५६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य परतंत्रः पराधीनः परवान्नाथवानपि ॥ अधीनो निघ्न आयत्तो ऽस्वच्छंदो गृह्यको ऽप्यसौ ॥१६॥ खलपूः स्याद्दहुकरो दीर्घसूत्रश्चिरक्रियः ॥ Great Seमीक्ष्यकारी स्यात्कुंठो मंदः क्रियासु यः ॥१७॥ कर्मक्षमो ऽलंकर्माणः क्रियावान्कर्मसूद्यतः ॥ स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ॥ १८ ॥ अरण्यक्कर्मकरः कर्मकारस्तु तत्क्रियः ॥ अपस्नातो मृतस्नात आमिषाशी तु शौष्कुलः ॥ १९ ॥ For Private And Personal [विशेष्यनिघ्नवर्गः निघ्नः आयत्तः अस्वच्छंद: गृह्यकः पंचकमधीनमात्रे | इनमधिगतः अधीनः अधि उपरि इनो यस्येति वा । " न स्वच्छंदो ऽस्यास्वच्छंदः ।" नवानामेकार्थत्वमित्येके ॥ १६ ॥ खलपूः बहुकरः द्वे संमार्जनादिकारिण: । खलं चत्वरं पुनाति मार्जयति खलपूः । खलप्वी । दीर्घसूत्रः चिरक्रियः द्वे यः स्वल्पकालसाध्यं चिरेण करोति तस्यालसविशेषस्य । दीर्घं सूत्रं व्यवस्था यस्य दीर्घसूत्रः । सूत्रं तंतुव्यवस्थयोरिति विश्वः । चिरेण क्रिया ऽस्य चिरक्रियः । जाल्मः असमीक्ष्यकारी द्वे यो गुणदोषानविमृश्य करोति तस्य । यः क्रियासु मंदो ऽलसो मूढो वास कुंठ इत्येकम् || १७ || कर्मक्षमः अलंकर्मणः द्वे कर्मणि शक्तस्य । " कर्मणे क्रियायै अलं समर्थः अलंकर्मणः । " कर्मसु य उद्युक्तः स क्रियावान् एकम् । कार्मः । कर्मशीलः द्वे नित्यं कर्मण्येव प्रवृत्तस्य । स्त्रियां तु कार्मी । कर्मशूरः कर्मठः द्वे प्रयत्नेन य आरब्धं कर्म परिसमापयति तस्य । " कर्मणि घटते कर्मठः । कर्मणि घटो ऽठच् इति पाणिनिः ॥ १८ ॥ भरण्यभुक् भरण्यं वेतनं भुंक्ते " कर्मण्यभुगित्यपि " कर्मकरः द्वे वेतनं गृहीत्वा कर्म करोति तस्य । तत्कर्मैव क्रिया यस्य स तत्क्रियः । वेतनं विनापि क्रियावान् स कर्मकार इत्येकम् अपस्नातः मृतस्नातः द्वे मृतमुद्दिश्य स्नातस्य । आमिषाशी शौष्कुलः द्वे मत्स्यमांसभक्षकस्य । शाष्कल इति वा पाठ: । शुष्कलः । शुष्कलः शुष्क मांसस्य पणिके पिशिताशिनीति हैमः । " ॥ १९ ॥ बुभुक्षितः क्षुधितः जिघत्सुः अशनायितः चत्वारि बुभुक्षितस्य । अत्तुमिच्छुः जिघत्सुः । सन्नतादुः “ अशनस्य 46 Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं काडम्. २५७. बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः॥ परानः परपिंडादो भक्षको घस्मरो ऽद्मरः ॥ २० ॥ आयूनः स्यादौदरिको विजिगीषाविवर्जिते ॥ उभौ त्वामभरिः कुक्षिभरिः खोदरपूरके ॥ २१ ॥ सर्वान्नीनस्तु सर्वान्नभोजी गृघ्नस्तु गर्धनः॥ लुब्धो ऽभिलाषुकस्तृष्णक समौ लोलुपलोलुभौ ॥२२॥ सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः॥ मत्ते शौंडोत्कटक्षीवाः कामुके कमिता ऽनुकः ॥ २३ ॥ कमः कामयिता ऽभीकः कमनः कामनो ऽभिकः॥ इच्छा अशनाया सा जाता ऽस्य ।” परान्नः परपिंडादः द्वे परान्नोपजीविनः । भक्षकः घस्मरः अद्मरः त्रीणि भक्षणशीलस्य । “ अत्तीत्यमरः" ॥ २० ॥ आयूनः औदरिकः द्वे विजिगीषाविवर्जिते उत्कर्षेच्छारहिते । बुभुक्षयाऽत्यंतपीडिते इत्यर्थः । उदरे प्रसित औदरिकः । उदराठगाधून इति ठक् । आत्मभरिः कुक्षिभरिः द्वे यः स्वोदरं बिभर्ति तस्य “पोटभरू इति ख्यातस्य ।" आत्मानं बिभर्ति आत्मभरिः ॥ २१ ॥ सर्वान्नीनः सर्वान्नभोजी द्वे यः सर्वेषां वर्णानां अन्नानि भुंक्ते तस्य परमहंसादेः । गृघ्नः गर्धनः द्वे आकांक्षाशीलस्य । लुब्धः अभिलाषुकः तृष्णक् त्रीणि अभिलाषशीलस्य । “लुभ्यति स्म लुब्धः । अभिलष्यतीति अभिलाषुकः लष कांतौ कांतिरिच्छा । लषपतेत्युकञ् ।" पंचापि लुब्धस्येति केचित् । तृष्णजौ । लोलुपः लोलुभः द्वे अतितृष्णाशीलस्य । “ गर्हितं लुपति लोलुपः" ॥ २२ ॥ सोन्मादः । “ उन्मद इति सून्माद इति वा पाठः । सु अतिशयित उन्मादो ऽस्य ।" उन्मदिष्णुः द्वे उन्मादशीलस्य । अविनीतः समुद्धतः द्वे दुर्विनीतस्य । “न व्यनायि अविनीतः।" मत्तः शौंडः उत्कटः क्षीबः “ क्षीबन्निति नांतो ऽप्यस्ति" चत्वारि मत्तस्य । शुंडायां पानागारे भवः शौंडः । तत्र भवेत्यण् । शौंडो मत्ते च विख्याते इति विश्वः । “उत्कटस्तीब्रमत्तयोरिति हैमः ।” कामुकः कमिता अनुकः ॥ २३ ॥ कम्रः कामयिता अभीकः कमनः कामनः अभिकः नव कामुकस्य । अनु कामयते अनुकः । ३३ For Private And Personal Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५८ सटीकामरकोशस्य [विशेष्यनिम्नवर्गः विधेयो विनयग्राही वचनेस्थित आश्रवः॥२४॥ वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः॥ धृष्ट कृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते ॥ २५॥ स्याददृष्टे तु शालीनो विलक्षो विस्मयान्विते ॥ अधीरे कातरस्त्रस्त भीरुभीरुकभीलुकाः॥ २६ ॥ आशंसुराशंसितरि गृहयालुर्ग्रहीतरि ॥ श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके ॥२७॥ लज्जाशीले ऽपत्रपिष्णुर्वेदारुरभिवादके ॥ अभीको दीर्घमध्यो -हस्वमध्यश्च । विधेयः विनयग्राही वचनेस्थितः आश्रवः चत्वारि वचनग्राहिणि । “प्रवृत्तौ निवृत्तौ वा विधातुं शक्यः विधेयः । वचने तिष्ठति स्म वचनेस्थितः । तत्पुरुषे कृतीत्यलुक्" ॥ २४ ॥ वश्यः प्रणेयः द्वे वशंगतस्य । “प्रकर्षेण नेतुं शक्यः प्रणेयः।" अत्र विधेयादिषडपि वशंगतस्य वा। निभृतः विनीतः प्रश्रितः त्रयं विनीतस्य । “नितरां अभारि निभृतः। भृञ् भरणे।" धृष्टः धृष्णक् “ धृष्णुरित्यपि " वियातः त्रीणि अविनीतस्य । “ विरुद्धं यातं चेष्टितं यस्य वियातः ।" धृष्णजौ । प्रगल्भः प्रतिभान्वितः द्वे सप्रतिभस्य । प्रत्युत्पन्नमतित्वं प्रतिभा । “ प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मतेति रुद्रः" ॥ २५ ॥ अधृष्टः शालीनः हे सलज्जस्य । विलक्षः विस्मयान्वितः द्वे “ परकीयधर्मशीलादौ प्राप्ताश्चर्यस्य ।” अधीरः कातरः द्वे भयक्षुत्पिपासादिव्याकु. लस्य । “ ईषत्तरति कातरः । ईषदर्थे चेति कोः कादेशः ।" त्रस्तः “ त्रस्तुरित्यपि " भीरुः “ भीत इत्यपि” भीरुकः भीलुकः चत्वारि भयशी. लस्य ॥ २६ ॥ आशंसुः आशंसिता द्वे वांछाशीलस्य । गृहयालुः ग्रहीता दे ग्रहणशीलस्य । श्रद्धा आस्तिक्यबुद्धिस्तया युक्ते श्रद्धालुरित्येकम् । पतयालुः पातुकः द्वे पतनशीलस्य । "पतयति तच्छीलः पतयालुः" ॥ २७ ॥ लज्जाशील: अपत्रपिष्णुः द्वे लोकलज्जायुक्तस्य । “ लज्जाशीलमस्य लज्जाशीलः ।" वंदारुः अभिवादकः द्वे वंदनशीलस्य । “वंदते तच्छीलः वंदारुः ।" शरारुः घातुकः हिंस्रः त्रीणि हिंसाशीले । “ शृणाति तच्छीलः । शरारुः ।" वर्धिष्णुः For Private And Personal Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 3] -46 www.kobatirth.org तृतीयं कांडम्. २५९ शरार्घातुको हिंस्रः स्याद्वर्द्धिष्णुस्तु वर्द्धनः ॥ २८ ॥ उत्पतिष्णु स्तुत्पतिता ऽलंकरिष्णुस्तु मंडनः || भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ ॥ २९ ॥ निराकरिष्णुः क्षिः स्यात्सांद्र स्निग्धस्तु मेदुरः ॥ ज्ञाता तु विदुरो विदुर्विकासी तु विकखरः ॥ ३० ॥ विसृत्व विस्मरः प्रसारी च विसारिणि ॥ सहिष्णुः सहनः क्षंता तितिक्षुः क्षमिता क्षमो ॥ ३१ ॥ क्रोधनो ऽमर्षणः कोपी चंडस्त्वत्यंतकोपनः || जागरूको जागरिता घूर्णितः प्रचलायितः ॥ ३२॥ स्वप्नक् शयालुर्निद्रालुर्निर्द्रौणिर्शयितौ समौ ॥ " "" वर्धनः द्वे वर्धनशीलस्य । “ वर्धते तच्छीलः " वर्द्धिष्णुः ॥ २८ ॥ उत्पतिष्णुः उत्पतिता द्वे उत्पतनशीलस्य । " उत्पतति तच्छील: उत्पतिष्णुः । अत्र ये तृन्निष्णुचस्नुक्नु क्मरजित्यादयः प्रत्ययास्ते तच्छीलतद्धर्मतत्साधुकारिषु बोद्धव्याः । ताच्छील्ये प्रयोगः प्रायेण । अलंकरिष्णुः मंडनः द्वे अलंकरणशीले । भूष्णुः भविष्णुः भविता त्रीणि भवनशीले । वर्तिष्णुः वर्तनः द्वे वर्तनशीले ॥ २९ ॥ निराकरिष्णुः क्षिg: " क्षिष्णुरिति केचित् " द्वे निराकर्तरि । सांद्रो घनः स चासौ स्निग्धश्च सांद्रस्निग्धः मेदुरः स्यात् एकम् । यल्लक्ष्यम् । मेवैर्मेदुरमंबरमिति । ज्ञाता विदुरः विदुः त्रयं ज्ञातरि । वेदनशील : विदुरः " विकासी “ तालव्यांतो ऽपि " विकस्वर: " विकश्वर इत्यपि " द्वे विकासशीले ॥ ३० ॥ विसृत्वरः विसृमरः प्रसारी विसारी चत्वारि प्रसरणशीले । सहिष्णुरित्यादिषट् क्षमाशीले ॥ ३१ ॥ क्रोधनः अमर्षणः कोपी त्रीणि कोपशीलस्य । " अवश्यं कुप्यति कोपी । चंडः अत्यंतकोपनः द्वे अतिक्रोधशीले । जागरूक : जागरिता द्वे जागरणशीले । घूर्णितः प्रचलायितः द्वे निद्राघूर्णितस्य । घूर्ण भ्रमणे । प्रचलाया जाताऽस्येति 'प्रचलायितः ॥ ३२ ॥ स्वप्नक् शयालुः निद्रालुः त्रीणि निद्राशीलस्य शयालुः स्यादजगरे निद्राशीले च कुकुर इति विश्वमेदिन्यौ । ” स्वप्नजौ | 99 66 . निद्राणः निद्रित इत्यपि " शयितः द्वे सुप्तस्य । पराङ्मुखः पराचीनः द्वे विमुखस्य । ܕܐ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६० सटीकामरकोशस्य विशेष्यनिन्नवर्गः पराङ्मुखः पराचीनः स्यादवाङप्यधोमुखः॥३३॥ देवानंचति देवद्यङ् विष्वद्यङ् विष्वगंचति ॥ यः सहांचति सध्यङ् स स तिर्यङ् यस्तिरोंऽचति ॥ ३४ ॥ वदो वदावदो वक्ता वागीशो वाक्पतिः समौ ॥ वाचोयुक्तिपटुर्वाग्ग्मी वावदूको ऽतिवक्तरि ॥ ३५॥ । स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगवाक् ॥ दुमुखे मुखराबद्धमुखौ शक्ल प्रियंवदे॥ ३६ ॥ लोहलः स्यादस्फुटवाग्गीवादी तु कददः॥ "परांचत्यनभिमुखीभवति मुखमस्य पराङ्मुखः।" अवाङ् अधोमुखः द्वे " अवांचत्यधोमुखीभवति अवाङ् ।" अवांचौ॥३३॥ यो देवानंचति गच्छति पूजयति वा स देवद्यङ् । एकं । चांतम् । “स्त्रियां देवद्रीची।" यो विष्वक समंतादंचति गच्छति स विष्वद्यङ् “ विश्वद्यङ् इति तालव्यमध्यो ऽपि ।" स्त्रियां विष्वद्रीची। विष्वग्देवयोश्च टेरयंचतावप्रत्यये इति पाणिनिः। चांतं एकम् । यः सहांचति तुल्यं गच्छति स सध्यङ्। एकम् । सध्यंचौ । "स्त्रियां सध्रीची। सहस्य सध्रिरिति पाणिनिः। यत्तिरो वक्रमंचति स तिर्यङ् । एकम् । तिरसस्तिर्यलोप इति पाणिनिराह ॥ ३४॥ वदः वदावदः वक्ता त्रीणि वक्तरि । वागीशः वाक्पतिः द्वे अनवद्योद्दामवादिनि । वाचोयुक्तिपटुः “ पटुरिति पृथगपि"। वाग्ग्मी पटौ सुराचार्य इति विश्वमेदिन्यौ वाग्ग्मी द्वे नैयायिकस्य । वाचोयुक्तीति वाग्दिगिति षष्ठया अलुक् । “ प्रशस्ता वागस्य वाग्मी ।" वावदूकः अतिवक्ता द्वे बहुभाषिणि ॥ ३५ ॥ जल्पाकः वाचालः वाचाट: बहुगावाक् चत्वारि यो बहु अवाच्यं वक्ति तस्य । कुत्सितं बहु भाषते वाचालः वाचाटः। आलजाटचौ बहुभाषिणीति सूत्रेण साधू।"जल्पाकी। षित्वात्नियां ङीष् ।” दुर्मुखः मुखरः अबद्धमुखः त्रयमनर्गलमुखस्य । “निंदितं मुखमस्य मुखरः । न बद्धं नियमितं मुखमस्य अबद्धमुखः ।" शक्ल: प्रियंवदः द्वे प्रियवादिनि । शक्नोति वक्तुमिति शक्त इति स्वामी । शक इति सर्वधरः ॥ ३६॥ लोहल: अस्फुटवाक् द्वे अस्फुटवादिनि । “न स्फुटा वागस्यास्फुटवाक् ।” गर्दावादी कद्वदः द्वे कुत्सितभाषिणि । कुत्सितं वदति कद्वदः । रथव For Private And Personal Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १] तृतीयं कांडम्. २६१ 66 समौ कुवादकुचरौ स्यादसौम्यस्वरो ऽस्वरः || ३७ ॥ रवणः शब्दनो नांदीवादी नांदीकरः समौ ॥ जो ज्ञऍडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३८ ॥ तूष्णींशीलस्तु तूष्णीको नमो वासा दिगंबरे || निष्कासितो ऽवकृष्टः स्यादपध्वस्तस्तु धिकृतः ॥ ३९ ॥ आवऽभिभूतः स्यादापितः साधितः समौ ॥ प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ४० ॥ दयोश्चेति कोः कदादेशः । गह्यं वदति गर्ह्यवादी ।" कुवादः कुचरः द्वे दोषकथनशीले । “ कुत्सितं चरति कुचरः । " असौम्यस्वर : अस्वरः द्वे काकादिस्वरवंदपस्वरयुक्तस्य || ३७ ॥ रवणः शब्दनः द्वे शब्दशीलस्य । नांदीवादी नांदीकरः द्वे स्तुतिविशेषवादिन: । “ नांदीं वदति तच्छील: नांदीवादी । " आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रवर्तते ॥ देवद्विजनृपादीनां तस्मान्नांदीति कीर्त्यत इति भरतः । जडः अज्ञः द्वे अत्यंतमूढस्य । यदुक्तम् । इष्टं वानिष्टं वा सुखदुःखे वा न चेह यो मोहात् । विंदति परवशग: स भवेदिह जडसंज्ञकः पुरुष इति । यो वक्तुं श्रोतुं च शिक्षितो न भवति स एडमूकः । अनेडमूक इति पाठे नास्त्येडो मूको ऽस्मादिति विग्रहः । एडो बधिरः । त्रिलिंगो ऽनेडमूकः स्याच्छठे वाक्श्रुति-, वर्जित इति रभसः ॥ ३८ ॥ तूष्णींशीलः तूष्णीकः द्वे तूष्णींभावयुक्तस्य । शीले को मलोपश्चेति वार्तिकेन तूष्णीमो मस्य लोप: । “ तूष्णींशीलं यस्य तूष्णींशीलः । नमः अवासाः दिगंबर: त्रीणि नग्नस्य । अवाससौ । निष्कासितः निष्कामित इत्यपि अवकृष्टः द्वे निर्गमितस्य । अपध्वस्तः धिकृतः द्वे निर्भर्टिस - तस्य ॥ ३९ ॥ आत्तगर्वः “ आत्तगंध: ।" गंध गंधक आमोदे लेशे संबंधगर्वयोरिति विश्वः । गंधो गर्यो लवो ऽपि चेति त्रिकांडशेषः ।” अभिभूतः द्वे भग्नदर्पस्य | आत्तगंधः पलायित इति कोशांतरे । पलायनकर्तुरपि । लक्ष्यम् । कर्णो ऽपि भूत्वा कथमात्तगंध: इति भारतचंपुः । “ चत्वारो ऽपि पर्याया इत्येके । दापित: “ दायित इत्यपि । तत्र दय दाने इति धातुः " साधितः द्वे " धनादिकं प्रदापितस्य प्रदापितस्य धनादेर्वा ।" धनादिकं दापयतीति दापित इति राजमुकुटः । प्रत्यादिष्टादि चतुष्कं निराकृतस्य ॥ ४० ॥ निकृतः विप्रकृतः द्वे विवर्णीकृतस्य । 1 29 1 "" Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६२ सटीकामरकोशस्य विशेष्यनिम्नवर्गः निकृतः स्वादिप्रकृतो विपलब्धस्तु वंचितः॥ मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः॥४१॥ अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ ॥ . आपन्न आपत्प्राप्तः सात्कांदिशीको भयद्रुतः ॥ ४२ ॥ आक्षारितः क्षारितो ऽभिशस्ते संकसुको ऽस्थिरे ॥ व्यसना”परक्तौ दौ विहस्तव्याकुलौ समौ ॥ १३ ॥ विक्लवो विव्हलः स्यात्तु विवशो ऽरिष्टदुष्टधीः॥ कश्यः कशा॥ सन्नद्धे त्वाततायी वधोद्यते ॥ १४ ॥ द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमो समौ ॥ विप्रलब्धः वंचितः द्वे “ वंचनं प्राप्तस्य ।" मनोहतः प्रतिहतः प्रतिबद्धः हतः चत्वारि मनसि हतस्य । “ कृतमनोभंगस्येत्यर्थः " ॥४१॥ अधिक्षिप्तः प्रतिक्षिप्तः द्वे “ कृताक्षेपस्य" कस्यचिच्छौर्यादिकं प्रति स्पर्धमानस्य । दुर्वचनम. धिक्षेप इति राजमुकुटः । बद्धः कीलितः संयतः त्रीणि रज्ज्वादिना निबद्धस्य । आपन्नः आपत्प्राप्तः द्वे आपदं गतस्य । “आपद्यते स्म आपन्नः।" कांदिशीकः भयद्वतः द्वे भयात्पलायितस्य । कां दिशं गच्छामीति चिंतयन् पलायितः कांदिशीकः ॥ ४२ ॥ आक्षारित: क्षारितः अभिशस्तः त्रयं लोकापवादेन दूषितस्य । मैथुननिमित्तं मिथ्यादूषितस्येति केचित् । “ आक्षारो मैथुनं प्रत्याक्रोशो जातो ऽस्य आक्षारितः ।" संकसुकः अस्थिरः द्वे चलप्रकृतेः । “संकसतीति संकसुकः। कस गतौ ।" व्यसनातः उपरक्तः द्वे व्यसनपीडितस्य । विहस्तः व्याकुलः हे शोकादिभिरितिकर्तव्यतामूढस्य । “ विक्षिप्तो हस्तो यस्य विहस्तः" ॥४३॥ विक्लवः विव्हलः द्वे शोकादिना गात्रभंगं प्राप्तस्य । “ विव्हलतीति विव्हलः । व्हल चलने ।" विवशः अरिष्टदुष्टधीः द्वे आसन्नमरणदूषितबुद्धेः । “ अरिष्टेन दुष्टा धीर्यस्य ।” कश्यः कशाहः द्वे कशाघातमर्हतः । कशा वेत्रम् । सन्नद्धे वर्मिते जिघांसौ आततायीत्येकम् । “ आततं यथा तथा ऽयितुं शीलमस्य । अय गतो"॥४४॥ द्वेष्यः अक्षिगतः द्वे द्वेषाहस्य । “ द्वेष्टुमर्हः द्वेष्यः ।" वध्यः शीर्षच्छेद्यः द्वे वधार्हस्य । “ वधमर्हति वध्यः।" यो विषेण वध्यः हंतव्यः स For Private And Personal Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६३ तृतीयं कांडम्. विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः॥४५॥ शिश्विदानो ऽकृष्णकर्मा चपलश्चिकुरः समौ ॥ दोषकदृक् पुरोभागी निकृतस्त्वनृजुः शठः॥ १६ ॥ कर्णेजपः सूचकः सात्पिशुनो दुर्जनः खलः ॥ नृशंसो घातुकः कूरः पापो धूर्तस्तु वंचकः॥ १७॥ अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः॥ कदर्ये कृपणक्षुद्रकिंपानमितंपचाः॥४८॥ निःवस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः॥ विष्य इत्येकम् । यो मुसलेन वध्यः स मुसल्यः एकम् ॥ ४५ ॥ शिश्विदानः अकृ. कणकर्मा द्वे पुण्यकर्मणः । “ शिश्विदानः कृष्णकर्मेति पाठे द्वे पापकर्मणः । अत्र श्विता वर्णे इति धातोः श्वितेर्दश्चेत्यानच् दत्वं सनो लुक् च । श्वेतितुमिच्छति शिश्विदानः ।" चपल: चिकुरः हे यो विचारमंतरेण झटिति वधादिकार्यमाचरति तस्मिन्। दोषैकदृक् पुरोभागी द्वे दोषमात्रं पश्यतः । “दोष एकस्मिन् दृक् ज्ञानं यस्य दोषैकदृक् ।" निकृतः अनृजुः शठः त्रयं यस्यांतःकरणं वकं तस्य । “निकुंतति निकृतः। कृती छेदने" ॥४६॥ कर्णेजपः तत्पुरुष कृतीति सप्तम्या अलुक् । सूचकः द्वे कर्णे परापवादं वदतः । विस्मृतबोधकस्येति कश्चित् । पिशुनः दुर्जनः खलः त्रयं परस्परभेदनशीलस्य । पिशुनः सूचकस्यापि पर्यायो वा । नृशंसः घातुकः क्रूरः पापः चत्वारि परद्रोहशीले । “नृन शंसति नृशंसः ।” धूर्तः वंचकः द्वे प्रतारणशीलस्य । “धर्वति हिंसति धूर्तः" ॥४७॥ अज्ञः मूढः " मुग्ध इत्यपि" यथाजातः मूर्खः वैधेयः बालिशः षण्मूर्खस्य । बालिशस्तु शिशौ मूर्खे इति । “जातं जन्मकालविशेषमनतिक्रम्य वर्त्तते तदस्यास्ति यथाजातः ।" कदर्यः कृपणः क्षुद्रः किंपचानः मितंपचः। मितनखे चेति खच् मुमागमः। पंच यो धर्मात्मपुत्रदारादिकं पीडयन् लोभादर्थसंचयं करोति तस्य । “कुत्सितो ऽर्यः स्वामी कदर्यः । किंपचः अनमितंपच इति छेदो का । तत्र न मितंपचो ऽमितंपचः । तद्भिन्नो ऽनमितंपचः"॥४८॥ निःस्वः दुर्विधः दीनः दरिद्रः दुर्गतः पंच दरिद्रस्य । " स्वान्निष्क्रांतो निःस्वः ।" वनीयकः “मनीपक For Private And Personal Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६४ सटीकामरकोशस्य विशेष्यनिघ्नवर्गः वनीयको याचनको मार्गणो याचकार्थिनौ ॥१९॥ अहंकारखानहंयुः शुभंयुस्तु शुभान्वितः॥ दिव्योपपादुका देवा नृगवाद्या जरायुजाः ॥ ५० ॥ खेदजाः कृमिदंशाद्याः पक्षिसदियोंऽडजाः॥ इति प्राणिवर्गः॥ उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् ॥५१॥ सुंदरं रुचिरं चारु सुषमं साधु शोभनम् ॥ कांतं मनोरमं रुज्यं मनोज्ञं मंजु मंजुलम् ॥ ५२ ॥ तदासेचनकं तृप्तेर्नास्त्यंतो यस्य दर्शनात् ॥ इत्यपि" याचनकःमार्गणः याचकः अर्थी पंच याचकस्य ॥४९॥ अहंकारवान अहंयुः द्वे अहंकारिणः अहंकारो यस्यास्ति अहंकारवान् । मतुप् । अहमिति मांतमव्ययम् । अहंयुरित्यत्र मत्वर्थीयो युस् प्रत्ययः । एवं शुभंयुरित्यत्रापि । अहंशुभमोर्युस् इति पाणिनिः । शुभंयुः शुभान्वितः द्वे "शुभयुक्तस्य ।" अकस्मादुपपद्यंत इत्युपपादुकाः दिवि भवाः दिव्याः दिव्याश्च ते उपपादुकाश्च। नारकव्यावृत्त्यर्थ दिव्यपदम् । मातापित्रादिदृष्टकारणनिरपेक्षा अदृष्टसहकृतेभ्यो गुणेभ्यो जाता ये देवास्ते दिव्योपपादुका उच्यते एकम् । नृगवाद्या जरायुजाः स्युः एकम् । आद्यशब्दादश्वादयः । गर्भाशयो जरायुस्ततो जाता जरायुजाः । कृमिदंशाद्याः स्वेदजाः स्युः एकम् । आद्यशब्दान्मत्कुणमशकादयः ॥ ५० ॥ स्वेदहेतुत्वादूष्मा स्वेदः ततो जाताः स्वेदजाः पक्ष्यादयोऽडजाः । एकम् । अंडेभ्यो जाता अंडजाः आदिना मत्स्यादिग्रहः । ॥ इति प्राणिवर्गः ॥ ७ ॥ तरुगुल्माद्या उद्भिदः । ते हि जायमाना भुवमुद्भिदंतीत्युद्भिदः आद्यशब्दात्तृणादिग्रहः । एकम् । उद्भित् उद्भिज्जं उद्भिदं त्रयमुद्भिदि ॥५१॥ सुंदरं रुचिरं चारु सुषमं साधु शोभनं कांतं मनोरम “मनोहरमित्यपि ।" रुच्यं मनोज्ञं मंजु मंजुलं द्वादश सुंदरस्य । सुशोभनं समं सर्वमस्य सुषमं सुविनिर्दुर्घ्य इति समः सस्य षत्वम् । रम्यं मनोरमं सौम्यं भद्रकं रामणीयकमित्यपि ॥ १२ ॥ यस्य दर्शनात् दृङ्मनसोस्तृप्तेरंतो नास्ति । यद्वहुशोदृष्टमप्यधिकामेव प्रीतिं जनयतीति For Private And Personal Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. अभीष्टे भीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३॥ निकृष्टप्रतिकृष्टशर्वरेफँया प्यावमाधमाः ॥ कुंपूयकुत्सितावद्यखेटगह्यणकाः समाः ॥ ५४ ॥ मलीमसं तु मलिनं कच्चरं मलदूषितम् ॥ पूतं पवित्रं मेध्यं च वीधं तु विमलार्थकम् ॥ ५५ ॥ निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् ॥ असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके ॥ ५६ ॥ क्लीवे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ॥ मुख्यवर्यवरेण्या प्रवर्हो नवरार्ध्यवत् ॥ ५७ ॥ परार्थ्याग्रप्राग्रहर प्राग्र्याज्याश्रीयमग्रियम् ॥ For Private And Personal २६५ 66 (6 "" यावत् तदासेचनकं स्यात् । असेचनकमित्यपि " । अभीष्टं अभीप्सितं हृद्यं दयितं वल्लभं प्रियं षडभीष्टस्य । “ अभ्यातुमिष्यते स्म अभीप्सितम् " ॥ ५३ ॥ निकृष्टः प्रतिकृष्टः अर्वा । भर्वा तुरंगमे पुंसि कुत्सिते वाच्यलिंगक इति कोशांतरे । रेफः “ रेपः । रेपः स्यान्निंदिते क्रूर इति विश्वः ।” याप्यः अवमः अधमः कुपूयः “ कपूय इत्यपि । पृषोदरादित्वादत्वम् । " कुत्सितः भवद्यः खेट: गर्ह्यः । अणकः आणक इत्यपि " त्रयोदशाधमस्य । “ खेटति त्रासयति खेटः । अर्धा नतः । अतौ ॥ ५४ ॥ मलीमसं मलिनं कश्वरं मलदूषितं चत्वार्यनुज्ज्वलस्य । " कुत्सितं चरति कञ्चरम् । " पूतं पवित्रं मेध्यं त्रीणि । वीभ्रमि त्येकं विमलार्थकं स्वभावनिर्मलस्येत्यर्थः 1 विमलात्मकमित्यपि पाठः । ॥ ५५ ॥ निर्णिक्तादिपंचकमपनीतमलस्य । असारं फल्गु द्वे निर्बलस्य । शून्यं 'शुन्यमित्यपि । शुनः संप्रसारणं वा च दीर्घत्वमिति यत् । " वशिकं तुच्छं रिक्तकं चत्वारि “ रिक्तस्य " ॥ ५६ ॥ प्रधानं प्रमुखः प्रवेकः अनुत्तमः उत्तमः मुख्यः वर्यः वरेण्यः प्रवहः अनवरार्ध्यः ॥ ५७ ॥ परार्ध्यः अग्रः प्राग्रहरः प्रायः अन्यः अप्रीयः अमियः सप्तदश प्रधानस्य । " मुखमिव मुख्यः । अवरस्मिन्नद्धे भवः भवरार्ध्यः न अवरार्ध्यः अनवरार्ध्यः । " तत्र प्रधानं नित्यं क्लीवे । 'पूर्वोत्तरशब्दास्तुल्यार्था इति बता ज्ञापितम् । श्रेयान् श्रेष्ठः पुष्कलः सत्तमः अति 66 66 I ३४ Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २६६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [विशेष्यनिघ्नवर्गः श्रेयान् श्रेष्ठः पुष्कलः स्यात्सत्तमश्रातिशोभने ॥ ५८ ॥ स्युरुत्तरपदे व्याघ्रपुंगवर्षभ कुंजराः ॥ सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ।। ५९ ।। अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने ॥ विशंकटं पृथु बृहद्विशालं ष्टथुलं महत् ।। ६० ।। वोरुविपुलं पीनपीनी तु स्थूलपीवरे ॥ स्तो काल्प क्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु ॥ ६१ ॥ स्त्रियां मात्रा त्रुटि: पुंसि लवलेशकणाणवः ॥ अत्यल्पेऽल्पिष्ठमल्पीय: कनीयो ऽणीय इत्यपि ॥ ६२ ॥ शोभनः पंचात्यंतशोभनस्य । " अतिशयेन सन् सत्तमः । " श्रेयांसी ॥ ५८ ॥ व्याघ्रादय एते शब्दा उत्तरपदे श्रेष्ठार्थो गोचरो विषयो येषां ते । " गोचरा इत्यत्र वाचका इति पाठः क्वचित् । " यथा पुरुषो ऽयं व्याघ्र इव पुरुषव्याघ्रः । पुरुषश्रेष्ठ इत्यर्थः । आद्यशब्दात्सोमादयः । नृसोमः । व्याघ्रादिराकृतिगणः । उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इति विशेष्यस्य पूर्वनिपाते व्याघ्रादेरुत्तरपदत्वम् ॥ ५९ ॥ अप्राग्र्यं अप्रधानं उपसर्जनं त्रयमप्रधानस्य । "6 'प्राप्याद्भिन्नमप्राग्र्यम् । " तत्राप्रधानोपसर्जने द्वे द्वयहीने द्वयं स्त्रीपुंसौ ताभ्यां होने क्लीवे इत्यर्थः । विशंकटं पृथु वृहत् विशालं पृथुलं महत् ॥ ६० ॥ वर्ड् उरु विपुलं नव विस्तीर्णस्य । पीनं पीव स्थूलं पीवरं चत्वारि स्थूलस्य । स्त्रीपुंसयोस्तु प्रीवा । स्तोकः अल्पः क्षुल्लकः त्रयमल्पस्य । सूक्ष्मं लक्ष्णं दभ्रं कृशं तनु । तनुः काये त्वचि स्त्री स्यात्रिष्वल्पे विरले कृशे इति कोशांतरे ॥ ६१ ॥ मात्रा त्रुटि: लव: लेशः कणः अणुः एकादश सूक्ष्मस्य । स्तोकाद्यण्वंता एकार्था इत्येके । तत्र मात्रात्रुटी स्त्रियौ । " त्रुटीति ङीबंतो ऽपि कचित् । ” लवादि: पुंसि । शेषं विशेष्यनिनम् । अत्यल्पे ऽल्पिष्ठमल्पीय: कनीयो ऽणीय इत्यपि इति कोशांतरम् । “ एतन्मूलगतमेवार्धं सर्वत्रास्य मूलग्रंथ एव दर्शनात् । रामाश्रम्यादिष्वपि तथा ग्रहणाच । अल्पिष्ठं अल्पीय: कनीयः अणीयः चत्वार्यत्यल्पे | ॥ ६२ ॥ प्रभूतं प्रचुरं प्राज्यं अदभ्रं बहुलं बहु पुरुहूः “ पुरुहमित्यपि पुरह " 66 For Private And Personal Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. २६७ प्रभूतं प्रचुरं प्राज्यमददँ बहुलं बहु॥ पुरुहूंः पुरु भूयिष्ठं स्फॉरं भूयश्च भूरि च॥ ६३॥ पर शताधास्ते येषां परा संख्या शतादिकात् ॥ गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम् ।। ६४॥ विश्वमशेष कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् ।। समग्रं सकलं पूर्णमखंडं स्यादनूनके ॥ ६५॥ घनं निरंतरं सांद्रं पेलवं विरलं तनु ॥ समीपे निकटासन्नसनिकृष्टसनीडवत् ॥ ६६ ॥ सदेशाभ्याशसविधसमर्यादसवेशवत् ॥ उपकंठांतिकाभ्याभ्यग्रा अप्यभितोऽव्ययम् ॥ ६७॥ संसते त्वव्यवहितमपदोतरमित्यपि ॥ मिति च ।" पुरु भूयिष्ठं स्फारं " स्फिरमित्यपि ।” भूयः भूरि द्वादश बहुलस्य । पुरुद्वौ । क्लीवे तु पुरुहु ॥ ६३ ॥ येषां संख्येयानां संख्या शतात्सहसाच्च परा ते क्रमेण परःशताः परःसहस्राः स्युरित्यर्थः एकैकम् । राजदंतादित्वाच्छतसहस्रयोः परनिपातः । पारस्करादित्वात्सुट् । विशेष्यनिघ्नत्वाद्वाच्यलिंगता । यलक्ष्यम् । परःशतानां विदुषां समाज इति । गणनीयं गणेयं वे गणयितुं शक्यस्य । संख्यातं गणितं द्वे यस्य संख्या कृता तस्य । समं सर्वम् ॥ ६४॥ विश्वं अशेषं कृत्वं समस्तं निखिलं अखिलं निःशेषं समग्रं सकलं पूर्ण " पूर्वमित्यपि पाठः । पूर्व पूरणे ।" अखंडं अनूनकं चतुर्दश समग्रस्य ॥६५॥ धनं निरंतरं सांद्रं त्रीणि निबिडस्य । “ निर्गतमंतरमस्मात्तन्निरंतरम् ।” पेलवं विरलं तनु त्रीणि विरलस्य । समीपः निकटः आसन्नः सन्निकृष्टः सनीडः ॥ ६६ ॥ सदेशः अभ्याशः “ अभ्यास इति दंत्यांत इति मुकुटः ।" सविधः समर्यादः सवेशः उपकंठः अंतिकः अभ्यर्णः अभ्यनः अभितः .पंचदश समीपस्य । तत्राभित इत्यव्ययम् । “ समान नीडं वासस्थानमस्य सनीडः । उपगतः कंठः सामीप्यमस्य उपकंठः" ॥ ६७ ॥ संसक्तं अव्यवहितं अपदांतरं “ अपटांतरमित्यपि" त्रीणि संलग्नस्य । “ न व्यवधीयते स्म अव्यवहितम् ।" नेदिष्टं For Private And Personal Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २६८ www.kobatirth.org सटीकामरकोशस्य [विशेष्यनिघ्नवर्गः नेदिष्ठमंतिकतमं स्याद्दूरं विप्रकृष्टकम् ॥ ६८ ॥ दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम् ॥ वर्तुलं निस्तलं वृत्तं बंधुरं तून्नतानतम् ॥ ६९ ॥ उच्च प्रांशुन्नतोदग्रोच्छ्रितास्तुंगे ऽथ वामने ॥ न्यङ्नीच खर्व-हस्वाः स्युरखाग्रे ऽवनतानतम् ॥ ७० ॥ अरालं वृजिनं जिह्ममूर्मिमत्कुंचितं नतम् ॥ आविद्धं कुटिलं मं वेल्लितं वक्रमित्यपि ॥ ७१ ॥ ऋजावजिह्मप्रगुणौ व्यस्ते त्वमगुणाकुलौ ॥ शाश्वतस्तु ध्रुवो नित्यसदातनसन्ातनाः ॥ ७२ ॥ स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः ॥ कालव्यापी स कूटस्थः स्थावरो जंगमेतरः ॥ ७३ ॥ अंतिकतमं द्वे अतिनिकटस्य । दूरं विप्रकृष्टकं द्वे ॥ ६८ ॥ दवीयः दविष्टं सुदूरं त्रयमत्यंतदूरस्य । दवीयांसौ । दीर्घ आयतं द्वे “ दीर्घस्य । " वर्तुलं निस्तलं 1 वृत्तं " त्रीणि वर्तुलस्य । ” यत्स्वभावादुन्नतमुपाधिवशादीषन्नतं च तद्वंधुरमित्यर्थः " बंधूरमित्यपि ” एकम् ॥ ६९ ॥ उच्चः प्रांशुः उन्नतः उदग्रः उच्छ्रितः तुंगः षट् उन्नतस्य । “ उच्चैस्त्वमस्य उच्चः । उन्नति स्म उन्नतः । " वामनः न्यक् नीचः खर्वः म्हस्वः पंच व्हस्वस्य । न्यक् चांतः । स्त्रियां तु नीची । अवाग्रं अवनतं । आनतं 1 त्रयमधोमुखस्य । “अवनतमग्रमस्य अवाग्रम् 1 ॥ ७० ॥ अरालं वृजिनं जिनं ऊर्मिमत् कुंचितं नतं आविद्धं कुटिलं भुनं वेल्लितं वक्रं एकादश वक्रस्य । “कुटिं कौटिल्यं लाति कुटिलम् " ॥ ७१ ॥ ऋजुः अजिम: प्रगुण: त्रीण्यवक्रस्य । " भिन्नो जिद्मादजिद्म: । " व्यस्तः अप्रगुणः आकुलः त्रयमाकुलस्य । भिन्नः प्रगुणादप्रगुणः । " शाश्वतः ध्रुवः नित्यः सदातनः सनातनः पंच नित्यस्य । " 66 'शश्वद्भवः शाश्वतः " || ७२ || स्थास्नुः स्थिरतरः स्थेयान् त्रीण्यतिस्थिरस्य । " स्थानशीलः स्थास्नुः । " स्थेयांसौ । य एकरूपतया एकेनैव स्वभावेन कालव्यापी कालस्य व्यापक आकाशादिः स कूटस्थः कूटो निश्चलः सन् तिष्ठतीति । कूदो ऽस्त्री निश्चले राशाविति मेदिनी । स्थावर जंगमेतरः द्वे अचरस्य ॥ ७३ ॥ 46 Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १] www.kobatirth.org 66 Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम् . चरिष्णु जंगमचरं त्रसमिंगं चराचरम् ॥ चलनं कंपनं कंप चलं लोलं चलाचलम् ॥ ७४ ॥ चंचलं तरलं चैव पारिप्लवपरिष्ठवे ॥ अतिरिक्तः समधिको दृढसंधिस्तु संहतः ॥ ७५ ॥ कर्कशं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् ॥ जठरं मूर्तिमन्मूर्त प्रवृद्धं प्रौढमेधितम् ॥ ७६ ॥ पुराणे प्रतनमनपुरातनचिरंतनाः ॥ प्रत्यभिनव नव्यो नवीनो नूतनो नवः ॥ ७७ ॥ नूत्नश्च सुकुमारं तु कोमलं मृदुलं मृदु ॥ अन्वगन्वक्षमनुगे ऽनुपदं क्लीवमव्ययम् ॥ ७८ ॥ 66 चरिष्णु जंगमं चरं सं इंगं चराचरं चरिचलिपतीति वार्तिकेन चरतेद्वित्वे अभ्यासस्याकारः । एवं चलाचलं इत्यत्रापि । षट् चरस्य । " चरणशीलं चरिष्णु । " चलनं कंपन कं त्रयं कंपशीलस्य । चलं लोलं चलाचलम् ॥ ७४ ॥ चंचलं तरलं पारिप्लवं परिप्लवं सप्तकं चलस्य । " परिप्लवते पारिप्लवम् । चपलं चटुलं चैवेत्यपि पाठः । " अतिरिक्तः समधिकः द्वे अधिकभूतस्य । “ सम्यगधिकः समधिकः । दृढसंधिः संहतः द्वे दृढसंधानयुक्तस्य ॥ ७५ ॥ कर्कशं कक्खटं । खरूखटमिति कवर्गद्वितीयादिरपि । ” कठिनं क्रूरं कठोरं निष्ठुरं जठरं मूर्तिमत् मूर्त नव कठिनस्य । “ मूर्तिः काठिन्यमस्यास्ति मूर्तिमत् । " जठरं टवर्गद्वितीयमध्यम् । प्रवृद्धं प्रौढं एधितं त्रयं प्रवृद्धस्य || ७६ || पुराणं प्रतनं प्रत्नं पुरातनं चिरंतनं पंच पुरातनस्य । पुरा भवं पुराणं सायंचिरेति साधुः पुराप्रोति निपातनात् । पुराणं प्रत्नशास्त्रयोरित्युक्तत्वात् । प्रत्यग्रः अभिनवः । नव्यः नवीन: नूतनः नवः ॥ ७७ ॥ नूत्नः सप्त नूतनस्य । " प्रतिनवमग्रमस्य प्रत्ययः । " सुकुमारं कोमलं मृदुलं मृदु चत्वारि कोमलस्य । अन्वक् अन्वक्षं अनुगं अनुपदं चत्वारि पश्चादित्यर्थे । अव्ययीभावत्वात्क्लीवमव्ययं च पदस्य पश्चादनुपदम् " ॥ ७८ ॥ प्रत्यक्षं “ समक्षमित्यपि " ऐंद्रियकं द्वे इंद्रियग्राह्यस्य । 66 । For Private And Personal २६९ Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २७० www.kobatirth.org सटीकामरकोशस्य प्रत्यक्षं स्याद्वैद्रियकमं प्रत्यक्षमतींद्रियम् ॥ एकतानो ऽनन्यवृत्तिरेकात्रैकायनावपि ।। ७९ ।। अकसर्ग mars stयेकायनगतोSपि सः ॥ पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् ॥ ८० ॥ अंतो जघन्यं चरममंत्यपाश्चात्यपश्चिमाः ॥ मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ॥ ८१ ॥ साधारणं तु सामान्यमेकाकी त्वेक एककः ॥ भिन्नार्थका अभ्यंतर एकस्त्वो ऽन्येतरावपि ॥ ८२ ॥ उच्चावचं नैकभेदमुञ्चंडम विलंवितम् ।। अरुंतुदस्तु मर्मस्ष्टगवाधं तु निरर्गलम् ॥ ८३ ॥ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal 66 66 इंद्रियेणानुभूतं ऐंद्रियकम् । अप्रत्यक्षं अतींद्रियं द्वे इंद्रियैरग्राह्यस्य धर्मादेः । अनध्यक्षमित्यपि पाठ: । “ अपरोक्षमैन्द्रियकं परोक्षं स्यादतींद्रियमिति । 66 "" एकतानः अनन्यवृत्तिः एकाग्रः एकायनः ॥ ७९ ॥ एकसर्गः एकाग्र्यः एकायनगतः सप्तैकायस्य । एकं तानयति एकतानः । तनु श्रद्धोपकरणयोः । " आदिः पूर्वः पौरस्त्यः प्रथमः आद्यः पंचकमाद्यस्य । पुरोभवः पौरस्त्यः । दक्षिणापश्चेति त्यक्प्रत्ययः । आ प्रथमं दीयते गृह्यते आदि: " तत्रादिः पुंस्येव ॥ ८० ॥ अंतः जघन्यं चरमं अंत्यं पाश्चात्यं पश्चिमं षडंत्यस्य । तत्रांतः पुन्नपुंसकयोरेव । यथा स्वच्छंदा स्त्री कुलस्यांतः । मोघं निरर्थकं द्वे व्यर्थस्य । " निर्गतोऽर्थो यस्मात्तनिरर्थकम् । " स्पष्टं स्फुटं प्रव्यक्तं उल्बणं चत्वारि “ "" स्पष्टस्य 11:62 11 साधारणं सामान्यं द्वे एकमप्यनेक संबंधि साधारणम् । जातिवाचि सामान्यं तु क्लीम् । एकाकी एक: एककः त्रयमसहाये । भिन्नः अन्यतरः एकतर इति पाठ: एकः त्वः अन्यः इतरः षट् भिन्नार्थकाः भिन्नस्य वाचका इत्यर्थः । त्वशब्दः सर्ववत् । त्वौ त्वे ॥ ८२ ॥ उच्चावचं नैकभेदं द्वे बहुविधस्य । उदक् च अवाक् च उच्चावचम् । मयूरव्यंसकादिः । उचंडं अविलंबित अविलंबनमिति क्षीरस्वामी " द्वे तूर्णस्य | अरुंतुदः मर्मस्पृक् द्वे मर्मभेदिनः । मर्मस्पृशौ । अबाधं निरर्गलं द्वे निर्वाधस्य । 66 66 66 न बाधाऽस्य अबाधम् ॥ ८३ ॥ प्रसव्यं "" [विशेष्यनिघ्नवर्ग ލވ Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २७१ तृतीयं कांडम्. प्रसव्यं प्रतिकूलं स्यादपसव्यमपटु च॥ वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम् ॥ ८४ ॥ संकट ना तु संबाधः कलिलं गहनं समे ॥ संकीर्णे संकुलाकीर्णे मुंडितं परिवापितम् ॥ ८५॥ ग्रंथितं मंदितं दृब्धं विसृतं विस्तृतं ततम् ॥ अंतर्गतं विस्मृतं स्यात्प्राप्तप्रणिहिते समे ।। ८६ ॥ वेल्लितखिताधूतचलिताकंपिता धुते ॥ नुत्तनुन्नास्तनिष्ठयूताविद्धक्षिप्तेरिताः समाः॥ ८७॥ परिक्षिप्तं तु निवृतं मूषितं मुषितार्थकम् ॥ प्रतिकूल अपसव्यं अपष्टु चत्वारि विपरीतस्य । “ प्रगतं सव्यात्प्रसव्यम् । यद्वाम शरीरं तत्सव्यं एकम् । यद्दक्षिणं शरीरं तदपसव्यं एकम् ॥८४॥ संकटं संबाधः हे अल्पावकाशे वर्मादौ । ना पुमान् । कलिलं गहनं द्वे दुरधिगम्यस्य । यथा गहनं शास्त्रम् । दुनिमित्यर्थः । संकीर्ण संकुलं आकीर्णं त्रीणि जनादिभिरत्यंतमिश्रस्य । “यथा संकीर्णवर्गः। केचित्तु एतान्पूर्वपर्यायानाहुः। संकीर्णमृषिपत्नीनामिति प्रयोगात् ।" मुंडितं परिवापितं द्वे कृतमुंडनस्य ॥ ८५॥ ग्रंथितं । प्रथितमित्यपि पाठः। संदितं “ गुंफितं गुफितं चेत्यपि पाठः " दृब्धं त्रीणि गुंफितस्य । विसृतं विस्तृतं ततं त्रीणि लब्धप्रसरस्य । “विस्तीर्यते स्म विस्तृतम्।" अंतर्गतं विस्मृतं द्वे "विस्मृतस्य । विस्मयते स्म विस्मृतम् ।” प्राप्तं प्रणिहितं द्वे लब्धस्य । “प्राप्यते स्म प्राप्तम्" ॥८६॥ वेल्लितः प्रेखितः आधूतः चलितः आकंपितः धुतः षडीपत्कंपितस्य । "वेल्लयते स्म वेल्लितः । वेल्लू चलने । खोलितस्तरलितोल्लासितांदोलितावपीति कोशांतरम् ।" नुत्तः नुन्नः अस्तः निष्ठयूतः निष्टतः इत्यपि ।आविद्धः क्षिप्तः ईरितः सप्त प्रेरितस्य । “ नुद्यते स्म नुत्तः " ॥४७॥ परिक्षिप्तं निवृतं द्वे प्राकारादिना सर्वतो वेष्टितस्य । “ नित्रियते स्म निवृतम् । वृञ् आवरणे ।" मूषितं मुषितं द्वे चोरितस्य । “ मुष्यते स्म मूषितम् ।" प्रवृद्धं प्रसृतं द्वे प्रसरणयुक्तस्य । प्रसरति स्म प्रसृतम् ।" न्यस्तं निसृष्टं द्वे निक्षिप्तस्य । “ निसृज्यते स्म निसृष्टम् । सृज विसर्गे । " गुणितं आहतं द्वे अभ्यावर्तितस्य । यथा पंचभिराहताश्चत्वारो For Private And Personal Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २७२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 'सटीकामरकोशस्य [विशेष्यनिघ्नवर्गः प्रवृद्धप्रसृते न्यस्तनिस्सृष्टे गुणिताहते ॥ ८८ ॥ निदिग्धोपचिते गूढते गुंठितरूषिते ॥ द्रुतावदीर्णे उर्णोद्यते काचितशिक्यिते ॥ ८९ ॥ प्राणघाते दिग्वलिते समुदतोद्धृते समे || वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् ॥ ९० ॥ रुग्णं मेऽथ निर्शितक्ष्णुतशातानि तेजिते || स्याद्विनाशोन्मुखं पक्कं हीणहीतौ तु लज्जिते ।। ९१ । वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः ॥ 66 66 66 "" प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम् ॥ ९२॥ विंशतिः ||८८|| निदिग्धं उपचितं द्वे समृद्धस्य । निदिह्यते स्म निदिग्धम् । दिह उपचये । गूढं गुप्तं द्वे गोपनयुक्तस्य । यथा मंत्रो गुप्तो विधातव्यः । गुंठितं 'गुंडितमित्यपि । गुडवेष्टने ” रूषितं द्वे धूलिलिप्तस्य । “गुंडाळलेलें इति ख्यातस्य वा ।" द्रुतं भवदीर्णं द्वे द्रवीभूतस्य । उद्भूर्ण उद्यतं द्वे “ उत्तोलितस्य शस्त्रादेः ।" काचितं शिक्यितं द्वे “ शिक्ये स्थापितस्य " ॥ ८९ ॥ घ्राणं घातं द्वे नासिकथा गृहीतगंधस्य पुष्पादेः । दिग्धं लिप्तं द्वे “ विलिप्तस्य । " समुदक्तं । यथा समुदक्तमुदकं कूपात् । उद्धृतं द्वे उन्नीतस्य कूपादेर्जलादेः ।” वेष्टितं वलयितं संवीतं रुद्धं आवृतं पंच वेष्टितस्य " नद्यादिना नगरादेः ॥ ९० ॥ रुग्णं द्वे व्यथितस्य | भनस्य वा काष्ठहस्तपादादे: । " निशितं “ निशातमित्यपि । शाच्छोरन्यतरस्यामितीत्वविकल्पात्। " क्ष्णुतं शातं तेजितं चत्वारि शाणादिना तीक्ष्णीकृतस्य शस्त्रादेः । " निशायते स्म निशातम् । शो तनूक - रं । विनाशोन्मुखं प्रत्यासन्नविनाशं पक्कं स्यात् एकम् । " पच्यते स्म पक्कम् । " व्हीण: हीतः लज्जित: त्र्यं संजातलज्जस्य ॥ ९१ ॥ वृत्तः वृतः व्यावृत्तः "वावृत्त इति केचित् " त्र्यं कृतवरणस्य । यल्लक्ष्यम् । पौरोहित्याय भगवान्वृतः काव्यः किलासुरैरिति । संयोजित : “ संयोगित इति भरतमालायाम् । उपाहितः द्वे संयोगं प्रापितस्य । प्राप्यं गम्यं समासाद्यं त्रीणि प्राप्तुं शक्यस्य । “ समासाद्यते प्राप्यते तत्समासाद्यम् । ” स्यन्नं रीणं स्नुतं स्रुतं चत्वारि प्रस्तुतस्य । "स्वंयते स्म स्यन्नम् । स्यंदू प्रस्रवणे " ॥ ९२ ॥ संगूढः संकलितः द्वे योजितस्थांकादेः । 66 66 "" For Private And Personal Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १] तृतीयं कांडम्. गूढः स्यात्संकलितो ऽवगीतः ख्यातगर्हणः || विविधः स्याबहुविधो नानारूपः पृथग्विधः ॥ ९३॥ अवणो धिक्कृतश्चाप्यवध्वस्तो ऽवचूर्णितः ।। अनायासकृतं फाण्टं स्वनितं ध्वनितं समे ॥ ९४ ॥ बद्धे संदानितं मूर्तमुद्दितं संदितं सितम् ॥ निष्पक्के कथितं पाके क्षीराज्य हविषां श्रुतम् ॥ ९५ ॥ निर्वाणो मुनिन्द्यादौ निर्वातस्तु गते ऽनिले ॥ पकं परिणते नूनं हने मीढं तु मूत्रिते ।। ९६ ।। पुष्टे तु पुषितं सोढे शांतमुद्दतमुते ॥ "( 66 "" यथा द्वौ त्रयः पंच च संकलिता दश भवंति । अवगीतः ख्यातगर्हणः द्वे निंदितस्य । अवगीयते निंद्यते स्म अवगीत: । " विविधः बहुविधः नानारूपः पृथग्विधः चत्वारि “ नाना रूपं यस्य नानारूपः ॥ ९३ ॥ अवरीणः धिकृतः निंदितमात्रस्य । अवध्वस्तः अध्वस्तः । अपध्वस्तं परित्यक्ते निंदिते ऽप्यव - चूर्णित इति विश्वः " अवचूर्णितः द्वे चूर्णीकृतस्य । अनायासकृतं अनायासेन कृतः कषायविशेषः फाण्टं स्यात् एकम् | क्षुब्धस्वांतेत्यादिना इनायासे निपातितम् । माधवस्तु नवनीतभावात्प्रागवस्थापन्नं द्रव्यं फाण्टं इति वेदभाष्ये आह । स्वनितं ध्वनितं द्वे शब्दितस्य ॥ ९४ ॥ बद्धं संदानितं मूतं " मूर्णमिति मुकुटः उद्दितं “उदितमित्यपि” संदितं सितं षट् बद्धस्य । मूङ् बंधने क्तः मूतम् । दो अवखंडने उत्पूर्वः संपूर्वश्च बंधनार्थ: उद्दितं । संदितं । निष्पक्कं कथितं द्वे साकल्येन पक्कस्य " कषायादेः । " क्षीरादीनां पाके शृतमित्येकम् । यथा तं क्षीरं पक मित्यर्थः । क्षीराज्यपयसां श्रुतमित्यपि पाठः ॥ ९५ ॥ निर्वाण इत्येकं मुनिवन्ह्यादौ प्रयुज्यते नतु वाते । यथा निर्वाणो मुनिः निर्मुक्तः इत्यर्थः । निर्वाणो वन्हिः निर्गत I इत्यर्थः । आदिशब्दान्निर्वाणो हस्ती “ निर्मम इत्यर्थः । " निर्वाणो वात इति निःपूर्वाद्वातेर्निष्ठातस्य नत्वम् । एकम् । गते अनिले निर्वात इत्येकम् । पक्कं परिणतं द्वे पार्क प्राप्तस्य । गूमं हनं द्वे कृतपुरीषोत्सर्गस्य । “ हृद्यते स्म । हद पुरीषोत्सर्गे । " मीढं मूत्रितं द्वे कृतमूत्रोत्सर्गस्य ॥ ९६ ॥ पुष्टं पुषितं द्वे कृतपोषणस्य । सोढं तं द्वे क्षमां प्रापितस्य । उद्धांत: “ उद्वातमिति मुकुटः । उद्धांतमिति राम ३५ Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal २७३ Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २७४ सटीकामरकोशस्य विशेष्यनिघ्नवर्गः दांतस्तु दमिते शांतः शमिते पार्थिते ऽर्दितः॥९७॥ ज्ञप्तस्तु ज्ञपिते छन्नश्छादिते पूजिते ऽचितः॥ पूर्णस्तू पूरिते क्लिष्टः क्लिशिते ऽवसिते सितः॥९८॥ पुष्टप्लुटोषिता दग्धे तष्टत्वष्टौ तनूकृते॥ वेधितच्छिद्रितौ विद्धे विनवित्तौ विचारिते ॥ ९९॥ निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ ॥ . सिद्धे निवृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ॥ १०॥ ऊतं स्यूतमुतं चेति त्रितयं तंतुसंतते ॥ स्यादहितेनमस्थितनमसितमपचायितार्चितापचितम् १०१ नाथः” उद्गतः द्वे " वमनेन त्यक्तस्यान्नादेः।” दांतः दमितः वे दमं प्रापितस्य । यथा दमितमिंद्रियम् । शांतः शमितः वे शमन प्रापितस्य । यथा शांतो रोगः निवर्तित इत्यर्थः । प्रार्थितः अर्दितः द्वे याचितस्य । अदितं याचितेऽपि स्याद्वातव्याधौ च हिंसिते इति कोशांतरे ॥ ९७ ॥ ज्ञप्तः ज्ञपितः द्वे “बोधं प्रापितस्य ।" छन्नः छादितः द्वे " आच्छादितस्य ।” पूजितः अंचितः "अर्चित इत्यपि पाठः । अर्च पूजायां" दे। पूर्णः पूरितः द्वे । वादांतशांतपूर्णेत्यादिना णिचि निष्ठांता निपातिताः । क्लिष्टः क्लिशितः द्वे क्लेशं प्राप्तस्य । अवसितः सितः द्वे समाप्तस्य । षों ऽतकर्मणीत्यतो निष्ठा ॥ ९८ ॥ ग्रुष्टः प्लुष्टः उषितः दग्धः चत्वारि दग्धस्य । तष्टः त्वष्टः तनूकृतः त्रीणि “ अतनुस्त नुरकारि तनूकृतः ।" यथा तष्टं काष्ठं शस्त्रेणाल्पीकृतमित्यर्थः । वेधितः छिद्रितः विद्धः त्रीणि । यथा कर्णौ विद्धौ । विन्नः वित्तः विचारितः त्रीणि “ प्राप्तविचारस्य" ॥ ९९ ॥ निष्प्रभः विगतः अरोकः त्रयं दीप्तिहीनस्य । विगतौ वीतनिष्प्रभाविति रुद्रः । विलीनः विद्रुतः द्रुतः त्रीणि द्रवीभूतस्य घृतादेः । सिद्धः निर्वृत्तः निष्पन्नः त्रयं सिद्धस्य । दारितः भिन्नः भेदितः त्रीणि "भेदं प्रापितस्य” ॥ १०० ॥ ऊतं स्यूतं उतं त्रितयं तंतुसंतते । यथा प्रोतः पटः तंतुभिरनुस्यूत इत्यर्थः । अहितं नमस्यितं नमसितं अपचायितं अर्चितं अपचितं षडर्चितस्य । नमस्यितं नमसितमित्युभयत्र नमोवरिवेतिक्यच् क्यस्य विभाषेति यलोपविकल्पः । एवं वरिवसितेत्यत्रापि ज्ञेयम् ॥ १०१॥ वरिवसितं For Private And Personal Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. २७५ वरिवसिते वरिवस्थितमुपासितं चोपचरितं च ॥ संतापितसंतप्तौ धूपितधूपायितौ च दूनश्च ॥ १०२॥ हृष्टे मत्तस्तृप्तः प्रल्हन्नः प्रमुदितः प्रीतः॥ छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृणम् ॥ १०३ ॥ स्रस्तं ध्वस्त भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् ॥ लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च ॥ १०४ ॥ अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् ॥ आई साई क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च ॥ १०५॥ त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च ॥ अवगणितमवमतावज्ञाते ऽवमानितं च परिभूते ॥१०६ ।। यक्तं हीनं विधुतं समुझ्झितं धूतमुत्सृष्टे ॥ उक्तंभाषितमुदितं जल्पितमारख्यातमभिहितं लपितम् १०७ वरिवस्थितं उपासितं उपचरितं चत्वारि शुश्रूषितस्य । संतापितं संतप्तं धूपितं धपायितं दूनं पंच संतापितस्य । “ एभ्यः अकर्मकेभ्यः कर्तरि ते ऽप्येतान्येव रू. पाणि ॥ १०२ ॥ हृष्टः मत्तः तृप्तः प्रल्हन्नः प्रमुदितः प्रीतः षट् प्रमुदितस्य । छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृणं अष्टौ खंडितस्य ॥ १०३ ॥ स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितं सप्त च्युतस्य । “ एभ्यो गत्यर्थाकर्मकेति कर्तरि ते एतान्येव रूपाणि ।" लब्धं प्राप्तं विन्नं भावितं आसादितं भूतं षट् प्राप्तस्य ॥ १०४ ॥ अन्वेषितं गवेषितं अन्विष्टं मार्गितं मृगितं पंच गवेषि तस्य । यथा इतस्ततो गवेषितो ऽपि चोरो न दृष्टः। आर्द्र साई क्लिन्नं तिमितं स्तिमितं समुन्नं उत्तं सप्त क्लिन्नस्य । यथा स्तिमितलोचनो ऽश्रुभिः ॥ १०५ ॥ त्रातं त्राणं रक्षितं अवितं गोपायितं गुप्तं षट् रक्षितस्य । अवगणितं अवमतं अवज्ञातं अवमानितं परिभूतं पंच "अवमानितस्य" ॥ १०६ ॥ त्यक्तं हीनं विधुतं समुझ्झितं धूतं उत्सृष्टं षडुत्सृष्टस्य । उक्तं भाषितं उदितं जल्पितं आख्यातं अभिहितं लपितं षडुदितस्य ॥ १०७ ॥ बुद्धं बुधितं मनितं विदितं प्रतिपन्नं अवसितं अवगतं सप्तावगतस्य । For Private And Personal Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २७६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [विशेष्यनिघ्नवर्गः १ बुद्धं बुधितं मतिं विदितं प्रतिपन्नमवसितावगते ॥ ऊँरीकृत मुररीकृत मंगीकृतमाश्रुतं प्रतिज्ञातम् ॥ १०८ ॥ संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् ॥ ईलितशस्तपणायितपनायितप्रणुतपणित पनितानि ॥१०९ अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि ॥ भक्षितचर्वितलीढप्रत्यवसितगिलितखादितप्सातम् ॥ ११० अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते ॥ क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठवंहिष्ठाः ॥ १११ ॥ क्षिप्रक्षुद्राभीप्सित ष्टथुपीवरबहुलप्रकर्षार्थाः साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठ न्हसिष्ठवृंदिष्ठाः ॥ ११२ ॥ बाढव्यायतबहुगुरुवामनवृंदारकातिशये ॥ ॥ ॥ इति विशेष्यनिघ्नवर्गः ॥ ॥ ५ ॥ ऊरीकृतं “ उरीकृतमित्यपि " उररीकृतं अंगीकृतं आश्रुतं प्रतिज्ञातं ॥ १०८ ॥ संगीण विदितं संश्रुतं समाहितं उपश्रुतं " प्रतिश्रुतमित्यपि ” उपगतं एकादशांगीकृतस्य । ईलितं शतं पणायितं पनायितं प्रणतं पणितं पनितं । संगीर्णं संविदितं संश्रुतमित्यपि क्वचित्पाठः ॥ १०९ ॥ गीर्णं वर्णितं अभिष्टुतं ईडितं स्तुतं द्वादश स्तुतार्थानि । भक्षितं चर्वितं लीढं “ लिप्तमित्यपि " प्रत्यवसितं गिलितं खादितं प्सातं ॥ ११० ॥ अभ्यवहृतं अन्नं जग्धं ग्रस्तं ग्लस्तं अशितं भुक्तं चतुर्दश खादितस्य । प्सा भक्षणे प्सातम् । “अद्यते स्म अन्नम् ।" क्षेपिष्ठादयः क्षिप्रादीनां प्रकर्षार्थाः । प्रकर्षो ऽर्थो येषां ते तथा अतिशयविशिष्टेषु क्षिप्रादिषु क्रमेण वर्तत इत्यर्थः । यथा ऽतिशयेन क्षिप्रः क्षेपिष्ठः । अतिशयेन क्षुद्रः क्षोदिष्टः । अत्र प्रेष्ठादिचतुष्टये प्रियोरुस्थूलबहुला एवेष्टनः प्रकृतयः अभीप्सितादीनां निर्देशस्तु तत्पर्यायत्वात् । अतिशयेन प्रियः प्रेष्ठः इत्यादि । एकैकम् ॥ १११ ॥ ११२ ॥ बाढादीनामतिशये साधिष्ठादयः स्युः | अत्र व्यायतबहुवामना दीर्घस्फिर हस्वानां पर्यायाः । अतिशयेन बाढः साधिष्ठः । एवं वृंदारकांतेषु अतिशयविशिष्टेषु द्राघिष्ठादिक्रमेणैकैकं ज्ञेयम् । “ वृंदारको मुख्यः” ॥ इति विशेष्यनिघ्नवर्गः ॥ ॥ पूर्वकांडद्वये स्वर्गादिनामानि For Private And Personal Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २] www.kobatirth.org 64 तृतीयं कांडम्. प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिंगमुन्नयेत् ॥ कर्म किया तत्सातत्ये गम्ये स्युरपरस्पराः ॥ १ ॥ साकल्यासंगवचने पारायणपरायणे । Acharya Shri Kailashsagarsuri Gyanmandir प्रकरणैः सजातीयानि निबद्धानि । अत्रापि कांडे सुकृत्यादीनि विशेष्यनिनानि न्यबध्नात् । इदानीं पूर्वेषां संकीर्णत्वापत्तिभयेन ये पूर्वं नोक्तास्तत्संग्रहार्थं संकीर्णप्रकरणमारभते || अत्र हि कर्मक्रियादयो भाववचनाः अपरस्परादिर्विशेष्यनिघ्नः । स्तंबघ्नादिः करणवचनः । तथा समूहवचन आपूपिकादिः । एवं संकीर्णैः संकीणीयैः संकीर्णलिंगैश्च कथनात्संकीर्णवर्गोऽयम् । भिन्नजात्यर्थसंसर्ग एव हि संकरः । स चात्र प्रायेण विद्यत इति इहैव तद्व्यपदेशः । नन्वत्र संकीर्णत्वे विशेषविधानाभावे च कथमत्र लिंगज्ञानं स्यादित्याकांक्षायां तदुपायमाह । प्रकृतीति । संकीर्णनानि अत्र वर्गे वक्ष्यमाणलिंगसंग्रहोक्तरीत्या प्रकृत्यर्थेन प्रत्ययार्थेन च आद्यशब्दात्कचिद्रूपभेदादिना लिंगमुन्नयेत् ऊहेत् । तत्र प्रकृत्यर्थेन यथा । अपरस्परेति विभक्तिप्रकृतित्वात्प्रकृतिः । तस्याः सततक्रियासंबंधात् क्रियायोगः । अपरत्वादिगुणयोगश्च । एवं गुणद्रव्यक्रियायोगोपाधिभिः परगामिन इत्यभिधेयलिंगत्वम् । प्रत्ययार्थेन यथा । स्फातिप्रभृतीनां क्तिन्नादिप्रत्ययांतानां स्त्रीभावादावनिक्तिन्निति वक्ष्यमा - णत्वात्स्त्रीलिंगत्वम् । तथा संधिप्रभृतीनां किप्रत्ययांतानां कोघोः किरिति वक्ष्यमाणत्वात्पुंस्त्वं रूपभेदेन कर्मादेः क्लीवत्वादि । साहचर्येण च डिंबे डमरविप्लवाविति डिंब - स्य पुंस्त्वं संकीर्ण इत्युपलक्षणम् । वर्गांतरेष्वप्यनिश्चितलिंगानां मुत्प्रीतिरित्यादीनां प्रकृतिप्रत्ययादिभिरेव लिंगनिश्चयात् । कर्म क्रिया द्वे क्रियायाः । तच्छब्देन क्रिया परामृश्यते । क्रियासातत्ये गम्ये सति अपरस्परा इत्येकं नाम अपरस्पराः साथ गच्छति । अपरे च परे च संघाः सततं गच्छंतीत्यर्थः । सातत्यमविच्छेदः । अपरस्पराः क्रियासातत्य इति सुट् निपात्यते । सातत्ये किं । अपरस्पराः सकृद्गच्छंति । वाच्यलिंगत्वादपरस्परा योषितः | अपरस्पराणि कुलानि । " निर्दिष्टं कर्म सातत्यं सुधीभिरपरस्परमिति भागुरिणोक्तत्वात् । तत्सातत्ये क्रियायाः क्रियावतां च नैरंतर्ये । तद्यथा । क्रियासातत्ये अपरस्परं गच्छेति । क्रियावतां च सातत्ये तु लिंगत्रयम् " ॥ १ ॥ साकल्यवचनं पारायणं । पारस्यायनम् । पूर्वपदादिति णत्वम् । आसंगवचनं परायणं पारायणं समासंग तुरायणमित्यपि पाठ: । तुर त्वरणे । तुरस्य अयनम् । For Private And Personal २७७ ܐܐ Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २७८ सटीकामरकोशस्य [संकीर्णवर्गः यहच्छा स्वैरिता हेतुशून्या वास्या विलक्षणम् ॥ २॥ शमथस्तु शमः शांतिदौतिस्तु दमथो दमः॥ अवदानं कर्म वृत्तं काम्यदानं प्रवारणम् ॥ ३॥ वशक्रिया संवननं मूलकर्म तु कार्मणम् ॥ विधूननं विधुवनं तर्पणं प्रीणनावनम् ॥ ४ ॥ पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि ॥ सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा ॥ ५॥ आक्रोशनमभीषंगः संवेदो वेदना न ना ।। कार्यपारगतावपीति मेदिनी । आसंग: आसक्तिस्तद्वचनं क्रमेणैकैकम् । यदृच्छा स्वैरिता द्वे स्वच्छंदतायाः । हेतुशून्या कारणरहिता आस्या स्थितिविलक्षणं स्यात् विगतं लक्षणमालोचनं यत्र । तदुक्तं भागुरिणा । विलक्षणं मतं स्थानं यद्भवेनिष्प्र. योजनमिति । एकम् ॥ २॥ शमथः शमः शांतिः त्रयं चित्तोपशमस्य । दांतिः दमथः दमः त्रयमिंद्रियनिग्रहस्य । वृत्तं कर्म भूतपूर्वं चरित्रं तदवदानं एकम् । " प्रशस्त कर्मणो वा।" अपदामित्यपि पाठः । काम्यदानं काम्यस्य तुलापु. रुषादेर्दानं तत्प्रवारणं एकम् । “प्रहारणमिति भरतमालायाम् । प्रवारणं महादानमिति त्रिकांडशेषः " ॥ ३ ॥ वशक्रिया संवननं " संवदनं ।" स्यात्संवदनमा. लोचे वशीकारे नपुंसकमिति मेदिनी" द्वे मणिमंत्रादिना वशीकरणस्य । मूलकर्म । ओषधीनां मूलैरुच्चाटनादि यत्कर्म तत्कार्मणमेकम् । विधूननं विधुवनं “विधुननमित्यपि जटाधरः ” द्वे कंपनस्य । तर्पणं प्रीणनं अवनं त्रीणि तृप्तेः ॥४॥ पर्याप्तिः परित्राणं हस्तधारणं " हस्तवारणमित्यपि " त्रीणि वधोद्यतनिवारणस्य | सेवनं सीवनं स्यूतिः त्रयं सूचीक्रियायाः । शिवणे इति लौकिकभाषायाम् । " सेवस्तु सेवनं स्यूतिरिति पाठो वा ।” विदरः स्फुटनं " स्फोटनमिति भरतमालायाम् ।” भिदा त्रयं द्विधाभावस्य । उकलणे इति लौकिकभाषायाम् ॥५॥ आक्रोशनं अभीषंग: “ अभिषंग इत्यपि । उपसर्गस्येति दीर्घत्वविकल्पात् " द्वे गालिप्रदानस्य शिव्या देणे इति प्रसिद्धस्य । संवेदः वेदना द्वे अनुभवस्य । तत्र वेदना न पुमान् । “अतो वेदनमित्यपि ।" संमूर्छनं अभिव्याप्तिः द्वे सर्वतो व्याप्तेः। For Private And Personal Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. २७९ संमूर्छनमभिव्याप्तिर्यात्रा भिक्षाऽर्थनार्दना ॥६॥ वर्धनं छेदने ऽथ द्वे आनंदैनसभाजने ॥ आप्रच्छन्नमथाम्नायः संप्रदायः क्षये क्षिया ॥७॥ ग्रहे ग्राहो वशः कांतौ रक्ष्णस्त्राणे रणः क्वणे ॥ व्यधो वेधे पचा पाके हवो हूतौ वरो वृतौ ॥ ८॥ ओषः प्लोषे नयो नाये ज्यानि ौ भ्रमो भ्रमौ ॥ स्फातिवृद्धौ प्रथा ख्यातौ स्टष्टिः टक्तौ नवः स्रवे ॥९॥ एधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा॥ प्रसूतिः प्रसवे श्योते प्राघारः क्लमथः क्लमे ॥१०॥ याच्या भिक्षा अर्थना अर्दना चत्वारि याचनस्य | याच्चेति यजयाचेति नङ्॥६॥ वर्धनं छेदनं द्वे कर्तनस्य । आनंदनं “आमंत्रणमिति क्वचित्पाठः” सभाजनं " स्वभाजनमिति राजमुकुटः । आप्रच्छन्नं त्रीणि स्वागतसंप्रश्नादिना विहितस्यानं. दस्य । आम्नायः संप्रदायः हे गुरुपरंपरागतस्य समुपदेशस्य । क्षयः क्षिया द्वे अपचयस्य ॥ ७॥ ग्रहः ग्राहः द्वे ग्रहणस्य । वशः कांतिः द्वे इच्छायाः । रक्ष्णः “ रक्षा" त्राणः द्वे रक्षणस्य । रणः कणः द्वे शब्दकरणस्य । व्यधः वेधः द्वे वेधनस्य । पचा पाकः द्वे “ पचनस्य ।" हवः इतिः द्वे आव्हानस्य । वरः वृतिः द्वे वेष्टने संभक्तौ च । “तपोभिरिष्यते यस्तु देवेभ्यः स वरो मत इति ।" ॥ ८॥ ओषः प्लोषः “प्रोष इत्यपि शब्दार्थकोशे" द्वे दाहस्य । नय: नायः द्वयं नीतेः । ज्यानिः जीणिः द्वे जीर्णतायाः । भ्रमः भ्रमिः द्वे भ्रांतेः । स्फातिः वृद्धिः द्वे " वृद्धः।" प्रथा ख्यातिः द्वे "प्रख्यातेः।” स्पृष्टिः पृक्तिः द्वे स्पर्शस्य । नवः सवः द्वे प्रस्रवणस्य ॥ ९॥ एधा " विधेत्यपि ।" विधा गजान्ने ऋद्धौ च प्रकारे वेतने विधाविति मेदिनी ।" समृद्धिः द्वे उपचयस्य । स्फुरणं स्फुरणा " स्फुलनं स्फोरणं स्फारणं स्फरणं चेत्यपि" द्वे " स्फुरणस्य ।” प्रमितिः प्रमा द्वे यथार्थज्ञानस्य । प्रसूतिः प्रसवः द्वे गर्भविमोचनस्य । श्योतः प्राघारः द्वे घृतादेः क्षरणे । क्लमथः क्लमः द्वे ग्लानेः ॥ १०॥ उत्कर्षः अतिशयः द्वे प्रकर्षस्य । For Private And Personal Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८. सटीकामरकोशस्य [संकीर्णवर्गः उत्कर्षो ऽतिशये संधिः श्लेषे विषय आश्रये ॥ क्षिपाया क्षेपणं गीर्णिगिरौ गुरणमुद्यमे ॥११॥ उन्नाय उन्नये श्रायः श्रयणे जयने जयः॥ निगादो निगदे मादो मद उद्वेग उद्भमे ॥१२॥ विमर्दनं परिमलो ऽभ्युपपत्तिरनुग्रहः॥ निग्रहस्तविरुद्धः स्यादभियोगस्त्वभिग्रहः ॥१३॥ मुष्टिबंधस्तु संग्राहो डिबे डमरविप्लवौ ॥ बंधनं प्रसितिश्चारः स्पर्शः स्पष्टोपतप्तरि ॥ १४ ॥ निकारो विप्रकारः स्यादाकारस्त्विग इंगितम् ॥ संधिः श्लेषः द्वे संधानस्य । विषयः आश्रयः “आशय इत्यपि" द्वे “ आश्र यस्य ।" क्षिपा क्षेपणं द्वे "प्रेरणस्य ।” गीणिः गिरिः द्वे निगरणस्य "गिळणे इति ख्यातस्य ।" गुरणं " गूरणमिति मुकुटः” उद्यमः द्वे " भाराघुद्यमनस्य" ॥ ११ ॥ उन्नायः उन्नयः द्वे ऊर्ध्वं नयनस्य ऊहस्य च । श्रायः श्रयणं द्वे सेवायाः । जयनं जयः द्वे " जयस्य ।" निगादः निगदः द्वे कथनस्य । मादः मदः द्वे हर्षस्य । उद्वेगः उद्भमः द्वे उद्वेजनस्य ॥ १२ ॥ विमर्दनं परिमलः द्वे कुंकुमादिमर्दनस्य । परिमलो विमर्देऽपीति विश्वः। अभ्युपपत्तिः अनुग्रहः द्वे अंगीकारस्य । ततोऽनुग्रहाद्विरुद्धो निग्रहः स्यात् । विग्रहस्तु विरोधः स्यादिति । अथवा निग्रहस्तु निरोधः स्यादिति वा क्वचित्पाठः।" एकम् । अभियोगः अभिग्रहः द्वे कलहाव्हानस्य ॥ १३ ॥ मुष्टिबंधः संग्राहः द्वे मुष्टिना दृढग्रहणस्य । डिंबः डमरः विप्लवः त्रयं नरगुंठनादेरुपसर्गविशेषस्य । प्रलयस्य वा । अशस्त्रफलहस्येति रामस्वामी । बंधनं प्रसितिः चारः त्रीणि बंधनस्य । “ चारस्थाने स्वारं पठित्वा स्वारादीनां चतुर्णां पर्यायतामाह स्वामी । स्वृ शब्दोपतापयोः अच् प्रज्ञाद्यण् । स्वारः।" स्पर्शः “ स्पश इति रेफहीनो ऽपि" स्प्रष्टा “ स्पष्टे. त्यपि" उपतप्ता त्रयं उपतापाख्यरोगविशेषस्य । “ संतप्तस्य वा" । स्पृशतीति स्पर्शः । स्पर्शी रुजायां दाने चेति विश्वः ॥ १४ ॥ निकारः विप्रकारः द्वे अपफारस्य । आकारः इंगः इंगित " इंगितः" अयं “ अभिप्रायानुरूपचेष्टितस्य ।" For Private And Personal Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. २८१ परिणामो विकारो द्वे समे विकृतिविक्रिये ॥१५॥ अपहारस्त्वपचयः समाहारः समुच्चयः॥ प्रत्याहार उपादानं विहारस्तु परिक्रमः ॥ १६ ॥ अभिहारो ऽभिग्रहणं निर्हारो ऽभ्यवकर्षणम् ॥ अनुहारो ऽनुकारः स्यादर्थस्यापगमे व्ययः ॥ १७॥ प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः ॥ वियामो वियमो यामो यमः संयामसंयमौ ॥ १८॥ हिंसाकर्माभिचारः साज्जागर्या जागरा द्वयोः॥ विघ्नों ऽतरायः प्रत्यूहः स्यादुपनों ऽतिकाश्रये ॥ १९॥ निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया ॥ परिणामः विकारः द्वे प्रकृतेरन्यथाभावे । यथा मृद्विकारो घटः । विकृतिः विक्रिया द्वे विरुद्धक्रियायाः । परिणामस्यैव पर्यायाविमावपि वा । यथा कुंडलं कनकस्यैव विकृतिः परिणाम इत्यर्थः ॥ १५ ॥ अपहारः अपचयः द्वे अपहरणस्य । समाहारः समुच्चयः द्वे राशीकरणस्य । सम्यगाहरण मेकत्र करणं समाहारः । सम् आङपूर्वकस्य हृञ् हरण इत्येतस्य रूपम् । प्रत्याहारः उपादानं द्वे इंद्रियाकर्षणस्य । विहारः परिक्रमः द्वे पद्भयां गतेः । यल्लक्ष्यम् । सुरांगनानामवनी परिक्रम इति ॥ १६ ॥ अभिहारः “ अभ्याहार इत्यपि" अभिग्रहणं द्वे चौर्यकरणस्य । निर्हारः अभ्यवकर्षणं द्वे शल्यादेनिष्काशनस्य । अनुहारः अनुकारः हे विडंबनस्य । यथा खणखणेति नपुरध्वनेरनुकारः । अर्थस्य धनादेरपगमे व्यय इत्येकम् । खर्च इति लौकिकभाषायाम् ॥ १७॥ प्रवाहः प्रवृत्तिः द्वे जलादीनां निरंतरगतेः । यद्वहिर्गमनं स प्रवह इत्येकम् । वियामः वियमः यामः यमः संयामः संयमः षट् संयमस्य योगांगस्य ॥ १८ ॥ हिंसाकर्म हिमाफलकं कर्म जारणमारणादि अभिचारः स्यात् एकम् । जागर्या “ अग्रिया जागर्तिश्चेति राजमुकुटः" जागरा द्वे जागरणस्य । तत्र जागरा स्त्रीपुंसयोः । विघ्नः अंतरायः प्रत्यूहः त्रीणि विनस्य । समीपभूत आश्रये उपन्न इत्येकम् । उपन्न आश्रयेतिसूत्रेण सिद्धमेतत् । “आश्रयणस्य वा" ॥ १९ ॥ निर्वेशः उपभोगः द्वे “ उपभोगस्य ।” परिसर्पः परिक्रिया द्वे परिजनादिवेष्टनस्य । विधुरं प्रविश्लेषः द्वे अत्यंतवियोगस्य | "वैकल्ये For Private And Personal Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २८२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [संकीर्ण वर्गः विधुरं तु प्रविश्लेषे ऽभिप्रायश्छंद आशयः ॥ २० ॥ संक्षेपणं समसनं पर्यवस्था विरोधनम् || परिसर्या पॅरीसारः स्यादास्या त्वासना स्थितिः ॥ २१ ॥ विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः ॥ संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम् ।। २२ ।। संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् ॥ नीवाकस्तु प्रयामः स्यात्सन्निधिंः सन्निकर्षणम् ॥ २३ ॥ aai strorai लवने निष्पावः पवने पवः || प्रस्तावः स्यादव सरस्त्रसरः सूत्रवेष्टनम् || २४ ॥ प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ ॥ " " ऽपि च विश्लेषे विधुरं विकले त्रिध्विति मेदिनी । " अभिप्राय: छंदः आशयः त्रीणि “ अभिप्रायस्य । " छंदो ऽदंतः || २० || संक्षेपणं समसनं द्वे अविस्तारस्य । पर्यवस्था विरोधनं द्वे विरोधस्य | परिसर्या परीसारः परिसार इति शब्दार्थकोशः " द्वे परितः सरणस्य । आस्या आसना स्थिति: त्रीणि 66 आसनस्य ” ॥ २१ ॥ विस्तारः विग्रहः व्यासः त्रयं विस्तृतेः । विस्तारः शब्दसंबंधी द्विस्तर इत्येकम् | संवाहनं मर्दनं द्वे अंगमर्दनस्य । यथा पादसंवाहनम् । विनाशः अदर्शनं द्वे तिरोधानस्य || २२ || संस्तवः परिचयः द्वयं परिचितौ । प्रसरः विसर्पणं द्वे " व्रणादिप्रसरणस्य । " नीवाक: प्रयामः द्वे धनधान्यादिषु जनानामादरातिशयस्य । नितरामुच्यते नीवाकः सन्निधिः “ सन्निधं ” सन्निकर्षणं द्वे नैकट्यस्य । सन्निधिः पुंसि ॥ २३ ॥ लवः अभिलावः लवनं त्रयं I धान्यादिच्छेदनस्य । निष्पावः पवनं पवः त्रीणि धान्यादीनां पूतीकरणस्य । संकीर्णत्वाल्लिंग संकरः । प्रस्ताव: अवसर: द्वे प्रसंगस्य । यथा । अवसरपठिता वाणीत्यादि । श्रसरः 66 तसर इति वा पाठ: " सूत्रवेष्टनं द्वे तंतुवायकृतसूत्रवेष्टनभेदस्य तसरी इति प्रसिद्धस्य ॥ २४ ॥ प्रजनः उपसरः द्वे गर्भग्रहणस्य । प्रश्रयः प्रणयः द्वे प्रेम्णः । प्रसर इति वा पाठ: । प्रसरः प्रणये वेगे इति मेदिनी । धीशक्तिः निष्क्रमः द्वे बुद्धिसामर्थ्ये । निष्क्रमो बुद्धिसंपत्ताविति विश्वः । " शुश्रूषा श्रवणं For Private And Personal Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१ तृतीयं कांडम्. २८३ धीशक्तिनिष्कमो ऽस्त्री तु संक्रमो दुर्गसंचरः॥ २५॥ प्रत्युक्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः॥ स्यादन्यादानमुद्धात आरंभः संभ्रमस्त्वरा ॥ २६ ॥ प्रतिबंधः प्रतिष्टंभो ऽवनायस्तु निपातनम् ॥ . उपलंभस्त्वनुभवः समालंभो विलेपनम् ॥ २७॥ विप्रलंभो विप्रयोगो विलंभस्त्वतिसर्जनम् ।। विश्रावस्तु प्रतिख्यातिरक्षा प्रतिजागरः ॥२८॥ निपाठनिपठौ पाठे तेमस्तेमौ समुंदने ॥ आदीनवासवौ क्लेशे मेलके संगसंगमौ ॥ २९ ॥ चैव ग्रहणं धारणं तथा । ऊहापोहौ चं विज्ञानं तत्वज्ञानं च धीगुणा इति ।" संक्रमः दुर्गसंचरः द्वे दुर्गमार्गस्य । “ दुर्गादिप्रवेशक्रियाया वा।" संक्रमते संक्रम्पते वा ऽनेन संक्रमः । स न स्त्रियाम् । “दुर्गसंचार इत्यन्यत्र" ॥२५॥ प्रत्युक्रमः " प्रत्युक्रांतिरित्यपि” प्रयोगः द्वे युद्धार्थमतिशयितोद्योगस्य । प्रयोगोऽर्थो यस्य सः । “ प्रयुद्धार्थ इत्यपि पाठः । प्रत्युक्रमः प्रयुद्धार्थ इति भागुरिः ।" प्रक्रमः उपक्रमः द्वे प्रथमारंभस्य । अभ्यादानं उद्धातः आरंभः त्रयमारंभमात्रस्य । यलक्ष्यम् । उद्धातः प्रणवो यासामिति । प्रक्रमादिपंचाप्येकार्था वा । संभ्रमः त्वरा द्वे संवेगस्य | आवेगस्तु त्वरा त्वरीति वाचस्पतिः ॥ २६ ॥ प्रतिबंधः प्रतिष्टंभः द्वे कार्यप्रतिघातस्य । यथा मणिमंत्रादिप्रतिबंधादग्नेरनुष्णतेति । अवनायः निपातनं “नियातनमित्यपि पाठः” द्वे अधोनयनस्य । उपलंभः अनुभवः द्वे साक्षात्कारस्य । समालंभः विलेपनं द्वे कुंकुमादिना विलेपने ॥ २७ ॥ विप्रलंभः विप्रयोगः द्वे रागिणोविच्छेदस्य । विलंभः अतिसर्जनं द्वे अतिदानस्य । विश्रावः प्रतिख्यातिः “प्रविख्यातिरित्यपि" द्वे अतिप्रसिद्धेः । अवेक्षा प्रतिजागरः द्वयं वस्तूनां अवेक्षणस्य ॥ २८ ॥ निपाठः निपठः पाठः त्रीणि “पठनस्य ।" तेमः स्तेमः समुंदनं त्रयमार्दीभावस्य । आदीनवः आस्रवः क्लेशः त्रीणि क्लेशस्य । आस्रवतींद्रियाण्यनेनेति । आश्रवस्तालव्यमध्य इति केचित् । मेलकः संगः संगमः त्रीणि “संगमस्य । ना मेल: संगमो ना वेत्यमरमाला" ॥ २९॥ संवीक्षणं For Private And Personal Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८४ सटीकामरकोशस्य [संकीर्णवर्ग: संवीक्षणं विचयनं मार्गणं मृगणा मृगः ॥ परिरंभः परिष्वंगः संश्लेष उपगृहनम् ॥ ३० ॥ निवर्णनं तु निध्यानं दर्शनालोकनेक्षणम् ॥ प्रसारख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ३१ ॥ उपशायो विशायश्च पर्यायशयनार्थको ॥ अर्तनं च ऋतीया च हणीया च घृणार्थकाः ॥ ३२ ॥ स्यादयत्यासो विपर्यासो व्यत्ययश्च विपर्यये ॥ पर्ययो ऽतिक्रमस्तस्मिन्नतिपात उपाययः॥ ३३॥ प्रेषणं यत्समाहूय तत्र स्यात्पतिशासनम् ॥ स संस्तावः क्रतुषु या स्तुतिभूमिर्दिजन्मनाम् ॥ ३४ ॥ " अन्वीक्षणं अन्वेषणं गवेषणं चेत्यपि ।” विचयनं मागणं मृगणा मृगः पंच तात्पर्येण वस्तूनां गवेषणस्य । परिरंभः “परीरंभ इत्यपि" परिष्वंगः संश्लेषः उपगृहनं चत्वारि आलिंगनस्य ॥ ३० ॥ निर्वर्णनं निध्यानं दर्शनं आलोकनं ईक्षणं पंच निरीक्षणस्य । " दर्शनालोकलक्षणमित्यपि पाटः ।” प्रत्याख्यानं निरसनं प्रत्यादेशः निराकृतिः चत्वारि निराकरणस्य ॥ ३५॥ उपशायः विशायः द्वौ पर्यायेणानुक्रमेण यत्प्रहरकादीनां शयनं तदेवार्थो ययोस्तौ तथा । अतेनं ऋतीया हृणीया " हृणिया । मोहो वीज्या जुगुप्सा च हृणीया हणिया घृणेति वाचस्पतिः। हिणीया म्हणिया चेति द्विरूपकोशामरमालयोः ।" घणा चत्वारि जुगुप्सायाः । करुणाया इति कश्चित् । ऋतिः सौत्रो धातुः जुगुप्सायामिति बहवः । कृपायामिति केचित् । घृणा जुगुप्साकृपयोरिति विश्वः ॥ ३२ ॥ व्यत्यासः विपर्यासः व्यत्ययः विपर्ययः “विपर्याय इति भरतमालायाम् ” चत्वारि व्यतिक्रमस्य । पर्ययः अतिक्रमः अतिपातः उपात्ययः चत्वारि अतिक्रमस्य ॥ ३३ ॥ समाहृय यट्टत्यादीनांप्रेषणं तत्र प्रतिशासनं स्यात् एकम् । ऋतुषु द्विजन्मनां छंदोगानां स्तुतिभूमिः स्तवनदेशः संस्तावः एकम् । समेत्य स्तुवंत्यत्र संस्तावः यज्ञे समि स्तुव इति घञ् ॥ ३४ ॥ यस्मिन्काष्ठे काष्ठं निधाय तक्ष्यते तनूक्रियते स काष्टरूप आधार For Private And Personal Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २) तृतीयं कांडम्. २८५ निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः ।। स्तंबन्नस्तु संबघनः संबो येन निहन्यते ॥ ३५॥ आविधो विध्यते येन तत्र विष्वक्समे निघः॥ उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थको ॥ ३६ ॥ निगारोदारविक्षावोद्राहास्तु गरणादिषु ॥ ३७॥ आरत्यवरतिविरतय उपरामे ऽथास्त्रियां तु निष्ठेवः ॥ निष्ठयूतिनिष्ठेवनं निष्ठीवनमित्यभिन्नानि ॥ ३८ ॥ जवने जूतिः सातिस्त्ववसाने सादथ ज्वरे जूर्तिः॥ उदजस्तु पशुप्रेरणमकरणिरित्यादयः शापे ॥ ३९ ॥ उद्धनः एकम् । ऊर्ध्वं हन्यते ऽस्मिन् उद्धनः । उदनोत्याधानमिति सूत्रेण साधुः । स्तंबस्तृणगुच्छो येन निहन्यते स खनित्रविशेषः स्तंबन्नः स्तंबधनः द्वे । खुर, विळा इति लौकिकभाषायाम् ॥ ३५ ॥ येन विध्यते तत्र शस्त्रादौ आविध इत्येक “भ्रमरसूच्यादेः विंधणे इत्यादिख्यातस्य ।” विष्वक्समे सर्वतः समाने वृक्षे निघ इत्येकं "तुल्यारोहपरिणाहवृक्षादेः।" उत्कारः निकारः द्वौ धान्यस्य उत्क्षेपण. मों ययोस्तौ तथा ॥ ३६ ।। निगारादयो गरणादिषु । यथा गरणे अभ्यवहारे निगार इत्येकं “ गिळणे इति ख्यातस्य । उद्गरणे" वमने उद्गारः । “ विक्षवणे" शब्दे विक्षावः इत्येकं “शिंक इति ख्यातायाः ।'' उद्हणे ऊर्वीकृत्य ग्रहणे उदाहः " ढेकर इति ख्यातः ।” एकैकम् ॥ ३७॥ आरतिः अवरतिः विरतिः उपरामः उपरम इत्यपि चत्वायुपरतेः । निष्टेवः निष्टयूतिः निष्ठेवनं निष्ठीवनं चत्वारि मुखेन श्लेष्मोत्सर्गस्य । “ क्लीवे निष्टेवम् ।" अभिन्नानि एकार्थानीत्यर्थः ॥ ३८॥ जवनं जूतिः द्वे वेगस्य । जू इति सौत्रो धातुः गतौ वेगे च ऊतियतिजूतीति सूत्रेण साधुः । सातिः अवसानं द्वे अंतस्य । ज्वरः जूर्तिः द्वे ज्वरस्य । पशूनां गवादीनां प्रेरणं उदजः स्यात् एकम् । शापे आक्रोशे द्योत्ये अकरणिरित्यादयः। आक्रोशे नबीति भावे करोतेरनिः । आदिशब्दादजीवनिः । “अजननिः । अवग्राहः निग्राह इति ।" यथा आः पाप कथमकरण्या न लज्जसे । अजीवनिस्ते शठ भूयात् ॥३९॥ गोत्रांतेभ्यः अपत्यार्थप्रत्ययांतेभ्यः औपगवादिशब्देभ्यस्तस्य वृंदमित्यर्थे औ For Private And Personal Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नानार्थवर्गः गोत्रांतेभ्यस्तस्य दमित्यौपगवकादिकम् ।। आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् ॥ ४०॥ माणवानां तु माणव्यं सहायानां सहायता ॥ हल्या हलानां ब्राह्मण्यवाडव्ये तु दिजन्मनाम् ॥ ११ ॥ द्वे पर्युकानां पृष्ठानां पार्श्व एष्ठयमनुक्रमात् ॥ खलानां खलिनी खल्याऽप्यथ मानुष्यकं नृणाम् ॥१२॥ ग्रामता जनता धूम्या पाश्या गल्या पृथक्टथक् ॥ . अपि साहस्रकारीषवार्मणाथर्वणादिकम् ।। ४३॥ ॥इति संकीर्णवर्गः ॥ नानार्थाः के ऽपि कांतादिवर्गेष्वेवात्र कीर्तिताः ।। पगवकादिकं स्यात् । यथा । उपगोरपत्यानि पुमांसः औपगवास्तेषां समूह औपगवकम् । गोत्रोक्षेति वुञ् अकादेशेन साधुः । आदिशब्दाद्गार्गकं दाक्षकमित्यादि । एकैकम्। इतःपरमावर्गसमाप्तेवृंदमित्यधिकारः। अचेतसां जडानां अपूपादीनां बंदं आपूपिकम्। शाष्कुलिकम् । साक्नुकम् । इत्यादि एकैकम् । अचित्तहस्तिधेनोष्ठगिति सूत्रेणेमे साधवः ॥ ४०॥ माणवानां समूहो माणव्यम् । माणवा बालाः । सहायाः सखायस्तेषां समूहः सहायता । हलानां समूहो हल्या एकैकम् । ब्राह्मण्यं पाडव्यं वे ब्राह्मणानां समूहस्य ॥४१॥ पशुका अस्थिविशेषास्तासां समूहः पार्श्वम् । पृष्ठानां समूहः पृष्ठयम् । यज्ञविषये ऽदः स्मरंति । खलिनी खल्या द्वे खलानां समूहस्य । नृणां मनुष्याणां समूहो मानुष्यकम् ॥४२॥ ग्रामाणां समूहो ग्रामता जनानां समूहो जनता । धूमानां समूहो धूम्या । पाशानां समूहः पाश्या । गला बृहत्काशास्तेषां समूहो गल्या । सहस्राणां समूहः साहस्रम् । करीषाणां समूहः कारीषम् । कारीष शुष्कगोमयम् । वर्मणां समूहः वार्मणम् । वर्म कवचम् । अथर्वणां समूहः आथर्वणम् । एकैकम् । आदिशब्दाचामणमांगारं चामिणमित्यादि । चर्मिणां समूहश्वामिणम् ॥ ४२ ॥ इति संकीर्णवर्गः ॥ ॥७॥ ॥ अथानेकार्थवर्गः । ननु किमर्थमनेकार्था आरभ्यते । तेषां प्रागुक्तवर्गेष्वभिहितत्वात् । यद्यत्र वक्ष्यंते तईि For Private And Personal Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम् भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥१॥ आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ॥ पद्ये यशसि च श्लोकः शरे खङ्गे च सायकः॥२॥ जंबुकौ क्रोष्टुवरुणौ पृथुको चिपिटार्भको॥ आलोकौ दर्शनद्योती भेरीपटहमानकौ ॥३॥ उत्संगचिन्हयोरंकः कलंकों ऽकापवादयोः॥ तक्षको नागवईक्योरर्कः स्फटिकसूर्ययोः॥४॥ कुतः प्रागुक्ता इत्यत आह । नानार्था इति । अत्र वक्ष्यमाणेषु कांतादिवर्गेष्वेव केऽपि नानार्थी उक्ता नतु प्रागुक्तपर्यायेषु। यथा। मारुते वेधसि बन्ने पुंसि कः कं शिरोंबुनोरिति।भूरिप्रयोगा यत्र कुत्रापि काव्यादिषु कविभिः प्राचुर्येण प्रयुक्ता ये नाकलोकादयः शब्दास्ते पूर्वोक्तेषु येषु पर्यायेषु दृश्यते तेषु पर्यायेषु अपिशब्दादत्रापि कांतादिषु कीतिताः। यथा नाकशब्दः प्रचुरप्रयोगत्वात्प्राक् स्वर्गाकाशयोरुक्तो ऽपि पुनरिहोक्तः । जंबुकशब्दस्तु सृगालपर्यायध्वेवोक्तो नतु वरुणपर्यायेषु । भूरिप्रयोगत्वाभावात् । इह तु जंबुकौ क्रोष्टुवरुणावित्युभयत्रोच्यते ॥ १॥ नाक इत्येकं नाम ककारांतम् आकाशे स्वर्गे च वर्तते । “न अकं दुःखमत्र नाकः नभ्राडिति सूत्रे निपातितः ।" भुवने स्वर्गादौ जने च लोक इत्येकम् । “लोक्यते लोकः।" पद्ये अनुष्टुवादौ वृत्ते यशसि कीर्ती श्लोक इत्येकम् । “ श्लोक्यते श्लोकः । श्लोक संघाते ।" यशसि यथा । उत्तमश्लोको हरिः । शरे बाणे खड्ङ्गे च सायकः ॥ २॥ कोष्टा मृगालः । वरुणः प्रसिद्धः उभौ जंबुकशब्दवाच्यौ । “ जंबुकः फेरवे नीचे पश्चिमाशापतावपीति मेदिनी।" चिपिटो भ्रष्टव्रीहितंडुलः पोहे इति लौकिकभाषायाम् । अर्भकः शिशुः तावुभौ पृथुको । पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत् इति। दर्शनं प्रकाशश्वालोको । “आलोकस्तु पुमान् द्योते दर्शने बंदिभाषण इति मेदिनी ।" भेरीपटहं वाद्यविशेषौ । तूर्यांगत्वादेकवद्भावः । उभावानको । “ आनकः पटहे भेर्या मृदंगे ध्वनदंबुद इति भेदिनी" ॥ ३॥ उत्संगः क्रोडः तत्र चिन्हे चांकः । " अंकी रूपकभेदांऽगचिन्हरेखाजिभूषणे । रूपकांशांतिकोत्संगस्थाने के पापदुःखयोरिति मेदिनी।" चिन्हे दोषारोपे च कलंकः । “कलंकों ऽके ऽपवादे च कालायसमलेऽपि चेति मेदिनी।" नागविशेषे त्वष्टरि च तक्षकः । स्फटिकसूर्ययोरर्कशब्दो वर्तते । “ अर्कोऽर्कपणे स्फटिके रवौ ताने दिवस्पताविति मेदिनी ॥४॥ For Private And Personal Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २८८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नानार्थवर्गः मारुते वेब पुंसि कः कं शिरोंऽबुनोः || स्यात्पुला कस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥ ५॥ उल्लू के करिणः पुच्छमूलोपांते च पेचकः ॥ कमंडलौ च करकः सुगते च विनायकः ॥ ६ ॥ किष्कुर्हस्ते वितस्तौ च शुककीटे च वृश्चिकः ॥ प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम् ॥ ७ ॥ स्याद्भूतिकं तु भूनिंबे कतृणे भूस्तृणे ऽपि च ॥ ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले ॥ ८ ॥ सिते च खदिरे सोमवल्कः स्यादथ सिल्हके || मारुते वाय वेधस त्रह्मणि ने सूर्ये क इत्येकाक्षरं नाम पुंसि । तद्रूपं तु । कः कौ काः इत्यादि देववत् । शिरसि जले च कमिति क्लीम् । सुखे ऽपि कम् । “ को ब्रह्मणि समीरात्मयमदक्षेषु भास्करे । मयूरेऽग्नौ च पुंसि स्यात्सुखशीर्षजलेषु कमिति मेदिनी । " तुच्छधान्ये तंडुलशून्ये धान्ये संक्षेपे अविस्तारे भक्तसिक्थके अन्नावयवे पुलाक इत्येकम् ॥ ५ ॥ करिणो गजस्य पुच्छमूलोपांते गुदाच्छादकमांसपिंडे उलूकः पक्षिभेदस्तत्र च पेचकः । कमंडलौ चकाराद्वर्षोपले दाडिमादौ च करकः । करकस्तु पुमान पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करकं च कमंडलाविति मेदिन्याम् । सुगते बुद्धे चकाराद्विघ्नराजे गरुडे च विनायकः || ६ || हस्ते हस्तप्रमाणे वितस्तौ च किष्कुः । प्रकोष्ठे ऽप्यनपुंसक इति रुद्रः । शुककीटे शुकसदृशरोमव्याप्ते कीटविशेषे चकारादौ कर्कटे वृक्षविशेषे ऽष्टमराशौ च वृश्चिकः । प्रतिकूले च प्रतीकः । तत्र प्रतिकूले त्रिषु । अवयवे पुंसि ॥ ७ ॥ भूनिंबे किराततिक्ते कत्तृणं भूस्तृणं च गंधतृणविशेषौ तत्र भूतिकम् । ज्योत्निकायां पटोल्यां “घोषे अपामार्गे च कोशातकी । कोशातकः कचे पुंसि पटोल्यां घोषके स्त्रियामिति मेदिनी ॥ ८ ॥ कट्फले कायफल इति ख्याते वृक्षभेदे शुक्लखदिरे च सोमवल्कः । सोम इव वल्को वल्कलमस्य । सिल्हके पण्यभेदे तिलकल्के निःस्नेहतिलचूर्णे च पिण्याकः । रामठे हिंगुनि । चकाराद्वाल्हिके देशे ऽश्वे धीरे च । -हस्वमध्यं च बाल्हिक "" For Private And Personal Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. २८९ तिलकल्के च पिण्याको बॉल्हीकं रामठे ऽपि च ॥९॥ महेंद्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः ॥ रुक्तापशंकास्वातंकः स्वल्पे ऽपि क्षुल्लकस्त्रिषु ॥ १०॥ जैवातकः शशांके ऽपि खुरे ऽप्यश्वस्य वर्तकः॥ व्याघे ऽपि पुंडरीको ना यवान्यामपि दीपकः॥ ११ ॥ शालाकाः कपिक्रोष्टुश्वानः स्वर्णे ऽपि गैरिकम् ॥ पीडार्थे ऽपि व्यलीकं स्यादलीकं त्वप्रिये ऽनृते ॥ १२॥ शीलान्वयावनके द्वे शल्के शकलवल्कले ॥ साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ॥ १३ ॥ मिति । बाल्हीकमित्यपि" ॥ ९ ॥ व्यालग्राह्याहितुंडिकः । कौशिको नकुले व्यालग्राहे गुग्गुलुशक्रयोः । विश्वामित्रे च कोशज्ञोलूकयोरपि कौशिक इति विश्वः । रुक् रोगः । तापः संतापः । शंका भयं अत्रातंक इति नाम । स्वल्पे अपि शब्दानीचकनिष्ठदरिद्रेष्वपि क्षुल्लकः । क्षुल्लकस्त्रिषु नीचे ऽल्पे इति कोशांतरात् ॥१०॥ जैवातृकः पुमान्सोमे दीर्घायुः कुशयोत्रिषु । अपिशब्दात्पक्षिभेदे च वर्तकः । अपिशव्दादग्नौ दिग्गजादौ च पुंसि पुंडरीकः । सितांभोजादौ क्लीवे च । यवानी ओषधीभेदः अजमोदाख्यः । अपिशब्दादर्हिचूडे ऽपि दीपकः प्रकाशे ऽपि । “दीप्यक इत्यपि” ॥ ११॥ कप्यादयः शालावृकाः स्युः । अपिशब्दाद्गुरू इति ख्याते धातौ च गैरिकम् । “गैरिकं धातुरुक्मयोरिति मेदिनी ।” व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पीडने इति विश्वः ॥ १२ ॥ शीलं स्वभावो ऽन्वयो वंशः तत्रानूकमिति । “ अनूकं तु कुले शीले पुंसि स्याद्गतजन्मनीति मेदिनी ।" शकलं खंडम् । वल्कलं त्वक् हे शल्के इति । सुवर्णानां हेनः कर्षाणां साष्टे शते ऽष्टाधिकशतके निष्कः। सहाष्टभिर्वर्तत इति साष्टम्। सराजस्त्वयमितिवत् । यथा हेम्नि सुवर्णमात्रे उरसो वक्षसो भूषणे हेमपले च दीनारे सांव्यवहारिके द्रव्यभेदे च निष्कः । पलं कर्षचतुष्टयम् । गुंजानामशीतिः कर्षः ॥ १३ ॥ शमलं पुरीषम् । एनः पापम् । “त्रिषु पापशये कल्को ऽस्त्री विट् For Private And Personal Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २९. सटीकामरकोशस्य नानार्थवर्गः दीनारे ऽपि च निष्को ऽस्त्री कल्को ऽस्त्री शमलैनसोः॥ दंभे ऽप्यथ पिनाको ऽस्त्री शूलशंकरधन्वनोः ॥ १४ ॥ धेनुका तु करेण्वां च मेघजाले च कालिका॥ कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे ॥ १५॥ करिहस्तेऽगुलौ पद्मबीजकोश्यां त्रिपूत्तरे ॥ वृंदारको रूपिमुख्यावेके मुख्यान्यकेवलाः ॥ १६ ॥ स्याहांभिकः कौकुटिको यश्रादूरेरितेक्षणः ॥ लालाटिकः प्रभो लदर्शी कार्याक्षमश्च यः ॥ १७ ॥ "भूभृनितंबवलयचक्रेषु कटको ऽस्त्रियाम् ॥ सूच्यग्रे क्षुद्रशक्तौ च रोमहर्षे च कंटकः ॥ १ ॥ किट्टेभदंतयोरिति विश्वः । कल्को ऽस्त्री घृततैलादिशेषे दंभे बिभीतके इति मेदिनी। पिनाको ऽस्त्री रुद्रचापे पांसुवर्षत्रिशूलयोरिति मेदिनी ॥ १४॥ करेण्वां हस्तिन्यां चकारान्नवप्रसूतायां गवि धेनुका । मेघजाले मेघवृंदे चकाराद्देवताविशेषे ऽपि कालिका । वृत्तिविवरणश्लोकः । यथा गृह्यकारिका । “ यातनाकृत्योरित्यपि पाठः । कारिका नटयोषिति । कृतौ विवरणश्लोके शिल्पयातनयोरपि । नपुंसक तु कर्मादौ कारके कर्तरि त्रिध्विति मेदिनी" ॥ १५॥ करिहस्तेऽगुलौ गजशुंडाने अंगुली कमलांतर्गतकोशे च कर्णिका । “कर्णिका करिहस्ताग्रे करमध्यांगुलावपि । क्रमुकादिच्छटांशे ऽब्जवराटे कर्णभूषण इति मेदिनी" । उत्तरे अतः परं खातेभ्यः प्राक् शब्दास्त्रिषु त्रिलिंगा इत्यर्थः । “ वृंदारकः सुरे पुंसि मनोज्ञश्रेष्ठयोस्त्रिष्विति मेदिनी।" मुख्यश्चान्यश्च केवलश्चेति एके स्युः ॥१६॥ दांभिको मायावी । योऽदूरेरितेक्षणः स च कौकुटिक इत्युच्यते । संज्ञायां ललाटकुकुटयौ पश्यति इति सूत्रेण ठप्रत्यये कौकुटिकलालाटिकशब्दौ साधू । कुकुटीशब्देन तत्पाताहः स्वल्पदेशो लक्ष्यते। यो भृत्यः कोपप्रसादचिह्नज्ञानाय प्रभोर्भालं ललाटमेव पश्यति । भावदर्शीत्यपि पाठः । यश्च कार्याक्षमः प्रभोः कार्य कर्तुमशक्तः तावुभौ लालाटिको । लालाटिकः सदालस्ये प्रभुभावनिदर्शिनीत्यजयः । इतो भूभृन्नितंबेत्यादयः केचिदमूलका एव पंच श्लोकाः अतस्तेषां व्याख्यानाभावः ॥ १७॥ इति कांताः ॥ For Private And Personal Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. पाकौ पक्तिशिशू मध्यरत्रे नेतरि नायकः ॥ पर्यकः स्यात्परिकरे स्याद्वयाघ्रे ऽपि च लुब्धकः ॥ २ ॥ आर्द्रायामपि लुब्धक इत्यपि पाठः ॥ पेट स्त्रि वृंदे ऽपि गुरौ देश्ये च देशिकः ॥ खेटकौ ग्रामफलकौ धीवरे ऽपि च जालिकः ॥ ३ ॥ पुष्परेणौ च किंजल्कः शुल्को ऽस्त्री स्त्रीधने ऽपि च ॥ स्यात्कल्लोले ऽप्युत्कलिका वार्द्धकं भाववृंदयोः ॥ ४ ॥ करिण्यां चापि गणिका दारकौ बालभेदकौ ॥ अंधे ऽप्यनेडमूकः स्यात् टंकौ दर्पाश्मदारणौ ॥ ५ ॥” ॥ इति पंच क्षेपकाः ॥ इति कांतवर्गः ॥ मयूखस्त्विकरज्वालाखलिवाणौ शिलीमुखौ || शंखो निधौ ललाटास्थिन कंबौ न स्त्रींद्रियेऽपि खम् ॥ १८ ॥ घृणिज्वाले अपि शिखे ॥ इति खांताः । शैलवृक्षौ नगावगौ ॥ आशुगौ वायुविशिखौ शरार्कविहगाः खगाः ॥ १९ ॥ पतंगौ पक्षिसूर्यौ च पूगः क्रमुकवृंदयोः ॥ For Private And Personal २९१ अथ खतानाह । त्विट्करज्वालासु मयूखः । अत्र विट् शोभा । करः किरणः । भ्रमरशरौ शिलीमुखौ । शिली शल्यं मुखे ययोस्तौ । निधौ निधिभेदे ललाटास्थिन कंबौ च शंखः । अपिशब्दादाकाशे ऽपि शून्ये खम् । खमिंद्रिये पुरे क्षेत्रे शून्यबिंदौ विहायसि | संवेदने देवलोके शर्मण्यपि नपुंसकमिति मेदिनी ॥ १८ ॥ घृणिः किरणः अपिशब्दाच्चूडायां प्रपदे बर्हिचूडायां च शिखा । इति खांतवर्ग:। अथ गांतानाह । शैलवृक्षौ नगसंज्ञकावगसंज्ञकौ च । विशिखो बाणः । बाणार्कपक्षिणः खगशब्दवाच्याः | अर्केति ग्रहणमुपलक्षणम् ॥ १९ ॥ चकाराच्छालिप्रभेदे पतंगः क्रमुको वृक्षभेदः । तत्फले तु क्लीवं पगम् । वृंदं समूहः । पशवो हरिणाद्याः । Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २९२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ नानार्थवर्ग: पशवो ऽपि मृगा वेगः प्रवाहजवयोरपि ॥ २० ॥ परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि ॥ गजे sपि नागमातंगाव पांगस्तिलकेऽपिच ॥ २१ ॥ सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु || योगः सन्नहनोपायध्यानसंगतियुक्तिषु ।। २२ ।। भोगः सुखे रूयादिभृतावहेच फणकाययोः ॥ चातके हरिणे पुंसि सारंगः शबले त्रिषु ।। २३ ॥ पौ च लवगः शापे त्वभिषंगः पराभवे ॥ अपिशब्दात् मृगशीर्षे मार्गणायां च मृगः । जवो रंहः । अपिशब्दाद्विष्टादेर्बहिर्नि र्गमेऽपि वेगशब्दः स्यात् ॥ २० ॥ कुसुमसंबंधिनि रेणौ परागः । स्नात्यनेन स्नानीयं गंधचूर्णविशेषः । आदिना सुरतादिश्रमशांतये कामशास्त्राद्युक्तं यत्कर्पूरादिचूर्णं तग्रहः । अपिशब्दादुपरागे ऽपि । परागः रजसि धूलौ । नागमातंगौ गजे वर्तेते । अपिशब्दात्काद्रवेयनागकेशर नागवल्ली हास्तिनपुर मेघमुस्तकादौ । नागः पुंसि । क्लीबं सीसलवंगयोः । अपिशब्दाचंडाले ऽपि मातंगः | "अपिशब्दात् ” नेत्रस्यांतें गहने चापांग: । अपांगस्त्वंगहीने स्यान्नेत्रांते तिलकेऽपि चेति विश्वः ॥ २१ ॥ स्वभावः प्रकृतिः । निर्मोक्षस्त्यागः । निश्चये यथा । गृहाण शस्त्रं यदि सर्ग एष ते इति रघुः । अध्यायः काव्यादिविरामस्थानं सृष्टिर्निर्माणं एतेषु सर्गः । " सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिष्विति मेदिनी । " सन्नहनं कवचः । उपायः सामादिः । ध्यानं चित्तवृत्तिनिरोधः । संगतिः संगम इत्यादिषु योगशब्दः । “योगो ऽपूर्वार्थसंप्राप्तौ संगतिध्यानयुक्तिषु । वपुः स्थैर्ये प्रयोगे च विष्कंभादिषु भेषजे । विश्रब्धघात के द्रव्योपायसन्नहनेष्वपि । कार्मणे ऽपि चेति मेदिनी ॥ २२ ॥ रूयादि - भृतौ पण्यस्त्रीणां । आदिशब्दाद्धस्त्यश्वादिकर्मकराणां भृतौ मूल्ये पालने भरणे वा भोगः । पालने ऽभ्यवहारे च निर्वेशे पण्ययोषितीति विश्वः । अहेः सर्पस्य । शबले कर्बुरे त्रिलिंग्याम् । " सारंगः पुंसि हरिणे चातके च मतंगजे । शबले त्रिष्विति मेदिनी " ॥ २३ ॥ कपौ वानरें चकाराद्भके सारथ्यादौ च वगः । शापे आक्रोशे पराभवे तिरस्कारेऽभिषंगः । यानाद्यंगे रथशकटादीनामवयवे "" For Private And Personal Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. यानाचंगे युगः पुंसि युगं युग्मे कृतादिषु ॥ २४ ॥ खर्गेषुपशुवाग्वजदिड्नेत्रवृणिभूजले ॥ लक्ष्यदृष्टया स्त्रियां पुंसि गौर्लिंगं चिह्नशेफसोः॥२५॥ शृंगं प्राधान्यसान्वोश्च वरांगं मूर्धगुह्ययोः॥ भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २६ ॥ इति गांताः॥परिघः परिघाते ऽस्त्रेऽप्योघो दें ऽभसां रये ॥ मूल्ये पूजाविधाव?ऽहोदुःखव्यसनेष्वघम् ॥ २७॥ त्रिविष्टेऽल्पे लघुः।। इतिघांताः॥ काचा:शिक्यमृद्भेदग्रुजः॥ युगः । युग्मे द्वये कृतत्रेतादिषु हस्तचतुष्टये औषधभेदे च युगम् ॥ २४ ॥ इषुः शरः । पशू सुरभिवृषौ । घृणिः रश्मिः । स्वर्गादीनां दशानां द्वंद्वैक्यम् । लक्ष्यदृष्टया प्रयोगानुसारेण गोशब्दः स्त्रियां पुंसि चोन्नेयः । यथा सुरभी स्त्रियाम् । वृषभे पुंसि । गौः स्वर्गे वृषभे रश्मौ वने शीतकरे पुमान् । अर्जुनीनेत्रदिग्बाणभूवागादिषु योषितीति विश्वः । योषिति स्त्रीलिंगे । कोशांतरे तु । गौर्नादित्ये बलीवर्दे किरणक्रतुभेदयोः । स्त्री तु स्यादिशि भारत्यां भूमौ च सुरभावपि । नृस्त्रियोः स्वर्गवांबुरश्मिदृग्वाणलोमस्विति । शेफः शिश्नः । अनुमाने हरमूर्तिभेदे च लिंगम् । “ लिंगं चिह्ने ऽनुमाने च सांख्योक्तप्रकृतावपि । शिवमूर्तिविशेषेऽपि मेहने ऽपि नपुंसकमिति मेदिनी" ॥ २५॥ प्राधान्यं प्रभुत्वम् । सानुः शिखरम् । चकारात्पशोरवयवे शृंगम् । शृंगं प्रभुत्वे शिखरे चिह्ने क्रीडांबुयं के । पाषाणोत्कर्षयोश्चापि श्रृंगः स्यात्कूर्चशीर्षक इति मेदिनी।" मूर्धा मस्तकः। गुह्यं योनिः । श्रीः संपच्छोभा । काम इच्छा च । माहात्म्यं ऐश्वर्यं । यत्नः प्रयत्नः । अर्ककीर्ती सूर्य यशसी भगम् । “ भगं श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीतिषु । माहात्म्यैश्वर्ययत्नेषु धर्मे मोक्षे ऽथ ना रवाविति मेदिनी" ॥ इति गांतवर्गः ॥२६॥अथ घांतानाह । परिघाते परितो हनने अस्त्रे लोहमयलगुडे अपिशब्दाद्योगभेदे च परिघः । अंभसा रये जलप्रवाहे ओघः । परंपरायां नृत्यभेदे च मूल्ये पण्ये पूजोपहारे चार्घः । अंहः पापम् । दुःखं जरामरणादिकम् । व्यसनं मृगयाछूतादि । विपद्रागद्वेषादि वा तत्राघम् ॥ २७ ॥ इष्टे “ मनोज्ञे ऽल्पे ऽगुरौ” लघुस्त्रिषु । " निःसारे च त्रिषु ।" इति घांताः॥ ॥ घांतकथनानंतरं चकारांताः स्मृताः । For Private And Personal Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २९४ सटीकामरकोशस्य [ नानार्थ वर्गः विपर्यासे विस्तरे च प्रपंचः पावके शुचिः ॥ २८ ॥ मास्यमात्ये चात्युपधे पुंसि मेध्ये सिते त्रिषु || अभिष्वंगे स्ष्टहायां च गभस्तौ च रुचिः स्त्रियाम् ॥ २९ ॥ ॥इति चांताः “प्रसन्ने भछुके ऽप्यच्छो गुच्छः स्तबकहारयोः॥ परिधानांचले कच्छो जलप्रांते त्रिलिंगकः ॥ १ ॥ इतिक्षेपकश्छांतः” के कितावहिभुजौ दंतविप्रांडजा द्विजाः। अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः ॥ २० ॥ धर्मराज जिनयमौ कुंजो दंते ऽपि न स्त्रियाम् ॥ वलजे क्षेत्र पूरे वलजा वल्गुदर्शना ॥ ३१ ॥ Acharya Shri Kailashsagarsuri Gyanmandir शिक्यं दधिभांडादिलंबनार्थं रज्जुसमूहकृत आश्रयविशेषः । मृद्वेदो मृद्विशेषः । यल्लक्ष्यम् । काचः काचो मणिर्मणिरिति । दृश्रुक् नेत्ररोगः पटलप्रायः । एते त्रयः काचाः । विपर्यासे वैपरीत्ये । चात्प्रतारणे प्रपंच: । पावके मौ शुचिः पुंसि 1 || २८ || मास्याषाढ अमात्ये सचिवे अत्युपधे उपधा धर्माद्यैः परीक्षणं तामतिक्रांते शुद्धचित्ते इत्यर्थः । " एतेषु च पुंसि । " शुचिष्माभिशृंगारेष्वाषाढे शुद्धमंत्रिणि । ज्येष्ठे च पुंसि धवले शुद्धे ऽनुपहते त्रिष्विति मेदिनी । मेध्ये पवित्रे सिते शुक्ले च त्रिषु । स्पृहायामत्यासक्तौ गभस्तौ किरणे चकाराद्दीप्तौ शोभायां च रुचिः || २९ || इति चांताः । “ अपिशब्दात्स्फटिके अच्छः | स्तंबे कलापे च गुच्छः । तुन्नवृक्षे नांदुर्खी इति प्रसिद्धे नौकांगे च कच्छः " ॥१॥ इति छांताः । अथ जांतानाह । केकिताक्ष्य मयूरगरुडौ । अहीन्भुंक्ते इत्यहिभुक् । विप्रेत्युपलक्षणं क्षत्रवैश्ययोः । विप्रक्षत्रियविट्शूद्रा वर्णास्त्वाद्या द्विजाः स्मृता इति स्मृतेः । अंडजाः पक्षिणः एते द्विजाः । छागो बस्तः । अजो हरौ हरे कामे विधौ छा रघोः सुत इति विश्वः । गोष्टं गोस्थानकम् | अध्वा मार्गः । निवहः संघः । व्रजाः ॥ २० ॥ जिनो बुद्धः । युधिष्ठिरे ऽपि धर्मराजशब्दः । दंतिदंते कुंज: अपिशब्दान्निकुंजे “ हनौ चापि पुन्नपुंसकलिंगः । " क्षेत्रे नगरद्वारे च वलजं क्लीवम् । वलजं गोपुरे क्षेत्रे सस्यसंगरयोरपीति मेदिनी । " वल्गुदर्शना वरस्त्रीत्यर्थः वल्गु सुंदरं दर्शनं यस्याः सा । वलजा वरयोषायामिति कोशांतरात् ॥ ३१ ॥ 1 66 For Private And Personal Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम् समे आमांशे रणे ऽप्याजिः प्रजा स्यात्संततौ जने ॥ अब्जौ शंखशशांकौ च खके नित्ये निजं त्रिषु ॥ ३२॥ ॥इति जांताः॥ पुंस्थात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिंगकः।। संज्ञा साञ्चेतना नाम हस्तायैश्वार्थसूचना ॥ ३३ ॥ ॥इति आताः॥ काकेभगंडौ करटौ गजगंडकटी कटौ॥ शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ॥ ३४ ॥ देवशिल्पिन्यपि त्वष्टा दिष्टं देवे ऽपि न द्वयोः ॥ रसे कटुः कटकार्ये त्रिषु मत्सरतीक्ष्णयोः॥ समे क्ष्मांशे भूमागे तत्र आजिरिति । रणे संग्रामे । संततिरपत्यम् । चकाराद्धन्वंतरावब्जः । पञऽपि अब्जम् । स्वके आत्मीये नित्ये चिरस्थिते । यथा धर्मो निजः मित्य इत्यर्थः । इति जांताः ॥३२॥ अथ बांतानाह । आत्मनि पुरुषे क्षेत्रज्ञः पुंसि । प्रवीणे तु वाच्यलिंगकः । चेतना धीः नानाभिधानम् । हस्ताद्यैर्हस्तभ्रलोचनादिभिर्या अर्थसूचना प्रयोजनविज्ञापनं सापि संज्ञा । “गायत्री सूर्यस्त्री च संज्ञा । तदुक्तं मेदिन्याम् । संज्ञा नामनि गायत्र्यां चेवनारवियोषितोः । अर्थस्य सूचनायां च हस्ताचैरपि योषितीति" ॥३२॥ अत्र क्षेपकोऽयम् । दोषज्ञौ वैद्यविद्वांसौ ज्ञो विद्वान्सोमजो ऽपि च । विज्ञौ प्रवीणकुशलौ कालज्ञौ ज्ञानिकुक्कुटाविति॥१॥ इति अांताः।। अथ टांतानाह । काकश्चेभगंडो हस्तिकपोलश्च काकेभगंडौ "करटौ स्याताम् करटो गज. गंडे स्यात्कुसुंभे निंद्यजीवने । एकादशाहादिश्राद्धे दुर्दुरूटे ऽपि वायसे । करटो वाद्यभेदे इति मेदिनी" | गजगंडः कटिश्च कटौ स्याताम् । कटिः श्रोणिः । “ कटः श्रोणौ क्रियाकारे कलिंजे ऽतिशये शवे । समये गजगंडे ऽपि पिप्पल्यां तु कटी मतेति विश्वः ।” रुजा निष्केशशिराः खलतिः तस्मिन्दुश्चर्मणि निष्कुषितत्वचि महेश्वरे शिपिविष्टः । “ शिपविष्टः शिविपिष्ट इति राजमुकुटः" ॥ ३४ ॥ देवशिल्पिनि विश्वकर्मण्यपिशब्दादविभेदे काष्ठतक्षे त्वष्टा । दैवे प्राक्तनकर्मणि दिष्टम् । नपुंसकम् । अपिशब्दात्काले तु ना । रसे पिप्पल्यादिरसभेदे कटुः पुंसि । अकार्ये करणान: । कटु क्लीबम् । मत्सरतीक्ष्णयोस्त्रिषु । क्षेमे कल्याणे । अशुभे ऽमंगले। अभावे अशुभस्यैवाभावे रिष्टमिति । शुभाशुभे अरिष्टे । सूतिकागृहं चारिष्टम् । For Private And Personal Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २९६ सटीकामरकोशस्य [ नानार्थवर्ग: रिष्टं क्षमाशुभाभावेष्वरिष्टे तु शुभाशुभे ॥ ३५ ॥ मायानिश्चलयंत्रेषु कैतवानृतराशिष्ठ | अयोघने शैलश्टंगे सीरांगे कूटमस्त्रियाम् ।। ३६ ।। सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा || आर्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा ॥ ३७ ॥ व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञाने ऽक्षिण दर्शने ॥ इष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु ॥ ३८ ॥ कष्टे तु कुछ गहने दक्षामंदागदेषु च ॥ पटु वाच्यलिंगी च ॥ इति टांताः। नीलकंठः शिवेऽपि च ३९ पुंसि कोष्ठों ऽतर्जठरं कुलों गृहं तथा ॥ 19 " अरिष्टमशुभे त सूतिकागार आसवे । शुभे मरणचिन्हे चेति मेदिनी । ॥ ३५ ॥ मायादिषु नवसु कूटम् । तदस्त्रियाम् । अन्यथाकारदर्शनं माया । निश्चलमविकारमाकाशादि । यंत्रं मृगबंधनविशेषः । कैतवं कपटम् । अनृतं असत्यम् । राशिः पुंजः । अयोधनो लोहहननार्थ आयुधविशेषः । सीरामं हलाप्रम् ॥ ३६ || सूक्ष्मैला प्रसिद्धा । काले -हस्वाक्षर चतुर्थभागग्रहणात्मके कालभेदे । अल्पे लेशे । संशये संदेहे । आर्तिश्चापाग्रम् | उत्कर्षः प्रकर्षः । अश्रिः कोणः । संख्याभेदे ऽपि कोटिः । स्यात्कोटिरश्मौ चापाने संख्याभेदप्रकर्षयोरिति विश्वः । मूले संश्लिष्टकेशे जटामांस्यां वेदविकृतौ च ॥ २७ ॥ फले साध्ये समृद्धौ संपदि व्युष्टिः | अक्ष्णि चक्षुषि । यागो यज्ञः । इच्छा स्पृहा । " इष्टिर्मताभिलाषेऽपि संग्रहश्लोकयागयोरिति मेदिनी । " बहुनि प्रचुरे । मुक्तनिर्मितयोश्च सृष्टम् । सृष्टिनिश्चिते बहुले त्रिष्विति कचित्पुस्तके पाठः || ३८ || कृछ्रं दुःखम् | गहनं दुर'धिगमांतः प्रांतम् । उभे कष्टे । दक्षो ऽनलसः । अमंदस्तीक्ष्णः । अगदो रोगहीनः । एते पटवः ॥ द्वौ कष्टपटू वाच्यलिंगौ ॥ इति टांताः ॥ अथ ठांतानाह । अपिशब्दान्मयूरे ऽपि नीलकंठः ॥ ३९ ॥ अंतर्जठरं जठरस्यांतरम् | कुसूलो धान्यागारम् । अंतगृहं गृहाभ्यंतरं च एतेषु कोष्ठः पुंसि । निष्पत्तिर्निष्पादनम् । नाशः अदर्शनम् | अंतः For Private And Personal Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३] तृतीयं कांडम्. २९७ निष्ठा निष्पत्तिनाशांताः काष्टोत्कर्षे स्थितौ दिशि ॥ ४० ॥ त्रिषु ज्येष्ठोऽतिशस्ते ऽपि कनिष्ठो ऽतियुवाल्पयोः॥ इति ठांताः ॥ दंडो ऽस्त्रीलगुडेऽपि स्याडो गोलक्षुपाकयोः ॥ ४१ ॥ सर्पमांसात्पशु व्याडौ गोभूवाचस्विडा इलाः ॥ वेडा वंशशलाकाsपि नाडी नाले ऽपि षट्क्षणे ॥ १२ ॥ hist star दंडवणार्ववर्गावसरवारिषु ॥ स्याडमश्वाभरणे ऽमत्रे मूलवणिग्धने ॥ इति डांताः ॥४३॥ भृशप्रतिज्ञयोवढं प्रगाढं भृशकृछ्रयोः ॥ शक्तस्थूलौ त्रिपु ढौ व्यूढौ विन्यस्तसंहतौ ॥ ४४ ॥ इति ढांताः।। प्रध्वंसः । स्थितो मर्यादायां कालविशेषे ऽपि ॥ ४० ॥ अतिशस्ते सुप्रशस्ते । अपिशब्दादतिवृद्धे । अग्रजे मासि च ज्येष्ठः अतियूनि वाले । अनुजे ऽपि कनिष्ठः।। इति ठांताः ॥ दंडो दमे मानभेदे लगुडे यमसैन्ययोः । व्यूहभेदे प्रकांडे - Shriथनयोरपि । अभिमाने ग्रहे दंडचंडांशोः पारिपार्श्वक इत्यपिशब्दात् ज्ञेयाः । गोलो मृदादिगुडकः । इक्षुपाकः इक्षुविकार: । “ हस्तिसन्नाहे ऽपि गुडः । " स्नुहीगुडियोर्गुडा ॥ ४१ ॥ मांसात्पशुर्व्याघ्रः । मांसमत्तीति मांसात् स चासौ पशुश्चेति । डलयोरेकत्वेन व्यालञ्च । “खले ऽपि च ।" गोर्धेनुः । डलयोरैक्यादिडा इलाश्च इला बुधपत्नी च || वंशशलाका पंजराद्यर्था वा शूर्पाद्यर्थी वेणुशलाका वेडा । अपिशब्दाद्विषे पुंसि । " सिंहनादे च स्त्रियाम् । क्ष्वेडा वंशशलाकायां सिंहनादे च योषिति इति कोशांतरे ।" षट्क्षणमिते काले नाले अपिशब्दाच्छिरादिषु च नाडी । “ शिरायां गंडदूर्वायां चर्यायां कुहनस्य चेति मेदिनी ॥ ४२ ॥ दंडादिषु षट्सु कांडः । स च पुन्नपुंसकयोः । अर्वा कुत्सितः । वर्ग: परिच्छेदः । यथा प्रथमकांडे ऽभिहितम् । अवसरः प्रस्तावः । अमत्रे पात्रे । मूलं यद्वणिक्धनम् तत्र च भांडम् | कांचनादिनिर्मितेऽश्वाभरणे भूषणमात्रे च ॥ ४३ ॥ इति डांताः । भृशमत्यर्थं प्रतिज्ञा स्वीकारः । दृढे ऽपि प्रगाढम् । 66 शक्तः समर्थः तत्र स्थूले च दृढः । विन्यस्ते संहते च व्यूढः । पृथुले च । ॥४४॥ इति ढांताः ॥ स्त्रिया अयं For Private And Personal Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २९८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ नानार्थवर्गः भ्रूण के स्त्रैणगर्भे वाणो बलिसुते शरे । aur saan धान्यां संघाते प्रमथे गणः ।। ४५ ॥ पण द्यूतादित्सृष्टे भृतौ मूल्ये धने ऽपिच ॥ मौ द्रव्याश्रिते सत्वशौर्य संध्यादिके गुणः ॥ ४६ ॥ निर्व्यापार स्थित कालविशेषोत्सवयोः क्षणः || a fart शुकादौ स्तुतौं वर्ण तु वाऽक्षरे ॥ १७॥ ront areat sutrाद्वर्णभेदे ऽपि च त्रिषु || स्थाणुः शर्वोऽप्यथ द्रोणः काकेँ ऽप्याज रखे रणः ॥४८॥ ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु || 1 स्त्रैणः स्त्रैणश्चासौ गर्भश्च तस्मिन् बाले च भ्रूणः । बलिपुत्रे शरे च बाणः । “बाणः स्या दोस्तने दैत्यभेदे केवलकांडयोरिति मेदिनी ।” अतिसूक्ष्मवस्तुनि धान्यांशे च कणः । प्रमथे रुद्रानुचरे गणः || ४५ ॥ द्यूतमक्षादिभिः क्रीडा । आदिना मेषकुक्कुटादियुद्धादिकं तत्र उत्सृष्टे न्यस्तार्थे । भृतौ वेतने मूल्ये विक्रेयवस्तुद्रव्ये धने काकिणीचतुष्टये च पणः । " अपिशब्दात् ग्लहे क्रय्यशाकादिकायां च ।” तदुक्तं धरण्याम् । पण माने वराटानां मूल्ये कार्षापणे धने । द्यूते विक्रय्यशाकादौ बद्धमुष्टौ ग्लहे मृताfafa | मौoff ज्यायां द्रव्याश्रिते रसगंधादौ । आदिशब्दस्य प्रत्येकं संबंधात्सत्वरजआदौ शौर्य चातुर्यादौ संधिविग्रहादौ इंद्रिये अदेङित्युक्ते च गुणः । “गुणो मौर्व्यामप्रधाने रूपादौ सूद इंद्रिये ॥ त्यागे शौर्यादिसत्वादि संध्याद्यावृत्तिरज्जुषु शुक्लादावपि वट्यां चेति मेदिनी ॥ ४६ ॥ निर्व्यापारस्थितौ तूष्णीमधःस्थाने कालविशेषे मुहूर्तस्य द्वादशे भागे उत्सवे पुत्रजन्मादौ क्षणः । " पर्वणि च ।" विप्रक्षत्रियादौ शुक्लपीतादौ स्तुतौ स्तवे च वर्णः | अक्षरे वर्ण वा क्लीबे पुंसि चेत्यर्थः । “वर्णो द्विजादिशुक्लादियशोगुणकथासु च ॥ स्तुतौ ना न स्त्रियां भेदरूपाक्षरविलेपन इति मेदिनी ॥ ४७ ॥ “ वर्णभेदे कपिले ।” अपिशब्दात्सूर्यसारथौ । “ अव्यक्तरागे संध्यारागे च ।” सो ऽरुणशब्दः । " अपिशब्दात् " स्तंभादौ स्थेयुषि च स्थाणुः । 66 अपिशब्दात् " अश्वत्थाम्नः पितरि परिमाणविशेषे च द्रोणः । आजौ युद्धे रवे शब्दे । काकेऽपि च रवे रणः इत्यपि पाठांतरम् ॥ ४८ ॥ श्रेष्ठो मुख्यः । " ग्राम "" For Private And Personal Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. ऊर्णा मेषादिलोम्नि स्यादावर्ते चांतरा भ्रुवोः॥४९॥ हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या॥ त्रिषु पांडौ च हरिणः स्थूणा स्तंभे ऽपि वेश्मनः ॥५०॥ तृष्णे स्टहापिपासे वे जुगुप्साकरुणे घृणे ॥ वणिक्पथे च विपणिः सुरा प्रत्यक् च वारुणी॥५१॥ करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् ॥ शरणं गृहरक्षित्रोः श्रीपर्ण कमले ऽपि च ॥५२॥ विषाभिमरलोहेषु तीक्ष्णं क्लीवे खरे त्रिषु ॥ प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमादृषु ॥५३॥ णीर्भोगिके पत्यौ प्रधाने नापिते ऽपि चेति विश्वप्रकाशः। प्रामं नयतीति ग्रामणीः ।अग्रग्रामाभ्यामिति णत्वम् । मेषलोम्नि ध्रुवोरंतरावर्ते च ऊर्णा ।" आदिना शशोष्ट्रादीनां च लोम सा ऊर्णा । सोर्णा तु चक्रवादीनां महायोगिनां च महापुरुषलक्षणभूता मृणालतंतुसूक्ष्मा शुभ्रायता प्रशस्तावर्ता प्रायेण भवति ॥४९॥ हेनः सुवर्णस्य प्रतिमा या च हरिता हरिद्वर्णा। "हरिणी हरितायां च नारीभिदृत्तभेदयोः । सुवर्णप्रतिमायां चेति मेदिनी।" पांडौ पांडुरवणे चकारान्मृगभेदे वेश्मनो गृहस्य स्तंभे स्थूणा । अपिशब्दाल्लो. हस्य प्रतिमायाम् ॥५०॥स्पृहा वांछा । पिपासा पानेच्छा । जुगुप्सा निंदा "करुणा च घृणेत्युच्यते ।" वणिक्पथे पण्यवीध्या आपणे पण्ये च विपणिः । सुरा मद्यम् । प्रत्यक् प्रतीची दिक् । उभे वारुण्यौ । “ गंडदूर्वापि वारुणी । वारुणी गंडदूर्वायां प्रतीचीसुरयोः स्रियामिति कोशांतरात् ” ॥५१॥ इभ्यां हस्तिन्यां करेणुः स्त्री. लिंगा । इभे हस्तिनि करेणुनर्ना पुल्लिंगः बलं पराक्रमः । गृहे रक्षितरि शरणम् । " वधरक्षणयोरपि शरणम् ।" चकारादग्निमंथे च श्रीपर्णम् ॥ ५२ ॥ अभिमरो युद्धम् । खरे तिग्मे । “ तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्लीबं यवाग्रजे पुंसि तिग्मात्मत्यागिनोस्रिष्विति मेदिनी ।" हेतुळूमादिः । मर्यादा सीमा । इयत्ता परिच्छेदः । प्रमाता ज्ञाता एष्वर्थेषु प्रमाणशब्दो वर्तते । “ प्रमाणं नित्यमर्यादाशास्त्रेषु सत्यवादिनि । इयत्तायां च हेतौ च क्लीबैकत्वे प्रमातरीति मेदिनी"॥५३॥ साधकतमं क्रियासिद्धौ प्रकृष्टो हेतुः । साधकतमं करणमिति For Private And Personal Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य नानार्थवर्गः करणं साधकतमं क्षेत्रगानेंद्रियेष्वपि । प्राण्युत्पादे संसरणमसंबाधचमूगतौ॥५४॥ घंटापथे ऽथ वांताने समुगिरणमुन्नये ॥ अतस्त्रिषु विषाणं स्यात्पशुभंगेभदंतयोः ॥५५॥ प्रवणं क्रमनिम्नोया प्रव्हे ना तु चतुष्पथे। संकीर्णौ निचिताशुद्धौ विरिणं शून्यमूषरम् ॥ ५६ ॥ “सेतौ च वरणो वेणी नदीभेदे कचोच्चये ॥” इति णांताः॥ देवस्यौँ विवस्वतौ सरस्वतौ नदार्णवौ ॥ पक्षिताक्ष्यौँ गरुत्मतौ शकुंतौ भासपक्षिणौ ॥ ५७ ।। अम्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ ॥ पाणिनिराह । यथा रामेण बाणेन हतो वालीत्यत्र हननक्रियां प्रति बाणस्य साधकतमत्वात् करणत्वमस्ति । क्षेत्रं सस्योत्पत्तिस्थानम् । करणं साधने क्षेत्रे इति विश्वः । अपिशब्दात्कर्मादि । " करणं करणे काये साधनेंद्रियकर्मसु । कायस्थे व्रतबंधे च नाट्यगीतप्रभेदयोः। पुमान् शूद्राविशोः पुत्रे वानरादौ च कीर्त्यते इत्यजयः। प्राणिनामुत्पादे जन्मनि । असंबाधचमूगतौ निर्बाधसैन्यगमने घंटापथे च संसरणम् ॥५४॥ वांतान्ने भुक्तोझिझतान्ने । उन्नये जलपात्रादेर्श्वनयने । उन्मलिते च “ उद्गिरणम्।" अतःपरं वक्ष्यमाणा णांतशब्दास्ते त्रिषु । पशुशृंगं चेभदंतश्च तयोः विषाणम् । स्त्रियां विषाणी॥५५॥क्रमेण निम्ना क्रमनिम्ना सा चासौ उर्वी च पृथ्वी तत्र । प्रव्हे नने चतुप्पथे प्रवणः पुंस्येव । निचितो व्याप्तः । अशुद्धः अमित्रः । “संकीर्णं संकटे व्याप्ते कुत्रचिद्वर्णसंकर इत्यजयः ।" शून्यं निराश्रयो देशः । ऊपरं स्थलभेदः तद्विरिणमिति स्यात् । “दीर्घादिरपि । इरणमित्यपि ईरणमिति च । ईरणं तूषरे शून्यमित्युक्तत्वात् " ॥५६॥ सेतौ च वरणो वेणी नदीभेदे कचोच्चय इत्यमूलकः ॥ इति णांताः ॥ अथ तांतानाह । नदः सरिद्विशेषः । तायो गरुडः । भासः पक्षिभेदो गोष्ठकुक्कुटाख्यः । पक्षी पक्षिमात्रम् ॥५७॥ उत्पातो धूममयी तारा । "ग्रहभेदे ऽपि धूमकेतुः । जीवनं जलं मुंचतीति जीमूतो मेघः । पृषोदरादिः । जीमूतो ऽद्रौ धृतिकरे देवताड़े पयोधरे इति मेदिनी । धूमकेतुः स्मृतो वन्हावुत्पातग्रहभेदयोरिति विश्वः।" For Private And Personal Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ ॥ ५८ ॥ यंता हस्तिपके सूते भर्ता धातरि पोष्टरि || यानपात्रे शिशौ पोतः प्रेतः प्राप्यंतरे मृते ।। ५९॥ ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः ॥ स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे ।। ६० ।। मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्रीकुसुमे ऽपि च ॥ विष्णावप्यजिताव्यक्तौ स्तस्त्वष्टर सारथौ ॥ ६१॥ व्यक्तः प्राज्ञे ऽपि दृष्टांतावुभौ शास्त्रनिदर्शने ॥ क्षता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे ॥ ६२ ॥ वृत्तांतः स्यात्प्रकरणे प्रकारे कायैवार्तयोः ॥ For Private And Personal ३०१ 66 पाणिः करः । नक्षत्रं त्रयोदशम् । पवनो वायुरमरच मरुत्संज्ञौ ॥ ५८ ॥ महामात्र सारथी यंतारौ । धाता धारकः । स्वामिन्यपि भर्ता । " यानपात्रे वहित्रे “ गृहस्थाने वाससि च पोतः । प्राण्यंतरे भूतांतरे ॥ ५९ ॥ केतुर्ना रुपताकारिग्रहोत्पातेषु लक्ष्मणीति मेदिनी" । पार्थिवे राज्ञि । तनये पुत्रे । कारुः शिल्पी तद्भेदे । अपिशब्दात्कंचुकिनि जीवेष्टियाजके च स्थपतिः । भूमिधरः शैलः ॥ ६० ॥ “ अपिशब्दात् " प्रधाने क्षत्रियमात्रे च मूर्धाभिषिक्तः । स्त्रीकुसुमे रजसि हेमंतादौ च ऋतुः अजितश्चाव्यक्तश्चेति तकारांताविमौ विष्णावपि वर्तेते । अपिशब्दादपरिभूते शंकरे चाजितः । अव्यक्तः शंकरे विष्णावव्यक्तं महदादिके । आत्मन्यपि स्यादव्यक्तमस्फुटे त्वभिधेयवदिति विश्वः । त्वष्टरि शिल्पिभेदे । क्षत्रियाद्ब्राह्मणीजेऽपि सूतः सारथिबंदिनोरिति विश्वः ॥ ६१ ॥ स्फुटे ऽपि व्यक्तः । शास्त्रं तर्कादि । निदर्शनमुदाहरणम् । इमे उभौ दृष्टांतौ । द्वाःस्थे द्वारपाले । वैश्यायामित्यपपाठः । क्षत्ता शूद्रात्क्षत्रियाजे इति विश्वकोI शात् । चात् भुजिष्यातनये ॥ ६२ ॥ प्रकरणं प्रस्तावः । प्रकारो भावः । कात्रर्थं साकल्यम् । वार्ता जनश्रुतिः । नृत्यस्थाने नृत्यमंडपे । नीवृद्विशेषो जनपदविशेषः स च पश्चिमसागरस्थो द्वारावती । आनर्तो नृत्यशालायां जने जन Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य नानार्थवर्गः आनतः समरे नृत्यस्थाननीवृदिशेषयोः॥६३ ॥ कृतांतो यमसिद्धांतदैवाकुशलकर्मसु ॥ श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः॥ ६४ ॥ इंद्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः॥ कक्षांतरे ऽपि शुद्धांतो नृपस्यासर्वगोचरे ॥६५॥ काससामर्थ्ययोः शक्तिमूर्तिः काठिन्यकाययोः॥ विस्तारवल्लयोव्रततिर्वसती रात्रिवेश्मनोः॥६६ ॥ क्षयार्चयोरपचितिः सातिर्दानावसानयोः॥ अतिः पीडाधनुष्कोटयोर्जातिः सामान्यजन्मनोः ॥६॥ प्रचारस्यंदयोरीतिरोतिर्डिबप्रवासयोः॥ पदांतर इत्यजयः ॥ ६३॥ यमो धर्मराजः । दैवं प्राक्तनं कर्म । अकुशलकर्म पापम् । श्लेष्मादयो धातुशब्दवाच्याः । आदिशब्दात्पित्तादिग्रहः । रस आहारपरिणामजो भागविशेषः । रसरक्तादीत्यादिना वसामज्जादिग्रहः । महाभूतानि पृथिव्यादीनि पंच । तद्गुणा गंधादयः ॥ ६४॥ इंद्रियाणि चक्षुरादीनि । अश्मविकृतिः मनःशिलादिः । शब्दयोनिः भू सत्तायामित्यादिः । भूवादयो धातव इति सूत्रात् । नृपस्य कक्षांतरे राजधानीस्थानविशेषे । असर्वगोचरे इति कक्षांतरस्य विशेषणम् । अपिशब्दादंतःपुरे आशौचांते च शुद्धांतः ॥६५॥ कासूः महाराष्ट्रभाषायां सैतीति ख्यातः आयुधभेदः । कासूर्विकलवाची स्यात् कासूः शक्त्यायुधेऽपि चेति विश्वात् । काठिन्यं दृढता । वल्ली लता । रात्रौ गृहे च वसतिः ॥६६॥ क्षयो हानिः अर्चा पूजा तत्रापचितिः निष्कृतौ व्यये च । अवसानं अंतः । धनुष्कोटिः चापाग्रम् । “आतिरिति पाठः । उपसर्गातीति वृद्धिः ।” सामान्यं गोवादि । मालत्यां च जातिः । “जातिः सामान्यगोत्रयोः । मालत्यामामलक्यां च चुल्लयां कंपिल्लजन्मनोः। जातीफले छंदसि चेति हैमः" ॥ ६७ ॥ प्रचारः लोकाचार इति यावत् । स्पंदः प्रस्रवणं । तत्र रीतिः । “ रीतिः प्रचारे स्वंदे च लोहकिट्टारकूटयोरिति विश्वः।" डिवे प्रवासे च ईतिः । डिंबो विप्लवः । स च सप्तविधः । अति For Private And Personal Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. . ३०३ उदये ऽधिगमे प्राप्तिस्त्रेता त्वमित्रये युगे ॥६॥ वीणाभेदे ऽपि महती भूतिर्भस्मनि संपदि ॥ नदीनगर्यो गानां भोगवत्यथ संगरे ॥ ६९ ॥ संगे सभायां समितिः क्षयवासावपि क्षिती॥ खेरर्चिश्व शस्त्रं च वन्हिज्वाला च हेतयः॥७॥ जगती जगति छंदोविशेषे ऽपि क्षितावपि ॥ पंक्तिश्छंदो ऽपि दशमं स्यात्प्रभावे ऽपि चायतिः॥७१ ॥ पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः॥ प्रकृति?निलिंगे च कैशिक्याद्याश्च वृत्तयः ॥ ७२ ॥ सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः॥ वृष्टिरनावृष्टिः शलभा मूषकाः शुकाः । स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृता इति भेदात् । उदये उत्पत्तौ । अधिगमे लाभे । अग्नित्रये दक्षिणगार्हपत्याहवनीयाख्ये । द्वितीये युगे । त्रेताशब्द आवतः ॥ ६८ ॥ वीणाभेदो नारदी वीणा । महत्त्वयुक्तायां भार्यादौ च । अणिमादौ च भूतिः । “भूतिर्भस्मनि संपदि । मांसपाकविशेषे च जनने गजमंडन इत्यमरशेषः।" नद्यांनागानां नगर्यां च भोगवती। संगरादित्रये समितिः ॥ ६९ ॥ वासो निवासः । अपिशब्दान्मेदिन्याम् । कालभेदे च क्षितिः । सूर्यप्रभादिषु हेतिः ॥ ७० ॥ जगति लोके क्षितौ भुवि छंदोविशेषे द्वादशाक्षरपादकवृत्ते जगती । “ अपिशव्दाज्जने ।” दशमं छंदः दशाक्षरपादकं आवलिरपि पंक्तिः । उत्तरकाले ऽप्यायतिः । “आयतिः संयमे दैध्ये प्रभावागामिकालयोरिति विश्वः" ॥ ७१ ॥ वीरभेदे सैन्यभेदे च पत्तिः । पक्षभेदयोरिति षष्ठी । पक्षशब्दो मासार्धवाची खगावयववाची च अतो द्विवचनम् । मासार्धस्य मूले प्रतिपदीत्यर्थः । पक्षिपक्षस्य मूले ऽधोदेशे । पक्षस्य मूलं पक्षतिः पक्षात्तिरिति सूत्रेण तिप्रत्ययः योनिलिंगे द्वंद्वैक्यम् । योनौ लिंगे च प्रकृतिः। चकारात्प्रधानत्वे अमात्यादौ स्वभावे च । आद्यशब्दादारभटीसात्वतीभारत्यः । भारती सात्वती चैव कैशिक्यारभटी तथा ॥ चतस्रो वृत्तयश्चैता यासु नाटयं प्रतिष्टितमिति । चकाराज्जीविकायां सूत्रविवरणे च वृत्तिः ॥ ७२॥ सिकताशब्दो वालुकायां स्त्रीलिंगों बहुवचनांतश्च । अपिशब्दासिकतान्वितदेशे च For Private And Personal Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नानार्थवर्गः वनिता जनितात्यर्थानुरागायां च योषिति ॥७३॥ गुप्तिः क्षितिव्युदासेऽपि तिर्धारणधैर्ययोः॥ बृहती क्षुद्रवार्ताकी छंदोभेदे महत्यपि ॥ ७४ ॥ वासिता स्त्रीकरिण्योश्च वार्ता वृत्तौ जनश्रुतौ ॥ वात फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते ॥ ७५॥ कलधौतं रूप्यहेनोर्निमित्तं हेतुलक्ष्मणोः॥ श्रुतं शास्त्रावटतयोयुगपर्याप्तयोः कृतम् ॥७६ ॥ अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ॥ युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु ॥ ७७॥ शर्करायां च कीर्तितः । श्रवसि कर्णे । “ श्रुतिः श्रोत्रे तथानाये वार्तायां श्रोत्रकर्मणीति विश्वः।" जनितो ऽत्यंतानुरागो यस्यां तस्यां योषिन्मात्रे च वनिता । वनिता जनितात्यर्थरागयोषिति योषितीति विश्वः ॥७३॥ क्षितिव्युदासे भूविवरे । गतार्थक्षितेरुत्खनने इति सुभूतिः । अपिशब्दाद्रक्षणे च गुप्तिः । गुप्तिः कारागृहे प्रोक्ता भूगर्ने रक्षणे ऽधमे इति विश्वः । तुष्टौ योगभेदे "अध्वरे" च धृतिः । क्षुद्रवार्ताकी ओषधिविशेषः । बृहती क्षुद्रवार्ताक्यां कंटकार्यां च वाचिकेति विश्वः । छंदोभेदो नवमं छंदो बृहती । महती विपुला सापि बृहती स्यात् ॥ ७४ ॥ स्त्रीकरिण्योंयोषिद्धस्तिन्योर्वासिताशब्दः। रामस्वामी तु वाशितेति तालव्यमध्यमाह । वाथ शब्दे इत्यस्य रूपम् । धान्ये पक्षिशब्दे च वासितं क्लीबम् । वृत्तौ जीविकायाम् । जनश्रुति. वृत्तांतः फल्गुन्यसारे क्लीबम् । रोगरहिते त्रिषु । घतामृते द्वे अप्सु वर्तते । चकारात् घृतमाज्ये जले क्लीबम् । अमृतं तु घृते पीयूष यज्ञशेषे च ॥ ७५ ॥ रूप्यं रजतम् । लक्ष्म चिन्हम् । अवधृतमाकर्णितम् । युगे प्रथमयुगे पर्याप्ते अलमर्थे कृतम् ॥ ७६ ॥ जीवानपेक्षि साहसरूपं कर्म महामीतिर्महदयं अत्याहितं स्यात् । युक्ते न्याय्ये । मादौ क्षित्यादिपंचके । ऋते सत्ये । प्राणिनि जंतौ । अतीते वृत्ते । प्राण्यतीत इति द्वंद्वैक्यम् । समे सदृशम् । भूतं क्ष्मादौपिशाचादौ न्याय्ये सत्योपमानयोरिति विश्वः ॥ ७७॥ पद्ये श्लोके । अतीते भृते For Private And Personal Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. वृत्तं पद्ये चरित्रे निष्वतीते दृढनिस्तले॥ महद्राज्यं चावगीतं जन्ये स्यादर्हिते त्रिषु ॥७८॥ श्वेतं रूप्ये ऽपि रजतं हेम्नि रूप्ये सिते त्रिषु ॥ त्रिवतो जगदिंगे ऽपि रक्तं नील्यादिरागि च ॥७९॥ अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ ॥ युक्ते ऽतिसंस्कृते मर्षिण्यभिनीतो ऽथ संस्कृतम् ॥ ८० ॥ कृत्रिमे लक्षणोपेते ऽप्यनंतो ऽनवधावपि ॥ ख्याते हृष्टे प्रतीतो ऽभिजातस्तु कुलजे बुधे ॥ ८ ॥ विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्यौ॥ दृढे गाढे निस्तले वर्तुले ऽतीतादौ त्रिलिंग्यां वृत्तम् । राज्यं चकारात् वृहच्च महत् । महद्राज्ये विशाले चेति विश्वः । जन्ये जनापवादे गर्हिते निंदिते ऽवगीतम् ॥ ७८ ॥ अपिशब्दाच्छुभ्रे ऽपि श्वेतम् । श्वेतं रूप्ये ऽन्यवच्छुक्ले श्वेतो द्वीपाद्रिभे. दयोरिति विश्वः । हेम्नि रूप्ये सिते च रजतम् । अतो रजतात् परे तांताः शब्दात्रिषु । इंगे जंगमे भुवने च जगत् । नील्यादिरागयुक्तम् । रक्तो ऽनुरक्ते नील्यादिरंजिते लोहिते त्रिषु । क्लीबं तु कुंकुमे ताने इति मेदिनी । त्रिष्वतो इत्यस्य स्थाने त्रिवितो इत्यपि पाठः। इतो रजतात्परे तांताः त्रिषु ॥७९॥ सितादित्रये ऽवदातः । शुद्धं निर्मलम् । अर्जुनः शुक्लः बद्धश्च सितः । युक्ते न्याय्ये अतिप्रशस्ते भूषिते मर्षिणि क्षतरि च अभिनीतः॥८०॥ कृत्रिमे घटादौ । लक्षणोपेते शास्त्रोपलक्षणयुक्ते च संस्कृतम् । अनवधौ निःसीमे अपिशब्दाच्छेषादौ अनंतः । “अनंतः केशवे शेषे पुमाननवधौ त्रिषु इति मेदिनी । अनंतं खे निरवधाविति हैमः ।" ख्याते प्रसिद्ध हृष्टे च प्रतीतः । “ प्रतीतः सादरे प्राज्ञे प्रथिते ज्ञातहृष्टयोरिति हैमः।" कुलजे कुलीने बुधे पंडिते ऽभिजातः । “ अभिजातः कुलीने स्यान्याय्यपंडितयोस्त्रिष्विति मेदिनी" ॥ ८१ ॥ पूतं पवित्रम् । विजनो विगतजन एकांत इत्यर्थः । एतौ विविक्तौ । “विविक्तं स्यादसंपृक्ते रहःपूतविवेकिष्विति हैंमः ।” मूढो मोहं गतः सोच्छ्रयो वृद्धियुक्तः द्वौ मूछितौ । अम्लं चुक्रम् । त्रिरात्रिस्थं कांजिकमिति यावत् । परुषो निष्ठुरः द्वौ शुक्ताख्यौ । “ शुक्तं पूताम्लनिष्ठुर इति मेदिनी ।" मेचकः For Private And Personal Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य नानार्थवर्गः दौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ ॥ ८२ ॥ सत्ये साधौ विद्यमाने प्रशस्ते ऽभ्यर्हिते च सत् ॥ पुरस्कृतः पूजिते ऽरात्यभियुक्ते ऽग्रतः कृते ॥ ८३॥ निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् ॥ जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थिताखमी ॥ ८४॥ वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ॥ इति तांताः।। अर्थों ऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु ॥ ८५॥ निपानागमयोस्तीर्थमृषिजुष्टे जले गुरौ ॥ समर्थस्त्रिषु शक्तिस्थे संबद्धार्थे हिते ऽपि च ।। ८६ ॥ . दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि ॥ कृष्णवर्णः । शिञ् निशाने इति धातोः क्तिनि शितिः । “निशिते ऽपि शितिर्भूर्जे ना सितासितयोस्त्रिष्विति मेदिनी" ॥ ८२॥ धर्ममात्रे क्लीबं तद्युक्ते त्रिषु सत् । अस् धातोः शतृप्रत्यये अलोप: । साधौ मान्ये । अरात्यभियुक्ते शत्रुणाक्रांते अग्रतः कृते पुरःस्थिते ॥ ८३ ॥ आश्रयो निवासः । अवातो वातवर्जितः । उभौ निवातौ । यच्छस्त्राभेद्यं वर्म कवचं तदपि निवाताख्यम् । यथा । निवातकवचो वीरः । निवातो दृढसन्नाह इत्यजयः । जात उत्पन्नः । उन्नद्धो दृप्तः प्रवृद्धश्चैते उच्छ्रिताः । अमी वक्ष्यमाणा वृद्धिमदादय उत्थिताः ॥ ८४ ॥ वृद्धिमांश्च प्रोद्यतश्वोत्पन्नश्चेति । अत्र कचित् केचित् उदास्थितेत्यादयः संति ते ऽमूलकत्वादुपेक्ष्याः। इति तांताः ॥ अथ थांतानाह ॥ अभिधेयो वाच्यः । राः धनम् । वस्तु तत्वम् । निवृत्तिनिवर्त्तनम् । अत्र विषयेऽप्यर्थः । “अर्थो हेतौ प्रयोजने । निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुष्विति हैमः" ॥ ८५॥ निपानमुपकूपजलाशयः । आगमो बौद्धशाखादन्यच्छास्त्रम् । ऋषिजुष्टे जले ऋषिभिः सेवितोदके गुरावपाध्याये च तीर्थ। तीर्थ शास्त्राध्वरक्षेत्रोपायनारीरजःसु च । अवतारर्षिजुष्टांबुपात्रोपाध्यायमंत्रिध्विति मेदिनी । “निपानेत्यत्र निदानमित्यपि पाठः । निदानमुपायः"॥ शक्तिस्थे शक्तिमति । संबद्धार्थे । यथा समर्थः पदविधिः । हिते ऽनुकले ॥८६॥ क्षीणो रागो रसो ऽस्य क्षीणरागः । वृद्धो ऽतिवृद्धः । उभौ दशमीस्थौ । For Private And Personal Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३०७ तृतीयं कांडम्. आस्थानीयत्नयोरास्था प्रस्थो ऽस्त्री सानुमानयोः॥ ८७॥ "शास्त्रद्रविणयोपॅथः संस्थाधारे स्थितौ मृतौ” ॥ इति थांताः॥ अभिप्रायवशौ छंदावब्दो जीमूतवत्सरौ ॥ अपवादौ तु निंदाशे दायादौ सुतबांधवौ ॥ ८८॥ पादा रश्म्यंघ्रितुर्याशाश्चंद्राग्न्यस्तिमोनुदः॥ निर्वादो जनवादे ऽपि शादो जंबालशष्पयोः॥ ८९ ॥ आरावे रुदिते त्राताकंदो दारुणे रणे ॥ स्यात्प्रसादो ऽनुरागे ऽपि सूदः स्यादयंजने ऽपि च ॥ ९ ॥ गोष्ठाध्यक्षे ऽपि गोविंदो हर्षे ऽप्यामोदवन्मदः॥ प्राधान्ये राजलिंगे च वृषांगे ककुदो ऽस्त्रियाम् ॥ ९१ ॥ दशमीस्थो नष्टबीजे स्थविरे चेति विश्वः । पदवी मार्गः अपिशब्दात् पंक्तिरपि । आस्थानी सभा । यत्नः प्रयत्नः । सानु पर्वताग्रम् । मानं परिमाणभेदः ॥ ८७॥ " शास्त्रद्रविणयोप॑थः संस्थाधारे स्थितौ मृतावित्यन्यत् प्रक्षेपः पाठः ।" इति थांताः ॥ अथ दांतानाह ॥ अभिप्राय आशयः । वशोऽधीनः । “छंदो वशेऽभिप्राये च दृषत्पाषाणमात्रके । निष्पेषणार्थपट्टे ऽपीति हैमः ।" जीमूतो मेघः । वत्सरो वर्षम् । “ अब्दः संवत्सरे मेधे गिरिभेदे च मुस्तक इति विश्वः ।" निंदा गीं । आज्ञा शासनं तत्रापवादः । “ अववाद इत्यपि पाठः।" पुत्रो ज्ञातिश्च दायादौ ॥ ८८ ॥ रश्मिः किरणः । तुर्यांशश्चतुर्थभागः । पादो मूलास्रतुर्यांशांघ्रिषु प्रत्यंतपर्वते इति हैमः । तमो नुदतीति तमोनुत् । जनवादे लोकापवादे अपिशब्दान्निर्णीतवादे निर्वादः । निर्वादः स्यात्परीवादपरिनिश्चितवादयोरिति विश्वः । जंबाले कर्दमे । शष्पे बालतृणे ॥८९ ॥ आरावे आर्तध्वनौ । त्रातरि रक्षके दारुणे रणे भीषणे युद्धे च आक्रंदः । अनुरागे ऽनुग्रहे । प्रसन्नतायां काव्यगुणे च प्रसादः) "प्रसादो ऽनुग्रहे काव्यगुणस्वास्थ्यप्रसत्तिष्विति मेदिनी।" व्यंजने तेमने सूपकारे च सूदः ॥ ९० ॥ गोष्ठं गोस्थानं तस्याध्यक्षे गोपालादौ वृहस्पतौ कृष्णे ऽपि गोविंदः । दकारांत आमोदशब्दो यथा हर्षे वर्तते अपिशब्दादतिनिहरि गंधे च तथा मदो ऽपि हर्षे । अपिशब्दाद्गर्वगजदानरेतःसु चेत्यर्थः । प्रधानमेव प्राधान्यम् । राजलिंगे छत्रादौ वृषांगे वृषावयवे ककुदः॥९१॥ संभाषा संभाषणम् । क्रियाकारः कर्म For Private And Personal Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३०८ सटीकामरकोशस्य नानार्थवर्गः स्त्री संविज्ञानसंभाषाक्रियाकाराजिनामसु॥ धर्मे रहस्युपनिषत्स्याहतौ वत्सरे शरत् ॥ ९२ ॥ पदं व्यवसितत्राणस्थानलक्ष्मांघ्रिवस्तुषु॥ गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् ॥ ९३ ॥ त्रिविष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ॥ मूढाल्पापटुनिर्भाग्या मंदाः स्युदौं तु शारदौ ॥ ९४ ॥ प्रत्ययाप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ ॥ इति दांताः॥ व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः ॥ ९५ ॥ पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ॥ परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥ ९६ ॥ नियमः आजियुद्धं । नाम संज्ञा । एतेषु संकेते च स्त्रीलिंगं संविदिति नाम । “संवि. संभाषणे ज्ञाने संयमे नाम्नि तोषणे । क्रियाकारे प्रतिज्ञायां संकेताचारयोरपीति हैमः। श्री तु संविदुपनिषच्छरद्भिः संबध्यते । रहस्येकांते । वेदांते ऽप्युपनिषत्" ॥१२॥ व्यवसितिर्व्यवसायः। “ पदं स्थाने विभक्त्यंते शब्दे वाक्यैकवस्तुनोः । त्राणे पादे पादचिन्हे व्यवसायापदेशयोरिति हैमः ।" सेविते गोभिरेव सेविते देशे माने खुरप्रमाणे गोष्पदं । गोष्पदं सेवितासेवितप्रमाणेष्विति सूत्रेण सुडागमः सस्य षत्वं च निपात्यते । प्रतिष्ठा स्थानम् । कृत्यं कार्य । प्रतिष्ठाकृत्ये आस्पदशब्दो वर्तते । आस्पदं प्रतिष्ठायामिति निपातनात् सुडागमः ॥९३ ॥ अतः परं वर्गसमाप्तेर्दातास्त्रिषु । इष्टो मनोहरः । उभौ स्वादू । स्वादुमनोज्ञे मिष्टे चेति विश्वः । अतीक्ष्णो ऽतिग्मः । कोमलो ऽकठिनः । उभौ मृदू । मृदुः स्यात्कोमले स्वरे इति विश्वः । मूढो मूर्खः । अल्पे यथा । मंदोदरी । अपटुरतीक्ष्णः निर्भाग्यो हीनभाग्यः । एते मंदाः ॥ ९४ ॥ प्रत्यग्रो ऽभिनवः । अप्रतिभो ऽप्रगल्भः । द्वाविमा शारदौ । “प्रगल्भो धृष्टः विशारदो बुधे धृष्टः इति हैमः ।" इति दाताः ॥ अथ धांतानाह । प्रसारितभुजद्वयकुंडलं व्यामः। वटो वृक्षभेदः। द्वयं न्यग्रोधाख्यम् । कायो देहः । उन्नतिरुच्छायः ॥९५॥परित आन्हियते ऽसौ पर्याहारो ध्यानादिः मार्गः पंथाः एतौ विवधसंज्ञौ च भारेऽप्येतौ । यज्ञियतरोः पलाशादेः शाखायां समिधि तत्र उपसूर्य के सूर्यसमीपमंडले परिवेषाख्ये च परिधिः॥९६॥ उत्तमर्णगृहे For Private And Personal Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. बंधकं व्यसनं चेतःपीडाधिष्ठानमाधयः॥ स्युः समर्थनवीवाकनियमाच समाधयः॥ ९७॥ दोषोत्पादे ऽनुबंधः स्यात्प्रकृत्यादिविनश्वरे ॥ मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥९८॥ विधुर्विष्णौ चंद्रमसि परिच्छेदे बिले ऽवधिः॥ विधिविधाने देवे ऽपि प्रणिधिः प्रार्थने चरे ॥९९॥ बुधवृद्धौ पंडितेऽपि स्कंधः समुदये ऽपि च ॥ देशे नदविशेषे ऽब्धौ सिंधुर्ना सरिति स्त्रियाम् ॥ १०॥ विधा विधौ प्रकारे च साधू रम्ये ऽपि च त्रिषु ॥ ऋणमोचनपर्यंत विश्वासार्थ यद्वस्तु स्थाप्यते तद्वंधकम् । गाहाण इति लौकिकभाषायां प्रसिद्धम् । व्यसनमापत्तिः । चेतःपीडा मानसी व्यथा । अधिष्ठानमध्यासनं एते आधयः । समर्थनं चोद्यपरिहारः । नीवाको वचनाभावः । नियमों. ऽगीकारः एते समाधयः ॥ ९७॥ दोषोत्पादनं दोषोत्पादस्तत्र प्रकृत्यादिषु प्रकृतिप्रत्ययागमादेशेषु इक्यण्सुडादिषु यन्नश्वरमित्संज्ञालोपाभ्यामदर्शनशील. मक्षरं तत्र । यो मुख्यं पित्रादिकमनुयाति तस्मिन् शिशौ । प्रकृतस्य प्रक्रांतस्य पदनिवृत्त्यभावः तत्रैतेषु अनुबंधः ॥ ९८॥ " विधुः शशांके कर्पूरे हृषीकेशे च राक्षस इति विश्वः ।" परिच्छेदे सीम्नि । बिले गर्ने । काले ऽपि अवधिः । विधाने कर्तव्ये दैवे प्राक्तनशुभाशुभकर्मणि ब्रह्मण्यपि विधिः ॥ ९९ ॥ बुधवृद्धौ धांती पंडिते ऽपि वर्तेते । अपिशब्दाद्धः सौम्ये । वृद्धः स्थविरे । समुदये समूहे । यथा । अनलस्कंधवपुष इति । अपिशब्दात्कांडे नृपें उसे च । " स्कंधः प्रकांडे कायें इसे विज्ञानादिषु पंचसु । नृपे समूहे व्यूहे चेति हैमः ।" देशभेदे ऽब्धौ समुद्रे सिंधुशब्दः पुंसि । “ इभदाने च ।" नदीसामान्ये तु स्त्रीलिंगे । सिंधुः समुद्रे नद्यां च नदे देशेभदानयोरिति विश्वः ॥ १०० ॥ विधौ विधाने । प्रकारे विधाशब्दः स्यात् । यथा द्विविधं किंविधमित्यादि । अपिशब्दाद्वार्धषिके सज्जने “ चारावपि " साधुः । जाया भार्या स्नुषा पुत्रस्य पत्नी तत्र स्त्रीमात्रे च वधूः । जायास्नुषयोः पार्थक्यं वर्तत इति द्योतनाय पृथक् तद्रहणम् । For Private And Personal Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१० सटीकामरकोशस्य नानार्थवर्गः वधूर्जाया स्नुषा स्त्री च सुधा लेपो ऽमृतं स्नुही ॥१०॥ संधा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्टहा ॥ मधु मद्ये पुष्परसे क्षौद्रे ऽप्यंधं तमस्यपि ॥ १०२॥ अतस्त्रिषु समुन्नधौ पंडितमन्यगर्वितौ ।। ब्रह्मबंधुरधिक्षेपे निर्देशे ऽथावलंबितः॥१०३॥ अविदूरो ऽप्यवष्टब्धःप्रसिद्धौ ख्यातभूषितौ ॥ इति धांताः।। सूर्यवन्ही चित्रभानू भानू रश्मिदिवाकरौ ।। १०४॥ भूतात्मानौ धातृदेही मूर्खनीचौ पृथग्जनौ ॥ ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ ॥ १०५॥ तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ ॥ देवालयादि येन लिप्यते सः लेपचूर्णविशेषः । सुधा प्रासादभाक् द्रव्यं सुधा विद्युत्सुधामृतम् । सुधाहिभोजनं ज्ञेयं सुधा धात्री सुधा स्नहीति मंजरी ॥१०१॥ प्रतिज्ञा स्वीकारः । तत्र यथा सत्यसंधः । संप्रत्यय आदरः । स्पृहा कांक्षा तत्र श्रद्धेति । क्षौद्रे माक्षिके । दैत्यचैत्रवसंतेषु दुभेदे च पुमान् मधुः । अक्षिहीनेऽप्यंधशब्दः । अंधस्तु तिमिरे क्लीबं चक्षु ने ऽभिधेयवदिति विश्वः ॥१०२॥ अतः परे धांतवर्गपर्यंतास्त्रिषु । पंडितमात्मानं मन्यते पंडितंमन्यः । अधिक्षेपे निंदाप्रयोगे यथा । हे ब्रह्मबंधो दुष्टोऽसीति । ब्रह्मबंधुरधिक्षेपे निर्देशे च द्विजन्मनामिति विश्वः ॥ १०३ ॥ अवलंबितः आश्रितः । अविदूरः सन्निहितः । उभाववष्टब्धौ । ष्टभि प्रतिस्तंभे स्तंभु रोधने वा । अवाचालंबनाविदूर्ययोरिति षत्वे अवष्टब्ध शब्दः साधुः । अपिशब्दाबद्धो ऽपि ॥ इति धांताः ॥ अथ नांतानाह । चित्रा भानवो रश्मयो ययोस्तौ । लेशे ऽपि गंधः संबाधो गुह्यसंकटयोर्द्वयोः । बाधा निषेधे दुःखे च ज्ञातृचांद्रिसुरा बुधाः ॥ १०४ ॥ धाता च देहश्च । नीचो हीनजातिः । पृथग्जन इति चतुरक्षरम् । “ पृथकार्यो जनः पृथग्जनः ।" ग्रावा प्रस्तारे जलदे गि. राविति विश्वः। “ पत्री श्येने रथे कांडे खगगुरथिकाद्रिष्विति विश्वः" ॥ १०५॥ वहीं मयूरः । " शिखी त्वग्नौ वृक्षे केतुप्रहे शरे । चूडावति बलीवर्दे मयूरे कुकुटे हय इति हैमः ।" लिप्सा वांछा । उपग्रह अनुकूलनम् । उभौ प्रतियत्नौ । “प्रतिय For Private And Personal Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ ॥ १०६ ॥ द्वौ सारथिहयारोहौ वाजिनोऽश्वेषु पक्षिणः॥ कुले ऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः॥ १०७॥ वर्षार्चि/हिभेदाश्च चंद्राग्न्या विरोचनाः॥ क्लेशे ऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः ॥१०॥ आत्मा यत्रो तिर्बुद्धिः खभावो ब्रह्म वर्म च ॥ शको घातुकमत्तेभो वर्षकाब्दो घनाघनः ॥ १०९॥ घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरंतरे॥ अभिमानो ऽर्थादिदर्प ज्ञाने प्रणयहिंसयोः॥ ११०॥ नस्तु संस्कारलिप्सोपग्रहणेषु चेति मेदिनी" ॥ १०६ ॥ सारथिरश्वारोहश्च सादिनौ । “ सादी तुरंगमारोहे निषादिरथिनोरपीति हैमः ।" अश्वो हयः । इषुः शरः पक्षी चैते वाजिनः । कुले कुलमुख्ये च जन्मभूम्यां जननस्थाने अभिजनः । अभिजनः कुले ख्यातो जन्मभूम्यां कुलध्वजे इति विश्वः ॥१०७॥ वर्षो ऽब्दः। अर्ची रशिमः ब्रीहिभेदश्चैते हायनाः। जहात्युदकमिति हायनो व्रीहिः। जहाति भावानिति हायनो वर्षम् । जिहीते प्राप्नोतीति वा हश्च वीहिकालयोरित्यनेन ण्युट अनादेशः । प्रहादपुत्रेऽपि विरोचनः । कल्मषे ऽपि क्लीबं वृजिनम् । “वृजिनः क्लेशे वृजिनं भुग्ने ऽधे रक्तचर्मणीति हैमः ।" अर्के सुरशिल्पिनि च विश्वकर्मा ॥१०८॥ अततीत्यात्मा । अत सातत्यगमने । मनिन् प्रत्ययः । वर्म देहः । आत्मा कलेवरे यत्ने स्वभावे पर. मात्मनि । चित्ते धृतौ च वुद्धौ च परव्यावर्तने ऽपि चेति धरणिः । शक्र इंद्रः । घातुकश्चासौ मत्तेभश्चेति कर्मधारयः । तथा वर्षकश्चासावब्दश्चेति । घनाघन इति चतुरक्षरं नाम । शक्रघातुकमत्तेभवर्षकाब्दा घनाघनाः इति क्वचित्पाठः ॥१०९।। मूर्तिगुणे काठिन्ये मेघे च घनः पुंसि । मूर्ते कठिने निरंतरे सांद्रे च त्रिषु । “धनं स्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्ताब्ध्योपदार्थेषु विस्तारे लोहमुद्गरे । त्रिषु सांद्रे दृढे चेति मेदिनी ।" अर्थपशुकुलगुणादिभिर्यो दर्पस्तस्मिन् ज्ञाने प्रणये हिंसायां चाभिमानः ॥ ११०॥ प्रभौ नृपे च पत्यौ वा मृगांकादौ राज For Private And Personal Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१२ सटीकामरकोशस्य [नानार्थवर्ग: इनः सूर्ये प्रभौ राजा मृगांके क्षत्रिये नृपे॥ वाणिन्यौ नर्तकीदूत्यौ सवंत्यामपि वाहिनी ॥ १११॥ हादिन्यौ वज्रतडितौ वंदायामपि कामिनी ॥ त्वग्देहयोरपि तनुः सूना ऽधोजिहिकापि च ॥ ११२॥ ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ मंदे ऽथ केतनं कृत्ये केतावुपनिमंत्रणे ॥ ११३॥ वेदस्तत्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः॥ उत्साहने च हिंसायां सूचने चापि गंधनम् ॥ ११४ ॥ आतंचनं प्रतीवापजवनाप्ययनार्थकम् ॥ व्यंजनं लांछनं श्मश्रुनिष्ठानावयवेष्वपि ॥ ११५॥ स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् ॥ शब्दः । “राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ । यक्षे शके च पुंसि स्यादिति मेदिनी ।” मृगांकश्चंद्रः । “नर्तकीदूत्यौ वाणिन्यौ । वाणिनी नर्तकीमत्ताविदग्धावनितासु चेति मेदिनी ।" सवंत्यां नद्यां सेनायामपि ॥ १११॥ वजं कुलिशम् । तडिद्विद्युत् । वंदावृक्षे विजातीयप्ररोहे । योषिन्मात्रे विलासिन्यामपि कामिनीशब्दो वर्तते । तनुः काये त्वचि स्त्री स्यात्रिष्वल्पे विरले कृश इति मेदिनी । अधो जिलिका गलकंठिका सा सूना । अपिशब्दात्पुत्र्यां वधस्थाने ऽपि ॥ ११२ ॥ ऋतुर्यज्ञः । तुच्छके शून्ये मंदे च वितानं त्रिषु । मंदे यथा । वितानभूत हृदयः केतौ ध्वजे उपनिमंत्रणे निवासे ऽपि केतनम् ॥ ११३ ॥ तत्वं चैतन्यम् । तपो ब्रह्मा यथा ब्रह्मचारीति । वेदादित्रये ब्रह्मशब्दः क्लीबे । विप्रवेधसोः पुंसि । "ऋत्विग्योगभिदोश्च । सूचने आशयप्रकाशने ऽपि" ॥ ११४ ॥ प्रतीवापः क्षीरादौ तक्रादेनिक्षेपः । जवनं वेगः । आप्यायनं प्रीणनम् । एतदर्थकमातंचनम् । लांछनं चिन्हम् । निष्ठानं तेमनम् । अवयवो ऽवयवभेदः । स्त्रीपुंसयोरिति यावत् । एतेषु व्यंजनं नाम ॥ ११५॥ लोकवादे लोकापवादे पश्वादीनां युद्धे च “ कुलीनत्वे च" कौलीनम् । निःसरणे प्रहादेनिर्गमे वनभेदे उपवने प्रयोजने For Private And Personal Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्' ३१३ स्यादुद्यानं निःसरणे वनभेदे प्रयोजने ॥ ११६॥ अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम् ॥ उत्थानं पौरुषे तंत्रे सन्निविष्टोद्मे ऽपि च ॥ ११७॥ व्युत्थानं प्रतिरोधे च विरोधाचरणे ऽपि च ॥ मारणे मृतसंस्कारे गतौ द्रव्ये ऽर्थदापने ॥ ११८॥ निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ॥ निर्यातनं वैरशुद्धौ दाने न्यासार्पणे ऽपि च ॥ ११९ ॥ व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ॥ पक्ष्माक्षिलोम्नि किंजल्के तत्वायंशेऽप्यणीयसि ॥१२०॥ तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदे ऽध्वनि ॥ च उद्यानं नाम ॥ ११६ ॥ “ स्थानं नित्यावकाशयोः । सादृश्ये सन्निवेशे चेति हैमः।" क्रीडायां व्यवहारे जिगीषादौ देवनम् । अक्षेषु देवनः प्रोक्त इति विश्वः । पौरुषे उद्योगे । तंत्रं कुटुंबकृत्ये स्थात्सिद्धांते चौषधोत्तमे । सन्निविष्टस्योद्गमे ऊर्वीभवने । “ उत्थानमुद्यमे तंत्रे पौरुषे पुस्तके रणे । प्रांगणोद्गमहर्षेषु मलरोगे ऽपि न द्वयोरिति मेदिनी" ॥ ११७ ॥ प्रतिरोधे तिरस्कारे । “ स्वातंत्र्यकृत्ये ऽपि व्युत्थानम् ।" मारणाद्यष्टके सैन्ये मेढ़े च साधनमिति नाम तत्र मारणे । यथा पारदसाधनम् । मृतसंस्कारे ऽग्निदाहे । गतौ गमने । द्रव्ये धने । अर्थस्य धनादेर्दापने ॥ ११८ ॥ निर्वर्तनं अर्थनिष्पादनम् । उपकरणं परिकरः । उपाय इति केचित् । अनुव्रज्या अनुगमनम् । दाने त्यागे । 'न्यासार्पणे निक्षिप्तद्रव्यस्य अर्पणे निर्यातनम् ॥ ११९ ॥ भ्रंशे अपाये पतने वा। दोष इत्यस्य प्रत्येकं संबंधः । कामजदोषस्तु मृगयाछूतस्त्रीमद्यपानेषु प्रसक्तिः। कोपजदोषस्तु वाक्पारुष्यादिः । “ व्यसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु । दैवानिष्टफले पापे विपत्तौ निष्फलोद्यम इति मेदिनी ।" अक्षिलोम्नि चक्षुर्लोनि किंजल्के केसरे । अणीयसि तंत्वाचंशे अल्पतरे सूत्राद्यशे। पक्ष्मेति नांतम् ॥१२०॥ तिथिभेदे ऽष्टमीदर्शादौ क्षणे उत्सवे पर्व । “पर्व प्रस्तावोत्सवयोथौ विषुवदादिषु । दर्शप्रतिपत्संधौ च तिथिग्रंथविशेषयोरिति हैमः ।" नेत्रपिधायकचर्मपुटे For Private And Personal Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१४ सटीकामरकोशस्य, [नानार्थवर्गः अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते ॥ १२१ ॥ प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिन्हयोः॥ प्रसूनं पुष्पफलयोनिधनं कुलनाशयोः॥ १२२॥ क्रंदने रोदनाव्हाने वर्म देहप्रमाणयोः॥ गृहदेहविद्प्रभावा धामान्यथ चतुष्पथे ॥ १२३ ॥ सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः॥ आच्छादने संपिधानमपवारणमित्युभे ॥ १२४॥ आराधनं साधने स्यादवाप्तौ तोषणे ऽपि च ॥ अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि ॥ १२५॥ रत्नं खजातिश्रेष्ठे ऽपि वने सलिलकानने ॥ अध्वनि मार्गे वर्त्म ॥ अकार्ये अकरणार्हे गुह्ये उपस्थे कौपीनम् । कूपपतनमर्हति कौपीनं पापं तत्साधनत्वात्तद्वत् गोप्यत्वाद्वा पुरुषलिंगमपि तदाच्छादनत्वाद्वस्त्रमपि। संगतौ भार्यादिसंबंधे । रते सुरते मैथुनं स्यात् ॥ १२१ ॥ धीः बुद्धिः । महामात्रे । “प्रकृतौ प्रज्ञायां" च प्रधानम् । बुद्धिचिन्हयोः प्रज्ञानम् । “ प्रसूनो वाच्यवज्जाते क्लीवं तु फलपुष्पयोरिति मेदिनी ।” कुले वशे ॥ १२२ ॥ आव्हानमारावः । उभे क्रंदनसंज्ञे । प्रमाण मियत्ता । उभयोर्वम । “वर्म देहप्रमाणातिसुंदराकृतिषु स्मृतमिति मेदिनी।" गृहादीनि चत्वारि धामशब्दवाच्यानि । "धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोरिति हैमः ।” चतुष्पथे शृंगाटके ॥ १२३ ॥ सन्निवेशे अवयवविभागे संस्थानम् । “ संस्थानं त्वाकृतौ मृतौ । चतुष्पथे सन्निवेश इति हैमः ।" " चिह्न प्रधाने लक्ष्म ।” संपिधानं तिरोधानम् । अपवारणं वस्त्रादिना परिवृतिः । उभे आच्छादनसंज्ञे । वस्त्रे ऽप्याच्छादनम् ॥ १२४ ॥ साधने निष्पादने । अवाप्तौ लाभे । तोषणे तुष्टौ आराधनं स्यात् । चक्रं रथांगम् । पुरं नगरम् । अध्यासनमाक्रमणं अधिष्ठानं स्यात् ॥ १२५ ॥ स्वजातिश्रेष्ठे रत्नम् । यथा स्त्रीरत्नम् । मणावपि । सलिलं जलम् । काननमरण्यम् । उभे वने । “वनं प्रस्रवणे गेहे प्रवाहें ऽभसि कानन इति हैमः ।" विरले सांतरे । स्तोके ऽल्पे । तलिनम् । “स्वच्छे च ।” तल प्रतिष्ठायामिति धातोरिनन् । For Private And Personal Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. तलिनं विरले स्तोके वायलिंगं तथोत्तरे ॥ १२६ ॥ समानाः सत्समैके स्युः पिशुनौ खलसूचकौ ॥ हीनन्यूनावूनगौँ वेगिरौ तरखिनौ ॥ १२७॥ अभिपन्नो ऽपराधोऽभिग्रस्तव्यापन्नतावपि॥ इति नांताः।। कलापो भूषणे बहे तूणीरे संहतावपि ॥ १२८ ॥ परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ।। गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी ॥ १२९ ॥ बाष्पमूष्माश्रु कशिपु वन्नमाच्छादनं द्वयम् ॥ यथा तलिनं वाच्यलिंगं तथा उत्तरेऽपि नांतसमाप्तिपर्यंत वाच्यलिंगाः ॥ १२६ ॥ सन् पंडितः समः सदृशः एकश्चैते समानाः स्युः । एकस्मिन्नर्थे यथा । समानोदरौ बंधू एकोदरावित्यर्थः । खलो दुर्जनः । सूचकः कर्णेजपः उभौ पिशुनौ । " पिशुनं कुंकुमे ऽपि च । कपिवक्र च काके ना सूचकक्रूरयोनिध्विति मेदिनी।” ऊनो ऽल्पः गर्यो निंद्यः द्वावेतौ हीनन्यूनशब्दवाच्यौ । वेगी वेगयुक्तः । शुरो बली ॥ १२७ ॥ अपराद्धो ऽपराधवान् । अभिग्रस्तः शत्रुणाक्रांतः । व्यापद्गतः प्राप्तविपत्कः । एते अभिपन्नवाच्याः । प्रक्षिप्तश्लोकद्वयं लिख्यते । लेख्ये भूम्यादिदानार्थ यातना ऽऽज्ञा च शासनम् । निदानमवसाने च सार्थे वा षिके धनी । कक्षापटेऽपि कौपीनं न ना खेदेऽपि वेदना । द्युम्नं बले ऽथ भार्यापि जातिदोषेऽपि लांछनम् ॥ इति नांताः ॥ ॥ भूषणे “अलंकारमात्रे" बर्हे मयूरपिच्छे । तूणीरे इषुधौ । संहतो समुदाये । “कांच्यां च कलापशब्दः" ॥ १२८॥ परिच्छदः पटमंडपायुपकरणम् । पर्युप्तिः सर्वतो वपनम् । डुष बीजसंताने धातुः । सलिलस्थितौ जलाधारे परीवापः । गां दोग्धीति गोधुग्गोपालः गोष्ठाध्यक्षश्च गोपौ। "गोपो प्रामौघगोष्ठाधिकृतयोबल्लवे नृप इति विश्वः।" वृषाकपिसंज्ञौ हरो विष्णुश्च । " अग्निश्च" ॥ १२९ ॥ ऊष्मोष्णम् । अश्रु नेत्रोदकं च बाष्पसंज्ञम् । अथवो. प्माश्रु इत्येकं बाष्पसंज्ञमिति वदंति । अन्नं भोजनम् । आच्छादनं वस्रम् । एतत् द्वयं कशिपुसंज्ञम् । वक्ष्यमाणमस्त्रियामिति कशिपौ तल्पे चान्वीयते । अट्टो ऽट्टालिका । दाराः स्त्री । अत्र यथा गुरुतल्पः । स्तंबे तृणादिगुच्छे । अपि. For Private And Personal Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१६ . सटीकामरकोशस्य . [नानार्थवर्ग: तल्पं शय्यादारेषु स्तंबे ऽपि विटपो ऽस्त्रियाम् ॥ १३०॥ प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः॥ भेद्यलिंगा अमी कूर्मी वीणाभेदश्च कच्छपी ॥ १३१ ॥ “कुतपो मृगरोमोत्थपटे चाहोऽष्टमें ऽशके ॥” इति पांताः॥ रवणे पुंसि रेफः स्यात्कुत्सिते वाच्यलिंगकः ॥ इति फांताः॥ अंतराभवसत्वे ऽश्वे गंधर्वो दिव्यगायने ॥ १३२॥ कंबुर्ना वलये शंखे दिजिव्हौ सर्पसूचकौ ॥ पूर्वोऽन्यलिंगःप्रागाह बहुत्वेऽपि पूर्वजान्॥१३३॥इति बांताः शब्दाद्विस्तारशाखयोश्च । “ पल्लवे विटाधिपे ऽपि" विटपः ॥ १३० ॥ अमी प्राप्तरूपादयस्त्रयः पाता भेद्यलिंगाः बुधे पंडिते मनोज्ञे मनोहरे च वर्तते । “ प्राप्त रूपं येन प्राप्तरूपः । स्वमेव रूपं यस्य स्वरूपः । अभिलक्ष्यं रूपमस्याभिरूपः ।" कर्मी कमठी । वीणाभेदः सारस्वती वीणा । सरस्वत्यास्तु कच्छपीत्युक्तत्वात् । द्वे कच्छपी संज्ञे। कच्छपी वल्लकीभेदे डुलौ क्षुद्रगदांतर इति विश्वः ॥ १३१ ॥ " कुतपो मृगरोमोत्थपटे चाह्रो ऽष्टमें ऽशके इत्यन्यत्र क्वचित् ।" इति पांताः । रवर्णे राक्षरे रेफः पुंसि । यथा रेफे परे लोपः । कुत्सिते रेफो वाच्यलिंगकः । शिफा शिखायां सरिति मांसिकायां च मातरि । शर्फ मूले तरूणां स्याद्वादीनां खुरे ऽपि च ॥ गुंफः स्याटुंफने बाहोरलंकारे च कीर्तितः । इति सार्ध पचं मूलादितरत् ॥ इति फांताः ॥ अथ बवयोः सावर्ण्यत्वात् बांतान्वांतांश्चाह । यो मरणजन्मनोरंतराले स्थितः प्राणी सों ऽतराभवसत्वः तस्मिन् । अश्वे घोटके । दिव्यगायने विश्वावसुप्रभृतौ । गायनमात्रे च गंधर्वः । “गंधर्वस्तु नभश्चरे । पुस्कोकिले गायने च मृगभेदे तुरंगमे । अंतराभवदेहे चेति हैमः” ॥ १३२ ॥ ना पुंसीत्यर्थः । गजशंबूकयोरपि कंबुः । “ ग्रीवायां च ।" सूचकः पिशुनः । पूर्व शब्दः प्राग्वाची वाच्यलिंगकः । यथा । पूर्वा नदी । पूर्वो प्रामः । पूर्व वनम् । यदा तु पूर्वजान् पितामहादीनाह तदा पुंसि बहुवे वर्तते । यल्लक्ष्यम् । पूर्वेषांमपि पूर्वजाः इति । पूर्वे स्युः पूर्वजाः पूर्वे ज्ञातय इति धरणिः । प्राक् पूर्वमग्रत इति च ॥ १३३ ॥ इति बांताः ॥ घटः कलशः इभंस्स गजस्य मूर्द्धाशः For Private And Personal Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. कुंभौ घटेभमूर्दाशौ डिंभौ तु शिशुवालिशौ ॥ संभौ स्थूणाजडीभावौ शंभू ब्रह्मत्रिलोचनौ ।। १३४॥ कुक्षिभ्रूणार्भका गर्भा विसंभः प्रणये ऽपि च ॥ स्याद्रेर्या दुंदुभिः पुंसि स्यादक्षे दुंदुभिः स्त्रियाम् ।।१३५॥ स्यान्महारजने क्लीव कुसुंभं करके पुमान ॥ क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् ॥ १३६॥ सभा संसदि सभ्ये च त्रिष्षध्यक्षेऽपि वल्लभः।।इति भांताः॥ किरणप्रग्रहौ रश्मी कपिभेकौ प्लवंगमौ ॥ १३७॥ इच्छामनोभवौ कामौ शौर्योद्योगौ पराक्रमौ ॥ शिरोभागः । " कुंभः स्यात्कुंभकर्णस्य सुते वेश्यापतौ घटे ॥ राशिभेदे द्विपांगे चेति विश्वः ।" बालिशो मूर्खः । स्थूणा गृहस्तंभः । जडीभावो जडत्वम् । " शंभुर्ब्रह्माहतोः शिव इति हैमः" ॥ १३४ ॥ भ्रूणो गर्भस्थो जंतुः । अर्भकः शिशुः । एते गर्भाः । “ गर्भः कुक्षौ शिशौ संधौ भ्रूणे पनसकंटक इति हैमः ।" प्रणये श्रृंगारप्रार्थनायां अपिशव्दाद्विश्वासादौ विस्रंभः विश्रंभोऽपि । “विश्रंभः केलिकलहे विश्वासे प्रणये वध इति विश्वहैमौ ॥" दुंदुभिर्भेयाँ पुंसि । अक्षे बालक्रीडोपकरणे तितरिंगि इति देशांतरप्रसिद्ध स्त्रियाम् । “दुंदुभिः पुमान् । वरुणे दैत्यभेर्योश्च व्यक्षबिंदुत्रिकद्वये इति मेदिनी " ॥ १३५ ॥ महारजने पुष्पभेदे । येन रक्तं वस्त्रं कौसुंभम् । करके कमंडलौ । क्षत्रिये नाभिः पुंसि । अपिशब्दान्मुख्यनृपे चक्रमध्ये च । प्राण्यंगे तु द्वयोः । मृगभेदे तु स्त्रियाम् । गवि सौरभेय्याम् । सुरभिः स्त्री । चकाराद्वसंतजातीफलचंपकेषु ना । सुगंधिमनोज्ञयोनिषु । सुवर्णे पंकजे च क्लीबम्" ॥ १३६ ॥ संसदि सदसि । सभ्यः सदस्यः । “ स्त्रियां सामाजिके गोष्ठयां द्यूतमंदिरयोः सभेति रभसः ।" अपिशब्दादयिते । “कुलीनाश्वे" च वल्लभः । वल्लभो दयिते ऽध्यक्षे सलक्षणतुरंगम इति कोशांतरात् ॥ इति भांताः ॥ अथ मांतानाह । अश्वादेबंधनरज्जुः प्रप्रहः । रश्मिः पुमान् दीधितौ स्यात्पक्षप्रग्रहयोरपीति मेदिनी ॥ १३७ ॥ मनोभवो मदनः । शौर्य सामर्थ्यम् । पुण्यादौ षट्के धर्मशब्दस्तत्र । यमों ऽतकः । न्याये यथा धर्माध्यक्षः। For Private And Personal Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३१८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नानार्थवर्ग: धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः ।। १३८ ॥ उपायपूर्व आरंभ उपधा चाप्युपक्रमः ॥ Safetyrs पुरं वेदो निगमो नागरो वणिक् ॥ १३९ ॥ arit at बले राम्रो नीलचारुसिते त्रिषु ॥ शब्दादिपूर्वी वृंदे ऽपि ग्रामः क्रांतौ च विक्रमः ।। १४० ॥ स्तोमः स्तोत्रे ऽध्वरे वृंदे जिह्नस्तु कुटिले से | उष्णे ऽपि धर्मश्रेष्टालंकारे भ्रांतौ च विभ्रमः ॥ १४१ ॥ गुल्मा रुस्तंब सेनाच जॉमिः स्वसृकुलस्त्रियोः ॥ I 66 स्वभावे यथा क्रूरधर्मा । आचारे धर्मशास्त्रोक्ते । सोमं पिबति स्म सोमपाः ॥ १३८ ॥ उपायं ज्ञात्वा य आरंभः स उपायपूर्वः । अमात्यशीलपरीक्षोपाय उपधा । चिकित्सायां चोपक्रमः । उपक्रमः स्यादुपधा चिकित्सारंभविक्रम इति विश्वः । " वणिक्पथो वाणिज्यम् । पुरं नगरम् । वेद आम्नायः । एते निगमाः । “ निगमो वाणिजे पुर्यां कटे वेदे वणिक्पथ इति मेदिनी । ” नगरे भवो नागरः वणिक् चैतौ " द्वौ ” नैगमौ । नैगमः स्यादुपनिषद्वणिजोर्नागरेऽपि चेति मेदिनी ” ॥ १३९ ॥ बले बलदेवे पुंसि । नीलादिषु त्रिलिंग्यां रामशब्दः । नीलो ऽसितः । चारुः मनोज्ञः । रामः पशुविशेषे स्याज्जामदग्न्ये हलायुधे । राघवे चासिते श्वेते मनोज्ञे ऽपि च वाच्यवदिति कोशांतरम् । शब्दादिपूर्वो ग्रामशब्दो वृंदे वर्तते । यथा शब्दग्रामः । अपिशब्दात्संवसथे “ स्वरे च ग्रामः । क्रांतिर्विक्रमणं पराक्रमे च विक्रमः ॥ १४० ॥ कचिदत्र स्तोमेत्यादिपद्यममूलकमस्ति । अपिशब्दात्स्वेदांभसि धर्मः । चेष्टालंकारो हावः । शोभायां च विभ्रमः ॥ १४१ ॥ रुक् रोगभेदः प्लीहाख्यः । स्तंब : कुशादिगुच्छो बेट इति ख्यातः । सैन्यरक्षणे च गुल्मशब्द: । “ गुल्मः सेनाघट्ट भिदोः सैन्यरक्षणरुग्भिदोः । स्तंब इति मेदिनी । " स्वसा भगिनी । कुलस्त्री कुलवधूः तयोर्जामिशब्दः । " प्रहरे संयमे यामो यामिः स्वसृकुलस्त्रियोरिति रभसात् । यामिः कुलस्त्रीस्वस्रोः स्त्रीतिकोशांतराच अंतस्थादिरपि । ” क्षितिर्भूमिः । क्षांतिस्तितिक्षा तयोः क्षमा । युक्ते योग्ये “ क्षमम् शक्ते हिते क्षमस्त्रिलिंगः । “ धरणिस्तु । "" "" " For Private And Personal Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. ३१९ क्षितिक्षायोः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु ॥ १४२॥ त्रिषु श्यामौ हरिकृष्णौ श्यामा स्थाच्छारिखा निशा ॥ ललाम पुच्छपुंड्राश्वभूषाप्राधान्यकेतुषु ॥ १४३॥ सूक्ष्ममध्यात्ममप्याये प्रधाने प्रथमस्त्रिषु ॥ वामौ वल्गुप्रतीपो दावधमौ न्यूनकुत्सितौ ॥ १४४॥ जीर्ण च परिभुक्तं च यातयाममिदं द्वयम् ॥ इति मांताः॥ तुरंगगरुडौ ताक्ष्यों निलयापचयौ क्षयौ ॥ श्वशुयौं देवरश्यालौ भ्रातृव्यौ भ्रातृजदिषौ ॥ १४५॥ योग्ये शक्ते हिते क्षममित्याह " ॥ १४२ ॥ हरिपालाशः । कृष्णः कालः उभौ श्यामौ । शारिवा शतावरी निशा च श्यामा । “ श्यामो वटे प्रयागस्य वारिदे वृद्धदारके । पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु । मरीचे सिंधुलवणे क्लीबं स्त्री शारिवौषधौ । अप्रसूतांगनायां च प्रियंगावपि चोच्यते । यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ । नीलिकायामिति मेदिनी।" पुंडमश्वादीनां ललाटचित्रम् । अश्वो घोटकः । “भूषा सामीप्यादश्वस्यैव । "प्रधानमेव प्राधान्यम् । केतुर्ध्वजः षट्सु ललामम् । “ ललामेत्यपि । प्रधानध्वज,गेषु पुंडवालधिलक्ष्मसु ॥ भूषावाजिप्रभावेषु ललामं स्याल्ललाम चेति रुद्रः" ॥१४३ ॥ अध्यात्म आत्मन्यधिकृतं लिंगदेहम् । अपिशब्दात्कैतवे । सूक्ष्मं स्यात्कैतवे ऽध्यात्मे पुंस्यणौ त्रिषु चाल्पक इति मेदिनी । आद्ये आदौ प्रधाने मुख्य प्रथमः । त्रिष्विति यावन्मांतमधिकारः । प्रतीपो विपरीतः । वल्गुर्यथा । वामलोचनाः त्रियः । “वामः कामे सव्ये पयोधरे उमानाथे प्रतीकूले चारौ वामा तु योषितीति हैमः।" न्यूनश्च कुत्सितश्चाधमौ ॥ १४४ ॥ जीर्णं प्राप्तपरिणामम् । परिभुक्तं भुक्तोझ्झितम् । द्वयं यातयामसंज्ञम् । यातः यामः उपभोगकालो यस्य । तदुक्तं हैमे । यातयामोऽन्यवज्जीर्णे परिमुक्तोझिझतेपि चेति ॥ इति माताः ॥अथ यांतानाह । अश्वगरुडौताय॑संज्ञौ । “ताय॑स्तु स्यंदने वाहे गरुडे गरुडामजे॥अश्वकर्णाव्हयत. रौ स्यादिति हैमः ।" निलयो गृहम् । अपचयो -हासः । उभौ क्षयौ । “क्षयो गेहे कल्पांते ऽपचये रुजीति हैमः । " श्यालो भार्याभ्राता । श्वशुरस्यापत्यं श्वशुर्यः । भ्रातृपुत्रः शत्रुपुत्रश्च भ्रातृव्यौ ॥ १४५ ॥ रसदब्दो ध्वनदंबुदः । इंद्रः शक्रः । For Private And Personal Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३ सटीकामरकोशस्य [नानार्थवर्ग: पर्जन्यौ रसदब्देंद्रौ स्यादयः स्वामिवैश्ययोः॥ तिष्यः पुष्ये कलियुगे पर्यायो ऽवसरे क्रमे ॥ १४६॥ प्रत्ययो ऽधीनशपथज्ञानविश्वासहेतुषु ॥ रंधे शब्दे ऽथानुशयो दीर्घदेषानुतापयोः॥१४७॥ स्थूलोचयस्त्वसाकल्ये नागानां मध्यमे गते ॥ समयाः शपथाचारकालसिद्धांतसंविदः ॥ १४८॥ व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः॥ अत्ययो ऽतिकमे कृछ्रे दोषे दंडे ऽप्यथापदि ॥ १४९॥ युद्धाययोः संपरायः पूज्यस्तु श्वशुरे ऽपि च ॥ उभौ पर्जन्यौ । “मेघशब्दे ऽपि पर्जन्यः " प्रभुवैश्ययोरर्यः । पुष्यः तुर्ययुगे च तिष्यः । अवसरे प्रस्तावे क्रमे च पर्यायः ।“पर्यायस्तु प्रकारे स्यान्निर्माणेऽवसरे क्रम इति विश्वः "॥१४६॥ प्रत्ययनं प्रत्ययः । प्रतीयते अनेन वा प्रत्येतीति वा प्रत्ययः । इण्गतौ एरच अथवा पचादित्वात् साधुः । अधीनादिषु सप्तसु प्रत्ययशब्दस्तत्रा. ऽधीने यथा । राजप्रत्ययाः प्रजाः । शपथः शपनम् । ज्ञाने यथा । प्रत्यक्षप्रत्ययः। विश्वासे यथा । न शत्रोः प्रत्ययं गच्छेत् । हेतौ यथा । गार्हस्थ्यं भार्याप्रत्ययम् । रंधे छिद्रे । शब्दे यथा । चिकीर्षतीत्यत्र सन् प्रत्ययः । “ प्रत्ययः शपथे रंधे विश्वासाचारहेतुषु ॥ प्रथितत्वे च सन्नादावधीनज्ञानयोरपीति विश्वः ।" चिरद्वेषे पश्चात्तापे चानुशयः । “ अनुबंधे च" ॥ १४७ ॥ असाकल्ये ऽकात्स्न्ये । ना. गानां हस्तिनां यन्न शीघ्रं नापि मंदं गमनं तत्रेत्यर्थः । स्थूलोच्चयो गंडोपले ऽपि च । गजानां मध्यमगते ऽप्यसाकल्यकरंडयोरिति मेदिनी । शपथादयः समयाः । तत्र शपथे यथा । कृतसमयो ऽपि चोरो दंड्यः । संवित् संभाषा । “समयः शपथे भाषासंपदोः कालसंविदोः। सिद्धांताचारसंकेतनियमावसरेषु च । क्रियाकारे च निर्देशे इति हैमः"॥१४८ ॥ व्यसनानि यतादीनि । अशुभमिति दैवविशेषणम् । विपद्विपत्तिरेतश्रयं अनयसंज्ञम् । अशुभदैवे यथा । निःस्वो ऽभूदनयेन सः । अतिक्र. मे उल्लंघने । “ अपिशब्दात् नाशे चात्ययः ।" आपदादित्रये संपरायः ॥१४९॥ आयतिः उत्तरकालः । अपिशब्दात्पूजाहेऽपि पूज्यः । सेनायाः पृष्ठभागे तिष्ठति For Private And Personal Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . रहस्साप तृतीयं कांडम्. ३२१ पश्चादवस्थायिबलं समवायश्च सन्नयौ ॥ १५० ॥ संघाते सन्निवेशे च संस्त्यायः प्रणयास्त्वमी ॥ विसंभयात्राप्रमाणो विरोधे ऽपि समुच्छ्रयः॥ १५१ ॥ विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥ निर्यासे ऽपि कषायो ऽस्त्री सभायां च प्रतिश्रयः॥१५२।। प्रायो भूम्यंतगमने मन्युर्दैन्ये क्रतौ कुधि ॥ रहस्सोपस्थयोBह्यं सत्यं शपथतथ्ययोः॥ १५३ ॥ वीर्य बले प्रभावे च द्रव्यं भव्ये गुणाश्रये ॥ धिष्ण्यं स्थाने गृहे भेऽनौ भाग्यं कर्म शुभाशुभम्।।१५४॥ कशेरुहेनोोगेयं विशल्या दंतिकाऽपि च ॥ यत्सैन्यं तत्पश्चादवस्थायिबलं । समवायः समूहः । उभौ सन्नयौ ॥ १५० ॥ सन्निवेशे स्थानविशेषे “विस्तृतौ च संस्त्यायः ।" अमी विसंभादयस्त्रयः प्रणयाः । विसंभो विश्वासः । “ प्रसरश्च प्रणयः ।" वैरोन्नत्योः समुच्छ्रय इति रभसः ॥ १५१॥ यस्य मत्स्यादेर्यो जलादिर्तातो नित्यसेवितस्तस्य तत्र विषयः । शब्दादिकाः शब्दस्पर्शरूपैरसगंधाँच विषयाः । देशगोचरौ विषयौ । निर्यासः काथरसः । अपिशब्दाद्विलेपनादौ । कषायो रसभेदे स्थादंगरागे विलेपन इति विश्वः । आश्रये “अभ्युपगमे" च प्रतिश्रयः ॥ १२॥ भूनि बाहुल्ये । यथा प्रायेण ब्राह्मणा भोज्याः । बाहुल्येनेत्यर्थः । अंतो नाशो गम्यते ऽनेन । तत्रानशने यथा । प्रायोपवेशः कृतः । प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपीति विश्वः । कतौ यज्ञे कोपे च मन्युः । “ शोके च ।" रहस्यं गोप्यम् । तथ्यमृतम् । “ कृतयुगे च सत्यम्” ॥ १५३ ॥ बलं सामर्थ्यम् । प्रभावस्तेजोविशेषः । तत्र वीर्यम् । “ वीर्य तेजःप्रभावयोः । शुक्रे शक्तौ चेति हैमः ।" भव्ये सत्वे गुणाश्रये पृथिव्यादौ द्रविणे च द्रव्यम् । “ द्रव्यं भव्ये धने क्ष्मादौ जतुद्रुमविकारयोः । विलेपे भेषजे रीत्यामिति हैमः।" भे नक्षत्रे । अग्नौ वह्रौ । शुभाशुभमिति शुभमशुभं वा जन्मांतरीयं यत्कर्म तद्भाग्यमित्युच्यते । ऐश्वर्येऽपि ॥ १५४ ॥ कशेरु स्वनाम्नैव ख्यातम् । दंतिका निकुंभः । अपिशव्दादग्निशिखा गुडूच्यपि विशल्या । "त्रिपुटायां च ।" श्रीलक्ष्मीः। "वृषाकपायी जीवंत्यां For Private And Personal Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir •३२२ सटीकामरकोशस्य [नानार्थवर्गः वृषाकपायी श्रीगौर्योरभिरख्या नामशोभयोः॥ १५५ ॥ आरंभो निष्कृतिः शिक्षा पूजनं संप्रधारणम् ॥ उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः॥१५६ ॥ छाया सूर्यप्रिया कांतिः प्रतिबिंबमनातपः॥ कक्ष्या प्रकोष्ठे हादेःकांच्या मध्येभबंधने ॥ १५७ ॥ कृत्या क्रियादेवतयोस्त्रिषु भेये धनादिभिः॥ जन्यं स्याज्जनवादे ऽपि जघन्योंऽत्येऽधमे ऽपि च ॥१५॥ शतावर्युमयोः श्रियामिति हैमः ।" नामाभिधानम् । शोभा कांतिः तत्राभिख्येति । "अभिख्या त्वभिधाने स्याच्छोभायां च यशस्यपीति मेदिनी"॥ १५५ ॥ आरंभादयो नव शब्दाः क्रियाशब्दवाच्यास्तत्रारंभे यथा। सर्वाः क्रिया मंत्रमूला नृपाणाम्। निष्कृतौ प्रायश्चित्ते यथा । महापातकिनां पुंसां प्राणांतिका क्रिया स्मृता । शिक्षायां यथा । क्रिया हि वस्तूपहिता प्रसीदति । पूजने यथा । देवक्रियापरस्तपस्वी । संप्रधारणं विचारः । तत्र यथा । क्रियां विना को हि जानाति कृत्यम् । उपाये यथा । सप्त सामादिकाः क्रियाः । कर्मणि यथा । निष्क्रियस्य कुतः सुखम् । चेष्टायां यथा । मृतः किं निष्क्रियो यतः । चिकित्सायां यथा । पूर्वं ज्वरे समुत्पन्ने क्रिया पूर्वज्वरानुगा ॥ १५६ ॥ सूर्यप्रियादिचतुष्के छायाशब्दः । सूर्यप्रिया शनैश्चरमाता । कांती यथा । विच्छायः । प्रतिबिंबे यथा । संछाय आदर्शः। आतपाभावे यथा । नष्टच्छायो मध्याह्नः । “छाया पंक्तौ प्रतिमायामर्कयो. षित्यनातपे । उत्कोचे पालने कांतौ शोभायां च तमस्यपीति मेदिनी।" हादेः राजगृहादेः प्रकोष्ठे ऽतर्गृहे । यथा । सप्त कक्ष्या अतिक्रम्येति । कांची मेखला । मध्येभबंधने वरत्रायाम् । मध्ये भागे यदिभबंधनं तत्रेत्यर्थः । “कक्ष्या गृहप्रकोष्ठे स्यात्सादृश्योद्योगकांचिषु । बृहत्तिकेभनाड्योश्चेति हैमः” ॥ १५७ ॥ क्रिया कर्म । कृत्या देवतानामसदैवतविशेषः । यल्लक्ष्यं भागवते । तया स निर्ममे तस्मै कृत्यां कालानलोपमामिति । क्रियायां यथा । कां का कृत्यामकार्षीः । धनस्त्रीभूम्यादिभिर्भेदनीयो यः परराष्ट्रगतपुरुषादिस्तत्र कृत्याशब्दो वाच्यलिंगः । जनवादे निंदितवादे । अपिशब्दाशुद्धादौ । “जन्यं हट्टे परीवादे संग्रामे च नपुं. सकमिति मेदिनी।" अंत्ये ऽधमे च जघन्यः । अपिशब्दाच्छिश्ने । “जघन्यं हेमले क्लीवं चरमे गर्हिते ऽन्यवदिति मेदिनी" ॥ १५८ ॥ चकाराद्वचनाहे For Private And Personal Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २) तृतीयं कांडम्. ३२३ गौहीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ॥ आत्मवाननपेतोऽर्थादौँ पुण्यं तु चापि ॥ १५९ ॥ रूप्यं प्रशस्तरूपे ऽपि वदान्यो वल्गुवागपि ॥ न्याय्येऽपि मध्यं सौम्यं तु सुंदरे सोमदैवते॥इति यांताः॥१६॥ निवहावसरौ वारौ संस्तरौ प्रस्तराऽध्वरौ॥ गुरू गीष्पतिपित्राद्यौ द्वापरौ युगसंशयौ ॥ १६१ ॥ प्रकारौ भेदसादृश्ये आकाराविगिताकृती ॥ पि वक्तव्यशब्दः । वक्तव्यं कुत्सिते हीने वचनार्हे च वाच्यवदिति मेदिनी । अहीनस्थाने अधीन इति कुत्रचित्पाठो दृश्यते । सज्जः सोपकरणः । निरामयो नीरोगः। उभौ कल्यौ । कलासु साधुः कल्यः । उषस्यपि कल्यम् । “ कल्यं प्रभाते क्लीवं स्यात्कल्यो वाक्श्रुतिवर्जिते । सज्जनीरोगदक्षेषु कल्याणवचने ऽपि च । उपायवचनेऽपि स्यादिति मेदिनी"। आत्मवान् धीमान् । अर्थाद्यो ऽनपेतः अपगतो न भवति स चार्थ्यः । “ अर्थ्यः संप्रार्थे न्याय्यविज्ञयोरिति हैमः ।" चारु सुंदरं भपिशब्दात्सुकृतधर्मयोः “पावने च" पुण्यम् । “पुण्यं त्रिषु मनोज्ञे स्यात्क्लीषं सुकृ. तधर्मयोरिति विश्वः"॥१५९॥ प्रशस्तं रूपं यस्य तस्मिन् । रूपादाहतप्रशंसयोर्यप् इति सूत्रेण साधुः । अपिशब्दात् । रूप्यं स्यादाहतस्वर्णरजते रजते ऽपि च ॥ रम्ये प्रशस्तरूपे तु वाच्यवदिति विश्वः । अपिशब्दादातर्यपि वदान्यः । न्याय्ये उचितेऽपिशब्दादवलग्ने च । “ न्याय्यावलग्नयोर्मध्यमंतरे चाधमे त्रिष्विति रभसः ।" सोमदैवते यथा । सोमश्चंद्रो दैवतमस्य सौम्यं हविः “ सौम्यो ज्ञे ना त्रिष्वनुने मनोज्ञे सोमदैवत इति मेदिनी" ॥ १६० ॥ सर्वज्ञभिषजौ वैद्यौ कुल्या कुलवधू सरित् । फलकल्याणयोर्भव्यं योग्यं सांप्रतिके त्रिषु ॥१॥ क्रिया चारातिक्रमे ऽपि जलाधारे ऽपि चाशयः॥ दैत्याचार्ये ऽपि धिष्ण्यो ना कषायः सुरभावपि ॥२॥ चंद्रोदये विताने ऽपि स्यादाम्नायो ऽन्वये श्रुतौ ॥ इदं साधू श्लोकद्वयं कुत्रचित् पुस्तके मूलेऽपि दृश्यते ॥ इति यांताः ॥ अथ रांतानाह । निवहो वृंदः। अवसरः प्रस्तावः उभौ वारौ । वारः सूर्यादिदिवसे वारो ऽवसरवृंदयोरिति । प्रस्तरो दर्भमुष्टिदर्भशय्या वा । अध्वरः ऋतुरुभौ संस्तरौ । आद्यशब्दावेदशास्त्राध्यापकश्च गुरुः ॥ १६१ ॥ भेदो विशेषो यथा । पलांडुभेदा गुंजनादयः । सादृश्यं यथा । मर्कटप्रकारं For Private And Personal Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२४ सटीकामरकोशस्य [नानार्थवर्गः किंशारू सँस्यशूकेषु मरू धन्वधराधरौ ।। १६२ ॥ अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ ।। ध्वांतारिदानवा वृत्रा बलिहस्तांशवः कराः॥१६३॥ प्रदरा भंगनारीरुक्बाणा अस्राः कचा अपि ॥ अजातशृंगो गौः काले ऽप्यश्मश्रुर्ना च तूबरौ ॥१६॥ वर्णे ऽपि राः परिकरः पर्यकपरिवारयोः॥ मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु॥१६५॥ कबुरे ऽथ प्रतिज्ञाजिसंविदापत्सु संगरः॥ करोति । इंगितं चेष्टितम् । किंशारुर्ना सस्यशूके विशिखे कंकपक्षिणीति मेदिनी। सस्यस्थाने धान्य इति कुत्रचित् पाठः॥धन्वा निर्जलदेशः।धराधरः पर्वतः सोऽपि मरुस्थलीसंबंधान्मरुः॥१६२॥दुमशैलार्केषु अद्रिशब्दो वर्तते स्त्रियाः स्तनः कुचः । अव्दो मेघः। उभौ पयोधरौ “पयोधरः कोशकारे नालिकेरे स्तने ऽपि च ॥कशेरुमेधयोः पुंसीति मेदिनी ।” अरिः शत्रुः । दानवो दनुजभेदः । “ वृत्रो मेधे रिपो ध्वांते दानवे वासवे गिराविति हैमः ।" राज्ञा ग्राह्यभागो बलिः । अंशू रश्मिः ॥ १६३ ॥ नारीरुक् स्त्रीणां रोगभेदः । प्रदरो रोगभेदे स्याद्विदारशरभंगयोरिति । कचाः केशाः । अपिशब्दात्कोणे ऽप्यस्रः । न जाते शृंगे यस्य स एवंभूतो गौः। काले श्मश्रूत्थानसमये ऽपि यो ना पुरुषो ऽश्मश्रुः श्मश्रुरहितस्तावुभावपि तूबरौ । “ काल इत्युभाभ्यां संबध्यते । तूबरो ऽश्मश्रुपुरुषे प्रौढाशृंगारके ऽपि च । पुरुष व्यंजनत्यक्ते स्यात्कषायरसे ऽपि चेति मेदिनी" ॥१६४॥ अपिशब्दाद्वित्तमात्रे रा इत्येकाक्षरम् । “ भवेत्परिकरो व्राते पर्यकपरिवारयोः । प्रगाढगात्रिकाबंधे विवेकारंभयोरपीति विश्वः । यत्नारंभौ परिकराविति त्रिकांडशेषः ।" तारो मुक्तादिसंशुद्धौ तरणे . शुद्धमौक्तिके । तारं च रजते ऽत्युच्चस्वरेऽप्यन्यवदीरितमिति विश्वः । स तु शारशब्दः । कर्बुरः शबलवर्णः । शारः स्याच्छबले वाच्यलिंगः पुंसि समीरणे ॥ १६५ ॥ आजियुद्धम् । संवित् क्रियाकारः । प्रतिज्ञायां यथा । सत्यसंगरः । “ संगरो युधि चापदि । क्रियाकारे विषे चांगीकारे क्लीबं शमीफल इति मेदिनी।" गुप्तवादे रह For Private And Personal Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३] तृतीयं कांडम्. वेदभेदे गुप्तवादे मंत्रो मित्रो खावपि ।। १६६ ।। मखेष्ठ यूपखंडे ऽपि खरुर्गुह्ये ऽप्यवस्करः ॥ आडंबर स्तूर्यखे गजेंद्राणां च गर्जिते ॥ १६७ ॥ अभिहारो ऽभियोगे च चौर्य सन्नहने ऽपि च ॥ स्वाज्जंगमे परीवारः खङ्गकोशे परिच्छदे ॥ १६८ ॥ विष्ट विटपी दर्भमुष्टिः पीठाद्यमासनम् ॥ द्वारि द्वाःस्थे प्रतीहारः प्रतीहार्यप्यनंतरे ।। १६९ ।। विपुले नकुले विष्णौ वचन पिंगले त्रिषु ॥ सारो बले स्थिरांशे च न्याय्ये क्लीवं वरे त्रिषु ॥ १७० ॥ सिकर्तव्यावधारणे मंत्रः “ मंत्री देवादिसाधने ॥ वेदांशे गुप्तवादे चेति हैम: । " अपिशब्दात्सख्यौ मित्रं क्लीबम् । मित्रं सुहृदि न द्वयोरित्युक्तत्वात् ॥ १६६ ॥ “यूपे तक्ष्यमाणे प्रथमपतितं शकलं यूपखंडम् ।” अपिशब्दाद्दंभोलौ च स्वरुः । स्वरुवज्रध्वनौ बाणे यूपखंडे ऽपि च स्वरुः । गुह्ये उपस्थे । अपिशब्दाद्द्भूथे ऽप्यवस्करः । तूर्यरवो वाद्यध्वनिः । आडंबर ः समारंभे गजगर्जिततूर्थयोरिति कोशांतरम् ॥ १६७॥ अभियोगो ऽभिग्रहणम् । चोरस्य कर्म चौर्यम् । सन्नहनं कवचादिग्रहणम् । एतेध्वभिहारः । जंगमे जंगमविशेषे परिजन इति यावत् । खड्गकोशे असिपिधायके चर्मादौ परिच्छदे उपकरणे परीवारः ॥ १६८ ॥ विटपी वृक्षः । दर्भमुष्टिपरिमाणं तु । पंचाशता भवेद्ब्रह्मा तदर्धेन तु विष्टर इत्यादि । पीठमाद्यं यस्य तदासनं च विष्टरः । आद्यशब्दात् कृष्णाजिनादि । अत्र पीठं काष्ठादिमयमासनम् । द्वाःस्थे द्वारपाले प्रतीहारः । अनंतरोक्त प्रतीहारे प्रतीहारीत्यपि शब्दः । स तु पुंव्यक्तावपि स्त्रियाम् । उपसर्गस्य घनीति दीर्घः । गौरादित्वात् ङीष् । अपिशब्दात् द्वाः स्थितायां 1 च योषितीति मेदिनी । अयमिन्नंत इति न भ्रमितव्यम् । तेषु तस्य पाठायो - 1 गात् ॥ १६९ ॥ विपुल इति नकुलविशेषणम् । तेन विशालनकुले विष्णो च बभ्रुः पुंसि | पिंगले त्रिषु । 'बभ्रु: पिंगाऽग्निशूलिषु । मुनौ विशाले नकुले विष्णाविति हैमः । ” स्थिरांशी वृक्षादेः कठोरभागः । तत्र यथा । शिंशपासारः । न्याय्ये न्यायादनपेते । वरे श्रेष्ठे । " सारो बले स्थिरांशे च मज्ज्नि पुंसि जले धने । न्याय्ये क्लीवं त्रिषु वर इति मेदिनी " ॥ १७० ॥ द्यूतकारे पणे च । " 66 66 Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal ३२५ Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२६ सटीकामरकोशस्य [नानार्थवर्ग: दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् ॥ महारण्ये दुर्गपथे कांतारं पुनपुंसकम् ॥ १७ ॥ मत्सरो ऽन्यशुभदेषे तद्वत्कृपणयोस्त्रिषु ॥ देवाइते वरः श्रेष्ठे त्रिषु क्लीबं मनाप्रिये ॥ १७२ ॥ वंशांकुरे करीरो ऽस्त्री तेरुभेदे घटे च ना ॥ ना चमूजघने हस्तसूत्रे प्रतिसरो ऽस्त्रियाम् ।। १७३ ॥ यमानिलेंद्रचंद्रार्कविष्णुसिंहांशुवाजिषु ॥ शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ १७४ ॥ शर्करा कर्परांशे ऽपि यात्रा स्याद्यापने गतौ ॥ दुरोदरश्चतुरक्षरः । द्यूते दुरोदरं क्लीबम् । दुर्गपथे दुर्गमवर्त्मनि । “ कांतारो ऽस्त्री महारण्ये बिले दुर्गमवर्त्मनि । पुंसि स्यादिक्षुभेद इति मेदिनी" ॥ १७१ ॥ अन्यशुभद्वेषे परसंपत्त्यसहने मत्सरः पुंसि । तद्वति मात्सर्ययुक्ते कृपणे च मत्सरो ऽभिधेयलिंगकः । देवाद्देवसकाशाद्वृते ऽभीप्सिते वरः पुंसि । श्रेष्ठे त्रिषु । मनाकप्रिये ईषदिष्टे क्लीबम् । “वरो जामातरि वृतौ देवतादेरभीप्सिते ॥ पिड़े पुंसि त्रिषु श्रेष्ठे कुंकुमे तु नपुंसकम् । वरी प्रोक्ता शतावर्यां वरा च स्यात्फलत्रिके । मनागिष्टे वरं क्लीबं केचिदाहुस्तदव्ययमिति मेदिनी" ॥ १७२ ॥ वंशस्य वेणोरंकुरे करीरः पुनपुंसकयोः । ना पुमान् । चमूजघने सेनापश्चाद्भागे प्रतिसरो ना पुल्लिंगः हस्तसूत्रे मंगलार्थं मंत्रैरभिमंत्रितं सूत्रं यत्करे बद्धयते तत्र । " भवेत्प्रतिसरो मंत्रभेदे माल्ये च कंकणे । व्रणशुद्धौ चमूपृष्ठे पुंसि न स्त्री तु मंडले । आरक्षे करसूत्रे च नियोज्ये त्वन्यलिंगक इति मेदिनी" ॥ १७३ ॥ यमादिषु चतुर्दशसु हरिशब्दो वर्तते । तत्र त्रयोदशसु ना पुमान् । कपिलवणे त्रिलिंगः । अनिलो वायुः । अंशुः किरणः । वाजी हयः शुकः पक्षिभेदः । अहिः. सर्पः। " लोकांतरहरिद्वर्णयोश्च हरिः" ॥ १७४ ॥ कर्परांशे सिकतासु । अपिशब्दात्खंडविकृत्यादौ शर्कराशब्दः । “ शर्करा खंडविकृतावुपलाकर्परांशयोः । शर्करान्वितदेशे ऽपि रुग्भेदे शकले ऽपि चेति मेदिनी ।" याप्यते ऽनेन यापनं तस्मिन् । यात्रा तु यापनोपाये गतौ देवार्चनोत्सव इति विश्वः । भ्वादिषु चतुर्ष For Private And Personal Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्.. ३२७ इरा भूवाक्सुराऽप्सु स्यात्तंद्री निद्राप्रमीलयोः॥१७५॥ धात्री स्यादुपमाता ऽपि क्षितिरप्यामलक्यपि ॥ क्षुद्रा व्यंगा नटी वेश्या सरघा कंटकारिका ॥ १७६ ।। त्रिषु क्रूरे ऽधमे ऽल्पे ऽपि क्षुद्रं मात्रा परिच्छदे ॥ अल्पे च परिमाणे सा मात्रं कात्स्न्ये ऽवधारणे ॥१७७॥ आलेल्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः॥ योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः ॥ १७८ ॥ निदेशग्रंथयोः शास्त्रं शस्त्रमायुधलोहयोः॥ इरा शब्दः । सुरा मद्यम् । आपो जलम् । श्रमादिना सर्वेद्रियापटुवं प्रमीला । " तंद्रेति टाबंतो पि" ॥ १७५ ॥ उपमात्रादिषु धात्रीशब्दः । उपमाता क्षीरप्रदा । क्षितिः पृथ्वी । आमलकी घृक्षभेदः । अपिना जनन्यपि धात्री । व्यंगादिषु क्षुद्रा । व्यंगा हीनांगी । नटी नर्तनशीला । सरघा मधुमक्षिका। कंटकारिका बृहती । “ क्षुद्रा व्याघ्रीनटीव्यंगाबृहतीसरघासु च । चांगेरिकायां हिंसायां मक्षिकामात्रवेश्ययोरिति हैमः " ॥ १७६ ॥ क्रूरादित्रये क्षुद्रं त्रिषु । “क्षुद्रो दरिद्रे कृपणे निकृष्टे ऽल्पनृशंसयोरिति हैमः।" परिच्छदादित्रये मात्रा स्त्रियाम् । कात्यादिद्वये क्लीबम् । परिच्छदे यथा । महामात्रः । अल्पे यथा । शाकमात्रा । परिमाणे यथा । किं हस्तिमात्रों ऽकुशः। कात्स्न्र्ये यथा । जीवमात्रं न हिंस्यात् । अवधारणे तु । पयोमात्रं भुंक्ते । धने कर्णभूषायां वर्णावयवे च मात्रा । “मात्रं त्ववधृतौ स्वार्थे कात्स्न्ये मात्रा परिच्छदे । अक्षरा ऽवयवे द्रव्ये माने ऽल्पे कर्णभूषणे । काले वृत्ते चेति हैमः " ॥ १७७ ॥ आलेख्यं भित्त्यादौ नानावर्णलेखनम् । “ चित्रं खे तिलके ऽद्भुते । आलेख्ये कधूर इति हैमः ।" श्रोणिः कटिः । “दुर्गस्थाने नृपादीनां कलत्रं श्रोणिभार्ययोरिति रभसः।" योग्ये यथा । दानपात्रं श्रोत्रियः । “पात्रं तु भाजने योग्ये पात्रं तीरद्वयांतरे । पात्रं खुवादौ पणे च राजमंत्रिणि चेष्यत इति विश्वः । पर्णे च पत्रम् । पत्रं तु वाहने पर्णे पक्षे च शरपक्षिणोरिति विश्वः" ॥१७८॥ निदेश आज्ञा । ग्रंथो व्याकरणादिः । तत्र शास्त्रम् । जटा वृक्षमूलम् । अंशुकं वस्त्रभेदः । नेत्रं वनविशेषः स्यादिति मंजरी । “ नेत्रं मथिगुणे वस्त्रभेदे मूले For Private And Personal Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३२८ सटीकामरकोशस्य नानार्थवर्गः साज्जटांशुकयोनॆत्रं क्षेत्रं पत्नीशरीरयोः ॥ १७९ ॥ मुखाग्रे कोडहलयोः पोत्रं गोत्रं तु नाम्नि च ॥ सत्रमाच्छादने यज्ञे सदा दाने वने ऽपि च ॥ १८०॥ अजिरं विषये काये ऽप्यंबरं व्योम्नि वाससि ॥ चक्र राष्ट्रे ऽप्यक्षरं तु मोक्षे ऽपि क्षीरमप्सु च ॥ १८१ ॥ स्वर्णेऽपि भूरिचंद्रौ दौ द्वारमात्रे ऽपि गोपुरम् ॥ गुहादंभौ गव्हरे द्वे रहोऽतिकमुपव्हरे ॥ १८२॥ पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्॥ दुमस्य च ॥ रथे चक्षुषि नद्यां तु नेत्री नेतरि वाच्यवदिति मेदिनी ।” पत्न्यां देहे च क्षेत्रम् । "क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोरिति मेदिनीविश्वप्रकाशौ। इदं शरीरं कौतेय क्षेत्रमित्यभिधीयते इति श्रीमद्भगवद्गीतायाम्" ॥ १७९ ॥ क्रोडः सूकरः । तस्य हलस्य च मुखाने पोत्रम् । पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य चेति विश्वः । चकारागोत्रं शैले कुले ऽपि च ॥ “ गोत्रं कुलाख्ययोः । संभावनीये बोधे च काननक्षेत्रवम॑स्विति मेदिनी ।" आच्छादनं वस्त्रम् । सदादानं नित्यत्यागः । “अपिशब्दावने कैतवे च सत्रशब्दः" ॥ १८० ॥ विषये रूपादौ अपिना चत्वरे अजिरम् । “अजिरं दर्दुरे कार्य विषये प्रांगणेऽनिल इति हैमः।" व्योम्याकाशे । वाससि वने । “अंबरं वाससि व्योनि कार्पासे च सुगंधक इति विश्वः ।” अपिशव्दात्सैन्यरथांगयोश्चक्रम् । “ चक्रं प्रहरणे गणे । कुलालाद्युपकरणे राष्ट्र सैन्यरथांगयोः । जलावर्ते दंभ इति हैमः ।" अपिशब्दाद्वर्णब्रह्मणोरप्यक्षरम् । “ अक्षरं स्यादपवर्गे परमब्रह्मवर्णयोः । गगने धर्मतपसोरंबरे मूलकारण इति हैमः।" द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ॥ क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यत इति भगवद्गीतायामक्षरवाच्यः कश्चित् कूटस्थः पुमान् प्रतीयते ॥ चकारादुग्धे क्षीरम् ॥ १८१॥ भूरिशब्दश्चं. द्रशब्दश्चैतौ द्वौ रांतौ स्वर्णे ऽपि वर्तेते । तत्र स्वर्णे भूरि रूपभेदात् क्लीबम् । “अपिशब्दात् । भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्यलिंगक इति मेदिनी ।" कर्पूरादौ च चंद्रः । “ चंद्रः कर्पूरकांपिलसु. For Private And Personal Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 2] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम् . ३२९ मंदिरं चाथ राष्ट्रो sat विषये स्यादुपद्रवे ।। १८३ ॥ sari भये व वज्रो स्त्री हीरके पवौ ॥ तंत्र प्रधाने सिद्धांते सूत्रवाये परिच्छदे ॥ १८४ ॥ औशीरचामरे दंडे ऽप्यशीरं शयनासने || पुष्करं करिहस्ताये वाद्यभांडमुखे जले ॥ व्योम्नि खङ्गफले पद्मे तीर्थौषधिविशेषयोः ।। १८५ ॥ अंतरमवकाशावधिपरिधानांतर्धिभेदतादर्थे ॥ 66 धांशुस्वर्णवारिष्विति मेदिनी । " न केवलं पूर्द्वारे किं तु द्वारमात्रे ऽपि गोपुरम् । " गोपुरं द्वारि पूरि कैवर्तीमुस्तके ऽपि चेति मेदिनी ॥ गव्हरस्तु गुहार्दभनिकुंजगहनेष्वपीति विश्वः । " रहो विजनम् | अंतिकं समीपम् । द्वे उपव्हरसंज्ञे ॥ १८२ ॥ पुर इत्यादीनि त्रीणि अप्रशब्दवाच्यानि । तत्र पुरः पुरस्तात् । यथा अग्रगामी । अधिकं यथा । सायं शतम् । उपरि यथा । वृक्षाप्रम् । “ अग्र पुरस्तादुपरि परिमाणे पलस्य च ॥ आलंबने समूहे च प्रांते च स्यान्नपुंसकम् ॥ अधिके च प्रधाने च प्रथमे चाभिधेयवदिति मेदिनी । " पुरं मंदिरं चेति द्वेयमगारे गृहे नगरे च वर्तते । गृहोपरिगृहं पुरमिति धरणिः । पुरं शरीरे नगरे गृहपाटलिपुत्र योरिति हैमः । मंदिरं नगरे क्लीवमिति मेदिनी । विषये जनपदे उपद्रवे मरणादौ च राष्ट्रः । स च पुन्नपुंसकः " ॥ १८३ ॥ श्वभ्रे गर्ते । etch मणिभेदे | पवौ भिदुरे । प्रधाने यथा । स्वतंत्रः । सिद्धांते यथा । तांत्रिकः । सूत्रवायपरिच्छदयोश्च तंत्रशब्दः । " तंत्र कुटुंबकृत्ये स्यात्सिद्धांते चौषधोत्तमे । प्रधाने तंतुवाये च शास्त्रभेदे परिच्छदे || श्रुतिशाखांतरे हेतावुभयार्थ प्रयोजने ॥ इति कर्तव्यतायां चेति मेदिनी ॥ १८४ ॥ चामर इति दंडविशेषणम् । चमरस्यायं चामरस्तत्र । शयनासनयोः समुदितयोरौशीरसंज्ञेति स्वामी । सुभूतिस्तु पृथगेव व्याख्यत् । गजशुंडाप्रादिष्वष्टसु पुष्करम् । वाद्यभांडं वादनीयपात्रं तन्मुखे । खङ्गफले खङ्गमध्ये । पद्म नलिने । तीर्थविशेषे कुष्टाख्यौ - षधिविशेषे च । “ पुष्करं द्वीपतीर्थाहिखगराजौषधांतरे || तूर्यास्ये ऽसिफले कांडे rasar इति है मः " ॥ १८५ ॥ अवकाशादिषु त्रयोदशसु अंतरशब्दः । अवकाशे यथा । अंतरे हिमम् | अवधौ यथा । मासांतरे देयम् । परिधाने 1 "" 66 ४२ For Private And Personal Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३३० सटीकामरकोशस्य [नानार्थवर्गः छिद्रात्मीयविनाबहिरवसरमध्ये ऽतरात्मनि च ॥१८६॥ मुस्ते ऽपि पिठरं राजकशेरुण्यपि नागरम् ॥ शाबरं वंधतमसे घातुके भेद्यलिंगकम् ॥ १८७॥ गौरो ऽरुणे सिते पीते व्रणकार्यप्यरुष्करः॥ जठरः कठिने ऽपि स्यादधस्तादपि चाधरः ॥ १८८॥ अनाकुले ऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले ॥ यथा । अंतरे शाटकाः परिधानीया इत्यर्थः । अंतों यथा । पर्वतांतरितो रविः । भेदे यथा । यदंतरं सर्षपशैलराजयोः । तादर्थं यथा । त्वदंतरेण ऋणमेतम् । छिद्रे यथा । परांतरे प्रहर्तव्यम् । आत्मीये यथा । अयमत्यंतरो मम । विनार्थे यथा । अंतरेण पुरुषकारमिति । बहिर्यथा । अंतरे चंडालगृहाः । बाह्या इत्यर्थः । अवसरे यथा । अंतरंग: सेवकः । मध्ये यथा । आवयोरंतरे जातः पर्वतः । अंतरात्मनि यथा । दृष्टों ऽतरे ज्योतीरूपः । चकारात्सादृश्ये यथा । हकारस्य घकारों ऽतरतमः ॥ १८६ ॥ पिठरशब्दः मुस्ते मुस्तके । अपिशब्दान्मंथाने । पिठरः स्थाल्यां ना क्लीबं मुस्तमंथानदंडयोरिति मेदिनी । राजकशेरु जलजतृणमूलं " नागरमोथा इति ख्यातम् ।" नागरं मुस्तके शुंठ्यां विदग्धे नगरोद्भव इति मेदिनी । अंधतमसे गाढांधकारे । घातुके हिंस्र शार्बरशब्दः । “ धातुकेभे नृलिंगकमित्यपि पाठः । घातुकश्वासाविभश्च तत्र पुल्लिंगमित्यर्थः " ॥ १८७॥ " गौरः पीते ऽरुणे श्वेते विशुद्धे चाभिधेयवत् । ना श्वेतसर्षपे चंद्रे न द्वयोः पद्म केसर इति मेदिनी ।" भल्लातकफले ऽप्यरुष्करः । “अरुष्करो व्रणकृति त्रिषु भल्लातके पुमानिति मेदिनी। व्रणकार्येऽप्यरुष्कर इत्यपि पाठः।" उदरे ऽपि जठरः। "जठरः कुक्षिवृद्धयोरिति हैमः ।” अधस्तादनू ओष्ठे ऽपि “ हीने ऽपि च" अधरः ॥ १८८ ॥ अनाकुले स्वस्थे । अपिशब्दादेकताने ऽपि । व्यासक्ते द्विधा व्यापते । आकुले ऽनेकार्थन्यस्तचित्ते व्यग्रः। उपर्यादित्रये उत्तरः । उपरि यथा । इत उत्तरम् । उदीच्ये यथा । नर्मदोत्तरे विक्रमशकः । श्रेष्ठे यथा । मुनिकूत्तरो वसिष्ठः । “उत्तरं प्रतिवाक्ये स्यादृोदीच्योत्तमे ऽन्यवत् । उत्तरस्तु 'विराटस्य तनये दिशि चोत्तरेति विश्वः।" एषामुपर्यादीनां विपर्यये वैपरीत्ये श्रेष्ठे For Private And Personal Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. उपयुदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः॥ १८९॥ एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥ खादुप्रियौ तु मधुरौ क्रूरौ कठिननिर्दयौ ॥ १९॥ उदारो दाढमहतोरितरस्त्वन्यनीचयोः॥ मंदस्वच्छंदयोः खैरः शुभ्रमुद्दीप्तशुक्लयोः॥ १९१ ॥ इति संताः॥ चूडा किरीट केशाच संयता मौलयस्त्रयः।। द्रुमप्रभेदमातंगकांडपुष्पाणि पीलवः ॥ १९२ ॥ कृतांतानेहसोः कालश्चतुर्थे ऽपि युगे कलिः॥ स्यात्कुरंगे ऽपि कमलः प्रावारे ऽपि च कंबलः।। १९३॥ करोपहारयोः पुंसि बलिः प्राण्यंगजे स्त्रियाम् ॥ चानुत्तरः । श्रेष्ठे तु न विद्यमान उत्तरः श्रेष्ठो यस्मादिति विग्रहः ॥ १८९॥ दूरादयस्त्रयः पराः अनात्मा आत्मनो ऽन्यः । “ परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवल इति मेदिनी ।" रसे च मधुरः । क्रूरस्तु कठिने घोरे नृशंसे त्वभिधेयवदिति विश्वः ॥ १९० ॥ दक्षिणे चोदारखिषु । उदारो दातृमहतोदक्षिणे चाभिधेयवदिति कोशांतरात् । नीचः पामरः । स्वच्छंदः स्वाधीनः । प्रदीप्ते शुक्ले च शुभ्रम् । “शुभ्रं स्यादभ्रके क्लीबमुद्दीप्तशुक्लयोस्त्रिष्विति मेदिनी" ॥ १९१॥ इति रांताः ॥ अथ लांतानाह । चूडा शिखा । किरीटं मुकुटम् । संयता बद्धा ये च केशास्ते त्रयो मौलयः। त्रय इति मौलेः पुंस्त्वसूचनायोक्तम् । “ मौलिः किरीटे धम्मिल्ले चूडायामनपुंसकम् । ना ऽशोकद्रौ स्त्रियां भूमाविति तु मेदिनी ।" पीलुः पुमान् प्रसूने स्यात्परमाणौ मतंगजे । अस्थिखंडे च तालस्य कांडपादपभेदयोरिति मेदिनी । मातंगो गजः । कांडो बाणः ॥ १९२ ॥ अनेहाः समयः । “ कालो मृत्यौ महाकाले समये यमकृष्णयोरिति मेदिनी।" कलहे ऽपि कलिः । “ कलिः स्त्री कलिकायां ना शूराजिकलहे युग इति मेदिनी । अपिशब्दात्कमलं सलिले ताने जलजे व्योनि भेषजे ।" प्राब्रियत इति प्रावारः । सानायां नागराजे ऽपि कृमावपि च कंबलः ॥ १९३ ॥ करो राजदेयभागः । उपहार उपचारः । तत्र बलिः पुंसि । " दैत्यप्रभेदे च बलिः ।" प्राण्यंगजे त्वक्संकोचे बलिः स्त्रियाम् । स्थौल्यादित्रये For Private And Personal Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३३२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नानार्थवर्ग: स्थौल्यसामर्थ्य सैन्येषु वलं ना काकसीरिणोः ॥ १९४॥ वातूलः पुंसि वात्यायामपि वातास त्रिषु ॥ भेद्यलिंगः शठे व्यालः पुंसि श्वापदसर्पयोः ॥ १९५॥ मलो ऽस्त्री पापविवियान्यस्त्री शूलं रुगायुधम् ॥ शंकावपि द्वयोः कीलः पालिः रूयश्यंकपंक्तिषु ॥ १९६ ॥ कला शिल्पे कालभेदे प्याली सख्यावली अपि ॥ अब्ध्यंबुविकृतौ वेला कालमर्यादयोरपि ॥ १९७॥ बलम् । “बलं गंधरसे रूपे स्थामनि स्थौल्यसैन्ययोरिति मेदिनी | काले हलायुधे च बलोना पुमान् । " बलिस्तु बलिनि काके दैत्यभेदे हलायुध इति हैम : " ॥ १९४॥ वात्यायां वातसमूहे । वातविकारास हे प्राणिनि वातूलस्त्रिषु । " वातूलो वातुलो ऽपि स्यादिति द्विरूपकोशात् हस्वमध्यो ऽपि । " शठे व्यालो वाच्यलिंगः । दुष्टगजे सिंहे ऽपि च व्यालः ॥ ९९५ ॥ विटू विष्ठा । किहूं स्वेदादिजन्यं मलम् । “ कृपणे च विशेष्यलिंगम् । शूलो ऽस्त्री रोग आयुधे । मृत्युके तनयोगेष्विति मेदिनी । " शंकौ लोहादिमयकीलके । अपिशब्दाज्ज्वालायामपि कीलः । स्त्रियां तु कीला । “ कीलो ऽग्नितेजसि । कफोणिस्तंभयोः शंकाविति तु हैम: । " पालिः स्त्रीलिंगा । अतः पाली च । अश्रिर्धारा कोणो वा । अंक उत्संग: चिन्हं वा । पंक्ति: श्रेणिः । “ पालिः कर्णलतायां स्यात्प्रदेशे पंक्तिचिन्हयोरित्यजयः । सश्मश्रुयुवती पालिः पंक्तिः कर्णलतापि चेति त्रिकांडशेषः । पालिः कर्णलता ऽश्रौ पंक्तावंकप्रभेदयोः । छात्रादिदेये स्त्री पाली यूकासश्मश्रुयोषितोरिति मेदिनी” ॥ १९६ ॥ शिल्पे गीतवाद्यादिनैपुण्ये । कालभेदे त्रिंशत्काष्टात्मके काले कला । “ अपिना कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके । षोडशांशे च चंद्रस्य कलनाकालमानयोरिति मेदिनी ।" सख्यां पंक्तौ चालि: । आलिर्विशदाशये । त्रिषु स्त्रियां वयस्यायां सेतो पंक्तौ च कीर्तितेति मेदिनी । अब्ध्यबुविकृतौ चंद्रोदयादिना जलधिजलवृद्ध काले मर्यादायां च वेला । वेला काले च जलधेस्तीरनीरविकारयोः । अक्लिष्टमरणे रोगे सीनि वाचि बुधस्त्रियाम् । भोजने ऽपीश्वराणां स्यादिति विश्वप्रकाशः " ॥ १९७ ॥ कृत्तिकाः ताराः । बहुत्वात् बहुत्वम् । गावो धेनवो 66 For Private And Personal Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. बहुलाः कृत्तिका गावो बहुलो ऽमौ शितौ त्रिषु॥ लीलाविलासक्रिययोरुपला शर्करापि च ॥ १९८॥ शोणिते ऽभसि कीलालं मूलमाये शिफाभयोः॥ जालं समूह आनायगवाक्षक्षारकेष्वपि ॥ १९९ ॥ शीलं स्वभावे सइत्ते सस्से हेतुकृते फलम् ॥ छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना ॥ २०॥ अधःसरूपयोरस्त्री तलं स्याचामिषे पलम् ॥ बहुलाख्याः । अग्नौ च बहुलः पुंसि । शितौ कृष्णवर्णे त्रिषु । " बहुला नीलिकायां स्यादेलायां गवि योषिति । कृत्तिकासु स्त्रियां भूम्नि विहायसि नपुंसकम् । पुंस्यग्नौ कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोरिति मेदिनी ।" विलासे क्रियायां च लीला । “लीलां विदुः केलिविलासखेलाभंगारभावप्रभवक्रियास्विति विश्वप्रकाशः।" शर्कराः सिकताः खंडविकृतिर्वा । अश्मनि पुंसि । उपलः प्रस्तरे रत्ने शर्करायां स्मृतोपला ॥ १९८ ॥ शोणिते रक्ते अंभसि जले च कीलालं नाम । आये शिफायां वृक्षजटायां भे नक्षत्रविशेषे मूलम् । आये यथा । मूलप्रकृतिः । “ मलं पार्थाद्ययोरुडौ। विकुंजशिफयोः स्वीये शिलायां च वशीकृतौ । प्रतिष्टायामिति हैमः ।" अर्थयोरिति पाठे मूलं धनम् । समूहो जालम् । यथा जनजालम् । आनायः शणसूत्रादिकृतो रज्जुसंघः । गवाक्षो वातायनम् । क्षारको ऽस्फुटकलिका । एतेषु जालम् । “ दंभे ऽपि जालम्" ॥ १९९ ॥ स्वभावे प्रकृतौ सद्वृत्ते सच्चरिते शीलम् । सस्ये वृक्षादीनां फले सस्यमित्युक्ते हेतुकृते हेतुना साधिते । यथा यागस्य फलं स्वर्ग: । बाणाने ऽपि फलम् । “फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च ककोले शस्त्राग्रे व्युष्टिलाभयोरिति हैमः ।" छदिश्च नेत्ररुक्च छदिर्नेत्ररुजौ तयोः। छदिषि गृहाच्छादने । समूहे न नेत्युक्ते पटलं पटलेति च । “अथ पटलं पिटके च परिच्छदे । छदिरोगतिलके क्लीवं वृंदे पुनर्न नेति मेदिनी"॥२००॥ अधो यथा । रसातलम् । स्वरूपे यथा । वक्षस्तलम् । तलं स्वरूपाधरयोः खड्गमुष्टिचपेटयोरिति । “तलं स्वरूपे ऽनूर्वे ऽस्त्री क्लीबं ज्याघातवारणे । कानने कार्यबीजे च पुंसि तालमहीरहे । चपेटे च त्सरौ तंत्रीघाते सव्येन पाणिनेति मेदिनी ।" पलमुन्मानमांसयोरिति रुद्रः । और्वानले वाडवानौ। For Private And Personal Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३३४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ नानार्थवर्ग: २०१ ॥ और्वानले ऽपि पातालं चैलं वस्त्रे ऽधमे त्रिषु ॥ कुकूलं शंकुभिः कीर्णे श्वभ्रे ना तु तुषानले || निर्णीते केवलमिति त्रिलिंगं त्वेककृत्स्नयोः ॥ २०२ ॥ पर्या शिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु ॥ प्रवालमंकुरे ऽप्यस्त्री त्रिषु स्थूलं जडे ऽपि च ॥ २०३॥ करालो दंतुरे तुंगे चारौ दक्षे च पेशलः ॥ मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः ॥ २०४ ॥ इति लताः ॥ वदावौ वनारण्यवन्ही जन्महरौ भवौ ॥ मंत्री सहायः सचिवौ पतिशाखिनरा धवाः ॥ २०५ ॥ अवयः शैलमेषार्का आज्ञाव्हानाध्वरा हवाः ॥ " “ विवरे पातालम् ।" पातालं नागलोके स्याद्विवरे वाडवानले । वस्त्रे चैलं क्लीबं अधमे त्रिषु । स्त्रीत्वे तु चैली । “ चेलमित्यपि पाठः ॥ २०९ ॥ शंकुभिः कीर्णे hi व गर्ते कुकूलम् । तुषाग्नौ कुकूलः । निर्णीते निश्चिते यथा । केवलं मूर्खः । एकस्मिन्यथा । केवलोऽयं व्रजति । कृत्स्ने यथा । केवला भिक्षवः । स्त्रीलिंगे केवली । “ केवलः कुहने पुमानिति मेदिनी " २०२ || पर्याप्तिः सामर्थ्यं । शिक्षिते कुशलं त्रिषु । यथा कुशला कुलवधूः । प्रवालो ऽस्त्री किसलयं वीणा दंडे च विद्रुम इति मेदिनी । स्थूलं पीवरे ऽपि त्रिषु । “स्थूलं कूटे ऽथ निष्प्रज्ञे पीवरे चान्यलिंगक इति मेदिनी " ॥ २०३ ॥ दंतुरे उन्नतदंतयुक्ते । यथा दंष्ट्राकरालः । तुंगे उन्नते । " करालो दंतुरे तुंगे भीषणे चाभिधेयवत् । स सर्जरसतैले ना क्लीबं कृष्णकुठेरक इति मेदिनी ।” चारुदक्षयोः पेशलः । “बालो ऽज्ञे ऽश्वेभपुच्छयोः । शिशौ हीबेरकचयोरिति हैमः ।" सतृष्णः साकांक्षः || २०४ || इति लांताः || अथ वांतानाह । वनं काननम् । अरण्यवन्हिः वनाग्निः । तत्र वांतौ दवदावौ । भवः क्षेमे च संसारे सत्तायां प्राप्तिजन्मनोरिति मेदिनी । मंत्री प्रधानम् । सहायः सखा एतयोरर्थे सचिव शब्दः । पतिर्भर्ता । शाखी वृक्षभेदः । नरो मनुष्यः एते धवाः । “धवो धूर्ते नरे पतौ । द्रुभेद इति हैमः " ॥ २०५ ॥ “ अविर्नाथे रवौ मेषे शैले मूषिककंबल इति मेदिनी । ” आज्ञादयस्त्रयो हवसंज्ञाः । आव्हानं हूतिः । अभ्बरो यज्ञः । For Private And Personal Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. भावः सत्ताखभावाभिप्रायचेष्टात्मजन्मसु ॥ २०६॥ स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने॥ अविश्वासे ऽपन्हवे ऽपि निकृतावपि निह्नवः ॥ २०७॥ उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः॥ अनुभावः प्रभावे च सतां च मतिनिश्चये ॥ २०८॥ स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये ॥ शूद्रायां विप्रतनये शस्त्रे पारशवो मतः॥२०९ ॥ ध्रुवो भभेदे क्लीबं तु निश्चिते शाश्वते त्रिषु ॥ खोज्ञातावात्मनि खं त्रिष्वात्मीये स्त्रोऽस्त्रियां धने ॥२१०॥ सत्तादिषटे भावः । सत्तायां यथा । घटभावः पटभावः । आत्मनि यथा । स्वभावं भावयेद्योगी । “क्रियालीलापदार्थेषु विभूतिबुधजंतुषु रत्यादौ च भावः । केचित् सत्तास्थाने स्वत्वमिति पठंति" ॥ २०६ ॥ उत्पादे उत्पत्तौ । गर्भमोचने प्रसूतौ प्रसवः । “ अपत्ये च प्रसवः ।" अपह्नवे अपलापे । निकृतौ शाठये ॥२०७॥ उत्सेक उद्गतिः । अमर्षः कोपः । इच्छायाः प्रसरो वेगः । महः क्षण आनंदावसर इति यावत् । एतेषु उत्सवः । सतां मतेर्ज्ञानस्य निश्चये यथा । महानुभावा इति । " भावसूचने चानुभावः" ॥ २०८ ॥ आद्योपलब्धये प्रथमज्ञानाय यत्स्थानम् । “यश्च जन्महेतुस्तत्र प्रभवः । जन्महेतुः पित्रादिः । स्थानं यथा । गंगाप्रभवो हि. मवान् । गंगाज्ञानस्य प्रथमस्थानं हिमवानित्यर्थः । जन्ममूलमपि प्रभवः । यथा वाल्मीकिः काव्यप्रभवः ।" प्रभवो जन्ममूले स्याज्जन्महेतौ पराक्रमे । ज्ञानस्य चादिमस्थान इति मेदिनी । शूद्रायां विप्राज्जाते तनये शस्त्रे परश्वधाख्ये पारशवः। पारशवः पुमानित्यपि पाठांतरम् ॥ २०९ ॥ भभेदे नक्षत्रविशेषे ध्रुवः पुंसि । निश्चिते अवधारिते ध्रुवं क्लीबम् । यथा ध्रुवं मूर्खः । शाश्वते नित्ये ध्रुवस्त्रिषु । यथा जातस्य हि ध्रुवो मृत्युधुवं जन्म मृतस्य चेति । “ ध्रुवः शंकौ हरे विष्णौ वटे चोत्तानपादजे । वसुयोगभिदोः पुंसि क्लीबं निश्चिततर्कयोरिति मेदिनी।" ज्ञातौ सगोत्रे आत्मनि क्षेत्रज्ञे स्वः पुंसि । आत्मीये स्वसंबंधिनि । “स्वं त्रिलिंगम् । धनेस्वः पुन्नपुंसके" ॥२१०॥ स्वीकट्यां यो वस्त्रस्य बंधस्तत्र । परिपणे “राजपुत्रादेबंधके । For Private And Personal Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३३६ सटीकामरकोशस्य [नानार्थवर्गः स्त्रीकटीवस्त्रबंधे ऽपि नीवी परिपणे ऽपि च ॥ शिवा गौरीफेरवयोवं कलहयुग्मयोः॥२११ ॥ द्रव्यासुव्यवसायेषु सत्वमस्त्री तु जंतुषु ॥ क्लीबं नपुंसकं पंढे वाच्यलिंगमविक्रमे ॥ २१२॥ इति वांताः॥ द्वौ विशौ वैश्यमनुजौ दौ चराभिमरौ स्पशौ।। द्वौ राशी पुंजमेषाद्यौ द्वौ वंशौ कुलमस्करौ ॥ २१३॥ रहःप्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः॥ कृतांते पुसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु ॥ २१४ ॥ अपिना" वणिजां मूलधने नीवी । “नीवी स्त्री कटिवस्त्रबंधने । मूलद्रव्ये परिपण इति हैमः।" फेरवः सृगालः । “शिवा झाटामलोमयोः। फेरौ शम्यां पथ्याधाज्योरिति हेमचंद्रः ।" युग्मे द्वये । “ द्वंद्व रहस्ये कलहे तथा मिथुनयुग्मयोरिति विश्वः" ॥ २११ ॥ द्रव्ये वस्तुनि । असुषु प्राणेषु । व्यवसाये वीर्यातिशये । यथा सत्ववान् । जंतुषु सत्वमस्त्रियाम् । “ सत्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावात्मभावे बले प्राणेषु जंतुष्विति हेमचंद्रः । षंढे तृतीयप्र. कृतौ क्लीबमिति बकारांतं नाम नपुंसकं नपुंसकलिंगे।" अविक्रमे ऽलसे क्लीबो "वाच्यालिंगः ।" बवयोः सावादस्यात्र पाठः । “अस्त्री नपुंसके क्लीबं वाच्यलिं. गमविक्रम इति रुद्रः ॥ क्लीबो ऽपौरुषषंढयोरिति हैमः । क्लीवं स्यात्पंढके न स्त्री वाच्यलिंगस्त्वविक्रम इति मेदिनी" ॥२१२॥ इति वांताः ॥ अथ शांतानाह ॥ मनुजो मनुष्यः । “विट् स्मृतो वैश्यमनुजप्रवेशेषु मनीषिभिरिति विश्वः ।” चरो गूढपु. रुषः। अभिमरो युद्धं तत्र स्पशो ऽदंतः। आद्यशब्दाहृषभादिरपि राशिः । मस्करो वेणः । “वंशः संघे ऽन्वये वेणौ पृष्ठाद्यवयवे ऽपि चेति हैमः" ॥ २१३ ॥ रहो विजनः । “ विकाश इत्यपि । विकाशो रहसि व्यक्त इति हैमः ।" भृतिवेतनम् । “ भोग उपभोगः । मर्छने च निर्वेशः ।” कृतांतो यमः । क्षुद्रः कृपणः । कर्षकः कृषीवलः । " कीनाशः कर्षकक्षुद्रोपांशुधातिषु वाच्यवत् । यमे नेति मेदिनी" ॥ २१४ ॥ पदे व्याजे । अपदेशः स्मृतो लक्ष्ये निमित्त For Private And Personal Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. . . ३३७ पदे लक्ष्ये निमित्ते ऽपदेशः स्यात्कुशमप्सु च ॥ दशा ऽवस्थानेकविधाप्याशा तृष्णापि चायता ॥ २१५॥ वशा स्त्री करिणी च स्यात् दृग्ज्ञाने ज्ञातरि त्रिषु॥ स्थाकर्कशः साहसिकः कठोराममृणावपि ॥ २१६ ॥ प्रकाशो ऽतिप्रसिद्धे ऽपि शिशावज्ञे च बालिशः॥ कोशो ऽस्त्री कुडले खड्गपिधाने ऽर्थी दिव्ययोः॥२१७॥ इति शांताः॥ सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ ॥ काकमत्स्यात्खगौ धांक्षौ कक्षौ तु तृणवीरुधौ ॥ २१८॥ अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने ॥ च्याजयोरपीति विश्वः । कुशो रामसुते दर्भे । “ योके द्वीपे च" पुंसि । जले क्लीबम् । अनेकविधवाल्यादिरूपा दशा। अपिशब्दाद्वस्त्रांते ऽपि दशाः स्त्रियां बहुत्वे । दशा वर्ताववस्थायां वस्त्रांते स्युर्दशा अपि । आयता दीर्घा या तृष्णा स्पृहा सा आशा चकाराद्दिगप्याशा ॥ २१५॥ योषाहस्तिन्योर्वशा । “वशा वंध्यासुतायोषास्त्रीगवीकरिणीषु चेति मेदिनी।" ज्ञाने बुद्धौ । दृक् स्त्रियां दर्शने नेत्रे बुद्धौ च त्रिषु वीक्षक इति मेदिनी । साहसिको विवेकरहितः । अमसृणो दुःस्पर्शः । “ कर्कशः परुषे क्रूरे कृपणे निर्दये दृढे । इक्षौ साहसिके कासमदकांपिल्ययोरपीति विश्वः" ॥२१६॥ अपिशब्दादातपे ऽपि प्रकाशः । प्रकाशोऽतिप्रसिद्ध स्यात्प्रहासातपयोः स्फुट इति विश्वः । कुडले मुकुले । खड्गस्य पिधाने आच्छादने । अर्थोघे धनसमूहे । दिव्ये शपथभेदे कोशः कोषश्च । नाशःक्षये तिरोधाने जीवितेशः प्रिये यमे ॥ नृशंसखड्गौ निस्त्रिंशावशुः सूर्यांशवः कराः॥१॥ आश्वाख्यशालिशीघ्रार्थे पाशो बंधनशस्त्रयोरिति सार्धश्लोकद्वयं पुस्तकांतरे क्षेपकं - श्यते" ॥ २१७ । इति शांताः ॥ अथ षांतानाह । सुरमत्स्यावुभौ अनिमिषौ स्तः। आत्मा क्षेत्रज्ञः । “पुरुषश्चात्मनि नरे पुन्नागे चेति हेमचंद्रः।" मत्स्यमत्ति खादति मत्स्यात् यो बकादिः खगः सच ध्वांक्षः । "ध्वांक्षस्तु काकबकयोस्तकुटे भिक्षुके गृह इति विश्वप्रकाशः । कार्पासबीजनिष्कासनयंत्रं तर्कुटम् ।" वीरुल्लता । “कक्षो वीरुधि दोर्मूले कच्छे शुष्कतृणे वन इति हैमः” ॥ २१८ ॥ प्रग्रहे ऽश्वादिरज्जौ । रश्मौ किरणे । मर्दनं पीडा । प्रैषः प्रेषणपीडयोरिति । “ प्रैषः स्यात्प्रे For Private And Personal Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३३८ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [ नानार्थवर्ग: पक्षः सहाये ऽप्युष्णीषः शिरोवेष्टकिरीटयोः ॥ २१९ ॥ शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ॥ द्यूते ऽक्षे शारिफलकेऽप्याकर्षो ऽथाक्षमिंद्रिये ॥ २२० ॥ ना द्यूतांगे कर्षचक्रे व्यवहारे कलिद्रुमे ॥ कर्पूर्वार्ता करीषाभिः कर्षुः कुल्याभिधायिनी॥ २२१ ॥ पुंभावे तत्क्रियायां च पौरुषं विषमप्सु च ॥ उपादाने ऽप्यामिषं स्यादपराधे ऽपि किल्मिषम् ॥२२२॥ 66 पक्षो " "7 पणे क्लेशे मर्दनोन्मादयोरपीति विश्वः । " अपिशब्दान्मासार्थादौ पक्षः । मासार्द्ध पार्श्वे ग्रहे साध्यविरोधयोः । केशादेः परतो वृंदे बले सखि सहाययोः । चुल्लीरंध्रे पतत्रे च वाजकुंजरपार्श्वयोरिति मेदिनी । " वस्त्रकृतं शिरसो वेष्टनं शिरोवेष्टः । किरीटं मुकुटम् । " उष्णीषं लक्षणांतरे । शिरोवेष्टे किरीटे स्यादिति हैमः " ॥ २१९ ॥ शुक्रं लातीति शुक्रलो वृषणः । मूषिके उंदुरे सुकृते धर्मे । “ वृषो गव्याखुधर्मयोः ॥ पुंराशिभेदयोः शृंग्यां वासके शुक्रले ऽपि च ॥ श्रेष्ठे स्यादुत्तरस्थे चेति हैमः । " द्यूतादित्रये आकर्षः । अक्षे पाशके । शारिफलकं शारीणां द्यूतोपकरणानां फलकं पीठिका | ना कर्षो द्यूत इंद्रिये ॥ पाशे शरिफले चै कोदंडाभ्यासवस्तुनि | आकर्षणे ऽपि पुंसि स्यादिति मेदिनी । इंद्रिये ऽक्षं क्लीबम् । “ अक्षं सौवर्चले तुत्थे हृष्टिके इति हैमः । अक्षो ज्ञातार्थकव्यवहारेषु पाशके || रुद्राक्षेद्राक्षयोः सर्वे विभीतकतरावपि ॥ चक्रे कर्षे पुमानिति मेदिनी । ” द्यूतांगादौ पुंसि ॥ २२० ॥ द्यूतांगे पाशके । कर्षे मानभेदे | चक्रे रथावयवे । कलिद्रुमे विभीतके । वार्ता जीविका । करीषाग्निः शुष्कगोमयानलः । करीषाग्निः पुमान्कर्षुः कुल्यायामपि च स्त्रियाम् । कुल्या नदीभेदः || २२१ ॥ भावे पुरुषस्य भावे तत्क्रियायां पुरुषस्य कर्मणि पौरुवम् । " पौरुषं पुरुषस्य स्याद्भावे कर्मणि तेजसि । ऊर्ध्वविस्तृत दोः पाणिनृमाने त्वभिधेयवदिति मेदिनी । " चकाराद्गरले ऽपि विषम् । उपादाने उत्कोचे ऽप्यामिषम् । “ आमिषं पुन्नपुंसकम् । भोग्यवस्तुनि संभोगेऽप्युत्कोचे पलले ऽपि चेति मेदिनी ।” पापे sपि किल्मिषं “ रोगे ऽपि च " ॥ २२२ ॥ वृष्टौ मेघवर्षणे । लोकं धत्ते 1 For Private And Personal Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. ___ ३३९ स्यादृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् ॥ प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना धृतिः॥ २२३ ॥ त्विट् शोभापि त्रिषु परे न्यक्ष कात्य॑निकृष्टयोः॥ प्रत्यक्षे ऽधिकृते ऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे ॥ २२४ ॥ इति षांताः॥ रविश्वेतच्छदौ हंसौ सूर्यवन्ही विभावसू ।। वत्सौ तर्णकवर्षों दौ सारंगाच दिवौकसः॥ २२५॥ शृंगारादौ विषे वीर्ये गुणे रागे द्रवे रसः॥ पुंस्युत्तंसावतंसौ दो कर्णपूरे च शेखरे ॥ २२६ ॥ लोकधातुर्जबुद्वीपस्तस्यांशे भारतादिखंडे । वत्सरे ऽब्दे वर्षशब्दः स्यात् । नृत्येक्षणं प्रज्ञा चेति द्वयं प्रेक्षासंज्ञम् । “प्रेक्षा धोरीक्षणं नृत्तमिति हैमादीक्षणं नृत्यं चेति पृथगपि । " अर्थना याच्या । भृतिवेतनम् । “ भिक्षितवस्तुनि च भिक्षा" ॥ २२३ ॥ अपिशब्दात्कांतौ वाचि रुचौ त्विट् स्त्रीति रभसः । परे वक्ष्यमाणास्त्रयः शब्दात्रिषु वाच्यलिंगा इत्यर्थः । कात्स्न्र्ये साकल्ये । निकृष्टेऽधमे । परशुरामो ऽपि न्यक्षः।न्यक्षः परशुरामे स्यात् न्यक्षः कात्यनिकृष्टयोरिति कोशांतरात् । “नियतानि अक्षाणि हृषीकाणि यस्मिन् न्यक्षः।" प्रत्यक्षे साक्षात्प्रमिते अधिकृते नियुक्ते ऽध्यक्षः। “अधिकृतान्यक्षाण्यस्याध्यक्षः।" अप्रेम्णि स्नेहाभावे । अचिकणे अमसृणे॥२२४॥ इति षांताः॥अथ सांतानाह । श्वेतच्छदो विहगभेदः । “ हंसः स्यान्मानसौकसि।निर्लोभनृपविष्ण्वर्कपरमात्मन्यमत्सरे। योगिभेदे मन्त्रभेदे शरीरमरुदंतर इति मेदिनी।" तर्णको गोवत्सः । "वत्सः पुत्रादिवर्षयोः। तर्णके नोरसि क्लीवमिति मेदिनी ।" सारंगाश्चातकाः । देवा अपि दिवौकसः । " दिवोकाश्च दिवौकाश्च पुंसि देवे च चातक इति द्विरूपकोशः" ॥ २२५ ॥ श्रृंगारादौ श्रृंगारवीरकरुणादौ नवविधे । विषे गरले। वीर्ये तेजसि । गुणे स्वाद्वम्लादौ। रागे द्रवे रसशब्दः स्यात् । यथा रागे। रसिको युवा । “रसो गंधरसे जले । शृंगारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः। देहधातुप्रभेदे च पारदस्वादयोः पुमानिति मेदिनी।" उत्तंसश्चावतंसश्चेति सांतद्वयं कर्णपूरे कर्णाभरणविशेषे शेखरे शिरोभूषणे च वर्तते ॥ २२६ ॥ देवभेदे यथा । अष्टौ वसवः । धनरत्नयोर्वसु क्लीबम् । “वसुर्ना For Private And Personal Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नानार्थवर्गः देवभेदे ऽनले रश्मौ वस रत्ने धने वसु ॥ विष्णौ च वेधाःस्त्री त्वाशीहिताशंसाहिदंष्ट्रयोः ॥२२७॥ लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च ॥ प्रसरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते ॥ २२८॥ ज्वालाभासौ न पुंस्पर्चियोतिर्भद्योतदृष्टिषु ॥ पापापराधयोरागः खगवाल्यादिनोर्वयः ॥ २२९ ॥ तेजःपुरीषयोर्वक़ महस्तूत्सवतेजसोः॥ रजो गुणे च स्त्रीपुष्प राहो ध्वांते गुणे तमः॥ २३० ॥ देवभेदाग्निभायोक्रबकराजसु । क्लीबं वृद्ध्यौषधे श्यालरैरत्नमधुरे त्रिष्विति मेदिनी।" चकाराद्विरिंचो ऽपि वेधाः । “वेधा धातृज्ञविष्णुष्विति हैमः ।" हितस्याशंसा हिताशंसा । अहेः सर्पस्य दंष्ट्रा च तयोराशीरिति सांतं नाम वर्तते । “तत्स्त्रियाम् ।" आशीरुरगदंष्ट्रायां प्रियवाक्याभिलाषयोरिति कोशांतरम् ॥ २२७ ॥ प्रार्थना याच्या । औत्सुक्यमुद्युक्तता । उभे लालसे । "तृष्णातिरके च लालसा । लालसौत्सुक्यतृष्णातिरेकयाच्ञासु च द्वयोरिति मेदिनी।"चशब्दाद्वधे ऽपि हिंसा आदिना वृत्तिनाशादिकर्म । अश्वा वडवा । जनन्यामपि प्रसूः । “ प्रसूरवाजनन्योश्च कंदलीवीरुधाः स्त्रियामिति मेदिनी ।" रोदसी रोदस्यौ इति सांतद्विवचनांते स्यालामेकयोक्त्या भूमिद्यावौ द्वे अप्युच्येते । पृथगपि प्रयोगोऽस्ति । यदुक्तम् । रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् । सहप्रयोगे ऽप्यन यो रोदस्यावपि रोदसी इति । " रोदसीत्यव्ययमप्यस्ति । यदुक्तम् । द्यावापृथिव्यौ रोदस्यौ रोदसी रोदसीति चेति" ॥ २२८ ॥ ज्वालायां भासि च दीप्तौ अर्चिः । भादित्रये ज्योतिः । भं नक्षत्रम् । द्योतः प्रकाशः । दृष्टिः कनीनिकामध्यभागः । “ अमौ दिवाकरे च ज्योतिः पुंसि ।" आगः पापे ऽपराधे च । “आगः स्यादेनोवदघे मंताविति हैमः ।" आदिना यौवनादि वयः ॥ २२९॥ पुरीषं गूनम् । “ वर्ची नपुंसकं रूपे विष्टायामपि तजेसि । पुंसि चंद्रस्य तनय इति मेदिनी, ।" उत्सवे तेजसि च महः । “गुणे गुणभेदे ।" स्त्रीणां पुष्पे आर्तवे च “रेणुपरागयोश्च रजः । अदंतो ऽप्ययम् । रजो ऽयं रजसा सार्धे स्त्रीपुष्पगुणधुलिस्वित्यजयः।" राव्हादित्रये च तमः । “ पापे शोके च" ॥ २३० ॥ पद्ये गायच्यादिवृत्ते । अभिलाषे For Private And Personal Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. . . ३४१ छंदः पद्ये ऽभिलाषे च तपः कृच्छ्रादिकर्म च ॥ सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥ २३१ ॥ ओकः सद्माश्रयश्चौकाः पयः क्षीरं पयों ऽबु च ॥ ओजो दीप्तौ बले स्रोत इंद्रिये निम्नगारये ॥ २३२॥ । तेजः प्रभावे दीप्तौ च बले शुक्रे ऽप्यतस्त्रिषु ॥ विद्वान विदंश्च बीभत्सो हिंस्रो ऽप्यतिशये त्वमी॥२३॥ वृद्धप्रशस्ययोायान् कनीयांस्तु युवाल्पयोः॥ वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः॥ २३४ ॥ इति सांताः॥ दले ऽपि बह निर्बधोपरागार्कादयो ग्रहाः॥ इच्छायाम् । “ छंदः पद्ये च वेदे च स्वैराचाराभिलाषयोरिति मेदिनी ।” कृछं सांतपनादिव्रतम् । आदिना चांद्रायणादि । तपो लोकांतरे ऽपि च । “धर्मे च तपः ।" बले सहः क्लीबम् । मार्गो मार्गशीर्षः । अत्र पुंसि । “ सहो बले ज्योतिषि च पुंसि हेमंतमार्गयोरिति कोशांतरम् ।” खमाकाशः । तत्र नभः क्लीवे । श्रावणे पुंसि । “ नभो व्योम्नि नभो घ्राणे बिसतंतौ पतद्धहे। प्रावृषि श्रावणे इति हैमः" ॥ २३१॥ सद्म गृहम् । “ओकः अदंतो ऽप्ययम् । ओक उचः क इति निपातनात् ।” आश्रय आश्रयमात्रम् । “ओकस्त्वाश्रयमात्रे स्यादिति हैमः । ओजो दीप्तिप्रकाशयोः । अवष्टंभे बले धातुतेजसीति हैमः ।" इंद्रियनदीवेगयोः स्रोतः ॥ २३२ ॥ प्रभावादिचतुष्के तेजः । “ तेजस्त्विरेतसोबले । नवनीते प्रभावे ऽमाविति हैमः।" अतः परं सांतसमाप्तिपर्यंता वाच्यलिंगाः। विदन् ज्ञाता। चकारादात्मज्ञो ऽपि विद्वान् । विद्वानात्मविदि प्राज्ञे पंडिते चाभिधेयवदिति विश्वः। हिंस्र क्रूरें । अपिशब्दाद्रसभेदे ऽपि बीभत्सः । “बीभत्सो विकृते करे रसे पार्थेऽघृणात्मनीति हैमः" ॥ २३३ ॥ अमी वक्ष्यमाणा ज्यायआदयः साधीयःपर्यंताः सांता वृद्धादीनां बाढपर्यंतानां अतिशये ज्ञेयाः। अतिशयेन वृद्धे प्रशस्ये स्तुत्ये च ज्यायान् । अतिशयितयोर्युवाल्पयोः कनीयान् ।ऊरुर्महान् वरः श्रेष्ठस्तयोरतिशयितयोर्वरीयान् । अतिशयेन साधुः साधीयान् । अतिशयितं बाढं साधीयः अतिशायनेऽर्थे इष्ठनीयसुन्भ्यां इमे शब्दाः साधवः ॥२३४॥ इति सांताः ॥ अथ हांतानाह । दले पत्रे अपिशब्दारिपच्छे ऽपि बहम् । “बह तणे परीवारे कलापे इति हैमः।" निबंधा For Private And Personal Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४२ सटीकामरकोशस्य [नानार्थवर्गः द्वार्यापीडे क्वाथरसे नि!हो नागदंतके ॥२३५॥ तुलासत्रे ऽश्वादिरश्मौ प्रग्राहः प्रग्रहो ऽपि च ॥ पत्नीपरिजनादानमूलशापाः परिग्रहाः॥ २३६ ॥ दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः॥ व्यूहो वृंदे ऽप्यहिव॒त्रे ऽप्यनींदर्कास्तमोऽपहाः॥ २३७ ॥ परिच्छदे नृपाहेऽर्थे परिबर्हो ॥इति हांताः॥ऽव्ययाः परे॥ आङीषदर्थे ऽभिव्याप्तौ सीमार्थ धातुयोगजे ॥२३८॥ दयो ग्रहाः। निबंध आग्रहविशेषः उपरागश्चंद्रार्कग्रहणम् । ग्रहो निग्रहनिबंधग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोरिति विश्वः ॥ द्वारि द्वारे । आपीडे शेखरे । वाथरसे कथितद्रव्यरसे । नागदंतके गृहादिभित्तिस्थकीलद्वये नियूहः ॥ २३५ ॥ हस्ते यद्गृहीत्वा तुलया द्रव्यमुन्मीयते तत्तुलासूत्रं तत्र । अश्ववृषादिरश्मौ च प्रग्राहप्रग्रहौ । “ प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बंधने ॥ प्रग्रहः किरणे भुजे ॥ तुलासूत्रे ऽश्वादिरश्मौ सुवर्णे हरिपादपे । बंधे बंद्यामिति हैमः।" परिजनः परिवारः । आदानं स्वीकारः । “परिग्रहः कलत्रे च मूलस्वीकारयोरपि। शपथे परिवारे च राहुवस्थभास्कर इत्यजयः" ॥ २३६ ॥ दारेषु पत्न्याम् । चकारात्सद्मनि गृहाः पुंभूग्नि । या वरस्त्री उत्तमा स्त्री तस्याः श्रोण्यां कट्यामारोहः । यथा वरारोहा । अपिशब्दादवरोहे गजारोहे च । “ आरोहो दैर्घ्य उ. च्छाये स्त्रीकट्यां मानभिद्यपि । आरोहणे गजारोहे इति हेमचंद्रः ।" अपिशब्दाद्वयूहः स्याद्वलविन्यासे । अहिर्वृत्रासुरे सपै “ निर्माणतर्कयोश्च ।” वह्निचंद्रसर्यास्तमोपहाः । “जिने च तमोपहः ॥ २३७॥ नृपाहेऽर्थे राजयोग्यद्रव्ये सित. च्छत्रादौ । परिबर्हस्तु राजाहवस्तुन्यपि परिच्छद इति । “परिबर्हः परिवारः।" परे ऽतऊर्ध्व वक्ष्यमाणा आङादिशब्दा अव्यया उच्यते । अव्ययलक्षणं तु। सदृशं त्रिषु लिंगेषु सर्वासु च विभक्तिषु ॥ वचनेषु च सर्वेषु यन्न व्येति तदव्ययमिति । तेषामत्र वर्गे उपन्यासस्तु पूर्ववन्नानार्थत्वात् । इति हाताः ॥ आडित्यव्ययं ईषदर्थादिचतुष्के । तस्य डकारो ऽनुबंधः । ईषदर्थे यथा । आपिंगलः ईषत्पिगल इत्यर्थः। अभिव्याप्तौ यथा । आसत्यलोकादापातालात् । सीमार्थे यथा । आसमुद्रं राजदंडः। धातुयोगजे क्रियायोगजे ऽर्थे यथा । आहरति “आक्रामतीत्यादि" ॥ २३८ ॥ For Private And Personal Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४३ तृतीयं कांडम्. आ प्रगृह्यः स्मृतौ वाक्ये ऽप्यास्तु स्यात्कोपपीडयोः॥ पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिंदयोः॥ २३९॥ चान्वाचयसमाहारेतरेतरसमुच्चये॥ खस्त्याशी क्षेमपुण्यादौ प्रकर्षे लंघने ऽप्यति ॥ २४०॥ स्वित्प्रश्ने च वितर्के च तु सा दे ऽवधारणे ॥ यः प्रगृह्यसंज्ञकः आ इति निपातः सः स्मृतौ स्मरणे वाक्ये वाक्यपूरणे च वर्तते । प्रगृह्यस्त्वचि नित्यं प्रकृत्या वर्तते तत्र । स्मृतौ यथा । आ एवं किल तत् । वाक्ये तु आ एवं मन्यसे ॥ “आ प्रगृह्यः स्मृतौ वाक्ये ऽनुकंपायां समुच्चय इति मेदिनी ।" सविसर्गस्त्वा इति यो निपातः स पीडायां कोपे च वर्तते । तत्र पीडायां यथा । आः शीतम् । कोपे यथा । आः पाप किं विकत्यसे । " आः स्मरणे ऽपाकरणे कोपसंतापयोरपीति कोशांतरम् ।” पापाद्यर्थत्रये कुशब्दः । पापे यथा । कुकर्म । कुत्सायां यथा । कापथः । ईषदर्थे यथा । कवोष्णम् । कु पापीयसि कुत्सायामीषदर्थे निवारण इति हैमः । कु कुत्सायां निवारण इति विश्वः।" अपकारशब्दैर्भयोत्पादनं निर्भर्सनम् । दोषाख्यानमात्रं निंदा । निर्भर्त्सने यथा । धिक् त्वां ताडनाहमनध्ययनशीलम् । निंदायां यथा । धिक् परस्त्रीगामिनं पुरुषम् ॥ २३९ ॥ अन्वाचयाद्यर्थचतुष्के चशब्दः । अन्यतरस्यानुषंगिकत्वे ऽन्वाचयः । तत्र यथा भिक्षामट गां चानय । समाहारः समूहः तत्र यथा । संज्ञा च परिभाषा च संज्ञापरिभाषम् । मिलितानामन्वय इतरेतरयोगः । यथा धवश्च खदिरश्च धवखदिरौ । परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः । तत्र यथा । ईश्वरं गुरुं च भजस्वेति । “च पादपूरणे पक्षांतरे हेतौ विनिश्चय इति त्रिकांडशेषः।" आशीराशीर्वादः तत्र । यथा स्वस्ति ते भूयात् । क्षेमे निरुपद्रवे । यथा स्वस्ति गच्छ । “ पुण्ये । यथा स्वस्तिमान्स्वर्गमश्नुते । आदिना स्वस्ति स्यान्मंगले पुण्ये ऽप्याशंसायामपि क्वचिदिति मेदिनी । प्रकर्षे अति । यथा अत्युत्तमो विष्णुः । अति प्रकर्षे लंघने भृशे स्तुतावसंप्रतिक्षेपे ऽपीति हैमः ।" अतिवेलं जलधितलम् ॥ २४० ॥ प्रश्नवितर्कयोः स्वित् । प्रश्ने यथा । किं स्वित्कुशलमस्ति । वितर्को नानापक्षविमर्शः। यथा सर्वेश्वरत्वं विष्णोराहोस्विच्छिवस्य । “ स्वित्प्रश्ने च वितर्के च तथैव पादपूरण For Private And Personal Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४४ सटीकामरकोशस्य नानार्थवर्गः सकृत्सहैकवारे चाप्यारादूरसमीपयोः॥ २४१ ॥ प्रतीच्यां चरमे पश्चाताप्यर्थविकल्पयोः॥ पुनःसहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः ॥ २४२ ॥ खेदानुकंपासंतोषविस्मयामंत्रणे बत ॥ हंत हर्षे ऽनुकंपायां वाक्यारंभविषादयोः॥ २४३ ॥ प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ॥ इति मेदिनी।" भेदावधारणयोस्तुशब्दो यथा । क्षीरान्मांसं तु पुष्टिकृत् । शिष्टैर्मतं तु तयुक्तम् । “ तु पादपूरणे भेदे समुच्चये ऽवधारणे । पक्षांतरे नियोगे च प्रशंसायां विनिग्रह इति मेदिनी।" सहार्थे एकवारे च सकृत् । यथा सकृद्यांति। सकृदपि कर्याद्याश्राद्धम् । दूरे "आरात्" । यथा आराच्छत्रोः सदा वसेत् । समीपे तु सखायं स्थापयेदारात् ॥२४॥प्रतीच्या पश्चिमदिशि । चरमेंऽत्ये च पश्चात् । यथा। "पश्चादस्तंगतो रविः । पश्चिमे वयसि नैमिषं वशी।" अपिशब्दस्यार्थः समुच्चयस्तत्र विकल्प चौतशब्दो यथा । उत भीम उतार्जुनः । विष्णुरुत शिवः सेव्यः । “उत प्रभवितर्कयोः । समुच्चये विकल्पे चेति हैमः । अजयस्तु उतापी द्वौ च बाढार्थाविति।" पुनरर्थे पौनःपुन्ये सहार्थे च शश्वत् । यथा शश्वद्विष्णुं स्मरेत् । शिष्यैः शश्वद्गतो गुरुः । “ शश्वत्स्यादात्मप्रश्ने च मंगले । पुरा कल्पे सदार्थे च पुनरर्थे च दृश्यत इति मेदिनी । अजयस्तु शश्वत्सहसदार्थयोरित्याह । शश्वत्सह पुनर्नित्य इति हैमश्च।" प्रत्यक्षे तुल्ये च साक्षात् । यथा। साक्षात् दृष्टो मया हरिः । साक्षाल्लक्ष्मीरियं वधूः ॥२४२॥ खेदाद्यर्थपंचके बत । यथा । अहो बत महत्कष्टमिति । बत निःस्वो ऽसि । बत पतिरालिंगितः । अहो बतायं ध्रुव आप देवम् । एहि बत सखे । “बतेत्यव्ययं दत्योष्ठयादीत्यजयः।" हर्षादिचतुष्के हंतशब्दः। “हर्षे यथा । हंत लाभः शतगुणः। अनुकंपायां यथा । हंत दीनो रक्षितव्यः ।" वाक्यारंभे यथा । हंत ते कथयिष्यामि। " विषादे यथा । हंत जातमजातारेः प्रथमेन त्वया ऽरिणा । हंत दाने ऽनुकुंपायां वाक्यारंभविषादयोः । निश्चये च प्रमोदे चेति हमः " ॥ २४३ ॥ यो मुख्येन सदृशः प्रतिनिधिस्तत्र प्रतिशब्दो यथा । अभिमन्युं प्रति परीक्षित् । वीप्सा व्याप्तुमिच्छा तत्र । यथा । तीर्थ तीर्थ प्रति गच्छति । लक्षणायां यथा । वृक्षशाखां प्रति विद्योतते विद्युत् । आदिना इत्थंभृताख्यानादौ । प्रयोगत इति शिष्ट प्रयोगानु For Private And Personal Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. इति हेतुप्रकरणप्रकाशादिसमाप्तिषु ॥ २४४ ॥ प्राच्यां पुरस्तात्पथमे पुरार्थे ऽग्रत इत्यपि ॥ यावत्तावच साकल्ये ऽवधौ माने ऽवधारणे ॥ २४५॥ मंगलानंतरारंभप्रश्नकात्स्न्येष्वथो अथ ॥ वृथा निरर्थकाविध्यो ना ऽनेकोभयार्थयोः ॥ २४६ ॥ सारेण प्रतिशब्दस्य प्रक्षेपः । “प्रतीत्थंभूतभागयोः । प्रतिदाने प्रतिनिधौ वीप्सालक्षणयोरपीति हैमः ।" हेत्वर्थे इतिशब्दः । यथा रामो हंतीति रावणः पलायते । प्रकरणं प्रकारः । यथा विप्रक्षत्रियविट्शूद्रा इति वर्णाः । प्रकाशे यथा । इति पाणिनिः । पाणिनिशब्दो लोके प्रकाशते इत्यर्थः । “प्रकर्ष इति पाठः।" आदिशब्दादेवमर्थे। यथा।क्रमादमुं नारद इत्यबोधि । समाप्ताववसाने यथा। धर्ममाचरेदिति। "इति स्वरूपे सान्निध्ये विवक्षानियमे ऽपि च । हेतौ प्रकारप्रत्यक्षप्रकर्षेष्ववधारणे । एवमर्थे समाप्तौ स्यादिति हैमः" ॥ २४४ ॥ प्राच्याद्यर्थचतुष्के पुरस्तात् । प्राच्यां पूर्वदिशि । प्रथमे यथा । पुरस्ताद्धुंक्ते । पुरार्थे ऽतीते यथा । पुरस्ताद्वासो ऽभूत् । अग्रतोऽने यथा । पुरस्तात्पुस्तकम् । यद्वाग्रत इति । अपिशब्दः प्राच्याद्यर्थे स्यात् । साकल्यादौ यावत्तावच्छब्दौ । यथा यावद्दत्तं तावद्भुक्तम् । अवधौ यथा । मलाच्छाखां यावत्प्रकांडः।माने परिमाणे यथा । यावत्स्वर्णं तावद्रजतम् । अवधारणे निश्चये यथा| श्रोत्रियं तावदामंत्रयस्व । “ यावत्कात्स्न्ये ऽवधारणे । प्रशंसायां परिच्छेदे मानाधिकारसंभ्रमे । पक्षांतरे चेति मेदिनी" ॥२४५॥ अथो अथ इमौ शब्दौ मंगलादिषु। मंगले यथा । अथातो ब्रह्मजिज्ञासा । अनंतरे यथा । स्नानं कृत्वा ऽथ भुंजीत। आरंभे यथा । अथ शब्दानुशासनं लिख्यते । प्रने यथा। अथ वक्तुं समर्थो ऽसि। कात्स्न्ये यथा । अथ धातून्ब्रूमः । “अथो अथ समुच्चये । मंगले संशयारंभाधिकारानंतरेषु च। अन्वादेशे प्रतिज्ञायां प्रभसाकल्ययोरपीति हैमः।” निरर्थक वृथा। यथा । वृथा दुग्धो ऽनडान् । अविधौ विधिहीने वृथा । यथा वृथा दानम् । “वृथा निष्कारणे वंध्ये वृथा स्याद्विधिवर्जित इति विश्वः।" अनेकार्थे नानाशब्दो यथा । नानाविधा जनाः । उभयार्थे यथा । नानाविधं न सज्जेत । “नानाविनोभयानेकाथेष्विति हेमचंद्रः" ॥ २४६ ॥ पृच्छायां यथा । को नु धावति । विकल्पे यथा । ४४ For Private And Personal Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [नानार्थवर्ग: नु पच्छायां विकल्पे च पश्चात्सादृश्ययोरनु ॥ प्रभावधारणाऽनुज्ञानुनयामंत्रणे ननु ॥ २४७॥ गर्दासमुच्चयप्रश्नशंकासंभावनास्वपि ॥ उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ॥ २४८ ॥ अमा सह समीपे च कं वारिणि च मूर्धनि ॥ इवेत्थमर्थयोरेवं नूनं तर्के ऽर्थनिश्चये ॥२४९ ॥ तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने ॥ अयं भीमो नु धर्मो नु । “नु प्रश्ने ऽनुनये ऽतीतार्थे विकल्पवितर्कयोरिति हैमः । पश्चादर्थे सादृश्यार्थे चानु ।" पश्चादर्थे यथा । रथमनुगच्छति । सादृश्ये यथा । ज्येष्ठं अनुकरोति । “ अनु लक्षणवीप्सेत्थंभूतभागेषु सन्निधौ । सादृश्यायामहीनेषु पश्चादर्थसहायोरिति हैमः । प्रश्नादिपंचके ननु यथा ।” प्रश्ने यथा । ननु किमेतत् । अवधारणे नन्वयं योगी । “ अनुज्ञायां यथा । ननु गच्छ ।” अनुनयः सांत्वनम् । ननु कोपं मुंच दयां कुरु । आमंत्रणं संबोधनम् । ननु राजन् । “नन्वाक्षेपे परिप्रने प्रत्युक्ताववधारणे । वाक्यारंभे ऽप्यनुनयामंत्रणानुज्ञयोरपीति हैमः"॥२४७॥ गर्हादिपंचके क्रमादपिशब्दो यथा । अपि सिंचेत्पलांडुम् । त्रियं पालय पुत्रमपि । अपि जानासि किंचित्त्वम् । अपि चोरो भवेत् । अपि स्थाणुं जयेद्रामः । युक्तपदार्थे कामचारक्रियासु च अपिशब्दः। उपमाविकल्पयोर्वाशब्दः स्यात् । उपमायां यथा। आशीविषो वा संक्रुद्धः । विकल्पे यथा । शिवं वा यदि वा विष्णुम् । “ वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चय इति विश्वः।" अर्धे सामि यथा । सामि संमिताक्षी। जुगुप्सिते यथा । सामि कृतमकल्याणकारि॥२४८॥सहार्थे यथा।पुत्रेणामा भुंक्ते। समीपे यथा ।अमात्यः समीपवर्तीत्यर्थः ।अमांतिकसहार्थयोरिति कोशांतरे च ।कं शिरःसुखवारिध्विति मेदिनी। इवार्थे इत्थमर्थे च एवंशब्दो यथा । अग्निरेवं द्विजः अग्निरिवेत्यर्थः । इत्थमर्थे प्रकारे । एवं वादिनि देवर्षों । “एवं प्रकारोपमयोरंगीकारे ऽवधारणे इति धरणिहेमचंद्रौ । तर्के नूनं यथा। ननमयमतियज्वनां प्रियः ।अर्थनिश्चये यथा। क्षुद्रे ऽपि नूनं शरणं प्रपन्ने ।" नूनं निश्चिततर्कयोरिति विश्वः ॥ २४९ ॥ तूष्णीमर्थे मौने यथा । जोषं तिष्ट । “सुखे यथा । जोषमासीत वर्षासु । जोषं सुखे For Private And Personal Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - तृतीयं कांडम्. ३४७ नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने ॥ २५०॥ अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ॥ हुँ वितर्के परिप्रश्ने समयांतिकमध्ययोः॥ २५१ ॥ पुनरप्रथमे भेदे निनिश्चयनिषेधयोः॥ स्यात्प्रबंधे चिरातीते निकटागामिके पुरा ॥ २५२ ॥ स्तुतौ । मौनलंघनयोश्चापीति हैमः । पृच्छायां किं । यथा । किमाद्रियेरन् रसिकाः कृतिं ते ।" जुगुप्सने किं । यथा । स किं राजा यः प्रजां न रक्षति । "किं वितर्के परिप्रश्ने क्षेपनिंदाप्रकारयोरिति विश्वः।" प्राकाश्यादिपंचके नामशब्दः। प्राकाश्यं प्रसिद्धिः । यथा । हिमालयो नाम नगाधिराजः । संभाव्ये कथंचिदर्थे यथा । भविष्यति युद्धं नाम । क्रोधे यथा। मम वैरी रावणो नाम पापः । उपगमः सद्वेषांगीकारः । “यथा । शत्रोः सकाशाद्हाति नाम । कुत्सने यथा । को नामायं प्रलपति मे विशतः सभायाम् । नाम कोपेऽभ्युपगमे विस्मये स्मरणे ऽपि च । संभाव्यकुत्साप्राकाश्यविकल्पेष्वपि दृश्यत इति मेदिनी" ॥ २५० ॥ भूषणमलंकारः पर्याप्तिः परिपूर्णता । शक्तिः सामर्थ्य । वारणं चैतदर्थे ऽलंशब्दः क्रमेण । यथा । अलंकृतः शिशुः । अलं भुक्तवान् । अलं मल्लो मल्लाय । अलं महीपाल तव श्रमेण । “ अलं निरर्थके इति हैमः।" वितर्कपरिप्रश्नयोहंकारः । “ वितर्के हुं जलं मृगतृष्णा हुँ। परिप्रश्ने हुं देवदत्तोऽयम् । हुं वितर्के चानुमताविति त्रिकांडशेषः।" हुँ वितर्के परिप्रश्ने हुं रुषोक्त्यनुनीतिष्विति विश्वः । “हुँ वितर्के परिप्रश्ने हुं लज्जायां निवारणे इति हैमः।" समीपमध्ययोः समया । “ समीपे यथा। समया पत्तनं नदी । मध्ये यथा । समया शैलयोामः " ॥ २५१ ॥ प्रथमाभावे यथा । पुनरुक्तम् । भेदे यथा। किं पुनर्ब्राह्मणाः पुण्याः । “पुनरप्रथमे मतम् । अधिकारे च भेदे च तथा पक्षांतरे ऽपिचेति मेदिनी।" निश्चये निर्यथा ।निरुक्तम्।निषेधे निर्धनो राजा । " निनिश्चये क्रांताद्यर्थे निःशेषप्रतिषेधयोरिति हैमः ।" प्रबंधादिषु पुराशब्दः । प्रबंधे यथा । पुराधीते । अविरतमपाठीदित्यर्थः । चिरंतनं । पुराणमिति यावत् । तत्र यथा । पुरातनं अतीतं भूतम् । निकटः सन्निहितः। आगामिकं भावि । पुरा पुराणे निकटे प्रबंधातीतभाविष्विति विश्वमेदिन्यौ ॥ २५२ ॥ ऊररीत्येको For Private And Personal Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३४० सटीकामरकोशस्य [नानार्थवर्गः ऊर!री चोररी च विस्तारें ऽगीकृतौ त्रयम् ॥ खर्गे परे च लोके वर्वार्तासंभाव्ययोः किल ॥ २५३ ॥ निषेधवाक्यालंकारजिज्ञासानुनये खलु ॥ समीपोभयतःशीघ्रसाकल्याभिमुखे ऽभितः॥ २५४ ॥ नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि ॥ तिरों ऽतौ तिर्यगर्थे हा विषादशुगर्तिषु ॥ २५५ ॥ - अहहेत्यद्भुते खेदे हि हेताववधारणे ॥७॥ इति नानार्थवर्गः॥ दीर्घादिः शब्दः । उररीत्यपरो म्हस्वादिरिति भेदाद्विरुक्तिः । “ विस्तारें ऽगीकृतौ च ऊरर्यादित्रयम् । यथा ऊररी करोतीत्यादि । स्वः स्वर्गे । यथा स्वर्णद्यां नाति नारदः ।" परे इति लोकविशेषणम् । “परे लोके यथा । स्वर्गतस्य क्रिया कार्या पुत्रैः परमभक्तितः ।" स्वः स्वर्गपरलोकयोरिति विश्वः । वार्तायां यथा । जघान कंसं किल वासुदेवः । संभाव्यं संभावनीयम् । “ तत्र यथा । गुरून्किलातिशेते शिष्यः । किल शब्दस्तु वार्तायां संभाव्यानुनयार्थयोरिति विश्वः । किल संभाव्यवार्तयोः । हेत्वरुच्योरलोके चेति हैमः ॥ २५३ ॥ निषेधे खलु । यथा खलु रुदित्वा । वाक्यालंकारे वाक्यभूषायां एतत्खल्वाहुः । जिज्ञासायां यथा । खलु जानासि ।अनुनये यथा। देहि खलु वाचकम् । “खलु स्याद्वाक्यभूषायां जिज्ञासायां च सांत्वने ॥ वीप्सामाननिषेधेषु पूरणे पदवाक्ययोरिति मेदिनी।" समीपादिपंचकेऽभितः । “ समीपे यथा । वाराणसीमभितः भागीरथी । ” उभयत इत्युभयार्थे । यथा । अभितः कुरु चामरौ । शीघ्रार्थे यथा । अभितो ऽधीष्व । साकल्ये यथा । अभितो वनदाहः । “अभिमुखे यथा । अभितो हिंस्रको हंति मामेव परिधावति" ॥ २५४ ॥ नाम्नि प्राकाश्ये च प्रादुः । “ नाम्नि यथा । प्रादुरासीचक्रपाणिः ।" प्राकाश्ये यथा । प्रादुर्बुद्धिर्भविष्यति । “ अन्योन्यार्थे मिथो यथा। वासिष्ठकौंडिन्यमैत्रावरुणानां मिथो न विवाहः ।" रहसि मिथो यथा । मिथो मंत्रयते । मिथो ऽन्योन्यं मिथो रह इति विश्वः ।अंतर्धाने तिर्यगर्थे च तिरः। “अंतर्धाने यथा । तिरोभूयास्ते । तिर्यगर्थे यथा । तिरोवर्तते चंद्रः ।" विषादाद्यर्थत्रये हाकारः । विषादे यथा । हा रमणीयो गतः कालः। शुचि शोके। यथा।हा राम वनं गतो ऽसि । अौ पीडायां यथा । हा हतो ऽस्मीति । “ कुत्सार्थे च हा शब्दः" ॥२५५॥ For Private And Personal Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अव्ययवर्गः ४] तृतीयं कांडम्. ३४९ चिरायचिररात्रायचिरस्याद्याश्चिरार्थकाः॥ मुहुः पुनःपुनः शश्वदभीक्ष्णमसकृत्समाः ॥१॥ साक् झटियंजसान्हाय द्राङ् मंक्षु सपदि द्रुते ॥ बलवत्सुष्टुः किमुत स्वत्यतीव च निर्भरे ॥२॥ प्टथग्विनांतरेणते हिरुङ् नाना च वर्जने ॥ अद्भुते यथा । अहह बुद्धिप्रकर्षा राज्ञः । खेदे यथा । अहह नीतो यूतेन मया कालः । “ अहहा दीर्घातमपि । अत्र विप् । अहहेत्यद्भुते खेदे परिक्लेशप्रकर्षयोः । संबोधने ऽपीति मेदिनी ।" हेतौ कारणे हि । यथा । अग्निरत्रास्ति धूमो हि दृश्यते । अवधारणे निश्चये यथा । चंद्रो हि शीतः । हि पादपूरणे हेतौ विशेषे ऽप्यवधारणे । प्रश्ने हेत्वपदेशे च संभ्रमासूययोरपीति मेदिनी । दीर्घातपाठो ऽप्यस्ति । ही दुःखहेतावाख्यातो विषादे विस्मये ऽपि चेति"॥ इति नानार्थवर्गः ॥ चिराय चिररात्राय चिरस्य एते निपाता आद्या येषां ते तथा । आद्यशब्दाच्चिरेण चिरात् चिरं इति षट् चिरार्थकाः । दीर्घकालस्य वाचका इत्यर्थः । “क्रमेणोदाहरणानि । यथा । चिराय संतर्य समिद्भिरग्निम् । चिररात्राय संचितम् । चिरस्य दृष्टैव मृतोत्थितेव। चिरेण नाभिं प्रथमोदबिंदवः । चिरात्सुतस्पर्शरसज्ञतां ययौ । स चिरं तपसि स्थितः ।” मुहुः पुनःपुनः शश्वत् अभीक्ष्णं असकृत् एते पंच समाः अर्थत. स्तुल्याः। “ यथा । मुहुः पश्यसि कोंतेय । आगच्छति पुनःपुनः । वन्यवृत्तिमिमां शश्वत् । अभीक्ष्णमक्षुण्णतया इतिदुर्गमम् । असकृज्जलपानाच्च सकृत्तांबूलचर्वणात् । अजयस्तु । अभीक्ष्णशब्दमनव्ययमप्याह । अभीक्ष्णं तु पौनःपुन्ये सर्वदाथै च दृश्यत इत्यनव्ययप्रकरणे पाठात् " ॥ १॥ स्राक् झटिति अंजसा अन्हाय द्राक् मंक्षु सपदि एते सप्त द्रुते शीधे । “ यथा । स्राक् वयो याति देहिनाम् । वृक्षं झटित्यारुरोह । अंजसा याति तुरगः । अन्हाय सूर्येण तमो निरस्तम् । द्राक् भविष्यति सुखं तव प्रिये । मंक्षु ह्यपादि सरितः पटलैरलीनाम् । वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ।" बलवत् सुष्टु किमुत सु अति अतीव षट् निर्भरे अतिशये । “ यथा । पुनर्वशित्वा बलवन्निगृह्य । सुष्टु पीतं मया घृतम् । किमुतावर्द्धत क्षेत्रम् । अतिवृष्टिः । अतीव शोभते राजा". ॥२॥ पृथक विना अंतरेण ऋते हिरुक् नाना एते षट् वर्जने । “विनार्थे यथा । किंचिद्दत्वा पृथक क्रिया । क्षणमप्युत्सहते न मां विना । अंतरेण सुतं नास्ति सुखं संसा For Private And Personal Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [अव्ययवर्गः यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन ॥ ३॥ कदाचिज्जातु सार्धं तु साकं सत्रा समं सह ॥ आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा ॥४॥ आहो उताहो किमुत विकल्पे किं किमूत च ॥ तु हि च स्म ह वै पादपूरणे पूजने स्वति ॥५॥ दिवाहीत्यथ दोषा च नक्तं च रजनाविति ॥ तिर्यगर्थे साचि तिरो ऽप्यथ संबोधनार्थकाः॥६॥ स्युः प्याट् पाडंग हे है भोः समया निकषा हिरुक् ।। रिणां भुवि । ऋते पुण्यात्स्वर्गतिर्न । हिरुक् कर्म न मोक्षः स्यात् । विष्णुं नाना मोक्षदो नास्ति देवः।" यत् तत् यतः ततः चत्वारि हेतौ कारणे। “यथा । यन्न रम्यं तरस्विभ्यः । तदिदं परिरक्ष शोभने । यतो गंगांभसि स्त्रातः । ततो निष्कल्मषो नरः।" चित् चन द्वयं असाकल्ये । यथा कश्चित् । कंचन ॥२॥ कदाचित् जातु द्वे कस्मिंश्चित्काले । “ स्मृतिः कदाचित् भवति । ज्ञानं ते जातु सूत्तमम् ।” सार्ध साकं सत्रा समं सह पंचकं सहेत्यर्थे । “यथा। सार्धं दानववैरिणा। पत्न्या साकं पतिर्भुक्ते। सत्रा कलत्रेण सुखं समभुते । समं वधूभिस्तरुणा रमंते । विश्वासधूमं सह रत्नभाभिः ।" प्राध्वमित्येकमानुकूल्ये । वृथा मुधा द्वे व्यर्थके । “ यथा । वृथा पुष्टः । बुधा मुधा भ्रमंत्यत्र"॥४॥ आहो उताहो किमुत किं किमु उत षट् विकल्पे । “ यथा । देव आहो गंधर्वः । उताहो ब्रह्म चोच्यते । किमुत त्वं शिवो ब्रह्मा । स्थाणुरयं किं पुरुषः । गृहं किमु वनं गतः । विष्णुरुत शिवः सेव्यः।" तु हि च स्म ह वै षट् श्लोकचरणपूर्णतायाम् । “यथा । रामस्तु लक्ष्मणं प्राह । अहं हि यास्ये नगरम् । स च प्राह च राजानम् । मया स्म भुक्तम् । स ह तं प्राह लक्ष्मणः । तेन वै हतः।" सु अति द्वे पूजने । “ सु स्तुतम् । अत्युत्तमः " ॥५॥ अह्रीत्यर्थे दिवाशब्दः । दोषा नक्तं द्वे रात्रावित्यर्थे । “ यथा । चोराश्च दोषा ययुः । नक्तं गृहस्थो भुंजीत । " साचि तिरः द्वे तिर्यगर्थे । “ कृतं साचि धनुस्तेन । तिरो गत्वा समीक्षेत"॥६॥ प्याट् पाट् अंग हे है भोः एते षट् संबोध. नार्थकाः स्युः । “ यथा । प्याट् भीम यज्ञं रक्षस्व । एवं. पाडित्यादि ।" समया निकषा हिरुक् त्रयं सामीप्ये । यथा ग्राम समया । विलंध्य लंकां निकषा हनि For Private And Personal Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम् अतर्किते तु सहसा स्यात्पुरः पुरतो ऽग्रतः ॥ ७ ॥ स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा ॥ किंचिदीषन्मनागल्पे प्रेत्यामुत्र भवांतरे ॥ ८ ॥ वा यथा तथैवैवं साम्ये ऽहो ही च विस्मये ॥ मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे ॥ ९ ॥ दिष्ट्या समुपजोषं चेत्यानंदे ऽथांतरें तरा ॥ अंतरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् ॥ १० ॥ For Private And Personal ३५१ 66 99 व्यति । “पर्वतस्य हिरुक् नदी । " सहसेत्येकमतर्किते । यथा । दिवः प्रसूनं सहसा पपात । सहसा विदधीत न क्रियाम् । पुरः पुरतः अग्रतः त्रयमग्रे इत्यर्थे । 'यथा । पुरः पश्यसि किं बाले । पुरतः स्थाप्य सर्वेशम् । लेखः प्रत्यर्थिनोऽग्रतः ॥ ७ ॥ स्वाहा श्रौषट् वौषट् वषट् स्वधा पंचैते देवेभ्यो हविर्दानविशेषे प्रयुज्यंते । तत्र पितृदाने स्वधाशब्दः प्रसिद्धः । किंचित् ईषत् मनाक् त्रयमल्पे । “यथा । किंचिद्विकसितं सुमम् । ईषदुष्णं पयः पिब । मनाक् विहस्य संतुष्टः । " प्रेत्य अमुत्र द्वयं जन्मांतरे । “ यथा । प्रेत्य स्वर्गे महीयते । इह चामुत्र च फलम् " ॥ ८ ॥ व वा यथा तथा इव एवं षट् साम्ये । तत्र वशब्दो यथा । शात्रवं व वपुर्यशः । " मणी वोष्ट्रस्य लंबेते प्रियौ वत्सतरौ ममेत्यत्र इवार्थे वशब्दो वाशब्दो वा बोध्य इति कौमुद्यामुक्तम् । यथा बुभुक्षितस्यान्नं तथैवार्तस्य चौषधम् । इंदुरिंदुरिव श्रीमान् । अग्निरेवं द्विजः । वं प्रचेतसि जानीयादिवार्थे तु तदव्ययमिति मेदिन्यादिः । अतो व वा यथा तथेत्यादिमनोरमोक्तः 1 पाठः साधुः । " न तु वद्वायथेत्यादिः । अपत्यादिपर्यायमध्ये ऽफिजादीनामनुक्तेश्व | अहो ही द्वे विस्मये । यथा । अहो रूपमहो सत्वम् । ही विस्मयविषादयोरिति विश्वः । तूष्णीं तूष्णीकाम् । 'यथा तूष्णीं स्थित्वा क्षणं भूयः । तूष्णीकां जलमध्यगः ।” सद्यः सपदि द्वे तत्काले । “ यथा । सद्यो हतः समुत्तस्थौ । शत्रुं जघान सपदि ” ॥ ९ ॥ दिष्टया समुपजोषं द्वे आनंदे । यथा । दिष्टया ते दर्शनं कांते । समुपजोषं भूयात् । अंतरे अंतरा अंतरेण त्रीणि मध्ये स्युः । यथा । अनयोरं तरे तिष्ट । त्वां मां चांतरा अंतरेण वा कमंडलुः । प्रसह्येत्येकं हठार्थकम् ॥ १० ॥ 66 Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३५२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [अव्ययवर्गः युक्ते द्वे साप्रतं स्थाने ऽभीक्ष्णं शश्वदनारते || अभावे नानो नापि मास्म मालं च वारणे ॥। ११ ॥ पक्षांतरे चेद्यदि च तत्वे त्वद्वांजसा इयम् || प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ॥ १२ ॥ समंततस्तु परितः सर्वतो विष्वगित्यपि ॥ अकामानुमतौ काममयोपगमे ऽस्तु च ॥ १३॥ (6 सांप्रतं स्थाने द्वयं युक्ते । यथा । स्वयं छेत्तुमसांप्रतं न युक्तमित्यर्थः । " क्रमशो वच्मि सांप्रतमिति वा । " स्थाने हृषीकेश तव प्रकीर्त्या । अभीक्ष्णं शश्वत् द्वयं अनारते अजस्रे । “ अभीक्ष्णमुष्णैरपि तस्य सोष्मणः । शश्वत्कालः । " नहि अ नो न चत्वारि अभावे । यथा । नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति । अराजदैविकं नष्टम् | नो चक्री किं कुलालः । न मे किंचन दह्यति ।" अ स्यादभावे स्वार्थे इति विश्वः । मास्म मा अलं त्रयं वारणे । यथा । मास्म कार्षीरिद पुत्र | मा कुरु । अलं महीपाल तव श्रमेण || ११ | चेत् यदि द्वयं पक्षांतरे । यथा | सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किं ।" अद्धा अंजसा तत्वार्थे । यदि स्त्रैणं देवी यमनिरतदेहार्धघटनादवैति त्वामद्धा | " अंजसेति रुरुधुः कुचग्रहैः । प्रादुः आवि: द्वयं प्राकाश्ये स्पष्टत्वे । यथा प्रादुरासीत् । आविर्बभूव । " ओं एवं परमं त्रयं मते अंगीकारे । यथा । ओमित्युक्तवतो ऽथ शार्ङ्गिणः । एवं यदाह भगवान् । परममित्युक्त्वा । " ओमित्यनुमते प्रोक्तं प्रवणे चाप्युपक्रम इति विश्वः । एवं प्रकारोपमयोरंगीकारे ऽवधारण .66 " 66 66 च ॥ १२ ॥ समंततः परितः सर्वतः विष्वक् चत्वारि सर्वत इत्यर्थे । “ समंततो वर्षति मेघः । आयांति परितः श्रियः । सर्वतो वाति पवनः । विष्वक् पतंति किरणाः । " अकामानुमतौ अनिच्छयानुमतौ काममित्येकम् | हनिष्यसि चेत्कामम् | कामंकणीतविश्रांते विशाले तस्य लोचने । कामं प्रकामे ऽनुमतावसूया - गेम ऽपि चेति हैमविश्वप्रकाशौ ।” असूयापूर्वकस्वीकारे अस्त्वित्येकम् । यथा ॥ तथाविधस्तावदशेषमस्तु नः । " चकारात्काममित्यपि । 66 अस्तु स्यादभ्यनुज्ञानेऽसूयांगीकारयोरपीति मेदिनी " ॥ १३ ॥ नन्वित्येकं विरोधोक्तौ । 46 यथा ननु For Private And Personal 1 Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ४] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. ननु च स्यादिरोधोक्तौ कञ्चित्कामप्रवेदने || निःषमं दुःषमं ग यथास्वं तु यथायथम् ॥ १४॥ मृषा मिथ्या च वितथे यथार्थ तु यथातथम् ॥ स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः ।। १५ ।। प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् ॥ संवर्षे व त्वर्वागामेवं स्वयमात्मना ।। १६ ।। अल्पे नीचैर्महत्युचैः प्रायो मन्यते शनैः ॥ सना नित्ये हि मातीते ऽस्तमदर्शने ॥ १७॥ For Private And Personal ३५३ "" एवं मन्यसे तर्हि किमपि न स्यात् । " कञ्चिदित्येकं कामप्रवेदने इष्टपरिप्रश्ने । इच्छाया आख्याने वा । "यथा । कञ्चिज्जीवति मे माता । निःषमम् दुःषमम् द्वे निंद्ये । यथा । निःषमं वक्ति मे मूर्खः । दुःषमं वर्तते वधूः । " यथास्वं यथायथं द्वे यथायोग्यमित्यर्थे । “यथास्वमाश्रमे च के । यथायथं फलायंते ॥ १४ ॥ मृषा मिथ्या द्वे वितथे असत्ये । “उच्छ्रायसौंदर्यगुणा मृषोद्याः । मिथ्योक्तं त्वया । " यथार्थं यथातथं द्वयं सत्ये । यथा । यथार्थमुक्तं नान्यत् । गुरुर्यथातथं वक्ति । तथाशब्दस्तथशब्दो वा सत्यार्थः । " एवं तु पुनः वै वा पंच निश्चयार्थकाः स्युः । " यथा । एवमेव यथा प्राह । रावणं तु दुरात्मानमवधीद्राघवः प्रभुः । " पुनर्व्यासो वै धर्मज्ञः । . वैवेत्यत्र वा एवेति वा छेदः ॥ १५ ॥ प्रागित्येकं अतीतार्थकम् । यथा प्राकर्म । नूनं अवश्यं द्वयं निश्चिते । नूनं शरणं प्रपन्ना । " अवश्यं यातारश्चिरतरमुषित्वापि विषयाः । " नूनं निश्चिततर्कयोरिति विश्वः । संवदित्येकं वर्षे । यथा प्रभवाख्या संवत् । अर्वागित्येकं अवरे । “कुले ऋतुयादव मंडनान्न तु मुंडनम् । " आं एवं द्वयं अंगीकारे । यथा आं कुर्मः । " एवं कुर्मः । " स्वयमित्येकं आत्मनेत्यर्थे ॥ १६ ॥ नीचैरित्येकमल्पे । " तथापि नीचैर्विनयाददृश्यत ।” उच्चैरित्येकं महति । 'यथा । शृंगार मुच्चैगिरेरिदम् । " प्राय इति भूनि बाहुल्ये । यथा । प्रायो नववधूः कांतम् । शनैरिति अद्भुते मांद्ये । यथा । शनैर्याति पिपीलिका । सनेत्येकं नित्ये । यथा । सनातनः । बहिरिति बाह्ये । " यथा । निष्कासितो बहिर्ग्रामात् ।" स्मेत्यतीते । यथा । वक्त स्म व्यास: । अस्तमिति दर्शनाभावे । यथा । सायमस्तमितो रविः ॥ १७ ॥ 66 ४५ Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३५४ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य अस्ति सत्वे रुषोक्ता प्रभे ऽनुनये त्वयि ॥ हूं तर्फे स्यादुषा रावसाने नमो नतौ ॥ १८ ॥ पुनरर्थेऽग निंदायां दुष्ठु सुष्ठु प्रशंसने ॥ सायं साये प्रगे प्रातः प्रभाते निकषांतिके ॥ १९ ॥ परुत्परायैषोऽब्दे पूर्व पूर्वतरे यति ॥ [अव्ययवर्गः For Private And Personal 66 " I 66 अस्तीति सत्वे । यथा । अस्ति परलोक इति मतिर्यस्य स आस्तिकः । “रुषोक्तौ कोपेनोक्तौ उ । यथा । उ आगतः शत्रुः । उ संबोधन रोषोक्त्योरनुकंपानियोगयोः । पदपूरणे च पादपूरणे ऽपि च दृश्यत इति मेदिनी । " ऊमिति प्रश्ने । ऊं गच्छसि बहिर्धव । व्हस्वपाठे उमित्यपि । रुषोक्तावूं उं प्रश्ने इति पाठांतरम् । हूं प्रश्ने इत्यपि पाठ: अयीत्यनुनये सांत्वने । यथा । अयि क्रियार्थं सुलभं समित्कुशम् । अयि वद राघव तथ्यम् । ” हुमिति तर्फे । “ स्याच्चेत्कि हुं प्रपद्यते । " उषेति रात्रेर वसाने । यथा । उषातनो वायुः । नमः प्रणामे । " नमो ब्रह्मण्यदेवाय" ॥ १८ ॥ अंगेति पुनरर्थे । यथा । मूर्खो ऽपि नावमन्यते किमंग विद्वान् । किंपुनरित्यर्थः । दुष्टु निंदायाम् । यथा । दुष्टु खलत्वम् । सुष्ठु प्रशंसने । यथा सुष्ठु काव्यम् । सायमिति साये दिनांतरे । यथा । सायं संध्यामुपासिष्ये । प्रगे प्रातः द्वे प्रभाते 1 यथा । प्रगे नृपाणामथ तोरणाद्बहिः । यः पठेत्प्रातरुत्थाय । " निकषेति समीपार्थे ॥ १९ ॥ पूर्वेSo गते वर्षे परुदित्येकम् । पूर्वतरे गतवर्षात्पूर्ववर्षे परारीत्येकम् । यति वर्तमानेSब्दे ऐषम इत्येकम् | " त्रयाणां यथा । परारि गतः कांतः । परुन्नागत ऐषमो ऽपि नागतः । ” यतीति शत्रतस्येणः सप्तम्या रूपम् । अत्राहि अस्मिहनीत्यर्थे अद्य - शब्दः।” “ यथा । अद्य गंतुं न शक्नोमि । " अथ पूर्वे ऽह्नीत्यादिशब्देन उत्तरेऽह्नीत्यादिषटूस्य प्रहणम् । “ पूर्वेऽह्नीत्याद्यर्थे पूर्वादिशब्देभ्य एद्युस्प्रत्यये पूर्वेद्युरित्या दयः सप्त शब्दा भवंति । क्रमेण यथा । पूर्वस्मिन्नहनीत्यर्थे पूर्वेद्युः । पूर्वेद्युरिष्यते प्रातः पूर्वेद्युः पूर्ववासर इति रुद्रः । " उत्तरस्मिन्नहनि उत्तरेद्युः । नांदीमुखा दुत्तरेयुर्विवाहः परिकीर्तितः । अपरस्मिन्नहनि अपरेद्युः । आगतान परेद्युस्तान् । ” अधरस्मिन्नहनि अधरेद्युः । “ अधरेद्युः प्रसूता सा । अधरस्तु पुमा. नोष्ठे होने नूर्श्वे च वाच्यवत् । " अन्यस्मिन्नहनि अन्येद्युः । " अन्येद्युरात्मानुचरस्य भावम् । ” अन्यतरस्मिन्नहनि अन्यतरेद्युः । " अन्यतरेद्युः पितरं द्रक्ष्यसि । ” 1 46 "" 66 Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. अद्यात्राहयथ पूर्वे ऽहीत्यादौ पूर्वोत्तरापरात् ॥२०॥ तथा ऽधरान्यान्यतरेतरात्पूर्वेारादयः॥ उभयद्युश्चोभयेयुः परे त्वह्नि परेद्यवि ॥ २१ ॥ ह्यो गते ऽनागते ऽह्नि श्वः परश्वस्तु परे ऽहनि॥ तदा तदानीं युगपदेकदा सर्वदा सदा ॥ २२ ॥ एतर्हि संप्रतीदानीमधुना सांप्रतं तथा ॥ दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥ २३॥ ॥ इत्यव्ययवर्गः॥ इतरस्मिन्नहनीतरेयुः । कष्टदिनादितरेयुः प्रियो द्रष्टव्यः" ॥२०॥ उभयद्युः । उभयेद्युः द्वे उभयस्मिन्नहनीत्यर्थे । धुश्चोभयात् वक्तव्य इति वार्तिकेणोभयशब्दात् द्युः प्रत्ययः । चकारात् एद्युः प्रत्ययश्च । “उभयद्युरुपोषणम्।" परेद्यवीत्येकं परेऽहनि। "मित्रं दृष्टं परेद्यवि" ॥ २१॥ ह्य इत्येकं गते ऽहनि । “ह्यः सर्वमभवत्कार्यं।" श्व इत्येकमनागते आगामिन्यहनि । ततःपरे ऽहनि परश्व इत्येकम् । “ श्वः परश्वश्च यथा । अद्य श्वो वा परश्वो वा सर्व कर्म भविष्यति । परश्वस्तत्परेऽहनीति पाठांतरम् ।" तदा तदानी द्वे तस्मिन्काल इत्यर्थे । “ यथा । तदा चक्षुष्मतां प्रीतिः । यदा स्यात्प्रियया संगस्तदानीमेव मे सुखम् ।” युगपत् । एकदा एकस्मिन्काल इत्यर्थे । “ यथा । शत्रुमित्रोदासीनाः युगपदाहूताः । गवां शतमेकदा दत्तम् ।" सर्वदा सदा द्वे सर्वस्मिन्काले इत्यर्थे । यथा । " सर्वदा सर्वदोऽसीति । याचते याचकः सदा" ॥ २२ ॥ एतर्हि संप्रति इदानीं अधुना सांप्रतं पंचकमस्मिन् काल इत्यर्थे । “यथा । एतर्हि क्रियते कार्य । संप्रत्यसौ गृहं याति । इदानीमस्मि संवृत्तः । बलावलेपादधुना । तत्रास्ते सांप्रतं मुनिः ।" तथेति समुच्चये । पूर्वादौ दिशि । पूर्वादौ देशे। पूर्वादौ काले वा प्रागादयः स्युः । “दिशि प्राग्दिगित्यादि । देशे प्राग्देश इत्यादि । काले प्राकाल इत्यादि ।” पूर्वादौ इत्यादिशब्देनोत्तरपश्चिमदक्षिणाधरो/दीनां ग्रहणम् । प्रत्यगादय इत्यादिशब्देन त्ववागित्यादिग्रहः । " उत्तरात् अधरात् दक्षिणात् उत्तरेण अधरेण दक्षिणेन दक्षिणा दक्षिणाहि दक्षिणतः उत्तरतश्च संगृह्यते।" ऊर्वे तूपरि उपरिष्टादिति ॥२३॥ इत्यव्ययवर्गः॥ For Private And Personal Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३५६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [लिंगादिसंग्रह वर्गः सलिंगशास्त्रैः सन्नादिकृत्तद्धितसमासजैः ॥ अनुक्तैः संग्रहे लिंगं संकीर्णवदिहोन्नयेत् ॥ १ ॥ लिंगशेषविधिर्व्यापी विशेषैर्यद्यबाधितः ॥ स्त्रियामीदृहिरामैकाच् सयोनिप्राणिनाम च ॥ २ ॥ नाम विद्युन्निशावलीवीणादिग्भूनदीन्हियाम् ॥ अथ लिंग संग्रह वर्गमाह ॥ सलिंगशास्त्रैः पाणिन्याद्युक्तलिंगानुशासन सहितैः सन्नादिप्रत्ययजैश्चिकीर्षादिशब्दैः कृज्जैः श्वपाकादिभिः तद्धितप्रत्ययजैः अणाद्यंतैः समासजैरदंतोत्तरपदो द्विगुरित्यादिनोक्तैः बाहुल्येन पूर्वमनुक्तैः शब्दैरयं संग्रहः क्रियत इति शेषः । इहास्मिन्संग्रहवर्गे लिंगमुन्नयेदूहेत् । कथमित्याकांक्षायां संकीर्णवदिति । यथा संकीर्णवर्गे प्रकृत्यादिभिरुन्नेयं तथात्राप्युन्नयेत् । तत्र प्रकृत्यर्थेन यथा । अर्धर्चाः पुंसि चेति । प्रत्ययार्थेन यथा । स्त्रियां क्तिन् । प्रकृतिप्रत्ययार्थाद्यैरित्याद्यशब्दात्क्रियाविशेषणानां नपुंसकत्वं एकत्वं च यथा । शोभनं पचतीत्यादि ॥ १॥ सन्नादिकृत्तद्धितसमासजविषयं पूर्वोक्तशब्दलिंगादन्यलिंगं लिंगशेषः तस्य विधिः व्यापी स्वविषयस्य व्यापको भवति । यदि प्रागुक्तैरिहोक्तैश्च विशेषविधिभिः न बाधितः स्यात् तव व्यापी भवेदित्यर्थः । एतेनास्य लिंगविशेषविधेरुत्सर्गभूतस्य स्वर्गादिवर्गा अपवादा वेदितव्याः । तत्र प्रागुक्तानां विशेषाणां पुनरुक्तिदोषप्रसंगाद्विस्तरभयाच्च नपुनरिह विधानम् । तथा हि । स्वर्गपर्याय इह पुंसि वक्ष्यते । तस्य द्योदिवौ द्वे स्त्रियां कीबे त्रिविष्टपमिति पूर्वोक्तमपवादः । नीप्रभृतीनां तु कृतः कर्तरीत्यादिना वक्ष्यते । यद्यपि पूर्वलिंगमुक्तं तथाप्यप्राप्तप्रापणार्थतया लिंगानुशासनमिहापि प्रधानमेव । स्त्रियामित्यधिकारो ऽयं मसीशब्दपर्यंतं ज्ञेयः । ईदूतौ ईकारोकारौ विरामौ अवसानस्थौ यस्य तदीदृद्विरामं तच्च तदेकाच्च ईदूद्विरामैकाच् । ईदंतम्देतं वा यदेकस्वरं शब्दरूपं तत्स्त्रियामित्यर्थः। यथा । धीः श्रीः भूः भ्रूः । नयतीति नीरित्यादौ कृतः कर्तरीति बाधितत्वाद्वाच्यलिंगत्वम् । योनिर्भगं तत्सहितानां प्राणिनां नाम स्त्रियाम् । यथा । माता दुहिता धेनुरित्यादि । दारशब्दादौ तु दाराः पुंभूनीति बाधकं प्रागुक्तम् । कलत्रशब्दस्य कलत्रं श्रोणिभार्ययोरिति क्लीवपाठो बाधकः । एवमुन्नेयमन्यत्रापि ॥ २ ॥ विद्युदादिन्हीपर्यंतानां अष्टानां यन्नाम तत्स्त्रियाम् । यथा । विद्युत् तडित् रात्रिः रजनिः वल्ली व्रततिः वीरुतू वीणा विपंचीत्यादि । " वीणा For Private And Personal Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्.. अदंतर्दिगुरेकार्थो न स पात्रयुगादिभिः॥३॥ तल् वदे येनिकटयत्रा रैरमैथुनिकादिन् ॥ स्त्रीभावादावनिक्तिण्ण्वुल्णच्ण्वुच्क्यव्युजिननिशाः॥४॥ दिग्भूनदीधियामिति पाठः क्वचित् ।” अदंतैर्मूलादिशब्दैर्य एकार्थः समाहारार्थो द्विगुसमासः स स्रियां स्यात् । यथा । पंचानां मूलानां समाहारः पंचमूली । एवं त्रिलोकी षडध्यायीत्यादि । अदंतैरिति किम् । पंचानां कुमारीणां समाहारः पंचकुमारि । पंचराजमित्यादौ टचि अदंतवे सत्यपि पात्रादित्वान्नपुंसकत्वमित्येके। एकार्थ इति किम् । पंचसु कपालेषु संस्कृतः पुरोडाशः पंचकपालः । न स इति । पात्रयुगाद्युत्तरपदैः अदंतैः एकार्थो द्विगुः स्त्रियां न स्यात् । यथा । पंचपात्रम् । चतुर्युगम् । त्रिभुवनम् ॥शातल्प्रत्ययः स्त्रियां स तु भावाद्यर्थे विहितः। तत्र भावे यथा। शुक्लता। कर्मणि ब्राह्मणता । समूहे ग्रामता । स्वार्थे देवता । वृंद इति । वृंदे समूहे य इनि कट्य त्र एते चत्वारः प्रत्ययाः स्त्रियाम् । यथा । पाशादिभ्यो यः। पाशानां समूहः पाश्या । वात्या । खलादिभ्य इनिः । खलिनी पद्मिनी । रथादिभ्यः कट्यच् । रथकट्या । एवं गोत्रा । वृंदे किं । मुखे भवो मुख्यः । दंडो ऽस्त्यस्य । दंडी । वैरेति । मिथुनस्य कर्म मैथुनिका । वैरमैथुनादौ च यो वुन्प्रत्ययः स स्त्रियाम् । द्वंद्वादुन्वैरमैथुनिकयोरिति पाणिनिसूत्रात् । तत्र वैरे विरोधार्थे यथा । अश्वमहिषिका । अश्वमहिषस्येदं वैरमित्यर्थः । एवं काकोलूकिका । मैथुनिकायां यथा । अत्रिभरद्वाजिका । अत्रिभरद्वाजयोरियं मैथुनिका । विवाहरूपसंबंध इत्यर्थः । एवं कुत्सश्च कुशिका च तयोमैथुनिका कुत्सकुशिकिका । “वुन्ग्रहणं वुन उपलक्षणम् । यथा । . काशिका गार्गिकया श्लाघते । कचित् वैरमैथुनिकादिवुरिति पाठः।" आदिना वीप्सादौ बुनो प्रहणम् । स्त्रियां भावादिः स्त्रीभावादिस्तस्मिन् । स्त्रियामित्यधिकृत्य भावादौ ये विहिताः प्रत्यया अनिक्तिनादयस्ते स्त्रियां स्युरित्यर्थः । अनिर्यथा । आक्रोशे नन्यनिः । अकरणिः अजीवनिः । क्तिन् यथा । कृतिः गतिः । ण्वुल् यथा ।प्रच्छदिका प्रवाहिका आसिका। णच् यथा । व्यावक्रोशी । ण्वुच् यथा । शायिका इक्षुभक्षिका । क्यप् यथा । ब्रज्या इज्या । "स्त्रीभावादौ किम् । वदः सुपि क्यप् च । मृषोद्यं ब्रह्मभूयम् ।” युच् यथा । कारणा आसना । इञ् यथा । वापिः वासिः । कांकारिमकार्षीः । इब उपलक्षणार्थत्वादिण इक् च । यथा। आजिः कृषिः। अङ् यथा । पचाप्रपा भिदा। निर्यथा ग्लानिःम्लानिः हानिः । शप्रत्ययो यथा।क्रिया इच्छा ॥४॥ For Private And Personal Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३५८ सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः उणादिषु निरूरीश्च ड्याडंतं चलं स्थिरम् ॥ तत्कीडायां प्रहरणं चेन्मौष्टा पाल्लवा ण दिक् ॥५॥ घको ञः सा क्रिया ऽस्यां चेदांडपाता हि फाल्गुनी ॥ श्यैनंपाता च मृगया तैलंपाता स्वधेति दिक् ॥६॥ स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षा ऽपचये यदि ॥ उणादिषु ये निः ऊ: ईः एते त्रयः स्त्रियां स्युः । तत्र न्यंतो यथा । श्रेणिः " श्रोणिः द्रोणिः । उणादिष्वनिरिति पाठे अनिर्यथा । धरणिः धमनिः सरणिः।" ऊदंतो यथा । चमूः कः । ईदंतो यथा । तंत्रीः “ तरीः ।" उचंतं आवतं ऊतं च यञ्चलं जंगमं स्थिरं स्थावरं वा तत् स्त्रियां स्यात् । जंगमं यथा । नारी शिवा ब्रह्मवधूः । स्थावरं यथा । कदली माला कर्कंधूः । तच्छब्देनात्र मुष्टथादिकं निर्दिश्यते । तेनायमर्थः । तन्मुष्टयादिकं प्रहरणं यदि क्रीडायां वर्तते तर्हि तस्मिन्नर्थे विहितो णप्रत्ययः स्त्रियाम् । तदस्यां प्रहरणमिति क्रीडायांण इति सूत्रात् दिगित्यनेनोक्तोदाहरणोद्देशः । तेन दांडा मौसलेति चोदाहर्तव्यम् । मुष्टिः प्रहरणमस्यां क्रीडायां मौष्टा । पाल्लवः प्रहरणमस्यां क्रीडायां पाल्लवा ॥५॥ सा घबंतवाच्या । दंडपातादिक्रिया ऽस्यां फाल्गुन्यादिकायामित्यर्थे घबंताद्विहितो यो अप्रत्ययः स स्त्रियां स्यात् । घनः साऽस्यां क्रियेति ञ इति सूत्रात् उदाहरति दंडपातो ऽस्यां फाल्गुन्यां दांडपाता फाल्गुनी । एवं श्येनपातो ऽस्यां श्यैनंपाता . मृगया । तिलपातो ऽस्यां स्वधाक्रियायां तैलंपाता । श्येनतिलस्येति मुम् । पितृदाने स्वधामतमित्यमरमाला । वररुचिना तु स्वधा क्रिया प्रवेणीति स्त्रीलिंगतोक्ता । इति. शब्देन मुसलपातो ऽस्यां मौसलपाता भूमिरित्यादिसिद्धिः । क्वचिद्देशे फाल्गनपौर्णमास्यां दंडपातेन क्रीडा भवतीति।दिगित्यनेन दांडपातादिकं उदाहरणमिति सूचितम् ॥६॥ यदि अपचये ऽल्पत्वे विवक्षा वक्तुमिच्छा स्यात्तर्हि मृणाल्यादयः स्त्रीलिंगाः स्युः । यथा । अल्पं । मृणालं मृणाली । आदिशब्दाद्यथा। प्हस्वो वंशो वंशी । गौरादित्वात् डीए । एवं कुंभीप्रणालीछत्रीपटीतटीमठीत्यादयः। -हस्वार्थे कन्प्रत्ययः स्त्रियाम । यथा पेटिका । काचिदिति किम् । अल्पो वृक्षो वृक्षक इत्यादि न स्त्रियाम् । अथ ड्याबूङतमित्यादिनोक्तलिंगानामपि केषां चिन्नाम्नां सुखेन लिंगज्ञानाय पृथक् पाठं कांतादिक्रमेणाह । लंकेति । लंका राक्षसपुरी । शेफालिका पुष्पभेदः वृक्षभे For Private And Personal Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५] तृतीयं कांडम्. 'लंका शेफालिका टीका धातकी पंजिकाऽऽढकी ॥७॥ सिध्रका सारिका हिक्का प्राचिकोका पिपीलिका ॥ तिंदुकीकणिका भंगिः सुरंगासूचिमाढयः॥ ८॥ पिच्छावितंडाकाकिण्यथूर्णिः शाणी द्रुणी दरत् ॥ सातिः कंथा तथा ऽऽसंदी नाभी राजसभा ऽपि च ॥९॥ दश्च । “ स तु निर्गुडी इति प्रसिद्धः ।” टीका विषमपदव्याख्या । धातकी वृक्ष'भेदः “धायटी इति प्रसिद्धा । " पंजिका निःशेषपदव्याख्या । आढकी तुवरी " तूर इति प्रसिद्धा " ॥ ७॥ सिध्रका वृक्षभेदः । सारिका पक्षिभेदः " साळुकी इति प्रसिद्धा ।" हिका स्वरभेदः "ऊर्ध्ववातप्रवृत्तौ शब्दविशेषः उचकी इति प्रसिद्धः।" प्राचिका वनमक्षिका । “ पक्षिभेद इति स्वामी ।" उल्का तेजःपुंजः । पिपीलिका कीटभेदः मुंगी इति प्रसिद्धा । शनैर्याति पिपीलिक इति पुंस्त्वमपीति स्वामी ।" तिंदुकी वृक्षभेदः “ टेंभुरणी इति प्रसिद्धा ।" कणिका परमाणुः । भंगिः कौटिल्यभेदः । “विच्छित्तिर्वा । व्याजच्छलनिभे भंगिर्वैदर्भीतनमीलिकेति रभसः।" सुरंगा विवरभेदः “सुरंग इति ख्यातः।" सूचि. य॑धनी । स्त्री सचिर्नृत्यभेदे च व्यधनीशिखयोरपीति रत्नकोशः। "माढिः पत्रशिरा।" माढिदैन्यं पत्रशिरेति हैमः ॥८॥ पिच्छा । " शाल्मलिनिर्यासः भक्तादिमंडश्च । पिच्छा शाल्मलिवेष्टके। पंक्तिपूगच्छटाकोशमंडेष्वश्वपदामये । मोचायां पिच्छल इति हैमः ।" वितंडा वादभेदः । काकिणी पणचतुर्थांशः । “काकिणी पणतुर्यांशे मानदंडे च दृश्यते । कृष्णलैकवराटयोः स्यादुन्मानस्यांशके ऽपि चेति मेदिनी । रभसस्तु नातेष्वप्याह । पणोदमानदंडानां तुर्यांशे ऽपि च काकिनीति । आढकस्य पंचाशत्तमो भाग उदमानं । उक्तं च गणितावल्याम् । कुल्या स्यादष्टभिर्दोङ्गोणपादेन चाढकः । अतो ऽर्धशतिको भाग उदमानमुदाहृतमिति । चूर्णिः चूर्णिका । शाणी शणपटविशेषः । “निकष इति स्वामी ।" दुणी कर्णजलौका । “ Tणी कूयाँ जलद्रोण्यामिति हैमः ।" दरत् म्लेच्छजातिः । सातिर्दानावसानयोः । कथा प्रावरणांतरम् । “कंथा मृन्मयभित्तौ च तथा प्रावरणांतर इति मेदिनी।" आसंदी आसनभेदः “ वेत्रासनमिति प्रसिद्धम् ।" अंगविशेषो नाभिः । राज्ञां सभेति तत्पुरुषः । सभाराजेत्यत्र राजपर्यायस्यैवेष्यते इत्युक्तम् । तेन राजशब्दपूर्वकसभांततत्पुरुष क्लीबत्वस्य निषेधात् स्त्रीत्वम् ॥९॥ झल्लरी वाद्यभेदः। “ झलरी झल्लरी For Private And Personal Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir o सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः झल्लरी चर्चरी पारी होरा लवा च सिध्मला॥ लाक्षा लिक्षा च गंडूषा गृध्रसी चमसी मसी ॥१०॥ ॥ इति स्त्रीलिंगसंग्रहः॥ पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः॥ च द्वे हुडुके बालचक्रक इति मेदिनी ।” चर्चरी करशब्दः हर्षक्रीडा वा । " चर्चरी गीतभेदे च केशभित्करशब्दयोरिति कोशांतरम् ।” पारी हस्तिपादरज्जुः । “पारी पूरापरागयोः । पात्र्यां कर्परिकायां च पादबंधे च हस्तिनामिति हैमः ।" होरा लग्नार्धं । “होरा तु लग्ने राश्यः शास्त्ररेखाप्रभेदयोरिति हैमः । लदा ग्रामचटकः । “लदा करंजभेदे स्यात्फले वाद्ये खगांतर इति मेदिनी।" सिध्मला मत्स्यविकृताविति मेदिनी । सिध्मला शुष्कमीने स्त्री त्रिलिंग्यां तु किलासिनीति त्रिकांडशेषः ।" लाक्षा जतु । लिक्षा यूकांडम् । गंडूषा जलादिना मुखपूरणम् । " पुंस्यपि । गंडूषो मुखपूर्ती स्याद्गजहस्तांगुलावपि । प्रसृत्या प्रमिते ऽपि स्यादिति हैमः । उन्नतनाभिस्तु गंडूषा नापि मुखपूर्तिरिति बोपालितः । गृध्रसी" वातरोगभेदः। स तु ऊरुसंधौ भवति । चमसी यज्ञपात्रभेदः । “प्रणीतेति प्रसिद्धा । माषपिष्टपोलिकाविशेष इति वैद्यकग्रंथे । चमसो यज्ञपात्रस्य भेदे ऽस्त्री पिष्टके स्त्रियामिति मेदिनी । मसी कज्जलम् । “मेला मसी जलं पत्रांजनं च स्यान्मसिद्धयोरिति त्रिकांडशेषः " ॥ १० ॥ इति स्त्रीलिंगसंग्रहः ॥ अथ पुल्लिंगसंग्रहः ॥ पुंस्त्वे इति पतद्हशब्दपर्यंतमधिकारः । भेदास्तुषितसाध्यादयः । अनुचराः सुनंदादयः तैः सहिताः सुरासुराः देवदैत्याः पर्यायैः सह पुंसि । सुरपर्याया यथा । अमरा निर्जरा देवा मरुत इत्यादयः । तद्भेदा यथा । तुषिताः साध्याः । इंद्रो मरुत्वान्मघवा । सूरसूर्यार्यमा । हाहा हतः । तुंबुरुरित्यादिः । अनुचरा यथा । विष्णोरनुचरा जयविजयप्रभृतयः । रुद्रानुचरा नंदिकेश्वरादयः । एवं असुरपर्याया दैत्या दानवा इत्यादयः । तद्भेदा बलिनमुच्यादयः । असुरानुचराः कुश्मांडमुंडादयः । एवमुनेयं सर्वत्र । एतेषामपि दैवतानि पुंसि वा देवताः स्त्रियामित्यादिबाधकं स्मारयिष्यति । अबाधिता इति वक्ष्यमाणेन । स्वर्गादयश्चोनविंशतिः सभेदाः सपर्यायाश्च पुंसि स्युः । स्वर्गपर्यायो यथा । स्वर्गो नाकस्त्रिदिव इत्यादिः । द्योदिवौ द्वे स्त्रियां For Private And Personal Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. स्वर्गयागाद्रिमेघाधिद्रुकालासिशरारयः ॥११॥ करगंडोष्ठदोदतकंठकेशनखस्तनाः॥ अहाहांताः देवेडभेदा रात्रांताः प्रागसंख्यकाः ॥१२॥ श्रीवेष्टाद्याश्च निर्यासा असन्नता अबाधिताः॥ क्लीबे त्रिविष्टपमिति बाधकं बलवत्तरं तद्विना पुंस्त्वम् । यागो यज्ञः । मखः क्रतुः । तद्भेदा अग्निष्टोमादयः । इष्टथादेर्बाधितत्वं वक्ष्यति । अद्रिः गिरिः पर्वतः। तद्भेदा मेस्सह्यादयः । एषां मध्ये ऽपवादः चेदुक्तः शैलवर्गे । मेघो धन इत्यादिः पर्यायः । भेदः पुष्करावर्तादिः । अभ्रस्य तु अभ्रं मेघ इति क्लीबंपाठो बाधकः । अब्धिः समुद्र इत्यादयः समुद्रपर्यायाः । क्षीरोदादिर्भेदः । दुर्वृक्षः । शाखीत्यादिपर्यायः । वटादिर्भेदः । अत्रापि क्वचिद्रूपभेदादिना “ पाटलाशिंशपादौ" अपवादा उक्ताः । कालो दिष्टः समयः एवं पर्यायः । मासादयो भेदाः । असिः खगः । नंदकादयो भेदाः । “ईल्यादौ बाधः ।" शरो बाणः । भेदो नाराचादिः । इषुर्द्वयोरिति विशेषो दर्शितः । अरिः शत्रुः । भेद आतताय्यादिः ॥ ११॥ करो राजप्राद्यभागो रश्मिः पाणिश्च । दीधित्यादीनां तु पुंस्त्वं बाधितम् । गंडः कपोलः । ओष्ठो दंतच्छदः । दशनवसनादि तु रूपभेदात् बाधितम् । दोः प्रवेष्टः । भुजबाह्वोस्तु द्वयोरिति विशेषः। दंतो रदः । दंतस्थाने दंड इत्यपि पाठः । कंठो गलः । “समीपगलभेदेषु कंठं त्रिषु विदुर्बुधा इति शाश्वतः ।" केशः कचः । नखः कररुहः । नखो ऽस्त्रीत्यादिनां बाधितम् । स्तनः कुचः। एते यथासंभवं सभेदपर्यायाः पुंसि । अह्नः अहश्च एतदंताः पुंसि स्युः । यथा । अह्नः पूर्व पूर्वाह्नः। “अह्नः अपरं अपराह्नः ।" द्वे अहनी समाहृते द्वयहः । क्ष्वेडभेदा विषविशेषाः पुंस्त्वे स्युः । यथा । सौराष्ट्रिकः । अत्र गरलं विषं पुंसि क्लीबे च । काकोलं इत्यादि बाधितम् । रात्रांता इति समासांतस्यैकदेशानुकरणम् । एवमुत्तरत्रापि । रात्रशब्दों ऽते येषां ते यदि प्राक् असंख्यावाचकशब्दरहितास्तर्हि पुंसि । यथा । अहश्च रात्रिश्चाहोरात्रः सर्वरात्रः पूर्वरात्रः अपररात्रः । प्रागसंख्यका इति किम् । पंचरात्रम् । गणरात्रम् । पुण्यरात्रस्यार्धर्चादिपाठात् क्लींवत्वं च ॥ १२॥ श्रीवेष्टादयो ये निर्यासाः द्रवसारवाचकास्ते पुंसि स्युः । श्रीवेष्टः सरलः । “ श्रीपिष्ट इति कचित्पाठः ।" आद्येन श्रीवासवृकधूपादयः । चकारागुग्गुलुसिल्हकादयः । अस् च अन् च तावंतौ येषां ते असन्नताः For Private And Personal Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३६२ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः ॥ कपणभमरोपांता यद्यदंता अमी अथ ॥ For Private And Personal [लिंगादिसंग्रह वर्गः १३ ॥ द्वयचमसिसुसन्नंतमित्यादिना वक्ष्यमाणेन अप्सरआदीनां पूर्वोक्तेन च बाधकेनाबाधितात्पुंसिस्युस्तत्र असंता यथा । अंगिराः वेधाः चंद्रमाः । अनंता यथा । कृष्णवर्त्मा मघवा । भबाधिता इति किम् । इदं वयः । इदं लोम । तुश्च रुश्च तुरू तौ विरामे येषां ते तुरुविरामकाः । कशेरुजतुवस्तूनि हित्वा तुशब्दांताश्च रुशब्दांताश्च पुंसि स्युरित्यर्थः । यथा । हेतुः सेतुः धातुः मंतुस्तंतुरित्यादि । कुरुः मेरुः किंशारुरित्यादि । कशेर्वाद्युपलक्षणं दारुश्मश्रुप्रभृतीनाम् । तत्र कशेरु अस्थिविशेषः | तृणविशेषो वा । जतु लाक्षा ॥ १३ ॥ कषणादयः षड्डूर्णा उपांते अंत्यसमीपे येषां तथा । यदीति । यदि एते कादिवर्णषट्कोपांता अदंताः स्युस्तर्हि पुंसि भवंति । यथा । अंकः लोकः स्फटिकः । शुल्कवल्कादि तु बाधितं पूर्वं । ओषप्लोषमाषलक्षादयः षताः । वर्षादयस्तु पूर्वं बाधिताः । पाषाणगुणकिरणादयो गोपांताः । विषाणादि बाधितम् । कौस्तुभदर्भशलभादिर्भोपांतः । कुसुंभादि बाधितम् । होमग्रामगुल्मव्यामादयो मोपांताः । पद्मादेर्वा पुंसीत्यादिना बाधितत्वम् । झर्झरसीकर सीरप्रभृतिः रोपांतः अजिरादेर्बाधः । पकारादिवर्णषट्कोपांताः अबाधितात्पुंसि स्युः । अत्र यद्यदंता इति पूर्वोक्तं न संबध्यते । अथादित्वात् । पकारोपांता यथा । यूपबाष्पकलापादयः। कुतपादिर्बाधितः । थकारोपांता वेपथुरोमंथादयः । नोपांता इनधनभान्वादयः । वनादिस्तु बाधितः । योपांता आयव्ययजायुतंतुवायादयः । मृगयादिस्तु बाधितः । सोपांता रसहासादयः । विसादिर्बाधितः । टोपांता: पटादयः । किरीटादेर्वाधकमुI क्तम् । गोत्रेति । गोत्रं वंशः तस्मिन्नाख्या संज्ञा येषां ते गोत्राख्या ऋषिसंज्ञकाः गोत्रस्यादिपुरुषाः ये प्रवराध्यायपठिताः येऽप्यन्ये अपत्यप्रत्ययं विना गोत्रवाचित्वेन लोके प्रसिद्धास्ते पुंसि स्युः । यथा । भरद्वाजः गोत्रमस्माकम् । एवं कश्यपवत्सप्रभृतयः । चरणस्य वेदशाखाया आह्वयाः संज्ञाः पुंसि स्युः । यथा | कंठः बह्वच इत्यादि ॥ १४ ॥ नाम्नि संज्ञायां अकर्तरि च कारके भावमात्रे च विहितास्ते धनादयः सप्त प्रत्ययाः पुंसि स्युः । भावे चेति चकारादसंज्ञायां च घञ् गृहीतः । घनंता यथा । प्रास्यत इति प्रासः । विदंति अनेन वेद: । प्रपतत्यस्मात्प्रपातः । भावः माघः पाकः त्यागः । अच् यथा । जयः चयः नयः । अप् यथा । करः गरः लवः प्लवः । नङ् यथा । यज्ञः प्रश्नः । “याच्चेत्यत्र तु पुंस्त्वं बाधितम् । नङ उपलक्षणार्थ Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. ३६३ पथनयसटोपांता गोत्रारल्यावरणाह्वयाः॥ १४ ॥ नाम्न्यकर्तरिभावे च छत्रजब्नङ्गघाथुचः॥ ल्युः कर्तरीमनिच भावे को घोकिःप्रादितो ऽन्यतः॥१५॥ द्वंद्वे ऽश्ववडवावश्ववडवा न समाहृते ॥ कांतः सूर्यदुपर्यायपूर्वो ऽयःपूर्वको ऽपि च ॥ १६ ॥ वटकश्चानुवाकश्च रल्लकश्च कुडंगकः॥ त्वात् । स्वपो नन् । स्वप्नः । स्वप्नः संवेश इत्यपीति वा पुंस्त्वसिद्धिर्बोध्या ।" णप्रत्ययो यथा । न्यादः । घप्रत्ययो यथा । उर छदः । अथुच् । यथा । वेपथुः । ल्युरिति । कर्तरि नंद्यादिल्युः पुंसि स्यात् । यथा । नंदनः रमणः मधुसूदनः । भावे पृथ्वादिभ्यो य इमनिच स पुंसि स्यात् । यथा । पृथोर्भावः प्रथिमा महिमा । भाव इति किम् । वृणोतीति वरिमा पृथ्वी । अत्र भावे इति शब्दो देहलीदीपन्यायेन पूर्वत्र परत्र च संवध्यते । “ भावे को यथा । आखूत्थः प्रस्थः ।" प्रादितः अन्यतश्च परो यो घुसंज्ञो धातुस्तस्माद्विहितः किप्रत्ययः पुंसि स्यात् । दाप्दैपौ विना दारूपो धारूपश्च धातुर्युसंज्ञकः । प्रादितो यथा । प्रधिः निधिः आदिः । अन्यतो यथा । जलधिः । इषुधेस्तु द्वयोरिति बाधितत्वम् ॥ १५ ॥ द्वंद्वे समाहारादन्यत्र द्वंद्वसमासे ऽश्ववडवौ पुंसि । स्वयमेवोदाहरति । अश्वाश्च वडवाश्चाश्ववडवाः । एवमश्ववडवान् । अश्ववडवैरित्यादिप्रयोगः । समाहारे त्वश्ववडव. मिति क्लीबम् । सूर्यचंद्रपर्यायपूर्वकः कांतशब्दः पुंसि । यथा । सूर्यकांतः अर्ककांतः चंद्रकांतः इंदुकांतः सोमकांतः । अयोवाचकपूर्वको ऽपि कांतः पुंसि । यथा। अयस्कांतः लोहकांतः ॥ १६ ॥ इदानीं पुल्लिंगविशेषपर्यंतमनुक्तानां कांतादिक्रममनतिक्रम्याह । वटकः पिष्टकभेदः । अनुवाको वेदावयवः । रल्लकः कंबलः । कुडंगको वृक्षलतागहनम् । “ कुटंगक इत्यपि ।" पुंखो बाणावयवः । न्यूखः सामवेदे निपातित ओकारः । " न्युख इति -हस्वोकारो ऽपि । न्युंखः सम्यग्मनोज्ञे च साम्नः षट्प्रवणे ऽपि चेति मेदिनी ।" समुद्गः संपुटकः । विटो धूर्तः । "विटो द्रौ लवणे षिले मूषिके खदिरे ऽपि चेति मेदिनी ।" पट्टः काष्टादिरचित आसनविशेषः । “ पट्टश्चतुष्पथे पीठे राजादेः शासनांतरे । व्रणादिबंधने पेषाश्मनीति हैमः ।” धटस्तुला । “ धटो दिव्ये तुलायां स्याटी चीरे च For Private And Personal Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पंत ३६४ . सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः पुंखो न्यूंखः समुद्रश्च विटपधटाः खटाः॥ १७॥ कोहारघट्टहट्टाश्च पिंडगोंडपिचंडवत् ॥ गडुः करंडो लगुडो वरंडश्व किणो घुगः ॥१८॥ दृतिसीमंतहरितो रोमंथोद्गीथबुद्दाः॥ कासमयॊ ऽर्बुदैः कुंदः फेनस्तूपौ सयूपकौ ॥ १९ ॥ वासस इति मेदिनी ।" अंधकूपादयः खटाः । “ खटस्तृणे कफे । टंकेंऽधकूपे प्रहार इति हैमः" ॥ १७ ॥ कोट्टो दुर्गपुरम् । अरघट्टः कूपभेदः। " अरैश्चक्रावयवसदृशैः काष्ठविशेषैर्घटथते रच्यते सो ऽरघट्टः । राहाट इति प्रसिद्ध इत्यन्ये ।" कस्यचिन्मते टकारांतेष्वपि भट्टग्राम इति न्यायेन रेफांतो ऽपि कोट्टार इति यक्षरो निबद्धः । " कोट्टारो नागरे कृपे पुष्करिण्याश्च पाटक इति मेदिनी । घट्टः घाट इति प्रसिद्धः । हट्टः क्रयविक्रयस्थानम् । पिंडो मृदादिसंघातः। गोंडो नाभिः गोंडः पामरजातौ च वृद्धनाभौ च संमत इति रुद्रः ।" पिचंड उदरम् । “पिचिंड इत्यपि । शस्ते पिचिंड उदरे पशोरवयवे पुमानिति मेदिनी।" पिचंडवत् गडादयो ऽपि पुंसि स्युरिति वता निर्दिश्यते । गडुर्गलगंडः । "गडुः पृष्ठगुडे कुब्ज इति विश्वः ।" करंडो वंशादिकृतभांडभेदः । “करंडो मधुकोशासिकारंडेषु दलाढक इति. हैमः ।" लगुडो वंशादिदंडः । वरंडो मुखरोगः । “वरंडो वदनव्यथा । अंतरावेदिसंधौ चेति हैमः ।" किणो मांसप्रंथिभेदः । स तु खनित्रदंडादिसंघर्षणात्करतलादौ स्पष्टः । “व्रण चिन्हं च किणः ।" धुणः काष्टकृमिः । “ धुणः स्यात्काष्ठवेधक इति रत्नकोशः ।" ॥ १८॥ दृतिः चर्मपुटकः । “ दृतिश्चर्मपुटे मत्स्ये नेति मेदिनी।" सीमंतः केशवेशः । हरित्पालाशवर्णः। " हरिद्दिशि स्त्रियां पुंसि हयवर्णविशेषयोः । अस्त्रियां स्यात्तृणे चेति मेदिनी ।" रोमंथः पशूनां चर्वितचर्वणम् । उद्गीथः सामभेदः । “उद्गीथः प्रवणः सामवेदध्वनिरित्यरुणः ।" बुद्धदो जलविकारः । कासमर्दो गुल्मभेदः। “अर्बुदो दशकोटयः। अर्बुदो मांसकीले स्यात्परुषे दशकोटिषु इति मेदिनी।" अर्दनिरिति पाठे अर्दनिरग्निः । कुंदः शिल्पभांडम् । “ कुंदो ऽच्युते निधौ । चक्रभ्रमौ च माध्ये चेति हैम:।” फेनो जलविकारः । स्तूपो वटकादि । एतौ यूपश्च । “पूप इत्यपि" ॥ १९ ॥ आतपः सूर्यालोकः । क्षत्रिये नाभिः । For Private And Personal Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः ॥ पूरक्षुरप्रचकाश्च गोलहिंगुल पुद्गलाः ॥ २० ॥ वेतालभल मला पुरोडाशो ऽपि पट्टिशः ॥ कुल्माषो रभसश्चैव सकटाहः पतग्रहः ॥ २१ ॥ ॥ इति पुल्लिंगशेषः || fatta saच खारण्यपर्णश्वभ्र हिमोदकम् ।। For Private And Personal · ३६५ 66 3 क्षत्रियवाची नाभिशब्दः । पुंसीत्यर्थः कुणपः शवभेदः । कुणप : पूतिगंधी शवे ऽपि चेति मेदिनी । " क्षुरो वपनशस्त्रम् | क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुर इति मेदिनी । केदरो व्यवहारपदार्थः । पूरो जलप्रवाहः । पूरः स्यादभसां वृद्ध व्रणसंशुद्धिखाद्ययोरिति हैम: । " क्षुरप्रो बाणभेदः । 66 खुरप्रति वर्गद्वितीयादिरपि । " चुक्रः शाकभेदः । “ चुक्रस्त्वम्ले ऽम्लवेतस इति हैमः । " गोलो वर्तुलपिंडः । हिंगुलो रागद्रव्यभेदः । क्लीबे चोक्तो वैश्यवर्गे । " हिंगुलो वर्णकद्रव्ये ना भंटाक्यां तु हिंगुलीति मेदिनी । हिंगुलुः यात हिंगुलमिति मुकुटः " । पुद्गलः आत्मा । पुद्गलः सुंदराकारे त्रिषु पुंस्या - त्मदेहयोरिति मेदिनी ॥ २० ॥ वेतालो भूताधिष्टितशवः । भल्लः स्यात्पुंसि भक इति मेदिनी । मल्लो बाहुयुद्धकुशलः । पुरोडाशो हविर्भेदः । “ पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च । रसे सोमलतायाश्च हुतशेषे च कीर्तित इति विश्वः ।” पट्टिशो ऽत्रभेदः । " पट्टिस इति दंत्यसांत्य इति मुकुटः । " कुल्माषो ऽर्धस्विन्नो यवः कुत्सितमाषो वा । कुल्माषं कांजिके यावके पुमानिति मेदिनी । रभसः हर्षः । “ रभसो हर्षवेगयोरिति विश्वः । " सकटाहः कटाहसहितः कटाहशब्दश्च पुंसीत्यर्थः । कटाहो वटकादिपाकपात्रम् । कटाहो घृततैलादिपापात्रे ऽपि कर्परे । कटाहः कूर्मपृष्ठे च सूपे च महिषीशिशाविति विश्वः । कटाहः कूर्मकर्परे । द्वीपस्य च प्रभेदे चेति मेदिनी च ।” सनिष्ठीवतांबूलादिचर्वणनिक्षेपपात्रं पतग्रहः । ॥ २१ ॥ इति पुल्लिंगशेषः ॥ द्विहीने द्वाभ्यां स्त्रीपुंसाभ्यां हीने नपुंसके । अधिकारोऽयमाबाल्हिकात् । श्लोकद्वये प्राधान्येन निर्दिष्टा खादिशब्दषङ्घ्रिशतिः पर्यायैः सह 1 क्लीबे । अत्रान्यदिति बाधितात् यदन्यत्तदेवक्ली मिति सावधानार्थमुक्तम् । चकाराद्व Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३६६ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [लिंगादिसंग्रह वर्गः शीतोष्ण मांसरुधिरमुखाक्षिद्रविणं बलम् ।। २२ ।। फॅलहेमशुल्व लोह सुखदुःखशुभाशुभम् ॥ जलपुष्पाणि लवणं व्यंजनान्यनुलेपनम् || २३ | कोट्याः शतादिसंख्याऽन्या वा लक्षा नियुतं च तत् ॥ स्त्राभरणादिसंग्रहः । खमिंद्रियं व्योम च । तद्यथा । छिद्रं नभः वियत् इत्यादि । अरण्यं विपिनं काननमित्यादि । पर्णं पत्रं दलम् । “पर्णं पत्रे किंशुके चेति मेदिनी । " श्वभ्रं तु पातालमित्यादि । हिमं तु प्रालेयमित्यादि । "हिमं तुषार मलयोद्भवयोः स्यान्नपुंसकमिति मेदिनी ।" उदकं तु जलं नीरम् । शीतंशीतलमित्यादि । उष्णं तिग्ममित्यादि । शीतोष्णं गुणे क्लीवं तद्वति त्रिषु । " शीतं हिमगुणे क्लीबं शीतलालसयोस्त्रिविति मेदिनी । उष्णो ग्रीष्मे पुमान्दक्षाशी तयोरन्यलिंगक इति मेदिनी ।" मांसं पिशितं तरसमित्यादि । रुधिरं शोणितं रक्तम् । “ रुधिरों ऽगारके पुंसि क्लीबं तु कुंकुमासृजोरिति मेदिनी ।” मुखं तु वदनं वक्रम् । “ मुखं निःसरणे व प्रारंभोपाययोरपि । संध्यंतरे नाटकादेः शब्दे ऽपि च नपुंसकमिति मेदिनी । " अक्षि तु नयनं नेत्रम् | द्रविणं धनमित्यादि । " द्रविणं कांचने धने । पराक्रमे बले ऽपि स्यादिति हैम: । " बलशब्देन शक्तिसैन्यग्रहणम् । शक्तौ यथा । बलं शुष्ममित्यादि । सैन्यं चक्रमित्यादि ॥ २२ ॥ फलं फलमात्रं कपित्थमित्यादि । 'हलमित्यपि कचित्पाठः । " हेम सुवर्ण कनकमित्यादि । शुल्वं ताम्रमित्यादि । " शुल्वं ताम्रे यज्ञकर्मण्याचा जलसन्निधाविति मेदिनी । लोहं कालायसमित्यादि । सुखं शर्म शातमित्यादि । दुःखं तु कृछ्रं कष्टम् । शुभं कल्याणं कुशलमित्यादि । अशुभमकल्याणमित्यादि । जलपुष्पाणि । कुमुदकमल कल्हारोत्पलादीनि । लवणं सैंधवमित्यादि । व्यंजनं तेमनं निष्ठानमित्यादि । " व्यंजनं श्मश्रुचिह्नयोः | तेमने ऽवयवें ऽकादाविति हैमः ।" व्यंजनविशेषाणामपि दधितकादीनां ग्रहणम् । अनुलेपनं कुंकुमादि । अत्र बाधितादन्यत् इति किम् । आकाशो विहाया द्यौः । अटवअरण्यानीत्यादिकम् । 1 एवमन्यदप्यूह्यम् ॥ २३ ॥ कोटया अन्या कोटिशब्दं विना या शतादिसंख्या सा क्ली स्यात् । लक्षाशब्दो वा क्लीवे । पक्षे स्त्रियाम् । लक्षान पुंसि संख्यायां क्लीबं व्याजशरव्ययोरिति मेदिनी । तदिति लक्षस्य पर्यायो नियुतमित्यर्थः । उदाहरणं च । नियुतं शतं सहस्रमयुतमित्यादि । " शतं सहस्रमयुतं नियुतं प्रयुतं 66 77 66 "" For Private And Personal Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. द्व्यचमसिसुसन्नंतं यदनांतमकर्तरि ॥ २४ ॥ त्रांत सलोपधं शिष्टं रात्रं प्राक्संख्ययान्वितम् ॥ पात्राद्यदतैरेकार्थी द्विगुर्लक्ष्यानुसारतः ।। २५ ।। sacarorarभावौ पथः संख्याव्ययात्परः || For Private And Personal ३६७ मतम् । स्त्री कोटिरर्बुदमिति क्रमाद्दशगुणोत्तरमिति रत्नकोश: । " असंतमिसंतमुसंतमन्नंतं च यत् द्वयचं द्विस्वरं तत् क्लीवें । असंतं यथा 1 पयः मनः । इतं यथा । सर्पिः ज्योतिः । उसंतं यथा । वपुः यजुरित्यादि । अनंतं यथा । चर्म I शर्म सामेत्यादि । अनेनैव क्लीवत्वे सिद्धे परतो यन्मर्मशब्दोपादानं तदस्यानित्यत्वज्ञापनार्थं । तेन गुणांधकार शोकेषु तमो राहौ पुमानयमित्याद्यपि सिद्धम् । अकर्तरि कर्तुरन्यत्र यदनांत अनेत्यंते यस्य तत्क्लीवे । यथा । गमनम् । मरणम् । दानम् । करणम् । वरणम् । अकर्तरीति किम् । इध्मब्रश्चनः कुठारः । नंदयतीति नंदनः रमणः ॥ २४ ॥ त्रांतं क्लीबे यथा । पात्रं वहित्रं वस्त्रं गात्रमित्यादि । सकारो कारो वा उपधा अंत्यात्पूर्वो यस्य तत् सलोपधम् । सोपधं यथा | बिसम् | अंधतमसम् । लोपधं यथा कुलं मूलमित्यादि । शिष्टमिति यदवशिष्टं प्रागुक्तादन्यत् तच्च प्रागुक्तम् । यदबाधितं तदपि त्रांतादिकं क्लीबे इत्यर्थः । शिष्टमिति किम् । पुत्रः वृत्रः हंसः कंसः पनसः शिला काल : गलः । संख्यापूर्वी रात्रशब्दः क्लीबे । रात्राह्वाहाः पुंसीति पुंस्त्वप्राप्तेरपवादो ऽयम् । संख्या पूर्वरात्रं क्लीवमिति वार्तिकं रात्रा - ह्राहा इत्यस्य बाधकम् । त्रिरात्रम् | पंचरात्रम् । संख्ययेति किम् । अर्धरात्र: मध्यरात्रः । पात्रादिभिरदंतैरेकार्थो यो द्विगुः स क्लीबे | पंचरात्रम् | आदिना चतुर्युगम् । लक्ष्यानुसारतः शिष्टप्रयोगानुगमेनेत्यर्थः । अनेन पंचमूली त्रिलोकीत्यादिरपवाद । एकार्थः किम् | पंचकपालः पुरोडाशः । द्विगुरयं तद्धितार्थः ॥ २५ ॥ द्वंद्वसमासस्यैकत्वं अव्ययीभावश्च क्लीबे । द्वंद्वैक्यं यथा । पाणिपादम् । शिरोग्रीवम् । मार्दंगिक पाणविकम् । अव्ययीभावो यथा । अधिस्त्रि । उपगंगम् । संख्याया अव्ययाश्च परः पथः क्लीबे । यथा । द्विपथम् । त्रयाणां पथां समाहारस्त्रिपथम् । चतुष्पथम् । अव्ययाद्यथा । विपथम् । कापथम् । संख्याव्ययादिति किम् । धर्मपथः । योगपथः । पथ इति समासांतानुकरणम् । समासे षष्ठीविभक्तयंतात्परा छाया क्लीबे । छायाबाहुल्ये इति पाणिनिसूत्रम् । सा चेडूनां संबंधिनी तव तदुदाहरति । Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः षष्ट्याश्छाया बहूनां चेदिच्छायं संहतौ सभा ॥ २६ ॥ शालार्थापि पराराजामनुष्यार्थादराजकात् ॥ दासीसभं नृपसभं रक्षःसभमिमा दिशः॥ २७॥ उपज्ञोपक्रमांतश्च तदादित्वप्रकाशने ॥ कोपज्ञकोपक्रमादिकंथोशीनरनामसु ॥ २८॥ वीनां पक्षिणां छाया विच्छायमिति । इक्षुच्छायम् । बहूनामिति किम् । कुड्यछाया कुड्यच्छायमिति वा । स्त्रियां तु वक्ष्यते । संहतो समूहविषये सभाशब्दः क्लीबे । अत्रापि षष्ट्या इत्यनुवर्तते । यथा दासीनां सभा दासीसभम् । स्त्रीसममित्यादि । संहताविति किम् । दासीनां सभा दासीसभा दासीगृहमित्यर्थः ॥ २६ ॥ शालार्था गृहार्था अपिशब्दात्संहत्यर्था च या सभा सा अराजकात् राजशब्दविवर्जितात् राजामनुष्यार्थात् राजार्थात् रोजपर्यायात् अमनुष्यार्थात् रक्षआदिशब्दात्षष्ठयंतात्परा चेत् क्लीबे । शाला गृहं अर्थो ऽभिधेयो यस्याः सा शालार्था । अराजकराजपर्यायात् यथा । इनसभम् । प्रभुसभम् । अमनुष्यार्थाद्यथा । रक्षःसमम् । पिशाचसभम् । अराजकात्किम् । राजसभा । “राजपर्यायग्रहणान्नेह चंद्रगुप्तसभा । राजविशेषो ऽयम् ।" षष्ठया इति किम् । नृपतिविषये सभा नृपतिसभा। नृणां पतिर्यस्यां सा चासौ सभा चेति वा नृपतिसभा । अमनुष्यार्थादिति किम् । दासीसभा । दासीनां शालेत्यर्थः । इमा दिश इति दासीसभमित्यादीनि क्रमेण त्रीण्यु. दाहरणानीत्यर्थः । तत्र दासीसभमित्यादि तु संहतावित्यस्यैव । इतरे तु शालासंहतिसाधारणे ॥ २७॥ तयोरुपज्ञोपक्रमयोरादिलं प्राथम्यं तस्य प्रकाशने द्योतने उपज्ञांत उपक्रमांतश्च समासः क्लीबे स्यात् । उदाहरणमाह । उपज्ञायत इत्युपज्ञा । को ब्रह्मा तस्योपज्ञा कोपलं प्रजा । कस्योपक्रमः कोपक्रमं लोकः । प्रजापतिना प्रथमं सृष्टखात्तेनादावुपज्ञाता प्रजेत्यर्थः । तदादित्वेति किम् । देवदत्तोपज्ञा । मृन्मयः प्रकारः। मृत्तकारस्यानेककारणत्वात् । देवदत्तेति सामान्यशब्देन च तदादित्वप्रतिपादनाभावे क्लीबत्वाभावः । एवं देवदत्तोपक्रमो रथः । अत्रापि षष्ट्या इत्यनुवर्तते । उशीनराणां नामसु मध्ये षष्ठयंतात्परा कंथा क्लीवे । सौशमीनां कंथा सौशमिकथम् । उशीनरादन्यत्र दाक्षिकंथा । नामसु इति किम् । वीरणकंथा ॥ २८ ॥ चकार इत् अनुबंधो यस्य स चित् । नश्च णश्च कच चित्र For Private And Personal Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम् . भावे न कचिद्रयो ऽन्ये समूहे भावकर्मणोः ॥ अदंतप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ॥ २९ ॥ क्रियाव्ययानां भेदकान्येकत्वे ऽप्युक्थतोटके || चोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम् ॥ ३० ॥ राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः ॥ For Private And Personal ३६९ नणकचितः । तेभ्यो ऽन्ये ये तव्यदादयो ऽदंता धातुप्रत्ययाः भावे विहितास्ते क्लीबे । तंत्र धातुप्रत्यया यथा । भवितव्यम् । भाव्यम् । सहितम् । भुक्तम् । नणकचिद्भयो ऽन्य इति किम् । प्रश्नः न्यादः आखूत्थः । वेपथुः । नणकेति घन उपलक्षणम् । पाकः । भावे किम् । कर्तव्यो धर्मसंग्रहः । मृतो वैरी । समूहार्थे यथा । भिक्षाणां समूहो भैक्षम् । गार्भिणम् । औपगवकम् । काकमित्यादि । भावे अदंता यथा । गोर्भावः गोत्वम् । शुर्भावः शौचम् । कर्मणि यथा । शौक्लयम् । राज्ञः कर्म राज्यम् । चौर्यम् । तल्प्रत्ययस्य तु स्त्रीत्वमुक्तम् । पुण्यसुदिनाभ्यां परो विहितसमासांतो ऽहनशब्दः क्लीषे । पुण्यसुदिनाभ्यामह्नः क्लीवतेष्टेति वार्तिकेणेत्यर्थः । अह्नोहांता इति पुंस्खस्यापवादो ऽयम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः प्रशस्तार्थः ॥ २९ ॥ क्रियानामव्ययानां च भेदकानि विशेषणानि क्लीवे एकवचने च स्युः । क्रियाविशेषणं यथा । मंदं पचति । सुखं तिष्ठति योगिनः । सलीलं नृत्यति बाला । अव्ययविशेषणं यथा । रम्यं स्वः । सुखदं प्रातः । अथ कानिचित्कंठरवेणाह । उक्थं सामभेदः । तोटकं वृत्तभेदः रूपकभेदश्च । चोचमुपभुक्तफलावशिष्टं तालफलं वा । कदल्याः फलमिति कश्चित् । पिच्छं बर्ह । गृहस्थूणं गेहस्तंभः । रीटं वेष्टनम् । " शिरोभूषणमिति केचित् । " मर्म संधिस्थानम् | योजनं क्रोशचतुष्टयम् । “ योजनं परमात्मनि । चतुष्क्रोश्यां च योगे चेति मेदिनी ॥ २० ॥ राजसूयवाजपेये यागभेदौ । “ राज्ञा लतात्मकः सोमः सूयते ऽत्र राजसूयम् । वाजं पैष्टी सुरा पेयमत्र वाजपेयम् । ” कवेः कृतौ वर्तमानं गद्यम् । पदसमूहः पद्यं श्लोकः । " पद्यं श्लोके पुमान् शूद्रे पद्या वर्त्मनि कीर्तितेति मेदिनी ।" कवेः कृताविति किम् । गद्या वाक् । पद्या पद्धतिः । माणिक्यं रत्नभेदः । “ मणिके मणिपूराख्ये नगरे भवं माणिक्यम्।” भाष्यं पदार्थविवृतिः । “सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः ॥ स्वपदानि च वर्ण्यते भाष्यं भाष्यविदो विदुरिति । ” सिंदूरं रक्तचूर्णभेदः । " ४७ Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३७० सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः माणिक्यभाष्यसिंदूरचीरचीवरपिंजरम् ॥ ३१ ॥ लोकायतं हरितालं विदलस्थालबाल्हिकम् ।। इति नपुंसकसंग्रहः॥ पुन्नपुंसकयोः शेषो ऽर्धर्चपिण्याककंटकाः॥ ३२॥ मोदकस्तंडकष्टंकः शाटकः कर्पटो ऽबुंदः॥ "सिंदूरस्तरुभेदे स्यात्सिंदूरं रक्तचूर्णके । सिंदूरी रोचना रक्तवेल्लिका धातकीषु चेति विश्वप्रकाशः ।" चीरं वस्त्रभेदः । “चीरी झिल्लयां नपुंसकं । गोस्तने वस्त्रभेदे च रेखालेखनभेदयोरिति मेदिनी ।" चीवरं मुनिवासः । “शाक्यभिक्षुप्रावरणमिति सुभूतिः।" पिंजरं पक्ष्यादिबंधनागारम् । “पिंजरोऽश्वांतरे पीते क्लीबं स्वर्णे च पीतक इति कोशातरम् । पंजरमित्यपि पाठः" ॥ ३१॥ लोकायतं चार्वाकशास्त्रम् । हरितालं धातुभेदः । “हरितालं धातुभेदे त्री दूर्वाकाशरेनयोरिति मेदिनी ।" विदलं वंशदलकृतपात्रभेदः । स्थालं भांडभेदः । बाल्हिकं कुंकुमादि । “बालहकमिति च बाल्हवमित्यपि । बल्हुदेशे भवं बाल्हवम्" ॥ इति नपुंसकसंग्रहः ॥ अथ चिकसपर्यंताः पुंसि क्लीबे च स्युः । उक्तादन्यः शेषः । यथा शंखपद्मौ निधिवाचको पुंसि । कंबुनलिनवाचिनौ तु पुन्नपुंसकयोः । तथा ऽत्रत्यशब्दो ऽपि यत्पर्याये बाधितस्तत्पर्यायाद्भिन्नश्चेत् पुनपुंसकयोरित्यर्थः। ऋचो ऽर्धमर्धर्चः । पिण्याकं तिलकल्कम् । “पिण्याको ऽस्त्री तिलकल्के हिंगुवाल्हीकसिल्हक इति मेदिनी।" कंटकं रोमहर्षादि । “ कंटकः क्षुद्रशत्रौ च कर्मस्थानिकदोषयोः । रोमांचे च द्रुमांगे च कंटको मस्करे ऽपि चेति विश्वप्रकाशः । कंटको न त्रियां क्षुद्रशत्रौ मत्स्यादिकीकसे । नैयोगिकादिदोषोक्तौ स्याद्रोमांचट्ठमांगयोरिति मेदिनी"॥ ॥ ३२ ॥ मोदकं भक्ष्यभेदः । “ मोदकः खाद्यभेदे ऽस्त्री हर्षके पुनरन्यवदिति मेदिनी । मोदको हर्षुले खाद्य इति हैमः।" तंडकः उपतापविशेषः । “तंडकः खंजने फेने समासप्रायवाचि च । गृहदारुतरुस्कंधमायाबहुलकेष्वपीति मेदिनी । दंडक इत्यपि ।" टंकोऽश्मदारणः। " टंको नीलकपित्थे च खनित्रे टंकनेऽस्त्रियाम् । जंघायां स्त्री पुमान्कोपे कोशासिमावदारण इति मेदिनी ।" शाटकः पटभेदः कर्पटं स्थानभेदः वस्त्रभेदो वा । " खर्वटमित्यपि । यत्रैकतो भवेद्रामो नगरं चैकतः स्मृतम् ॥ मिश्रं तु खटं नाम नदीगिरिसमाश्रयमिति ।" अर्बुदं संख्याभेदः । पातकं ब्रह्महत्यादि । उद्योग उत्साहः । चरक वैद्यशास्त्रभेदः । “करक इत्यपि For Private And Personal Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. पातकोद्योगचरकतमालामलका नडः ॥ ३३॥ कुष्टं मुंडं शीधु बुस्तं वेडितं क्षेमकुट्टिमम् ॥ संगमं शतमानार्मशंबलाव्ययतांडवम् ॥ ३४ ॥ कवियं कंकासं पारावारं युगंधरम् ॥ यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ ॥ ३५॥ अर्धर्चादौ घृतादीनां पुंस्त्वाचं वैदिकं ध्रुवम् ॥ तन्नोक्तमिह लोके ऽपि तवेदस्त्यस्तु शेषवत् ॥ ३६ ॥ ॥ इति पुनपुंसकसंग्रहवर्गः॥ पाठस्तत्र स्यूतवस्त्रम् ।" तमालो वृक्षभेदः । “तमालस्तिलके खड्ग तापिच्छे वरुणद्रुम इति मेदिनी।" आमलको धात्रीफलम् । नडों ऽतर्विवरं “तृणभेदश्च"॥३३॥ कुष्टं रोगभेदः । कुष्टं रोगे पुष्करे ऽस्त्रीति मेदिनी । कुष्टं भेषजरोगयोरिति हैमः। मुंडं शिरः । शीधु मद्यम् । बस्तं भृष्टं मांसं पनसादिफलासारभागश्च । कचित्पुस्तमिति पाठः । कचित् श्वस्तमपि । क्ष्वेडितं वीरकृतसिंहनादः ।" क्षेमं कुशलम् । "क्षेमो ऽस्त्री लब्धरक्षणे । चंडायां ना शुभे न स्त्री कात्यायन्यां तु योषितीति मेदिनी ।" मोक्षे ऽपि क्षेमः । कुट्टिमं भित्तिभेदः । “कुट्टिमो ऽस्त्री निबद्धा भूरिति कोशांतरम् । फरसबंदीति ख्यातायाः।" संगम संयोगः । शतमानं मानभेदः । अर्म अक्षिरोगभेदः । शंबलं वर्णभेदः “पाथेयं च । शबलो ऽस्त्री संबलवत्कूलपाथेयमत्सर इति मेदिनी।" अव्ययं स्वरादिनिपातवाचकम् । “ अव्ययो ऽस्त्री शब्दभेदे ना विष्णौ निर्व्यये त्रिष्विति मेदिनी ।" तांडवं नृत्यभेदः ॥ ३४॥ कवियं महाराष्ट्रभाषया कडियाळीति प्रसिद्धम् । लगाम इत्यपि । “ नार्या कवीखलीनं कवियं वा ना तुरंगमुखभांडमिति बोपालितः।" कंदं पद्मिनीमूलादि । “ कंदोऽस्त्री सरणे सस्यमूले जलधरे पुमानिति मेदिनी। कचित्कर्मेति पाठः।" कार्पासं वस्त्रयोनिभेदः । “पारावारः पयोराशौ पारावारं तटद्वयमिति हैमः । युगंधरं कूबरम् ।" यूपं यज्ञांगभेदः । प्रग्रीवं दुमशीर्षकं “वातायनं मुखशाला वा ।" पात्रीवं यज्ञपात्रभेदः । यूषं मंड इति प्रसिद्धम् । “ मुद्गामलकयूषस्तु प्राही पित्तकफे हित इत्युक्तं वैद्यके।" चमसचिकसौ पात्रभेदौ ॥३५॥ अर्धर्चादौ अस्मिन्वर्गे पुन्नपुंसकाधिकारे इति यावत् । घृतादीनां पुंस्त्वाचं पाणिन्यादिभिरुक्तं तत्तु वैदिकम् । वेदे प्रसिद्धमित्यर्थः। अतस्तदिह नोक्तम् । तल्लोके ऽप्यस्ति चेत् शेषवत् उक्तादन्यः शेष. For Private And Personal Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३७२ सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः स्त्रीपुंसयोरपत्यांता दिचतुःषट्पदोरगाः॥ जातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः ॥ ३७॥ मिर्वराटकः खातिर्वर्णको झाटलिमनुः॥ मूषा सृपाटी कर्कधूर्यष्टिः शाटी कटी कुटी ॥ ३८॥ ॥इति स्त्रीपुंसशेषसंग्रहवर्गः ॥ स्त्रीनपुंसकयोर्भावक्रिपयोः ष्यत् क्वचिच वुञ् ॥ स्सद्वदस्तु शिष्टप्रयोगतो ग्राह्यमित्यर्थः ॥३६॥ इति पुन्नपुंसकसंग्रहवर्गः ॥ अपत्यांता अपत्यप्रत्ययांताः स्त्रीपुंसयोः स्युः । यथा । उपगोः अपत्यं पुमान् औपगवः । उपगोरपत्यं स्त्री औपगवी । वैदेहः । वैदेही । गार्यः गार्गी । द्विचतुःष. ट्पदोरगाः । द्विपदचतुष्पदषट्पदवाचिनो भुजगवाचिनश्च जातिभेदाः स्त्रीपुंसयोः । तत्र द्विपदजातिभेदो यथा । मानुषः पुमान् । मानुषी स्त्री । ब्राह्मणः ब्राह्मणी ।" शूद्रः शूद्रा । अजादित्वाट्टाप् ।” चतुष्पदो भेदो यथा । मृगः मृगी । हयः हयी । षट्पदभेदो यथा । भृगः गी । उरगभेदो यथा । उरगः उरगी। नागः नागी । स्त्रीयोगैः सह पुमाख्याः पुन्नामानि स्त्रीपुंसयोः । यथा । इंद्रः । इंद्राणी। मातुओता मातुलः । तस्य स्त्री मातुली । पुंसि वर्तमानो मातुलः । स्त्रीयोगात्स्त्रीत्वे ऽपि वर्तते । शूद्रस्य स्त्री शूद्री । मल्लकादयश्च स्त्रीपुंसयोः । मल्लकः पुष्पवल्लीभेदः । स्त्रियां तु मल्लिका ॥ ३७॥ ऊर्मिस्तरंगः । “ मुनिरिति पाठः । मुनिर्यतींगुदीवुद्धपिलायागस्तिकिंशुक इति विश्वप्रकाशः ।" वराटकः कपर्दकः। स्त्रियां तु वराटिका । स्वातिर्नक्षत्रम् । “ वर्णकश्चंदनम् । विलेपने | चंदने च वर्णकं पुन्नपुंसकमिति रभसः । वर्णकश्चारणे स्त्री तु चंदने च विलेपने । द्वयोनील्यादिषु स्त्री स्यादुत्कर्षे कांचनस्य चेति मेदिनी । झाटलिः किंशुकवृक्षसदृशः मोखा इति प्रसिद्धः । मनुः स्वायंभुवादिः मंत्रो वा। मूषा तैजसावर्तनी । सृपाटी परिमाणभेदः" कधूर्बदरी । यष्टिः लगुडः काठीति महाराष्ट्रभाषायाम् । शाटी पटभेदः । कटी देहावयवः । कुटी गृहकोष्टकः । अत्र मूषा नकारांतः ॥ ३८ ॥ इति स्त्रीपुंससं. ग्रहवर्गः ॥ भावक्रिययोः भावे कर्मणि च वर्तमानः ध्यप्रत्ययो वुप्रत्ययश्च कचित्स्त्रीनपुंसकयोर्वर्तते । तत्र व्यञ्प्रत्ययमुदाहरति । उचितस्य भावः औचित्यम् औचिती च । मित्रस्य कर्म मैव्यं मैत्री वा । “ एवं सामग्य सामग्री वा । आईत्यं For Private And Personal Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. ३७३ औचित्यमौचिती मैत्री मैत्र्यं कुञ् प्रायुदाहृतः॥ ३९॥ षष्ठयंतप्राक्पदाः सेनाछायाशालासुरानिशाः॥ स्याहा नृसेनं श्वनिशं गोशालमितरे च दिक् ॥४०॥ आवनंतोत्तरपदो द्विगुवापुंसि नश्च लुप् ॥ त्रिखटुं च त्रिखट्टी च त्रितक्षं च त्रितक्ष्यपि ॥४१॥ . ॥ इति स्त्रीनपुंसकशेषः॥ त्रिषु पात्री पुटी वाटीपेटी कुवलदाडिमौ॥इति त्रिलिंगशेषसंग्रहः।। भाईती।" वुब्प्रत्ययस्तु वैरमैथुनिकादिवुन् इत्थं प्रागुदाहृतः । तथा मिथुनस्य भावः कर्म वा मैथुनिका मैथुनकं च । मनोज्ञादित्वादुम् ॥ ३९ ॥ तत्पुरुषे षष्ठ्यंतं षष्ठीविभत्त्यंतं प्राक्पदं यासां ताः षष्ठयंतप्राक्पदाः सेनाद्याः स्त्रियां क्लीबे च स्युः । उदा. हरति । नृणां सेना नृसेनम् । वेति विकल्पासेनापि । इतर इति एवमन्यत्राप्युदा. हर्तव्यमित्यर्थः । यवतुरं यवसुरा । कुड्यस्य च्छाया कुड्यच्छायं कुड्यच्छाया वा । षष्ठीबहुवचनांतप्राक्पदा चेच्छाया क्लीब एवेति प्राग्दर्शितम् ॥४०॥ आबंतोत्तरपदो ऽनंतोत्तरपदश्च द्विगुसमासः पुंसि न स्यात् । किंतु स्त्रीनपुंसकयोः । अन्नंतोत्तरपदस्य यों ऽत्यनकारस्तस्य लुप् लोपश्च स्यात् । आवंतांत्यपदमुदाहरति । त्रिखट्रमिति । तिस्रः खदाः समाहृताः त्रिखटम । त्रिखट्टी च । अन्नंतोत्तरपदो यथा । त्रयस्तक्षाणः समाहृतावितक्षम् | त्रितक्षी च । तक्षन्शब्दस्यांत्यनकारो लुप्तः॥४१॥ इति स्त्रीनपुंसकसंग्रहः॥ पात्रादयो दाडिमांतात्रिषु त्रिलिंगाः । पात्रं पात्रः इत्यादि । पात्र्यमत्रे त्रिष्विति मेदिनी। पात्रं तु कलयोर्मध्ये पर्णे नृपतिमंत्रिणि । योग्यभाजनयोर्यज्ञभांडे नाट्यानुकर्तरीति हैमः । वाटः पथि वृतौ वाट वरंडे गात्रभेदयोः । वाटी वास्तौ गृहोद्यानकट्योरिति हैमः ।" कुवलं बदरीफलम् । “कुवलं चोत्पले मुक्ताफले ऽपि बदरीफले । कुडुले मुकुरे पुंसि न द्वयोर्नरकांतर इति मेदिनी ॥” इति त्रिलिंगशेषः ॥ ॥ द्वंद्वैकत्वस्याव्ययीभावस्य च लिंगं प्रागुक्तम् । स्वप्रधाने उभयपदप्रधाने इतरेतराख्ये द्वंद्वसमासे च तत्पुरुषे च यत्परमग्रिमपदस्थं लिंगं तदेव लिंगं स्यात् तत्र परवलिंग द्वंद्वतत्पुरुषयोरिति पाणिनिसूत्रम् । तत्र द्वंद्वे यथा । कुक्कुटम For Private And Personal Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३७४. सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः परं लिंगं स्वप्रधाने दवे तत्पुरुषे ऽपि तत् ॥ १२॥ अर्थाताः प्राचलंप्राप्तापन्नपूर्वाः परोपगाः॥ तद्धितार्थो द्विगुः संख्यासर्वनामतदंतकाः॥४३॥ बहुव्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम् ।। गुणद्रव्यक्रियायोगोपाधिभिः परगामिनः ॥ ४४ ॥ यूर्याविमे । मयूरीकुकुटाविमौ । तत्पुरुषे यथा । धान्येनार्थो धान्यार्थः । सर्पा-नीतिः सर्पभीतिः । सर्पभयम् । वाप्यश्वः ॥ ४२ ॥ उक्तस्य तत्पुरुषलिंगस्यापवादमाह । अर्थेति । अर्थातशब्दाः परोपगाः परगामिनः वाच्यलिंगा इत्यर्थः । यथा । द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थ पयः । अर्थेन नित्यसमासो विशेष्यलिंगता चेति वक्तव्यमिति वार्तिकम् । प्रेति । प्राद्यलंप्राप्तापन्नपूर्वाः परोपगाः । " परं विशेष्यमुपगच्छंतीत्यर्थः ।" तत्र प्रादिपूर्वो यथा । अतिक्रांतो मालामतिमालो हारः । अतिक्रांता मालामतिमालेयम् । अतिमालमिदम् । अवक्रुष्टः कोकिलया अवकोकिलः । अलंपूर्वो यथा । अलंकुमार्यै इत्यलंकुमारिरयम् । अलंकुमारिरियम् । अलंकुमारि इदम् । प्राप्तजीविको द्विजः । प्राप्तजीविका स्त्री । प्राप्तजीविकमिदम् । एवमापन्नजीविकः । तद्धितार्थो द्विगुर्वाच्यलिंगः । पंचकपालः पुरोडाशः। पंचकपालं हविः । संख्याशब्दाः सर्वनामसंज्ञकास्तदंतकाश्च परलिंगभाजः । संख्या यथा । एकः पुमान् । एकं कुलम् । द्वौ पुमांसौ । द्वे स्त्रियौ कुले च । " त्रयः पुरुषाः । तिस्रः स्त्रियः। त्रीणि कुलानि । एवं चत्वारः चतस्रः चत्वारि ।" षट्संज्ञकान्वक्ष्यति । विंशत्यादीनां लिंगं द्वितीयकांडे उक्तम् । शतादिकानां तु नपुंसकसंग्रहे । सर्वनाम यथा । सर्वो देशः । सर्वा नदी । सर्व जलम् । एवं परः पुमान् । “ संख्यांतको यथा । ऊनत्रयः । ऊनतिस्रः । ऊनत्रीणि ।" सर्वनामांतको यथा । परमसर्वः । परमसर्वा । परमसर्व ॥४३॥ अदिङ्नाम्नां बहुव्रीहिरन्यालिंगभाक् । तदुदाहरणं स्वयमुन्नेयम् । यथा । वृद्धा भार्या यस्य स वृद्धभार्यः ॥ बहुधनः बहुधना “बहुधनमित्यादि । अदिङ्नानामिति किम् । दक्षिणस्याः पूर्वस्याश्च दिशोरंतरालं दिक् दक्षिणपूर्वा । दिङ्नामान्यंतराले इत्यनेनात्र बहुव्रीहिः गुणयोगेन द्रव्ययोगेन क्रियायोगेन च य उपाधिविशेषणं तेन धर्मिणिप्रवृत्तास्ते धमिलिं. गभाजः । गुणयोगेन यथा । गंधवती पृथ्वी । गंधवानश्मा । गंधवत्कुसुमम् । द्रव्य For Private And Personal Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तृतीयं कांडम्. कृतः कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि ।। अणाद्यंतास्तेन रक्ताद्यर्थे नानार्थभेदकाः ॥ ४५ ॥ पदसंज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् ॥ परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः ॥ ४६ ॥ इति लिंगादिसंग्रह वर्गः ॥ For Private And Personal ३७५ योगेन यथा । दंडिनी स्त्री । क्रियायोगेन यथा । पाचिका स्त्री । गुणद्रव्यक्रियायोगोपाधयः परगामिन इति पाठांतरम् ॥ ४४ ॥ असंज्ञायां कर्तरि कृत्प्रत्ययाः । परोपगा यथा । करोतीति कर्त्री । कर्ता पुमान् । कर्तृ कलत्रम् | असंज्ञायां किम् । प्रजा । हरिः । कर्तरि किम् । कृतिः । कर्मणि कर्तरि च वर्तमानाः कृत्प्रत्ययाः परगामिनः । कर्मणि यथा । कर्तव्या भक्तिः । कर्तव्यो धर्मस्त्वया । कर्तरि यथा । वसतीति वास्तव्यो ऽयम् । वास्तव्या सा | वास्तव्यं तत् । कर्तरि कर्मणीति किम् । भावे तु तव्यं त्वया । तेन रक्तमित्याद्यर्थे अणादितद्धितप्रत्ययांता नामार्थभेदकाः भनेकार्थविशेषणभूताः विशिष्टत्वाद्वाच्यलिंगा इत्यर्थः । यथा कुसुंभेन रक्ता शाटी कौसुंभी । कौसुंभः पटः । कौसुंभं वासः । तेन रक्तं रागादित्यण् ॥ रक्ताद्यर्थ इत्यादिशब्दान्मथुराया भगतो माथुरो ऽयम् । इयं माधुरी । अणाद्यंता इत्यादिशब्दाद्रामे भवा प्राम्या स्त्री । प्राम्यः पुमान् । अत्र यत्प्रत्ययः ॥ ४५ ॥ षट्संज्ञकाः षांतनांत संख्या कतिशब्दश्च त्रिलिंग्यां समाः सरूपा नित्यं बहुषु वर्तमाना तो बहुवचनांताश्चेत्यर्थः । यथा । षडिमे । षडिमाः । षडिमानि | पंच1 भिरेताभिः । कति पुमांसः । कति स्त्रियः । कति कुलानि । युष्मदस्मच्छन्दौ तितपदान्यव्ययानि च त्रिषु समान लिंगकृतविशेषरहितानीत्यर्थः । युष्मच्छब्दो यथा । त्वं स्त्री । त्वं पुमान् । त्वं कलत्रम् । अस्मच्छब्दो यथा | भावां पुमांसौ । भवां स्त्रियौ । आवां कलत्रे । तिङ् यथा । स्थाली भवति । घटो भवति । पात्रं भवति । एवं दारा भवतीत्यादि । अव्ययं यथा । उच्चैः दाराः । उच्चैः स्त्री । उच्चैः कलत्रम् | उच्चैः प्रासाद इत्यादि । परमिति । विरोधे विप्रतिषेधे सति परं लिंगानुशासनं प्रवर्तते । यथा मानुषशब्दस्य कषणभमरोपांता इति प्रागुक्तविधिना पुंस्त्वे एव प्राप्ते सति द्विचतुः षट्पदेत्यनेनोत्तरत्रोक्तेन स्त्रीपुंसविधिर्निश्श्रेयः । यथा मानुषीयम् । मानुषो ऽयमिति । शेषमिति शेषमत्रानुक्तम् । अभिधाना Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३७६ सटीकामरकोशस्य लिंगादिसंग्रहवर्ग:५] इत्यमरसिंहकृतौ नामलिंगानुशासने ॥ .. सामान्यकांडस्तृतीयः सांग एव समर्थितः॥ १७॥ दिकं शिष्टानां महाकवीनां भाष्यकारादीनां प्रयोगतो ज्ञेयम् । यद्वा अनुक्तं शब्दलिंगं शिष्टप्रयोगतो बोद्धव्यम् । लिंगमशिष्यं लोकाश्रयत्वालिंगस्येति भाष्योक्तरित्यर्थः । तदशिष्यं संज्ञाप्रमाणत्वादित्यादि सूत्रप्रत्याख्यानावसरे भाष्यकारेणोक्तम् ॥ ४६ ॥ उक्तमुपसंहरति । इतीति । इत्येवंप्रकारेणामरसिंहस्य कृतौ नामलिंगशाले सामान्यनामा तृतीयः कांडः प्रस्तावो वर्गसमूहो वा अंगैः सहितः समर्थितो निरूपित इत्यर्थः ॥ ४७ ॥ इंद्रश्चंद्रः काशकृत्स्नापिशलीशाकटायनः ॥ पाणिन्यमरजैनेंद्रा जयंत्यष्टादिशब्दिकाः॥ ॥ श्रीमत्यमरविवेके महेश्वरेण विरचित इत्थं सामान्यकांड एषों ऽतिमः समाप्तः ॥ अमरकोशः समाप्तः॥ अमरकोशतृतीयकांडस्य वर्गानुक्रमेण श्लोकसंख्याः वर्गाकाः वर्गनामानि. मूलश्लोकाः क्षेपकश्लोकाः ११२।। . मूलश्लोकाः क्षेपकश्लोकाः . ४८० एवं १ विशेष्यनिघ्नवर्ग:. २ संकीर्णवर्गः ३ नानार्थवर्गः ............... ४ अव्ययवर्गः .......... ५ लिंगादिसंग्रहवर्गः ........... २५५॥ . . . . . For Private And Personal Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य अकारादिवर्णानुक्रमेण शब्दानुक्रमणिका. | अघ...... AR शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः अक्षोट........ ८६ २९ अग्रमांस ...... १४७ ६४ अ............. ३५२ ११ अक्षौहिणी .... २०० ८१ १४१ ४३ अग्रिय...... अंश............ २३३ ८९ अखंड ......... ६५ आ २६७ अंशु ......... अखात......... ६१ २७ अग्रीय ......... २६५ अंशुक.......... १५९ ११५ अखिल ..... ६५ अग्रेदिधिषू......' अंशुमती...... १०५ ११५ अग............ अग्रेसर......... अंशुमत्फला ... १०५ ११३ अगद अय्य............ अंस............ १५० ७८ अगदंकार ...... असल......... १४१ ४४ अगम ......... अहति......... १७३ ३० अगस्त्य ........ अघमर्षण ...... १७७ अंहस् ......... २८ २३ अगाध......... ५८ १९ अघ्न्या ... अकरणि ... ... २८५ ३९ अगार......... अंक.. अकूपार ...... अगुरु .......... अकृष्णकर्मन् ... २६३ ४६ अगुरुशिंशपा... ६२ अंकुर .... अनायी......... अंकुश ... २३२ अग्नि........... अंकोट अक्ष........ ४३ अग्निकण ...... अंक्य २४१ ४५ अग्निचित्...... अक्षत ......... २२२ ४७ अग्निज्वाला ... अंग...... अक्षदर्शक ...... १८१ अग्नित्रय......... अक्षदेविन्...... २४९ ४४ अग्निभू ....... अंगण ......... अक्षधूर्त ........ २४९ ४४ अग्निमन्थ ...... ९५ अक्षर ......... ३२८ १८१ अग्निमुखी .... अक्षरचंचु...... १८३ १५ अग्निशिख ...... १६१ अक्षरचण...... १८३ अग्निशिखा...... १९१० ११८ अंगविक्षेप...... ४५ अक्षरसंस्थान.... १८३ अंगसंस्कार....... अक्षवती........ २४९ | अंगहार ....... अग्युत्पात.. अक्षाग्रकीलक .. १९४ अंगार......... अक्षांति.......... ४७ अग्र............ २६५ ५८ अंगारक (१५४ ३२८ २८३ अंगारधानिका. २१७ अक्षि ........ अग्रज ......... १४१ अंगारवल्लरी.... अक्षिकूटक ..... १८९ ३८ अग्रजन्मन् ...... १६६ १६६ ३ अंगारवल्ली...... १०० ९० अक्षिगत ...... २६२ |अग्रतसर...... १९७ ७२ अंगारशकटी... ३४५ २४५ अंगीकार ...... ३१ अक्षाव..........१२ अग्रतस्..... ...1३५० अंगीकृत ...... २७६ १०८ २२० Now ४२ अंगना.........११३१ For Private And Personal Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २७ ७० अट्ट............ (२२९ ७६ अणु ............ 1 २६६ ६२ अतीव शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः शब्दः पृष्टम् श्लोकः शब्दः पृष्ठम् श्लोकः अंगुलिमुद्रा..... १५७ १०८ | '१२ अतिविषा...... १०२ ९९ अंजसा..........1३४९ अंगुली.......... १५१ ८२ अज २/अतिवेल ........ १४ ७० अंगुलीयक...... १५७ १०७ अटनि .......... २०० ८४ अतिशक्तिता ... २०६ १०२ अंगुष्ठ ......... १५१ ८२ अटरूप......... १०३ १०३ ७९ " अंधि १४९ आतशय .... .... ७१ अटवी ......... अंघ्रिवल्लिका ... १०१ ९२ अटा..... ...... १०४ ३६ अतिशस्त....... २९७ ४१ अचंडी......... । ७५ १२ अतिशोभन ... २६६ ५८ अचल ......... ७७ १ अट्ट ... २३१६ १३० अतिसंस्कृत..... ३०५ अचला......... २ अटया ... १७४ ३६ अतिसर्जन...... २८३ अचिकण ...... २४ अणक .......... .... २६५ ५४ अतिसारकिन्... १४६ अच्युत......... १९ अणव्य ......... ७९ १ अतिसौरभ. ... ८७ खच्युताग्रज ... २४ आणि ............ ...... १९४५६ अतीक्ष्ण ... ... ३०८ अच्छ १४ अणिमन्......... ३८ अतीत ......... अच्छ भल्ल...... ४ अणीयस्......... २६६ ६२ अतीतनौक - २० अतींद्रिय ...... अज.............1२९४ ३० ......... ३४९ २ अजगंधिका ... १११ १३९ अंड............ १२९ ३७ अत्तिका ..... अजगर.......... अडकोश ...... १५०७६ अत्यंतकोपन... २५९ ३२ ५८ १७ अत्यंतीन ....... अजगव.......... अजन्य......... २०६ (२०७ ११६ १०९ अडज .........२१२७ (२६४ ६२ अत्यय .... ।३२० अजमोदा ...... . ७८ ४ अत्यर्थ......... १४ अजभंगी ...... ११९ अतर्कित ... ... ३५१ ७ अत्यल्प अजस्र ......... अतलस्पर्श .... १५ अत्याहित...... अजहा......... अतसी......... अत्रि ......... अजा ...... ... (३५० ६ अथ..... ३४५ २४६ अजाजी ...... २१९ ३६ आत ........)३४३ २४० अथो ३४५ २४६ अजाजीव...... २४१ ११ (२८४ ३३ अदभ्र .. अजित......... ३०१ ६१ आतक्रम ......१३२० १४९ अदर्शन.. अजिन ......... १७७ ४७ अतिचरा...... अदितिनंदन ... अजिनपत्रा...... १२६ २६ अतिच्छत्र...... ११८ १६७ अदृश अजिनयोनि ... १२० अतिच्छना अदृष्ट ७५ १३ अतिजव ....... अदृष्टि ......... आजर........" १९७ ७३ ३२८ १८१ अनिधि ....... अद्धा ........ १७४ ३४ अजिह्म......... २६८ ७२ अतिनिहारिन् . ३२ १० अद्भत अजिह्मग । ४५ १९ २०१८ अतिनु ......... अज्जुका ...... अतिपथिन्........ १६ अमर ......... २५७ २० अज्झटा.......... १०८ १२७ ११अध............ ३५५ २० अतिपात....... अज्ञ.......... अतिप्रसिद्ध ...... अज्ञान ......... ३१ अतिमात्र ........ अद्दयवादिन् ... अंचित ......... ४. ९८ अतिमुक्त ........ अधम......... अंजन ......... १६३ अतिमुक्तक...... ८६ २६ अंजनकेशी...... १०९ १३० अतिरिक्त ......... २६९ ७८ अधमर्ण........... २१० अंजनावती .... १६ . ५ अतिवक्त ....... २६० ३५ अधर............ अंजलि.......... १५२ ८५ अतिवाद......... ३७ १४१ ११२ १४५ अतट ........" १०६ ६३ ३ १२ a ६ ५० ३७ । ३३ अद्रि ...........1३२४ १६३ For Private And Personal Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७ ८ शब्दानुक्रमणिकाशब्दः पृष्ठम् श्लोकः शब्दः · पृष्टम् श्लोकः । शब्दः पृष्टम् श्लोकः अधरेयुस् ...... ३५५ २१ २ अनुज ......... १४१ ४३ अधस् ......... ५. १ अनुजीविन् अधामार्गव...... १०० ' अनंता .........२१०६ ११२ २२ अनुतर्पण ....... २४९ ४३ अधिकाई ...... (११६ १५८ अनुताप ... ...1३२० १४७ अधिकांग...... अनन्यज ....... अधिकार ...... अनुत्तम ... ... २६५ ५७ अनन्यदृत्ति ..... अधिकृत ....... अनुत्तर......... ३३१ १८९ अनय ........... - अधिक्षिप्त ...... अनुनय......... अनर्थक ......... अधित्यका ..... अनुपद ......... २६५ - ७८ अनल........... अधिप ......... अनुपदीना ... २४६ ३१ अनवधानता अधिभू ......... अनुपमा ... .... अनवरत........ ६९ अनुप्लव ... ... १९७ ७१ अधिरोहिणी... अनवस्कर...... २६५ ५६ अनुबंध......... ३०९ ९८ अधिवासन ..... १६४ अधिविन्ना...... अनवरार्य ...... २६५ ५७ अनुबोध ... ... १६१ अधिश्रयणी.... २१७ ।। २९ अनस् ... ...... अनुभव ... ... अधिष्ठान ...... ३१४ १२५ अनागतार्तवा ... २३२ अनुभाव... अधीन ......... २५६ अनातप......... ३२२ अधीर ......... अनादर.......... ४६ अनुमति अधीश्वर ........ अनामय ... ... १४३ अनुयोग अधुना ......... ३५५ २३ अनामिका ... १५१ ८२ अनुरोध ... ... १८३ १२ अधष्ट ......... २५८ २६ अनायासकृत... २७३ ९४ अनुलाप ... ... ३८ अधोंशुक ...... १५९ ११७ अनारत ... ... १४ ६९ अनुलेपन ...... अधोक्षज ६ २७ अनायेतिक्त ... ११२ १४३ अनुवर्तन ... ... १८३ ११२ अनुवाक ... ... अनाहत ... ... अधोभुवन...... अनिमिष ... ... अनुशय......... अधोमुख ...... २६० ३३ अनिरुद्ध ...... अनुष्ण ........ अध्य क्ष......... १३३९ २२४ अनिल ... ... ३ १० अनुहार ... ... आन "" ""।१३ ६५ अनूक ......... अध्यवसाय..... ४८ २९ अनिश ......... १४ अनूचान ...... अध्यात्मन्....... ७८ अनूनक ... ... अध्यापक...... अनीक ....... १०४ अनूप ... ...... अध्याहार ...... १३२ अध्यूढा......... अनीकस्थ...... १८१६ अनूरु अध्येषणा ...... १९८ ७८ अन्जु .......... २६३ ४६ अनीकिनी...... अध्यग......... अन्त ........ अध्वनीन ...... | अनु ............ अध्यन् ......... १५ अनुक ......... २५७ अनेकप ... ... १८८ अध्वन्य १८४ १७ अनुकंपा ...... ४५ १८ अनहस ... ... २२ अध्व र... १३ अनुकर्ष......... १९४ ५७ अनोकह ... ... ८. अध्वर्यु १७ अनुकल्प अनुकामीन अंत ...... अनक्षर.... ।३७० अनंग .... २६ अनुकार ...... २८१ १७ अंतःपुर......... ७५ ११ अनच्छ ......... अनुक्रम ... ... १७५ ३७ अंतक ......... १३ ६२ अनडान् ........ .. २२६६०अनुक्रोश' ...... ४५ १८ अंतर ... ...... ३२९ १८६ अनुग ......... ७८ अतरा ......... ३५१ १० अनंत..... ४ अनुग्रह २३ अंतराभवसत्व.. ३१६ १३२ (३०५ ८१ अनुचर ... ... १९७ ७१ अंतराय ... ... २८१ १९ ६३७ । ३९ २१ २ २०७ : : : For Private And Personal Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८१ २६ अपान ..... य... ... अपचिति.......1३०२ अप्रधान ३४ - शब्दानुक्रमणिका. शब्द: पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः अंतराल ...... १७६ अपकारगी: ... ३७ १४ (१५४ ९४ अंतरिक्ष ... ... १५ ७ अपांग......... २ अपक्रम ... ... २०७ १११/ १२९२ २१ अंतरीप ... ... ५६ अपघन ... ... १४८ ७० अंतरीय ... ... १५९ ११७ अपचय ... ... २८१ १६ "२१४९ ७३ अंतरे ......... १० अपचायित ... २७४ १०१ अपामार्ग ....... ३५१ अपचित ...... २७४ १०१ अपात ... ... २५५ अंतरेण.... १५ ३४९ ३५ अपासन ... ... २०७ ११३ अंतर्गत..... २७१ ६७ अपि ... ... ... ३४६ २४८ अंतर्धा ..... अपट ... ...... १४५ ५८ अपिधान ....... अंतर्षि ... अपत्य ......... २८ अपिनद्ध ...... १९६ ६५ अंतहार ... अपत्रपा ... ... | अपूप ... ... ... २२२ ४८ अंतर्मनस् अपत्रपिष्णु २८ अपोगंड ... ... १४२ ४६ अंतर्वत्नी ...... अपथ ......... १७ अप्पति अंतर्वाणि ...... अपथिन् ...... १७ अपित्त ... ... अंतर्वशिक...... अपदांतर ...... ६८ अप्रकांड ... ... अंतावसायिन्... २४१ अपदिश ... ... अंतिक ......... २६७ ५ अप्रगुण ... ... ६८ अपदेश...... अप्रत्यक्ष ...... २७० अंतिकतम...... २६८ ७९ अंतिका ... ... २१७ २९ ... ... (१६८११अपध्वस्त...... २६१ ३९ अप्रहत ... अंतेवासिन् अपभ्रंश ... ... अप्राग्य ... ... अंत्य ... ...... २७० ८१ अपयान ... ... २०७ १११ अपस्पर ... ... २७७ २ अप्सरस् ... अंत्र............ १४७ (१०३ १०४ अफल ... अंदक ......... १९०४१ अपराजिता ...११९२१५९ १४६६१ अबद्ध ...... ... ..... ... ३९ २० अंध............ अपराहपृषत्क अबद्धमुख ... २६० ३६ अंधकरिए...... ८ ३६ अपराध ... ... २८६ अवंध्य ......... अंधकार अपराह ... ... अवला ........ अंधतमस अपरेद्यम्... अबाध ......... अंधस ......... २२२ ४८ अपर्णा......... अंध............ ६१ २६ अपलाप ... ... ३८ अब्ज ...... अपवर्ग......... अन्न..... २७६ १११ अपवर्जन अन्य ........ १३ अब्द .... अपवाद ... ... ......२३०७ ८८ अन्यतर ... ... २७० ३२० १४६ अन्यतरेयुस् ... ३५५ २१ अपवारण अन्यधुस् ...... ३५५ २१ " (३१४ अब्धि १३०९ १०० अन्वक्ष.. अपशब्द अधिकफ..... अन्वक्....... २६९ ७८ अपष्ट ..... अब्भ्र मु......... अन्वय... १६५१ अपसद.... अब्रह्मण्य ४४ १४ अन्धाय......... १६५१ अपसर्प १८३ अभय... ... ... अन्वाहाये...... १७३ अपसव्य ... ... ८४ अभया......... अन्विष्ट ... ... अपस्कर ६५ अभाषण ... ... अन्वेषणा ...... १७३ ३२ अपस्नात...... २५६ १९ अभिक ... ... अन्वेषित ...... २७५ १०५ अपहार ... ... २८१ १६ अभिक्रम ... ... अपू आप:...... ५५ ३ अपांपति... ... ५४ २ अभिख्या ...... ३२२ १५५ : ७० २२२ अब्जयोनि २७१ १९३ २७५ For Private And Personal Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८१ १८१ ४ २६७६७ अभापु......... Nur P २३ शब्दानुक्रमणिका. पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः अभिग्रह ... ... २८० : १३ अभीक ......... २५७ २४ अमर्त्य ... ... ३ ८ अभिग्रहण....... २८१ १७ ३४९ अभीक्ष्णम्......१३५२ १ अमर्ष...... ... ४७ अभिघातिन् ... १८२ २६ ११ अभाणम्.....1३६२ १० ११ अमर्षण ... ... २५९ ३२ अभिचर ...... १९७ ७१ २६५ ५३ अमा... ... ... १९ अभीप्सित ...1२७६ ११२ अमांस......... १४१ अभिचार...... ३४६ २४९ ४४ १६५ अभिजन ...... अभीरु ......... १०२ अमात्य ... ... ३११ अभीरुपत्री ... १०२ अमावस्या अभिजात...... ३०५, ...... अभीपंग ... ... २७८ ६ अमावास्या ... अभिज्ञ ......... २५३ २४ ८ अमित्र ......... अभितस् ....... अभीष्ट ......... २६५ अमुत्र ......... अभिधान ...... अभ्य ग्र ......... अमृणाल...... अभिध्या ...... २४ अभ्यंतर ... ... अभिनय ... ... अभ्यमित ... .. अभिनव ...... ७७ अभ्यमित्रीण ... अभिनवोद्भिद... अभ्यमित्रीय ... अमृत .. अभिनिर्मुक्त ... १७९ ५६ अभ्यमित्र्य ... १९८ ७५ अभिनिर्याण ... २०३ ९५ अभ्यर्ण ... ... २६७ ६७ ८३ अभिनीत ...... १८६ २४ अभ्यहित ....... ३०६ २३०६ ८. अभ्यवकर्षण ... २८१ १७ अमृता ... अभिपत्र ...... ३१५ १२८ अभ्यवस्कंदन... २०६ ११० अभिप्राय ...... २८२ २० अभ्यवहृत... ... २७६ १११ अमृतांधस् ... ३ न... अभिभूत ...... २६१ ४० अभ्याख्यान ... ३७ २० आभमर ... ... ३३६ २१३ अभ्यागम ...... २०६१०६ अमाघा ... ...... ४६ २२ अभ्यागारिक... २२५ १२ १५ अभिमान ... ३११ २८३ ११० अभ्यादान...... २६ . अबर ... ...... . अभियोग ...... २८० १३ अभ्यात ... ... १४५ ५८ अंबरीष ... ... २१७ अभिरूप ...... ३१६ १३१ अभ्यामद... ... २०६ १०५ अंबष्ठ ... ...... २३९ भिलाव ...... २८२ २४ अभ्याश ... ... २६७६७ अभिलाष ...... अभ्यासादन ... २०६ ११० अंबष्ठा........ अभिलाषुक ... २५७ २२ अभ्युत्थान ... १७४ ३४ (१११ १४० अभिवादक ... २५८ अभ्युदित अंबा ... ...... अभिवादन अभ्युपगम ... ३१ ५ अंबिका ... ... अभिव्याप्ति ... २७९ अभ्युपपत्ति ... अंबु ............ अभिशस्त ..... २६२ अभ्यूष अंबुकणा अभिशस्ति ... १७३ ३२ अभ.......... १५ १ अंबुज ......... अभिशाप...... ३७ ११ अंबुभृत् ......... अभिषंग ... ... अभ्रक ......... अंबुवेतस ...... १७७ ४७ अभ्रपुष्प ...... ८६ अंबुसरण ...... ... १० ४९ अंबूकृत ... अभिषेणन...... ५ अभ्रमुवल्लभ ... अभिष्टुत ...... २७६ अभ्रि ... ... ... अंभोरुह ... .. ६४ ४१ अभिसंपात ... २०५ . ०५ अभ्रिय ......... | अम्म य ... ... अभिसारिका... १३३ अभ्रेष २४ अम्ल ......... २८१ १७ अमत्र ... ३३ अम्ललोणिका... ७ अम्लवेतस. ... अभिहित ...... २७५ १०७ अमरावती...... १० ४८ अम्लान ...... ९७ ७३ ९९ अभिषव ......1२४९ ४२ अभ्रमातंग ३९ २० अंभम ......... अभिहार ......१३२६ १६८ अमर ... For Private And Personal Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३/ २५ अयन... ...... अनम......... २३५ अर्वाक. ६७ अलं.. 30 अथे..... शब्दानुक्रमणिका. शब्दः । पृष्टम् श्लोकः शब्दः पृष्टम् श्लोकः शब्दः पृष्टम् श्लोकः अम्लिका ...... ९० ४३ अर्घ ............ २९३ २७ अर्याणी ... ... १३४ १४ अय............ २९ २७ अर्घ्य ......... १७३ ३३ अय... ...... १३४ १४ २६५ अयन... ...... १ ५४ ३५ अर्व............ अर्चा ... ......१७४ १ १६ अ २२४७ ३६ अर्वन् ......... १९० ४४ (२७४ आर्चित...... अयप्रतिमा ... २४७. ३५ २३०६ २३५३ अयि ... ... ... १२ ६० अर्शस अचिस् ... ...1३४० ......... १४६ ५९ अयोग्र ......... २२ अर्शत् ... .१४४ ५४ अयोघन ... ३६ अर्जक ......... अर्शोघ्न ......... ११५ १५७ अर............ १४ अशोरोगयुत ... १४६ अरघट्ट......... ३६४ अर्जुन ... अर्हणा ...... .. १७४ ३६ अरणि.......... १७० ११८ १६७ अर्हित .. २७४ १०१ अर्जनी......... २२७ [३४७ अरण्य ...... १३५२ अरण्यानी... ... ७९ अर्णव ..... ।३०० ५७ अलक ......... १५५ ९६ अरनि ... ... अर्णस् ... अलका ... ... अरर ... ... अर्तन ......... ३२ अलक्त १६१ १२५ अरल ......... ९३ ५७ .. ३०२ ६७ अलक्ष्मी ... अरविंद ... ... ६४ ३९ २३३ ९० अलगद ... अराति..... "३०६ ८६ अलंकरिष्णु ... (१५६ २०० अराल .......... २६८ १२६९ २९ अरि ...... ८२ अर्थना.. २७९ ६ अलंकते ... ... १५६ १०० अरित्र....... अर्थप्रयोग...... ४ अलंकर्मीण...... २५६ १८ अरिमेद ...... ९१ ५० अर्थशास्त्र ...... ६ अलंकार ... ... १५६ १०१ ९ अलंकृत ... ... ८७ ३१ आर्थिन ...........1२६४ ४९ अलंक्रिया ........ २१७ १०४ अलजर......... २३६ ३१ ११३ १४८ आरट......... १२४३ १२५ २२ २७९६ २० अदेना ........ (२९६ ३५ अर्दित ......... २७४ ९७ अलवाल ...... ( १८ अरिष्टदुष्टधी ... २६२ ४४ अर्थ..... १६ अलस ... । २१ १६ अलात २१ ३२/ अव अर्धचंद्रा ... ... १०४ १०९ अलाबू ... अरुण . अर्धनाव ... ... (२९८ अर्धरात्र ... ... २४ ६ अलि ... ... १२७ अरुणा...... १०२ २७० अरंतुद......... ८३ अधहार ... ... १५७ १०६... अलिक ......... १५४ । २ अधारक... ... १६० ११९ अलिन... अरुष्कर ....1३३० २८८ अर्बुद ... अरुस् ......... ।३१० अलीक २८९ अरोक ......... २७४ १०० अर्भक ..... ३८ अल............ २१७ ( २१ २९ अमें............ ३७१ अल्प ... ...... अल्पतनु ...... अर्कपर्ण ... अल्पमारिप ... अर्कबंधु ... ... ४ १५ अर्यमन् ... ... २१ २८ अल्पसरस्...... ६१ २८ अर्गल ......... ७६ १७ अर्या ... ...... १३४ १४ अल्पिष्ठ ... ... २६६ ६२ ११३ १४८ अर्थ ..........1३२३ १५९ अलर्क ..... ००४ २४ ९९ अर्धर्च. अधारक J८९ १२७. २९ १९ अलिंद ..... १ अर्क ... ... ... १२८७ , २६६ १४४ ४ अर्य.... ....1३२० र० For Private And Personal Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अव्यथा ... ... ११२ १४६ १३ अव्यय शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः . . पृष्ठम् अल्पीयस्...... २६६ ६२ अवमानता ... ४६ २३ जना आवावत ...११ अवकर......... ७६१८ अवमानित ... २७६ अवकीर्णिन् ... १७९ २४ अवयव......... १४८ ७० अविस्पष्ट ...... ३९ २१ अवक्रष्ट ... ... २६१ ३९ अवर ... ... ... १८९४० अवीचि ... ... ५३ १ अवकेशिन...... ८१ ७/अवरज......... १४१ ४३ अवीरा......... १३३ अवक्रय ... ... २२९ ७९ अवरति ... ... २८५ ३८ अवेक्षा..... अवगणित...... २७५ १०६ अवरवर्ण ... ... २३८ १ अध्यक्त......... ३ अवगत......... २७८ १०८ अवरीण ... ... २७३ ।। अव्यक्तराग .... ९३ अवरोध ... अव्यंडा......... अवगीत ........१३०६ ७८ अवरोधन ...... ७५ २२ अवरोह ... ११ अवग्रह .........1१८९ ३८ अवर्ण ....... ......... ३७१ ३४ अवग्राह ...... अवलक्ष...... १३ अव्यवहित ... २६७ ६८ अवर्णित ... अवलन ... ... अशनाया ...... २२४ अवज्ञा ......... अवलंबित...... ३१० १०३ अशनायित ... २५७ - २० अवज्ञात ... अवल्गुज ... ... अशनि......... १० ५० अवट ......... ५१ २ अववाद ... ... १८६ अशित ......... २७६ अवटीट ... अवश्यम्... अशिश्वी ... ... १३३ ११ अवटु ......... अवश्याय अशुभ......... ३६६ २३ अवष्टव्ध ... ... ३१० अवष्टब्ध ...... अशेष ......... २६७ ६५ अवतंस......... अवसर.......... अशोक......... अवतमस ...... ३ अवमान ... ... अशोकरोहिणी अवताका...... २२७ ६९ अश्मगर्भ ...... अवदंश......... २ अवसित ... ...२२७४ अश्मज ......... (२७६ अश्मन् अवदात अवस्कर ... अश्मंत ......... अवदान ... ... अश्मपुष्प ...... अवस्था ... अवदाह ... ... अश्म री.......... अवहार ... अवदारण ...... अश्मसार ...... २३५ ९८ अवदीर्ण ... ... अवाहित्था...... अश्रांत......... अवहेलन ... ... ४६ अवद्य ......... २३ आश्र अवधारण ...... ३२७ १७७ अवाक् .......... १२५५ (२६० ३३ अश्र............ अवधि ......... १३ अश्लील......... अवध्वस्त ...... २७३ ९४ अवाक्पुप्पी ... ११४ १५२ अश्व........... अवन ......... २७८ अवाग्र... ...... २६८ अश्वकर्णक...... अवनत .......... २६८ ० अवाची ... ... अश्वत्थ......... अवनाट ... ... १४२४८ अवाच्य ... ... ३९ २१ अवयुग......... अवनाय ... ... २८३ २७/अवार... ... अश्ववडव ...... अवनि ......... अवासस् ... ... अश्वा ...... ... अवंतिसोम अवि......... अश्वाभरण...... अवंध्य ......... अश्वारोह अवभृथ ... ... १७२ २७ आविग्न... ...... ९५ ६७ अश्विन् अवभ्रद........ १४२ ४५ अवित... ...... २७५ १०६ अश्विनी ...... अवम ......... २६५ ५४ अविद्या ... ... ३१ ७ अश्विनीसुत ... अवमत......... २७५ १०६ आविनीत... ... २५७ २३ अश्वीय ......... १९१ ४८ अवमर्द......... २०६ १०९ अविरत ... ... १४. ६९ अषडक्षीण...... १८५ २२ ३३९ ३३ २७८ २७२ २६५ १६ 30 ३३४ ...... For Private And Personal Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra V शब्दः अष्टापद अष्ठीवत् असकृत् असती असतीसुत.... असन असार असि असिक्नी असित असिधावक असिधेनुका असिपुत्री असिहेति असु असुधारण असुर असूक्षण असूया अनुग्धरा असृज् असौम्यस्वर अस्त अस्तम् अस्ति अस्तु अब.... ९० असमीक्ष्यकारिन २५६ २६५ २०१ १३५ ३३ २४० २०२ ९२ २०२ ९२ १९७ ७० अहेरु २०८ ११९ २०८ ११९ अहो.. १२ अहोरात्र ४ ४६ २३ अङ्काय ४७ २४ ६२ ६४ आ(आः) ३७ आं अस्थि अस्थिर अस्फुटवाच् अस्र अक्षप अस्र... 6 अस्वच्छंद अस्वप्न अस्वर पृष्ठम् श्लोकः | शब्दः २५० १४९ ३४९ १३३ १३७ १४६ १४७ २६१ [ ७७ २७१ ३५३ ३५४ ३५२ २०० १४८ २६२ २६० २२ | १४७ १५४ शब्दानुक्रमणिका ४६ अहमहमिका ७२ अहंपूर्विका १ अहंमति १० अहर्पति २६ अहर्मुख अस्वाध्याय अहंयु अहंकार अहंकारवान् २६४ २३ अहन् ४४ अहस्कर १७ अहह ५६ | अहार्य ८९ १८ अहि १४ अहित ७ ८७ www.kobatirth.org अहितुंडिक अहिभय अहिभुज् २. आकंपित आकर १७] आकर्ष . ३२४ १६४ आक्रंद १८ आकल्प १३ ८२ आकार............ ६८ आकारगुप्ति ४३ आकारणा.. ३७ आकाश ३३ | आकीर्ण ६४ आकुल.. ९३ आकृति १३ १५४ २५६ ३ २६१ १७९ ५४ आक्षेप २६४ ५० आखंडल ६२ आक्रीड ९३ आक्रोश १६ आक्रोशन ८ आक्षारणा ३७ आक्षारित. ४६ २२ आखु ५० आखभुज् २ आखेट आ पृष्ठम् श्लोकः शब्दः २०५ १०१ आख्या २०५ १०० आख्यात ३१ २१ २३ २१ ३४८ ७७ {४२ २३७ ११ ११ ३० ३० आचमन १०१ आचाम ९ आचार्य १२ आचार्या २ आचार्यानी आचित १८२ ५३ १८७ २९४ १०२ ३५१ २५ ३४९ ३४३ २३९ ३५३ २७१ ७९ ३३८ २२० १५६ ९९ २८० (३२३ ८० ३८ Acharya Shri Kailashsagarsuri Gyanmandir ७ आख्यायिका. ३ आगंतु २ आगस् २८ २५६ आगार.. आगू ... १ आग्रीध.. आग्रहायणक आग्रहाणी.. २७८ ३८ २६२ ३७ १० १२२ १२० -२४४ For Private And Personal आजानेय आजि १५ १६२ आजिव... ४९ ३४ आजू ३६ ८ आज्ञा १५ २ आज्य २७१ ८५ आदि २६८ ७२ आडंबर ३२३ १६२ ३०७ आङ् आंगिक आंगिरस आच्छादन १६ आच्छुरितक.. ८७ आच्छादन ७ आजक ९० आि ३ आढक... १५ आढकिक ६ आढकी.. १५ आढच ४३ आतंक... १३ आतंचन ४७ | आततायिन् १२ आतप २३ आतपत्र ... *** पृष्ठम् कः ३६ ८ १०७ २७५ ३५ १७४ ३४ १८६ २६ _३४० २२९ ५ ७३ ३१ १७० . १७ २६ १४ २० २३ ३४२ २३८ ४५ १६ २० * १७४ ३६ २२२ ४९ १६७ ७ १३४ १४ १३४ १५ २३२ ८७ १८ १३ (१५९ ११५ ४९ ३४ २४४ २३ २२९ ७७ १९० સર २०६ १०६ ३२ _ २९५ २०९ ५४ १८६ २२३ १२५ २०६ १०८ | ३२५ १६७ १२५ २५ १ ३ २६ ५२ २६ २३२ ८८ २११ १० १०९ १३० २५४ १०. २८९ १० ३१२ ११६ २६२ ४४ २२ ( ३६५ १८८ ३४ २० ३२ Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 4 ९ ७८ आम्र ......." आपद २५७ २१ २३०३ . ७१ (२१६ शब्दानुक्रमणिका. शब्दः. ... .. : पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः, पृष्ठम् श्लोकः आतर ......... ५७ , ११ आनाय......... ५८ १६ (१४७६३ आतापिन् ...... १२५ आनाय्य ...... आमिष ..."३३८ २२२ आतिथ्य ...... १७४ ३३ आनाह......... १४४ १५ आमिषाशिन्... २५६ १९ आतिथ्य ...... आनुपूर्वी ...... ३७ आमुक्त......... १९६ आतुर ......... आंधसिक...... आतोय ... ... आन्धीक्षिकी... द आमाद.......... १० आत्तगर्व ...... आपक......... आमोदिन् ...... ३२' ११ आत्मगुप्ता ... आपगा ... ... आत्मघोष...... आपण ......... आम्नाय आत्मज... ... 'आपणिक ...... आत्मन् ... ... आपत्प्राप्त...... २६२ ४२ आम्रातक ...... २०० ८२ आमेडित .. आपन्न ......... ४२ आयत ......... २६८ आपन्नसत्वा ... १३६ २२ आयतन आस्मभरि...... आपमित्यक ... २०९ आत्रेयी ... (१८७ २९ २४९ आपान ... ... ४३ आयात ... .. २८६ आथवण ...... आदर्श......... १६५ १४० आपीड......... १६४ १३६ आयस ......... २५६ ११४ आदि ......... २७० ८०/आपान ... ... २२८ ७३ आयाम......... १५९ ११४ आदिकारण ... २९ २८ आपूपिक .......1२८६ आयुध'......... २०० ८२ आदितेय ...... ४० आयुधिक ... ३ दाआप्त ... ...... १८३ १३ आयधीय ...... ९६ आदित्य ... ...२ ३ | आप्य ......... आयुष्मतू ...... २८ आप्यायन...... ३१२ ११५ आयस..... आदिनव ...... आमच्छन्न ...... २७९ आयोधन ...... आहत ......... आम्रपद ... ... आद्य २७० आप्रपदीन...... आरग्वध ...... आद्यमाषक ... आप्लव .... १६० १२१ आरनालक ... आप्ताव......... १६० १२१ आरति......... आयोत ... ... २८७ आबंध ......... आरंभ .... .... आधार......... आवुत्त ......... आरव आधि ..... आभरण ...... आरा ......... आभाषण ....... आरात् ......... ३४४ २४१ आधूत......... २७१ आभास्वर...... आराधन ...... ३१४ १२५ ७९ आधारण ...... १९४ ५९ आभीर ... ... २२४ ५७ आराम ..... आध्यान... ... आभीरपल्ली ... आरालिक...... २१६ २८ आराव......... ४० ६ आभीरी ...... २३ ३ आभील ... ... आरेवत ... ... आनकदुंदुभि २३ आभोग ... ... १६४ १३७ आरोग्य ... आनत...... २६८ ७० आमगधिन् ... ३२ . २२ आरोह... १३४२ आनह...... ४१ आमनस्य ...... आनन ८९ आमय ......... १४३ ५१ आरोहण आमंद २५ आमयाविन् ... १४५ ५८ आर्तगल ... आनंदथु ... ... २८ २५ आमलक ...... ३७१ ३३ आर्तव .. १३६ २१ आनंदन ... ... ७ आमलकी...... ९३ ५७/आई..... २७५ १०५ आनते ......... ३०२ ६३ आमिक्षा ...... १७१ २३ आईक ......... २१९ ३७ M १६० ११९ आरकूट ... १०८ १९ आथन २८५ ર૮૨. ४० 66 V ४७ आनक.........1 २८७ For Private And Personal Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शब्द: आर्य ... .......1४४ १४ ०७ ३९ २१ १२ आहत.........२ आशुशुक्षाण ... ४ " २८० आलि २५८ ७ १४ शब्दानुक्रमणिका. पृष्ठम् श्लोकः शब्दः पृष्टम् श्लोकः शब्दः पृष्ठम् श्लोकः (१६६ . ३ आशीस् ...... ३४० २२७ आस्फोटनी ... २४७ ३४ आर्या ......... . ९ १० आशु .......... ।२१३ २६ आस्फोटा ...९.९६ ७० आर्यावर्त (१३ ३६ आस्य ......... १५३ ८९ आषभ्य ... ... २२६ ६२ आशग......... ८६ आस्या ......... २८२ २१ आल ... ...... (२९१ आस्रव ......... आलंभ...... आशुत्रीहि ..... आलय...... आलवाल ...... आश्चये......... ४५ १९ आहतलक्षण ... २५४ १० आलस्य ... ... आश्रम......... आलान......... आहव .......... २०६ १० 5२८४ आलाप ...... ३८ १० आहवनीय...... १७० आश्रय......... १९ आहार......... २२४ १०५ आश्रयाश...... १२ १७ आहाव ... ... ६० १३४ आहेय ......... आश्रव......... आलिंग्य ...... आहो ......... ३६० ६ आलीढ...... श्रत......... आहोपुरुषिका.. २०५ १०१ आश्व ......... आह्वय......... आलु आलोक ३ आश्वत्थ ...... आहा ......... ३६ ८ आलोकन ...... ३२ आश्वयुज ...... आह्वान ...... आवपन ...... ३३ आश्विन आवर्त ......... ६ आश्विनेय...... आवलि.. ४ आश्वीन ...... आवसित ...... १७७ ४६ आवाप......... ६१ २९ आषाढ ............. इक्षुगंधा आवापक...... १५७ १०७ आसक्त ... ... २५४९ (११७ १६३ आवाल......... ६१ २९ १६५ १३८ इश्रुर ... ...... (२६८ ७१ आसन इक्ष्वाकु.......... ११५ (१८९ ३९. (२७० आविध २८५ ३६ आमना ...... २८२ २१ २२६९ आविल......... ५८ १४ आसंदी ...... ३५९९ इगित ......... आवित् आसन्न......... इंगुदी ........ आवुक...... आसाव ...... ३४९ आटत् ......... ..... १७५३७ आसादित...... २७५ १०४ इच्छावता.. १३३ आत.... १७ ११ इज्याशील...... आवेगी. ११० १३७ आसार ....... १२०३ ९६ इचर ..." आवेशन २१४ २९७ २० इडा.... ४२ आसुरी......... १७४ आवाशक...... आसेचनक...... २६४ ५३ आशंसित ...... २५८२७ २२७० ८२ २०५ १०४ इतर ... ..... २७ आस्कदन ...... २५८ आशसु......... आस्कंदित ...... (३३१ १९१ आशय ...... आस्तरण ...... १९०४२ इतरेयस् ...... ३५५ २१ आशर ......... १३ ६२ आस्था ......... ३०७ ८७ इति............ ३४५ २४४ आस्थान ...... १६९ १५ इतिह ......... १६९ १२ आस्थानी ...... १५ इतिहास आशितंगवीन... २२५ ५९ आस्पद ३०८ ९३ इत्वरी ......... १३३ १० आशीविष...... ५२ ७ आस्फोट ...... ९८ ८० इदानीम् ... ... ३५५ २३ १०४ ११० आविद्ध ... ... २७१ ८७ इंग - इच्छा . (२४२ १६ २८२ २० आशा ..........1३३७ २१५ For Private And Personal Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir .. . .. २०२ २७ शब्दानुक्रमणिका. शब्दः पृष्ठम् पृष्टम् श्लोकः शब्दः पृष्टम् श्लोकः इध्म ... ... ... ८२ इंडित ......... २७६ ११० उज्जासन...... २०७ ११५ ११ इति.. ३०२ ६८ उज्ज्व ल ... ... ४५ १७ इंदिरा ......... २९ ईरित इंदीवर......... ईम ... १४४ ५४ उच्छशील... . ... २०९ २ इंदीवरी ...... ईर्ष्या ...... २४ उटज ...... इंदु ...... ईलित ......... ईली............ इंद्र .............. उडुप ....... उडुीन ......... १२९ ३७ इंद्रद्र ............. (२७४ १०१ इंद्रयव ......... ............२३४४ २४२ इंद्रवारुणी ...... (३५०५ इंद्रसुरस ... ... ३२ उताहो... इंद्राणिका...... उत्क ... .... इंद्राणी ... ... १० ईश्वरी ......... इंद्रायुध......... ईषत्............ ३५१ उत्कट ... इंद्रारि ......... ईषत्पांडु ...... १३ उत्कंठा.. इंद्रावरज ....... ईषा...... ...... २१२ १४ उत्कर इंद्रिय ...... ... ईषिका ......... १८९ ३८ उत्कर्ष इहा...... ...... उत्कलिका...... इंद्रियार्थ. ईहामृग ... ... उत्कार......... इंधन ... ...... | उत्क्रोश ... इभ... ...... उत्तंस ...... ३३९ १२६ इभ्य............ २५४ ....... ३५४ १८ उत्त...... ....... २७५ इरमद ......... १७ १० उक्त............ २७५ १०७ उत्तप्त ......... १४७ (२४८ ४० उक्ति ...... ... उत्तम इरा....... ...... १२७ १७५ उक्थ ...... ... ३६९ ३० उत्तमणे......... २१० इला ... ... ... २९७ ४२ उक्षन् ......... उत्तमा १३१ इल्वला: ... ... २० २३ उखा ...... ... २१७ ३१ उत्तमांग ... ... १५४ इव...... ...... ३५१ ९ उख्य ......... २२१ ४५ इष ............ २६ १७ २० उत्तरासंग...... १६० इाषका...."""" २४६ २३९ २ उत्तरीय ... ... १६० इषु............ २०१ १०२ उत्तरेयस् ... ... ३५५ २० इषुधि ...... ... उत्तान ......... ।१७२ उत्तानशय... ... । इष्ट....... २२२४ उच्चटा...... ११६ उत्थान......... ३१३ ११७ उच्चंड ...... २७० इष्टकापथ ...... उत्थित...... उच्चार... ... १४८ २६९ उत्पतितृ ... इष्टगंध उच्चावच ... इष्टार्थोयुक्त ... उत्पत्ति..... उच्चैःश्रवस्... उत्पतिष्णु ...... इष्टि............ २९६ ३८ ......... ३७ उत्पन्न ......... इष्वास...... उच्चैस ...... ... उच्छ य...... ... १. १० उत्पल ......... २१०८ १२६ ६१५४ ९३ उच्छाय.......... ईक्षण ...... ... १२८४ ८१ १० उत्पलशारिवा १०५ ११२ ३१/ २६८ ७० उत्पात ......... २०६ १०९ ईक्षणिका ...... १३५ २० जान्छूत" "३०६ ८४ उत्फुल ......... ८१७ ३४/उत्तर ...... १८९ ३८ उग्र... इषिका......... ८७ उग्रगंधा ... "1११२ ६. १५ : : : : Chr For Private And Personal Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२ . उत्साह..........1१८४ १९ उद्धन उपकुंचिका ...१२१९ : . : ०८ : उद्दत ... . शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः उस्स ... ...... ,७८ ६ उद्रात ....... ... १७० १७ उन्मनस ... ... २५४ , ८ उत्सर्जन ...... १७३ २६ उद्गार ....... ... (२०७ ११५ ५० ३८ उद्रीथ ......... ३६४ १९ उन्माथ..........१४४ २६ उत्सव...' ...1३३६ २०८ उर्ण ......... २७२ ८९ उन्माद......... ४७ २६ उत्सादन ... ... १६० १२१ उदगाह... २८५ ३७ उन्मादवत्...... १४६ ६० उद्ध...... ...... ૨૮ २७ उपकण्ठ ... ... २६७ ६७ २८५ ३५ उपकारिका. ... ७४ १० उत्साहन ... ... उद्धाटन......... २४५ २७ उपकार्या ...... ७४ १० उत्साहवर्धन ... उद्धात उत्सुक ......... २५४ उद्दान ...... उत्सृष्ट......... २७५ उद्दाल ३४ उपकुल्या ...... १०१ उद्दित ...... उत्सेध... ९५ उद्दाव ...... १९११ उपक्रम.........२३१८ उदरु ......... उद्धर्ष १२४३ उदक ... ४ उद्धव ....... ३८ उपक्रोश ... ... ३७ उद्धात... उपगत .......... २७६ १०९ उदक्या ..... उद्घान ...... उपगूहन ... ... उदग्र ७० उद्दार... उपग्रह ......... उदज ...... उपग्राह्य ... ... उदधि ...... उद्व ... ... उपन्न ...... ... २८१ १९ उद्भिज्ज ... उपचरित ...... २७५ १०२ उदन्या ..... उद्भिद्...... उदन्वत्..... उपचाय्य ...:.. उद्भिद ......... २६४ उदपान...... उपचित ... ... २७२ उद्मम ...... उदय ... उद्यत ...... ... उपचित्रा ...... उदर ...... उपजाप ... १८५ उद्यम ........ उदर्क उपज्ञा ...... ... उदवसित ...... उद्यान उपतप्तृ...... उदश्चित् ... ... उद्योग..... उपताप...... उपत्यका ... उद्र............ उदान ..... उहर्तन ........ उपदा ....... उपधा ...... उदार.......... उद्दान्त उपधान... उदासीन ... ... उहासन...... उपधि उदाहार ... ... उपनाह......... ...... ... उदित ......... २७५ १ उपनिधि ... ... उदीची......... १६ । उहेग....... उपनिषद् ...... उदीच्य.... .....९.६८ ... उंदुरु.. उंदुरु......... उपनिष्कर...... उन्नत ......... उपन्यास उन्नतानत ...... उदुंबर........ २६८ उपपति......... २३४. उन्नड ... ... ... उपभृत् ........ उदंबरपर्णी ... ११२ १४४ उन्नय......... २८० १३ उपभोग ... ... २८१ २० उदुखल......... २१६ २५ उन्नाय ......... २८० ___(२४७ ३६ उद्रत .......... २७३। ९७ उन्मत्त ............१४६६ ०/उपमात ... ... उद्गमनीय ३२७ १७६ उवाढ ......... १४.७० उन्मदिष्णु ...... २५७ ' २३ उपमान . ... ... २४७ ३६ उदत ... . १०० : . उहाह १२ उपमा .........१२१८ ३८ For Private And Personal Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . शब्दः श्लोकः ( २५ , १० पाध्यायी ...११३४ १२६२. उपाध्यायी ...२ १३४ १४ उल्का. १५ उल्मुक ... : : : : न २१ उष्ण.... Au शब्दानुक्रमणिका. पृष्ठम् श्लोकः शब्दः पृष्टम् श्लोकः शब्दः उपयम ......... १७९ ५६ उपाध्याया...... १३४ १४ उलूखलक ...... उपयाम ... ... १७९ ७ उपाध्यायानी... १३४ १५ उलूपिन्......... उपरक्त... उपरक्षण ....... १८८ ३३ उपानह......... २४६ ३१ उल्लाघ.. उपराग......... २४९ उपाय (चतुष्टय) १८५ २० उल्लोच .......... उपराम......... २८५ ३८ उपायन......... १८७ २८ उल्लोल...... उपरि ......... उपालंभ ...... उल्ब ........ उपल... ...... ७८ ४ उपात्रत्त ... ... १९२ ५० उल्बण ......... उपलब्धार्था उपासंग ८८ उशनम..... उपलब्धि ....... ३१ १/उपासन ... ... २०१ ८६ उशीर ... उपलंभ......... २८३ २७/उपासना ... ... १७४ ३५ उषणा ... ... उपला ......... उपासित ...... २ उपर्बुध ...... उपवन ..... उषस् ... ... उपवर्तन ... उपाहित ... ... २७२ ९२ उषा उपबह ......... उपेंद्र ...... ... उषापति उपवास ... ... उपोदिका ...... उषित ...... ... २७४ उपविषा... ... उपोद्वात ... ... उष्ट ............ २२९ उपवीत ... ... १७८ ५० उप्तकृष्ट... ...... २११ ८ उपशल्य ... ... २० उभयद्युस् -उपशाय ... ... २८४ ३२/उपश्रत ......... २७६ २०९ उभयेयुस् ...... उष्णरश्मि ...... उपसंव्यान ... १५९ ११७ उमा ... ...... उष्णिका ... ... उमापति ...... उष्णीष ......... उपसंपन्न उरमूत्रिका ... उष्णोपगम...... उपसर ...... उरग ... ...... उष्मक उपसर्ग......... उन........ उरण ... ...... उपसर्जन ...... उस्रा उरणाख्य ...... .... २२६ ६६ उपसर्या ...... उरभ्र ... ...... । २२९ ७६ उपसूर्यक २१ ३२ उररी ...... ... ३४८ २५३ उपस्कर ...... २१८ ३५ ऊत ....... २७४ १०१ उररीकृत ...... ૨૭ उपस्थ ......... ऊधस् ... उरच्छद उपस्पर्श ... ... उरस् ... ...... ऊन ............ ३१५ १२७ उपहार...... उरसिल ... ... ३५४ १८ उरस्य १३८ २८ ऊररी ......... ३४८ २९३ उपव्हर......... ३२८ उरस्वान् ... ... ७६ ऊरव्य ......... २००१ उपांशु ......... उरु ............ २६६ ६१ ऊरी.. ३४८ २९३ उपाकरण...... १७६४१ उरुवुक... ९२ ५१ ऊरीकृत ... ... २७६ १०८ उपाकृत ... ... उर्वरा ..... (१७५ ३७ उर्वशी अरुज ......... २०८ उपात्यय ३३ उर्वारु ... ११५ १५६ ऊरुपर्वन् ... ... १४९ . ७२ (२४१ १६ उर्वा...... ऊजे ............ २६ ८१ ९ ऊर्जस्वल ... ... २९८ ७५ (१२३ १५ ऊर्जस्विन् ...... उपाधि .......... १२२५, १९८ उलूप ........ १२ २२८८६ ऊर्णनाभ ...... १२२ १३ उपाध्याय ....... १६७ ७. उलूखल ... ... २१६ २५ जणों ... ... ... २९९ ४९ २२२ १९ : : २९ ब m १५० २८४ उपादान ... ... 1३३८ २२२ उलप ... .... For Private And Personal Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एक...... (२९० २ :११३६ FREE . : 412 . . . . . . ऋक्ष.... शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः । शब्दः पृष्ठम् श्लोकः शब्दः * पृष्ठम् लोकः ऋषि ......... १७६ ४३ एनस् ......... २८ २३ ऊर्णायु ...... एरंड ...... ऋष्यप्रोक्ता ... १९०२ १०१ एला............ अर्ध्वक ....... .... १०८ १२५ ऊर्ध्वजानु .... एलापर्णी ...... १११ १४० ऊर्ध्वजु ..... एलावालुक ... १०७ १२१ एवं ३४६ ऊर्मि ....... ... २७० जर्मिका......... एकक ८२ एवम् ....... ऊर्मिमत् ... ... २६८ एकगुरु... ...... ऊष एकतान ऊषण ...... ७९ एषणिक ...... २४६ एकताल ... ... ऊपर......... एकदंत.. ऊषवत् ...... ऊष्णागम ... १९ एकदा ....... ... ३५५ २२ ३० ऊह ............ ३ एकधुर......... २२६ २४ ६५ ऐकागारिक ... २४४ एकधुरावह ... २२६ ६५ ऍगुद ......... एकधुरीण ...... ६५ ऐण ........ ऋक्थ ......... २३३ ९० एकपदी ... ... ७१ १५ ऐणेय ......... १२० ८ ( १९ २१ एकपिंग ... ... १५ ७३ ऐतिह्य ९२ ५७ एक यष्टिका ... १५७ १०६ ऍद्रियक ...... ४ एकसर्ग.....nx. २७० ८० ऐरावण......... ऋक्षगन्धा ...... १०० १३७ एकहायनी...... २२७ ६८ ऋक्षगन्धिका... १०४ ११० एकाकिन् ...... २७० ८२ ऐरावत.. ऋचू............ (२७० ऋजीष ......... १२ एकाग्र ........."1३३० १८९ ऐरावती ...... १७ ऋजु ... ...... २६८ ७२ एकाग्य ......... २७० ८०/ ऐलविल ... ... ऋजुरोहित ... एकांत ......... १४७ ० ऐलेय ... ...... १०७ ऋण ... ... ... एकाब्दा ... ... ६८ ऐश्वर्य ऋत......... एकायन ... ... ७९ ऐषमस् ......... एकायनगत ... ऋतीया......... एकावली ऋतु...... एकाष्टील....... ९८ ८१ ओकस् ...... ३४१ २३२ (३०१ एकाष्टीला ...... ऋतुमती ... ... १३६ एड ........... .....२१२९ ऋते............ एडक ...... २९३ २७ ऋत्विज ... ... १७० २१५ एडगज......... २३ १४७ ओंकार' ... ... ऋद्ध ... ... ... ३५ एडमूक... ऋाद जस् एडूक ... ... ४ ओंडपुष्प .... ऋभु...... ऋभुक्षिन् ऋश्य ......... १० एत ........ ऋश्यकेतु ... ... २८ एतर्हि ओष........ १०६ एधस् १३ ओषधी ...... ऋषभ २२५ एधा......... १० ओषधीश ...... (२६६ १९ एधित ......... २६९ ७६ ओष्ठ ......... १५३ ......... . (२०९ ७० १४२ ४८ ओघ ३४९ : : : : ४७. एण ......... १० ओतु ... १७ ओदन .... २३ ओम् ...... KaKET :: : ३५५ : : (४०, २ एध ...... : १२ For Private And Personal Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १० २१६ २८ कंचुक... ... ... 1 १९५ कंचुक........., ५२ ६३ कंडोल 2003 २८ ८५ कदली. औषध ...... ३२१९ कटंभरा ... ... .९९ .......100 शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः कच्छ .........1१०८ १२८ कंटकारिका ... कंटक ......... १०१ ९३ औक्षक......... २२५ ६० कच्छप......... ५९ २१ कंटकिफल ... औचिती ...... ३७३ ३९ कच्छपी ... ... ३१६ १३१ कठ............ औचित्य ... ... ३७३ ३९ कच्छू ...... ... १४४ कंठभूषा १५६ १०४ औत्तानपादि... १९ २० कच्छुर......... १४५ ५८ कह औत्सुक्य ...... ३४० २२८ कच्छुरा ... ... १०० कंहूया ......... औदनिक ...... कंहरा औदरिक ...... २५७ कंडोलवीणा ... २४६ ३२ औपगवक...... २८६ ४० कंचुकिन् ... ... १८२ कत्तण औपयिक ...... २८६ २४ (१४९ कथा औपवस्त ...... ......... १८९ २७५ ३८ कट......... औरभ्रक ... ... १६ २२९ ७१ २१६ २६ कदध्वन् ...... ७७ २६/१६व कदव ......... ८९ ४२ औरस......... कदंबक......... और्वदेहिक ... १७३ ३० कटक...... ...) """ १६७ १०७ कदर ......... ९१ ५० और्व ...... ... १२ ५९ २६३ ४८ ओशीर ... ... ३२९ २८६ कटभी... ...... ११३ १५०/कदय्ये... ...... (११० १३५ कटंभरा ... ... 1 ११४ १५३ ११२१ कदाचित् ...... ३५० औष्ट्रक......... २२९ ७७ कटाक्ष ......... १५४ कदुष्ण ......... कटाह ...... कटि ............ .. १४९ ७४ कद्रु... ....... कटिग्रोथ ...... कहद ... ...... ..... २६० ३७ २३४ ६ कटी कनक ......... ............ कनकाध्यक्ष .... १८१ कंस............ २१८ ३२ कनकालका ... १८८ कंसाराति...... ५ २१ कटु.......... १४१ २९५ ३५ कनिष्ट ककुद ......... ४३ ककुभती ...... १४९ ७४ कटुतुंबी......... ११५ १५६ कनिष्ठा......... १५१ • ककुभ् ......... कटुरोहिणी ... 5. ४२ ७ कटूफल ... ... ८९ ४० कनीनिका...... १५४ ककुभ... ... ....1९० 5२६६ ४५ कटंग ......... ६२ ९२ ९६ कनीयस् ........3३४१ (३४१ २३४ १५० ७९ कठिंजर ... ... ९४ ७९ कथा ... ...... ३५९ ..... २६९ ७६] ४२ कठिल्लक ... ... ११४ १५४ कंद ............ कक्ष्या .... १५७ कठोर ...... ... २६९ ७६ कंदर ... ...... ७८ .६ कंक............ २३ १६ कडंगर......... २१५ २३ कंकटक ... ... १९६ २९ २१८ ६४ कडंब ......... ३६ कंदराल ... ... कंकण .......... १५७ १०८ कडार ......... ३३ १६ कंदर्प ... ...... ६ २६ कंकतिका ...... (२६६ ६२ कंदली ......... १२१ ९ ककाल......... १४८६९ ..... २१७ ३० कंकोलक ...... कंदुक ......... ..... १६५ १३८ कंगु ...... २१४ २० कणा ...... ... १३. कंधरा ......... १५३ ८८ कच............ १५५ ९५ कणिका ... ... १३६९ कन्यकाजात ... कच्चर ...... ... कन्या .... १३२ ८ कञ्चित् ...... ... ३५३ १४ कणिश......... २१४ २१ कपट ... ...... ४८ ३० २८८ क ............ 1२८४ कक्ष............1३३७ २१८ कठिन...... १० १६५ १३९ कण.............1२९८ ४५ कंदु १६३ १३ कणा ...... ...१२१९ ३६ कंधरा For Private And Personal Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १६ शब्दः कपर्द कपर्दिन् कपाट कपाल कपालभृत् कपि कपिकच्छु कपित्थ कपिल कपिला. afrast कपिश कपीतन कपोत कपोतपालिका कपोतांत्रि कपोल कफ कफिन कफोणि कबंध कम्. कमठ कमठी कमण्डलु कमन कमल कमला कमलासन कमलोत्तरं कमितृ कंप कंपन कंप्र कंबल ፡ . ७६ १४८ ८ ११९ १०० पृष्ठम् श्लोकः | शब्दः ३७ कंबु ३४ १७ कंबुग्रीवा ६८ कम्र ८४ ३३ ( १६ ९४ (१०६ S La ८९ ९४ • ३४ ३ कर * ८७ २१ १६ १०२ ९७ ३३ १२० २६९ २६९ ४ ६३ करज १२३ ७६ १५ शब्दानुक्रमणिका. १०८ १२९ १५३ ९० करक १६ करट करंजक. २७ ४३ | करण ६३ | करंड १४ करतोया करपत्र करवाल ६२ करभ ५० ३८ www.kobatirth.org १४६ १४६ ६० १५१ ५५ ४ करंभ २०८११८ कररुह ३४६ २४९ करवालिका ५९ २१| करवीर... ६० १७७ २५७ करभूषण ८० करमर्दक २४ | करशाखा ४६ करशीकर २४ करहाट ... ५६ ३ करहाटक ६४ ४० कराल ( ३३१ १९३ करिगर्जित ૭ २८ करिणी.. ५ १७ करिन् २३७ १०६ | करिपिप्पली २५७ २३ करिशावक करीर ७४ ७४ | करीप १५९ १९६ ( ३३१ १९३ | करुणा कंबलिवाह्यक... १९३ ५२ करेट कंबि............ २१८ ३४ करेणु ....................... पृष्ठम् श्लोकः | शब्दः ६०. २३ करोटि ३१६ १३३ कर्क ८८ कर्कटक २४ १५३ २५७ २२ १८६ (३२४ ( १८ ९४ २८८ ( २३९ ( ३०० ३६४ ६२ २४७ २०२ (१५१ । २२९ ६ ९१ ४७ (१०८ १२९ कर्कारु ९१ ४७ कर १२४ ( २९५ २२२ १५१ २०२ ३३ २७ ९७ १५१ १८९ ६४ Acharya Shri Kailashsagarsuri Gyanmandir कधू १६३ कर्करी १२ कर्करे. ६४ For Private And Personal ६ कर्कश २० कर्चूरक ३४ कर्ण..... कर्णिका ८९ ८१ कर्णिकार ७५ कर १५७ १०८ कर्णेजप ९५ ६७ कर्तरी ४८ क २ कर्णजलौकस ५४ कर्णधार १८ कर्णपूर... ३३ कर्णवेष्टन ३५ ८३ कर्पट ९१ ७७ कर्पर ८२ कर्परांश ३७ | कर्परी ४३ | कर्पूर ५२ ९२ ३३४ २०४ |कर्बुर २०६ १०७ १८८ ३६ कर्मकर.. १८८ ३४ - १०१ ९७ कर्मकार ૨૯ ३५ | कर्मक्षम ९७ ७७ कर्मठ ( ३२६ १७३ कर्मण्या २२३ ५१ कर्मदिन् ( ४५ १७ कर्मशील ४५ १८ कर्मशूर १२४ १९ कर्मसचिव २९९ ५२ कमर पृष्ठम् श्लोकः १४८ ६९ १९१ ४६ .५९ २१ ११५ १५५ ८८ ( ३७२ २१७ ३१ १२४ १९ ३६ ३८ ११३ १४६ २६९ ७६ ३३७ २१६ ११५ १५५ ११४ १५४ ११० १३५ १५४ ९४ १२२ १३ ५७ १२ ३३९ २२६ १५६ १०३ १५६ १०३ १५ ( २९० ९३ ६० १९३ ५२ ५६३ २४७ ५६ ( ३७० ४७ ३४ ९ १५९ ११५ ३३ ६८ १४८ ३२६ १७५ २३६ १०१ १६३ १३० १३. ६३ ३४ १७ _ २३४ ९४ २४२ १५ _ २५६ १९ २५६ १९ २५६ १८ २५६ १८ २४८ ३८ १७६ ४२ २५६ १८ २५६ १८ ४ १८९१ ११६ १६० Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पृष्ठम् धोकः ११३ कलंक ......... । २८७ ६४ काकोल ......1१२४ २४६ १२३ (२९३ २२ २२० १२५ शब्दानुक्रमणिका. शब्दः . पृष्ठम् कः शब्दः पृष्टम् शोकः शब्दः कमेद्रिय ... ... ३१ कल्पवृक्ष ...... ११ ५३ काकमाची ... ११४ कर्षक ६ कल्पांत...... २२ काकमुद्रा ...... -कषेफल ... ... ९३ ५८ कल्मष ......... २८.२३ काकली ... ... ४१ करें............ ३३८ २२१ कल्माष......... ३४ १७ काकांगी कल २ काकिणी कलकल ... ... ४० २५ कल्य .... ५७ काकु ......... १५९ काकुद ४कल्या ....... १० काकेंदु कल ......... ३२७ १७८ कल्याण .. २६ काकोदुंबरिका ९३ कलधौत ... ... ३०४ ६ कल्लोल ६ काकोदर ...... ५२ कवच ........ कलंब .. कलभ १५/कवरी ........ ९७ काक्षी ......... १०९ कलम (२२० ४० (२३५ ९९ कलंबी ११५ १५७ कवल ......... २२४ ५४ काच .........? कलरव......... कवि ... ...... "११६६ ५ काचस्थाली ... कलविंक ...... १२४ १८ कविका......... १९२ ४९ काचित ...... २७२ ८९ জয় कविय ३५ कांचन ........ २३४ कलशी ......... कवोष्ण ... ... ३५ कांचनी ... ... कलहंस......... कव्य २४ कांची ......... कलह ... ....... किशा ... ...... २४६ ३१ कांजिक ( १८ १५/कशाह २६२ ४४ कांड ... ...... २९७ कला ....... १/कशिपु ... ३१५ १३० कांडपृष्ठ ९७ कशेरु ३६२ १३ कांडवत् ...... कलाद ..... २४० कशेरुका ....... १४८ ६९ कांडीर......... कलानिधि...... १८ १४ कश्मल......... २०६ १०९ कांडक्ष......... कलाप ......... ३१५ १२८ ४७कातर कलाय २१३ २६ कश्य ... ......२२४८ ४४ कात्यायनी ... कलि....... (३३१ १९३ कष ............ २४६ ३२ कादंब कादंब ......... १२५ २३ कलिका ... ... ८३ २६ कादंबरी ...... ९५ ६७ कषाय कलिंग ......... ३२१ १५२ २ कादंबिनी...... काद्रवेय ... ... ५१ कलिद्रुम ...... दद कष्ट ............ ३९ कानन ...... कलिमारक. ... ४८ कस्तूरी......... १६३ १२९ कानीन......... कलिल......... ८५ कल्हार .......... ६३ ३६ कांत ... ..... २३ कह............ १२५ २२ कांतलक ...... कलुष ......... १४ काक्षा ......... ४७ २७ कांता कलेवर......... १४८ ७० कांस्यताल...... ४१ कांतार....... कल्क ...... १४ काक ... ...... १२४ ३२६ काकचिची १०२ कांतारक ...... ११७ १६३ २२ काकतिंदुक ... ८५ कांतार्थिनी ... १३३ १० कल्प ... ... काकनासिका... २४ काकपक्ष ......। .......... १९० ४२ काकपीलक ... ९ ३९ कांदविक ...... २१६ २८ २१९ ५८ २७ कापचा ... १७६ .........१२७९ ८ For Private And Personal Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १८ शब्दः कांदिशीक.. कापथ कापोत... कापोताजन काम कामंगामिन् कामन कामपाल कामम् कामयितृ कामिनी कामुक कामुका कामुकी कांपिल्य कांबल कांबविक कांबोज कांबोजी काम्यदान काय कायस्था कारण कारणाकारणिक कारंडव ........ कारंभा ...... कारवी कारवेल्ल कारा कारिका कारीष कारु..... कारुणिक कारुण्य कारोत्तर कार्तस्वर पृष्ठम् श्लोकः | शब्दः २६२ ७१ | १३० ( २३७ २३५ ६ ४७ २२४ ( ३१७ १९८ २५७ ६ ३३२ २५७ १३१ ३ ११२ ( ३१२ ૪૮ ( १७८ ४२ कातिक १६ कार्तिक. ४३ कार्तिकक १०९ कार्तिकेय १०० कास्य २६ कार्पास २८ ५७ कार्पासी १३८ कार्म ... ७६ कार्मण २४ कार्मुक २४ कार्य १३ कार्षापण २४ कार्षिक शब्दानुक्रमणिका २५७ २३ १३३ ९ १३३ ९ कालक ११३ १४६ कालकंठक. १९३ ५४ कालकूट २४० ८ | कालखंड १९१ ४५ / कालवर्म १११ १३८ कालपृष्ठ.. २७८ www.kobatirth.org काल ७१ ५१ कालमेषी कालशेय 6 ५९ २८ कालसूत्र २५४ १२८ ३४ ९२ ५६ / काला २१९ ३७ ९३ २९ ५४ ३) कालस्कंध २२० ४० कालमेषिका १०४ १११ ११४ १५२ कालागुरु २३९ २५५ १५ ४५ १८ ... ...... | कालानुसार्य कालीयक ... ११४ १५४ कालायस ......... २०८ ११९ कालिका २९० २८६ १५ | कालिंदीभेदन. ४३ कालिंदी ५ काली २४९ ४३ काल्यक.. २३४ ९५ | काल्या ... पृष्ठम् श्रकः | शब्दः १८३ २६ २६ ९ ३२७ १५८ ( ३७१ १०६ २५६ २७८ २०० ९० २३२ २३२ १३ २२ ३३ ( ३३१ १०७ (१६२ २३५ २९० ६ ६२ १४ कावचिक १७ कावेरी १८ काव्य ४१ काश १७७ काश्मरी १११ | काश्मर्य.. ३५ काश्मीर ६२ For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir ११६ काश्मीरजन्मन् १८ काश्यपि ४ काश्यपी ८३ काष्ठ.... ४४ काष्ठकुद्दाल ८८ ८८ काष्ठत १ काष्ठा १४३ १२४ ५२ १४७ २०७ २०० | १०० (१०४ १०९ १०१ किंशारु ९६ २२३ ५३ किंशुक ५३ २ ८८ ३८ { किंकर ९५ ६८ १४ १९३ काष्ठांबुवाहिनी ४९ काष्टीला १०१ ९४ १०४ १०९ २१९ ३७ ... २१ कास १० कासमर्द ६६ | कासर ९० किं १६२ १२७ ११६ | कासार.. ८३ कास्.. किकीदिवि किंकिणी किंचित्.. किंचुलक किंजल्क क्रिटि १२२ किह.. १२६ क्रिण.. ९८ किणिही १५ किण्व २५ ३२ कितव ****** ८ ૨૮ किन्नर १०२ १०१ (१६२ १२६ किन्नरेश ११० १३५ किम २२७ ७० किमु ... पृष्टम् श्लोकः १९६ ६३ ६६ ३५ ११६ १६२ ११६ १६२ ८८ ३५ ८८ ३६ ११२ १४५ १६१ १२४ २१ ३२ ६७ २ ८२ ५-७ २४० १६ २५ २९ १९७ { ५७ ११ १०५ ११३ १४४ ५२ ३६४ १९ ११९ ४ ६१ २८ ३०२ ६६ ३४६ २५० १३ १३ ९ २१४ २१ ३२४ १६२ ८६ २९ १२३ १६ ९८ २४९ १ ११ ४० २४२ १७ १५८ ११० ३९१ ረ ५९ २२ ६४ ११९ १४७ ३६४ १०० २४९ * * * * * * * * * * * * * ३५० ३५० ४३ २ ६५ १८ ८९ ४२ ७७ ४४ ४ ११ १५ ७४ १५ ७२ ५ Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६ कुंज... २९४ कुटक ... कुटज २६ कुपूय ..... १९१ ४६|कुटी............" 1३७२ २८८ ३८ कुबेराक्षी शब्दानुक्रमणिका. शब्दः पृष्ठम् भोकः शब्दः पृष्ठम् श्लोकः । शब्दः (३४९ २ कुचाग्र ........ किमुत..... १५० ७७ कथ............ ....... किंपचान ...... २६३ ४८ कुंचित......... २६८ ७१ कुद्दाल ......... किंपुरुष ..... कुनटी ......... किंवदंती ...... ३१ कुनाशक किरण ......... ।१८८ ३४ कुंत............ किरात ......... २० कुंजर ......... २४३ ५९ कुंतल ......... किराततिक्त ... ११२ १४३ कुंजराशन...... ८४ २० किरि कुंजल ......... २१९ २१०७ किरीट ......... १५६ १०२ किर्मीर ..... ३४ १७ कुट ...... किल........... १२१७ ३२ कुंदुरु ......... १०७ १२१ ३४८ ..... किलास..... २१२ कुंदुरुकी ...... १०७ १२४ किलासिन् ... २६५ ५४ किलजक ...... २१६ कृटन्नट...... ..... कुप्य किल्बिष ...... २२२कुटिल ......... २६८ ७१ किशोर....... कुबेरक......... किष्कु ..... किसलय ...... ८३ १४ कुटुंबव्यात ... २५५ ११ कुब्ज ......... कीकस......... .. १४८ ६८ कुटुंबिनी ...... १३२ कीचक......... ... ११६ १६१ कुटनी ......... १३५ १९ कुमार .. कीनाश......... कुहिम ...... ३७१ कुमारक ...... कीर............ ८५ २२८ १२५ २१ कुठर ......... कीर्ति ......... ३७ ११कुठार......... २०२ कुमारी..... ६० कुठेरक...... कील....... १६ कुडव ......... कीलक ........ ७३ कुडंगक ..... ३६३ १७ कुइमल......... ८३ १६ कुमुदप्राय ...... कीलाल .... कुडय ......... ४कुमुदबांधव ... कीलित ...... २६२ ४२ (२०८ ११८ कुमुदिका .... कीश ......... ११९ ३ २३६५ २० कुमुदिनी...... (१०८ १२८ कुमुद्दत......... कु .............1३४३ २४९ - (१४२ ४८ कुमुदती कुकर .......... १४२ ......... कुकुंदर ........ १४९ (१३९ ३६ ह कुंड ............ कुकूल २१ कुंभ............ १२३ १७ १०३ ३१७ १३४ कुकुभ ६ कुंडलिन् ...... ७ कुंभकार कुंडी १७७ ४६ कुंभसंभव १०९ १३२ कुतप ....... ३१ कुंभिका कुक्षि .... १५० ७७ कुतुक .......... ३१ कुभी ......... कुक्षिभरि २१ कुतुप २१८ ३३ कुंभीर ......... ६९ २१ कुंकुम १६१ १२३ कुतू ............... ३३ कुरंग ......... कुच........ ७७ कुतूहल......... ३१ कुरंगक ....... २४४ कुचंदन......... १६३ १३२ कुत्सा ......... ३७ १३ कुचर ......... २६१ ३७/कुत्सित ...... २६५ ५४ कुरटक..........1 ९७ ७६ . २३६ . . . . २३२ . ८९ कुमुद ......... . . .... कणि ...... ३३४ १५६ For Private And Personal Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २० u २७ कसीदिक ...... २१० कृतांत ......... 1३०२ ६४ 30 २७ तिन ......." १०६/कृतिन ..... २६५ २३९ १५८ A ६३ १६६ ०२ ४७ १२ : : : ५६१० कामन......... २१ शब्दानुक्रमणिका. शब्दः पृष्ठम् शोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् कः कुरबक ...... १३ ६१ कुरर ......... १२५ २३ कुसुम ......... ८३ १७८ कुरुवक ... ... कुसुमांजन...... २३६ १०३ कृताभिषेका ... १३१ ५ कुरुविंद ११६ १५९ कुसमेषु.......... १६६६ कुरुबिस्त ...... कुसुंभ ..... (२३७ कुल..... १३१७ १३६ कत्त............ २७५ कुस्मृति ......... .... ४८ ३० कृत्ति कुस्तुंबुरु ३० कृत्तिवासस् कुलक ........ १४ कुहना ......... ५३ कृत्या कृहर ......... ५० १ कृत्रिमधूपक ... कुलटा ......... कुलात्थिका ... ९ कृत्स्न .......... २६७ ६५ कुलपालिका ... १४ कृपण ......... कुलश्रेष्ठिन् ...... ४ | कृपा ......... ४५ कुलसंभव .... कूट ............ ४२ कृपाण ......... कुलस्त्री ........ १३२ ३६ कृपाणी कुलाय .... १२९ ३७ ३७ कूटयंत्र......... २६ कृपाल......... २५ कुलाल ...... २४०६ कूटशाल्मलि ... कृपीटयोनि कुलाली.... कूटस्थ......... २६८ कृमि ......... २२ कुलिश... कूप............ कृमिकोशोत्थ कुली १०१ १०३ १०६ कुलीन ... कूपक कृमिज ......... कुलीर.. कृश ............ कूबर कुल्माप....... | कृशानु ... १९४ कृशानुरेतस् कूर्च............ १५४ ९२ कुल्माषाभिपुत २४१ २१९ कृशाश्चिन् ...... कूर्चशीर्ष ...... १४८ कृषक ६८ ......... २१२ कूर्चिका कृषि ........... २०९ कुल्या ३४ ......... ६३ फूर्दन कृषिक ......... (८८ ३६ कर्पर कृषीवल कृष्ट ........... २११ कुवलय......... कुवाद ...... ३७ कूल ........ ५ १८ कुविंद ..... कूष्मांडक १५. कृष्ण कुवेणी......... कृकण (२१९ ३६ . कुश........... २६६ कृकलास ...... कृष्णपाकफल... २१५ कृकवाकु ...... १२३ कृष्णफला ...... कृकाटिका कृष्णभेदी...... ९९ ८६ कुशल ....... २५३ ४ कृष्णला कृष्णलोहित ... कशी ......... |कृत ........ ३०४ ७६ कृष्णवर्मन् कुशीलव कृतपुख......... कृष्णन्ता ... कुशेशय......... कृतमाल ...... कृष्णसार ...... (१०८ १२६ २६ कृतमुख कृष्णा ......... कुष्ठ ..... १४४ ५४ कृतलक्षण ...... १० कृष्णिका ...... २१४ १९ (३७१ ३४ कृतसापत्निका १३२ केकर ......... कुसीद ......... २०९ कृतहस्त ...... केका ......... १२७ : MMMr wrvur. कुवल... ... ... 1३७३ ...... ४२ कपासक ..... कूर्म ...... २१ कृष्टि......... १६ १५३ ५८ १९६ For Private And Personal Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पृष्ठम् शोकः केतन ३६५ १५७ १०५ कोण ... । ४२ १३७ ६ कोलटेय ...... 1१३७ २७ कोलदेय ...... (२०३ कोदंड ०० ९७ कोपना... १३१ ४ कौशिक ... ... 1२८९ १० . १०८ १२५ नकर ..........११२४ १३ १९ केशिनी......... : शब्दानुक्रमणिका. शब्दः पृष्ठम् शोकः शब्दः पृष्ठम् भोकः शब्दः केकिन ......... १२७ ३० कोटवी ......... १३५ १७ कौतूहल ...... ___४८ ३१ केतकी ......... ११८ १७० (२०० ८४ कोद्रवीण ...... २१०८ (२०४ ९९ कोटि .........२२०३ ९३ कौतिक ... ... १९७ 1३१२ ११३ (२९६ ३७ कौति .......... १०६ केतु ............ ३०१ ६० कोटिवर्षा ...... १०९ १३३ कोपीन ......... ३१४ केदर..... कोटिश......... कौमुदी......... कदार ......... ११ कोहार ......... ३६४ १८ कौमोदकी...... केनिपातक...... कोट............ १४४ ५४ कौलटिनेय ... १३७ केयूर ......... केलि ...... ४९ केवल ..... ३३४ ...... २०० कोलटेर ... ... १३७ २६ केश............ कोद्रव ... २१३ २६ कालीन......... ३१२ ११६ केशपर्णी ...... ४७ कोप.... २१ हाकालेयक ...... २४३ केशपाशी केशव .... कोपिन् ......... कोमल ......... २६९ ७८ कौशेय ......... १५८ केशवेश........ १११ कोयष्टिक ...... १२८ ३५ कौस्तुभ ... ... ७ केशांबुनाम...... कोरक ८३ १६ क्रकच ......... २४७ ३५ केशिक ......... १४२ कोरंगी......... कोशिन् .......... कोरदूषक ...... । ५७ ११ क्रतु .............. १६९ १३ ४३ कोल............२ ८८ ३६ क्रतुध्वंसिन् ... ८ ३६ क्रतुभुज ... ... ( ९४ ६५ कोलक ..... २९ कथन २०७ ११५ केसरिन् ...... ११८ क्रंदन ... 1३१४ १२३ कैटभजित् ...... ६. २२/कोलदल ...... कैटर्य ....... कोलंबक ...... नंदित .... कोलवल्ली क्रम........ कोला ......... कोलाहल ४० २५ क्रमुक ... ८९ केदारिक ११ कोलि .. .११८ केदार्य ...... कोविद ......... १६६ क्रमेलक ...... २२९ करव ......... कोविदार ...... २२ क्रयविक्रयिक... २२९ कैलास ... (१२९ ३७ क्रयिक ......... २२९ कैवर्त १६ कोश ... ..... ३३३ ९१ क्रय्य ......... कैवर्तीमुस्तक... (३३७ १४७ १०९ २१७ क्रव्य .......... कैवल्य ........ _३१ कोशफल ...... १६३ १३०/क्रव्याह ... ... १३ कैशिक......... २८८ क्रव्याद......... कैश्य ......... ष्ठ............ २९६ ४० कायिक ... ... २२९ ष्ण ......... २२ कोक .........१४ .......... कौकुटिक ...... कोकनद ...... ६४ १२ कोख्यक ...... २०२ ९ क्रियावत ...... २५६ कोकनदच्छवि ३३ १५ कौटतक्ष ... ... कोकिल......... कौटिक......... कोकिलाक्ष...... १०३ १०४ कोणप कोदर ......... ८२ १३ कौतुक ......... ४८ ३१ क्रुथ् ............. ४७ २६ केसर ..... १०७ ८ कैतव ...... केदारक........... २११ 14442 44 १५५ ९६ कोशातकी.... के ३५ क्रिया २९० 7.०० २४० .९ क्रीडा .........! ४९ ६ कुच............ १२५ १३ For Private And Personal Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २२ शब्दः क्रुष्ट क्रूर क्रेतव्य क्रेय क्रोट क्रोध क्रोधन क्रोशयुग क्रोष्टु क्रोष्टु विन्ना.. क्रोष्ट्री क्रौंच क्रौंचदारण कम क्लमथ क्लिन्न हिनाक्ष क्लिशित क्लिष्ट लतिक कृतिकिका क्लीव (च) क्लेश क्लोम कण कणन कथित काण क्षण क्षणदा क्षणन क्षणप्रभा क्षतज क्षतत्रत क्षसृ: क्षात्रेय ४९ २६३ २६९ . ३३१ १९० क्षपा २३० २३० ११९ . १५० ४७ २५९ ७१ १२० १०१ १०४ २२५ ९ पृष्ठम् श्रोकः | शब्दः ३५ / क्षत्रिया ४७ क्षत्रियी. ७६ क्षत्रियाणी ८१ क्षपाकर ८१ / क्षम क्षमा २ ७७ क्षमितृ २६/क्षमिन् ३२ / क्षेत्र १८ ५ क्षय १४७ f ४० ( २७९ ४० २७३ ४० २५ ५० २९८ २३ २०७ १७ १४७ १७९ ९३ ११० २२ ४३ २७९ १० २७९ १० २७५ १०५ क्षार १४६ ६० क्षारक २७४ ९८ ३९ १९ ( २७४ ९८] क्षिति १०४ १०९ १०१ ९४ ३९ क्ष १४० (३३६ २१२ | २८३ २९ शब्दानुक्रमणिका. २४ क्षय क्षवथु क्षांत क्षांति क्षारमृत्तिका क्षारित. ६५ क्षिया क्षिप्त क्षिप्र ८ क्षीर. ६४ ५४ www.kobatirth.org १९४ २३९ ३ (३०१ ६२ १८० २४ ९५ क्षीरविकृति २४ क्षीरविदारी ११ | क्षीरशुक्ला ३८ | क्षीराब्धितनया ४७ | क्षीरावी २४ क्षीरिका ११४ क्षीरोद ९ क्षीव क्षुत् क्षुत ... ५९ क्षुताभिजनन. क्षुद्र ... पृष्ठम् श्रोक ) शब्दः १३४ १३४ १३४ २३ १८ ३१९ ३१९ २५९ २५९ २५९ २८ १४३. २७९ .३१९ १४४ २१४ १४४ २७३ १४ क्षुद्रघंटिका १५ क्षुद्रशख १४ ४ क्षुद्रा ... १५ १४२ १४२ ३१ ३१ ३१ १०२ ९० २२ क्षुर ५१ ५२ क्षुरिन १९ क्षुल्लक ५२ ९७ ४६ २४ २३५ ९९ ८३ ६८ २६२ ६ ६७ ( ३०३ २७१ २५९ ७ क्षुरक १४५ क्षुरप्र (३२७ For Private And Personal ७० क्षुप क्षमा १६ / क्षेत्रज्ञ ८७ ३० २२३ (३२८ १८१ ४ क्षेत्राजीव ४३ क्षेपण २ क्षेपणी क्षेपिष्ठ क्षेम {२७७६ ११२ क्षोणि २७९ ७ क्षोद.. ५५ ४ क्षोदिष्ठ श्रौद्र • ५१ ७ २९ क्षुद्रांडमत्स्य संघात ५९ १९ क्षुध् ... २२४ ५४ क्षुधित २५७ २० ८१ ८ २१४ २० २२१ ४४ / क्षौम १०४ ११० १०४ ११० क्षेत्र ५४ २५७ १४४ १४४ ५२ २१४ १९ Acharya Shri Kailashsagarsuri Gyanmandir क्ष्णुत क्ष्मा. २६३ ઢ २७६ ११२ ख १०७ १०० क्ष्माभूत् ४५ क्ष्वेड २ २३ वेडा ५२ क्ष्वेडित ****** पृष्ठम् कः १५८ ११० ६० २३ १०१ ९४ (३२७ १७६ ख १०३ ( ३६५ ८९ ४० २० ५४ १६ १० ३६५ २२४ २४२ | २८९ ११ (२११ (३२८ १७९ २९ ( २९५ १०४ २० २१० ६ २८० ११ ५७ १३ २७६ १११ २८ २६ १०८ १२८ ( ३७१ ३४ २९ ३३ ६७ २ २०४ ९९ २७६ १११ २३७ १०७ २७२ ६७ ७७ ७६ १२ (१५९ ११३ ९१ (१८० ५२ (२०६ • २९७ ३७१ १५ २९१ ३६५ ३ १ १ ९ १०७ ४२ ३४ १ १८ २२ Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३ खग........... २९१ खगेश्वर ... ... ३४ खुर.. 4. । १९२ ५९ २२ ३६० १० . १२३ १५ खेट .... . . . (१२० १४३ . ४९ गंत्री........ . १०७ ९१ नगगा २७ शब्दानुक्रमणिका. शन्द: पृष्ठम् धोकः । शब्दः पृष्ठम् भोकः शब्दः पृष्ठम् श्लोकः (१२७ __ ३२ खारीक ...... २११ १० गंडकारी ...... १११ १४१ २२०१ ८६ खारीवाप ...... २११ १० गंडशैल....... १९ खिल ६८ ५ गडाली......... ११६ १४९ (१०९ १३० गंडीर ......... ११५ १५७ खजाका ... ... ४९ गंडूपद ... खंज......" खुरणस् १४२ ४७ गंडूपदी.. खजन ......... १२३ खुरणस १४२ ४७ गंडूषा खंजरीट ... ... २६५ ५४ गतनासिक ४२ खट ............ ३६४ १७ खेय ......... ६१ २९ गद ...... खट्वा ......... १६५ १३८ खेला ......... ४९ ३३ गद्य गद्य ............ ४ खोड............ खड्ग ............ ८९ ख्यात २५४ ९ गंध ............ ३१७ खडिन् .. ११९ ख्यातगर्हण ... २७३ गंधकुटी ...... २६ ख्याति ......... २७९ खंड ... .. गंधन ......... ३१२ ११४ गंधनाकुली ... १०५ ११४ खंडपरशु ...... ... १५ २२१ १५ गगन ......... ९२ ५६ खंडविकार...... श २ गंधफली ......1 ९४ । ६४ खदिर ......... ..... ६२ ३१ गंगाधर ८ खदिरी ३६ गंधमादन ...... ७८ ३ खद्योत गज............ .. १८८ ३४ गंधमूली ...... ११४ १५४ खनि गजता ......... ............ १८८ २३६ १०४ ३६ गंधरस......... गजबंधनी...... खनित्र गजभक्षा १०७ १२३ खपुर ... ...... गजानन ९ ४१ गंधर्व १२१ खर ....... गंजा ... ... ... १२२९ गडक खरणस......... ३६४ १८ गंधर्वहस्तक ... खरणस......... १४२ ४८ गंधवह ..... खरपुष्पा ...... १११ खरमंजरी...... (१२९ ४० गधवहा.... १०० ८९ गण २०० खराधा......... १०४ १११ ८१ गंधवाह .... ४६ गंधसार खर्जू............ १४४ ५३ गंधाश्मन् ...... २३६ १०२ खजूर ... ...... ११८ १८३ १७०/गणक ......... गणदेवता ...... गांधक... गणनीय गंधिनी......... १०७ १२३ खर्जूरी ......... गंधोत्तमा...... २४८ खर्व ...... गणरूप......... गंधोली......... १२६ १२ गभस्ति २६३ खल ............ ७ गणहासक...... गभीर ...... गणाधिप .... खलपू ......... २६ गम......... खलिनी.... ८६ गमन खलीन ......... २९२ ४९ गंभारी...... खलु ... ... ... ३४८ २५६ गणिकारिका... गंभीर ...... खलेदारु ...... १५/गणित .......... खल्या ......... २८६ ४२ गणेय ......... २६७ खात ......... ९० गरल ......... खादित......... २७६ ११०/गड ..........1१८९३७ खारी ... ...... २३२ ८८ गंडक ......... ११९ गरिष्ठ .......... २७६ ११२ २२ १४२ गडु ४२ (२९८ billedet i allt al. २३६ ३१४२ ४ गणरात्र .. ६८ ४२ गणिका ... ६४ गम्य ६४ गरण ६१ २७ गंड ............ 1 १८९ ३७ गरागरी ..." For Private And Personal Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गहन ९ २९ ११० गुण .. २०१ १४ २ गात्र...... २२९ ७७ ___२२ गान... शब्दानुक्रमणिका. शब्दः पृष्ठम् शोकः शब्दः पृष्ठम् श्लोकः शब्दः गरी............ ९५ ६९ ७९ १ गुडपुष्प ...... ८६ गहन ......... २७ गरुड ....... २७१ ८५ गुडफल..... गरुडध्वज...... गुडा........ गरुडाग्रज...... २३२८ १८२ गुडूची ......... गरुत् ......... १२८ ३६ गो........४२३४ ९४ ...........1३२१ १५५ गरुत्मत ३४ गांगेरुकी ...... गाद............ गर्गरी ......... ७४ गाणिक्य ...... १३६ २२ २४५ गांडिव ......... २०० २९८ गर्जित ......... 1१६८ ३६ गांडीव ... ८४ गुणक्षक ...... ७० गुणित ......... १४८ गर्त ......... २७२ १८९ गुंठित ૨૭૨ गर्दभ गर्दभांड ८९ गुद ..... ४३ गात्रानुलेपनी... ........ ११६ १६२ गईन ......... गांधार......... गर्भ...... । ९१ ४९ उमा 1३१७ १३५ गायत्री...... ११७१ २२ (२७२ ८९ गर्भक ......... गुप्त .............. गारुत्मत् ...... २३३ २७५ १०६ ९२गुप्त गर्भागार ....... गाभिण २२ गुप्तवाद ...... ३२५ १६६ गर्भाशय ...... गार्हपत्य ... १७० १९ गुप्ति ... ... ... ३०४ ७४ गर्भिणी......... गालव ......... ८७ ३३ गुरण ......... २८० ११ गर्भोपघातिनी २२७ गर्मुत् ... गर्व ............ गिरि 1२८० १२ ११३ गर्वित .. गिरिकर्णी...... १०३ १०४ गुर्विणी......... १३६ गहेण गिरिका ...... . १२२ १२ गुल्फ ......... १ गीवादिन्...... गिरिज......... गिरिजा ...... गल............ गलकंबल ...... २२६ गिरिजामल ... गलंतिका ...... गिरिमल्लिका ... गालत ......... २७५ गिरिश......... ३३ गुल्मिनी ...... रालोद्देश ...... गिरीश......... १३ गुवाक......... ११८ गिलित......... ९ गल्या गुह ............ ......... गीत......... गवय १२१ १०० गीर्ण गवल .......... ।१०१ गवाक्ष...... गवाक्षी......... ११५ गीर्वाण गवीबर ...... गीपति ...... गुह्यकेवर . गवेधु ......... गुग्गुल ......... गूद ............ २७२ ६९ गवेधुका ...... १०९ गूढपाद गवेषणा ...... २१ गूढपुरुष १८३ १३ गवषित ...... २७५ १०५ गुच्छक १६ गूथ १४८ ६८ गव्य गुच्छाई १०५ गून ... २७३ ९६ गव्या ......... २२५ ६० गुजा ......... ११३ १४८ गव्यूति......... . १८ गुड............ ४१ ग्रन ......... २५७ गिर... . २४ ....... ११७ १ गा ... २६० ९५ गुहा..... ७५ ९ गीणि गुहा........ २४ गुह्यक ... २१५ गच्छ ...... २२३ ...... ९० गुंजन ... " For Private And Personal Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३१५ १२९ गौरी .......1१३२ ७२ १३ गृहीत १३२ ग्रंथिल १७ ग्रस्त गैरिक .........1२८९ शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः । शब्दः . पृष्टम् श्लोकः शब्दः पृष्ठम् श्लोकः गृध्र ............ १२५ २१ गोधापदी ...... १०६ ११९ गोस्थानक ... ७. १३ गृध्रसी......... ३६० १० गाधि ......... १५४ ९२ गौतम ......... ग्राष्टे............ ११४ १५२ गोधिका ...... ५९ २२ गौधार......... १२० ६ ४ गोधिकात्मज गाँधेय ........ १२० ६ गोधूम ......... २१४ १८ गौधेर १२० ६ (३४२ २३७ गोनर्द ......... १०९ १३२ गृहगोधिका ... १२२ १२ गोनस ......... ५१ ४ गौर... गृहपति ...... १८३ (३३० २०८ गृहयाल ...... २७ गोप............२२२४ ५७ गौरव ......... १७४ ३४ गृहस्थूण ...... गृहागत ...... ३४ गोपति .. ...... २२६ ६२ गृहाराम गोपरस ...... २३६ १०४ गौष्टीन......... गृहावग्रहणी ... गोपानसी...... ७६ १५ ग्रंथ ग्राहेन् २६६ गोपायित ....... २७५ १०६ ग्रंथि............ ११६ १६२ ........ २५८ गोपाल......... २२४ ५७ ग्रंथिक ......... २३८ ११० १३० गृह्यक गोपी ......... १०५ ११२ ग्रथित १२५६ ( ७६ १६ अंथिपर्ण गेंदुक ......... १६५ १३८ गोपुर .......... गेह ............ ३२८ १८२ गोप्यक......... २४२ २२५ ....१२९६ गैरेय ......... २३६ १०४ गोमय .... (२२५ ६० गोमायु ग्रह............२२७९ गो (गौ) ... २२६ ६६ गोमिन ......... २२५ ५८ (३४१ (२९३ २५ गोरस २२३ ५३ ग्रहणीरुज ...... २४४ ६५ गोकंटक १४७ ६५ ग्रहपति ....... २१ ३० २० गोल.... गोकर्ण १५२ गोलक ......... १३९ ३६ धाम"""""""1३१८ २४० गोकर्णी- ... ९९ ८४ गोला ......... २३७ १०८ ग्रामणी......... २९८ ४९ गोकुल गोलीढ......... ग्रामतक्ष ...... २४० ९ गोक्षुरक (१०२ १०२ ग्रामता......... २८६ ४३ गोचर गोलोमी ९ ग्रामाधीन ...... २४० गोजिह्वा ...... १०६ १ ग्रामांत......... . ७७ २० गोडुबा... ११५ १५६ गोवंदनी ...... ९२ ५५ ग्रामीणा ...... गोंड............ ......... १ ग्राम्यधर्म ...... गोत्र........... गोविइ...... ३२८ गोशाल गोत्रभिद् ....... १० ४६ गोशीर्ष.. (३१० १०५ ग्रास २२४ ५४ गोत्रा गोष्ठ......... गोष्ठपति ..... ग्राह........ गोदारण ...... २१२ २४ गोष्टी .. २७९ .... १६९ १५ २२४ ३०८ गोष्पद ......... गोदुह ..........1 ३१५ १२९ गोसंख्य ९३ ग्राहिन् ......... २२४ ६७ ग्रीवा ........ गोधन ......... २२५ ५८ गोस्तन......... १५७ १०५ ग्रीष्म ......... गोधा ......... २०० ८४ गोस्तनी ...... १०३ १०७ ग्रेवेयक......... २५६ १०४ १२ गोमन् ." १०० ७७ ग्राम........... .......... गोविंद ......... गोविंद........:1३०७ ५ १९ ग्राम्य १७९ ७८ सात ग्रावन् ३७३ ...... । २२५ For Private And Personal Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६ शब्दः ग्लस्त ग्लह ग्लान ......... ग्लास्नु ......... ग्लो ............. ५८ घोर........ १४ घोष...... शब्दानुक्रमणिका. पृष्ठम् श्लोकः शब्दः पृष्टम् श्लोकः शब्दः पृष्टम् श्लोकः २७६ १११ घोणिन......... ११९ २ चटकाशिरस् ... २३८ ११० २४९ ४५ वता ..... ८८ ३७ चणक ......... २१४ १८ ५८ घाटा """ ११८ १६९ चंड ............ २५९ ३२ ४५ २० चंडा ......... १०८ १२८ चंडात ........ ९७ ७६ घोषक ......... चंडातक ...... १६० ११९ घोषणा......... ___३७ १२ चंडाल ..... २३९ ६१५३ २०६ १०७/प्राण ... ... ... ८९ .चंडालवल्लकी... २४६ २४६ २७/घाणतर्पण ...... ३२ ११/चडिका ...... ३६४ चतुःशाल ...... १० घात............ २७२ ९० चतुर ......... चतुरंगुल चतुरानन ...... २४० चतुर्भद्र......... १८८ कोरक ...... १२८ १ १८ चतुर्भुज ...... ५ २० चतुर्वर्ग......... १८०५८ चतुप्पथ ...... ७१ १७ चतुर्हायणी ... ७५ १३ घट ........ घटना ......... घटा... घटीयंत्र......... २०६ १०७, घंटा......... घंटापथ घंटारवा ...... (३४३ ४ ३ घन ... २५ ५६ चत्वर .........1१७० १८ १६३ ३११ ४९ घनरस ......... घनसार ...... घनाघन घर्म घस्मर घर ......... घाटा घांटिक... घात.... १५३ २०४ २०७ ६३ घातुक ३ ७७ ११८ घास ........ घुटिका......... घुण ............ घूर्णित ... १४९ ३६४ १८१चन ............ ३५० ३ १ चक्रकारक ... १०८ १२९ चंदन ......... १६३ १३१ चक्रपाणि ...... चंद्र..... चक्रमर्दक ...... १३ ....२११३ १४६ चक्रयान ...... ..... १९२ ३२८ १८२ ५१ चक्रला......... ११६ १६० चंद्रक ......... १२७ ३१ चक्रवतिन...... १८०२ चंद्रभागा ...... ६३ ३४ ११६ चक्रवर्तिनी ... ११४ १५३ चंद्रमस् ...... १८ चक्रवाक ...... १२५ २२ चंद्रवाला ...... १०८ १२५ चंद्रशेखर ...... २८ चक्रवाल ...... (चंद्रसंज्ञ-)... चंद्रहास ...... चक्रांग........ चंद्रिका......... चक्रांगी चाकेन्......... चक्रीवत् चक्षुःश्रवस् चक्षुष् ......... १५४ ९३ चपला ..... ९६ चक्षुष्या ......... चंचल ......... २६९ चमर १२१ ६२/चंचला......... चमरिक चमस .. ३७१ ३६० ४३ चटक ......... १२४ २८ १९८ ८९ चटका ......... १२४ १०. चमू.........." "" २०० ८१ २३६ चपल .. २२९ ४५ घृणा ..... २८४ २९९ २३६ १०२ चपेट २२ ७५ चपेट घणि .......... घत ............ १३०४ (२२३ ७५... १२८ ३६ चमसी पष्टि ... पोटक ......... १९० घोणा ......... १५३ For Private And Personal Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५६ ७४/ पार ... ...... १६१ १७१ . ८ . ० ... .. ... ३६चीवर शब्दानुक्रमणिका. २७ शब्द: पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः चमूरु ......... २२१ ९चामर ......... १८७ ३१ चिपिटक ...... २२२ १७ चंपक ......... ९४ ६३ चामीकर ...... २३४ १५ चिबुक ......... १५३ ९० ६३ चिरक्रिय ...... चपेय ...... चय...... ।१२९ ४. चाय । ९४ ६५ चिरंटी......... १३३ ९ १३ चिरंतन ....... २६९ ७७ चर..... ।२६९ (२८० १४ चिरप्रसूता ... २२८ ७१ चरक ३३ चारटी......... ११२ १४६ चिररात्राय ... ३४९ १ चरण ७१ चारण ......... १२ चिरस्य......... ३४९ चरणायुध...... १७ चारु ... ...... २६४ ५२ चिराय ......... ३४९ चरम ...... .. चाचिक्य ...... १२२ चिरिबिल्व ... ९१ चरमक्ष्माभृत् ... चालनी ... ... २१६ २६ चिलिचिम...... ५८ चराचर ...... २६९ ७४ चाप ... ...... १२३ १६ चिल्ल ... ... चरिष्णु......... २६९ ७४ चिकित्सक "११४६ चरु............ २९ चिकित्सा ...... १४३ चिन्ह ..... चर्चरी ......... ९५ चीन चिकुर ..........१२६३ ४६ चीर.... ३७० चर्चा .. १२२ चिकण......... २२१ ४६ चीरी ......... १२६ २८ (१७७ ४७ चिकस......... ३७१ चम..........."\२०२ ९० चिचा ......... ९० (१११ १४१ चर्मकपा ...... ११२ १४३ २१८ ३५ चर्मकार ...... २४० चित् ... ...... 1३५० (३६५ २० चर्मप्रभेदिका... २४७ २५ चिता ......... २०८ ११७/चुक्रिका ... ... १११ १४० चर्मप्रसेविका... २४६ ३३ चिति ...... चुल्ल............. १४६ ६ ० चुल्लि ... ...... २९ ९० ३२चुाल्ल ... ४६ चित्त ......... २१७ चर्मिन् २९ चित्तविभ्रम ... ४७ २६ चूचुक .......... १५० ७७ चयों ... ...... चित्तसमुन्नति ... ४६ २२ चूडा ... .... १२७ ३१ चर्वित चित्ताभोग ... चित्या......... ७ चूडामणि ...... १५६ चल........... ।२६९ ७४/ (३४ १७/चूडाला...... ११६ १६० चलदल ... ... २० चित्र ... .... चूत ........ चलन ......... २६९ चूर्ण.......... ६१६४ चलाचल ...... १२०४ ९९ चित्रक.......... चलित ........ चूर्णकुंतल ...... १५९ चूर्णि ......... चविका ... ... १०२ ९८चित्रकर चूलिका ... ... ... १८९ ३८ ९८ चित्रकृत चेटक चपक ... २४९ ५३ चित्रतंडुला ... चेत् ............ चपाल ......... . १७० १० चित्रपर्णी __ ९२ चेतकी .... चाक्रिक २०४ (१२ ५९/ चतन .... २९ ३० चागेरी......... १११ १४० चित्रभानु ....... चाटकर ...... १२४ १८/ चेतस् ...... चांडाल ... ... २४३ २० चित्रशिखंडिज २० २४ चैत्य चांडालिका ... २४६ ३२ चित्रशिखडिन् चातक......... १०० ८७ चैत्ररथ... चित्रा ...... चातुर्वर्ण्य ...... चैत्रिक.. चाप ... ...... २०० ८३ चिंता ......... ४७ २९ चैल.............. ३३४ २०१ 6N60 ३ am ९८ : 44 : : चेतना : : : : For Private And Personal Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शब्दानुक्रमणिका. चोच ........ ...... चौर्य ... ...... ९६ . . शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः ६११० १३४ छेक............ १३० ४३ ६ २९ ३० १३६९ जनन ......... ३० छेदन ... ...... २७९ ७ चोरपुष्पी १०८ १२६ जननी ......... १३८ २९ चोल ... ...... १६० ११८ जनपद ......... ६९ ८ चौर ......... २४४ २४ । ६८ ६ जनयित्री ...... १३८ २९ जगत् .........? चौरिका २४४ २५ ।३०५ ७९ जनश्रति ...... ३६ ७ (६८ जनार्दन ... ... च्युत ......... २७५ १०४ जगती ......... ३०३ जनाश्रय ...... जगत्प्राण ...... | जान........ जगर ६४ छगलक ... ... ...... ७६ जगल ...... २४९ ४२ जनी... २१३३ ९ छगलांत्री १३७ जग्ध ... ...... २७६ जनुस ......... २९ ३० छत्र...... १८८ ३२ जग्धि ......... २२४ जतु ........ २९ ३० १०३ १०५ जघन ......... १४९ जंतुफल छत्रा ... ....... .....(११८ १६७ जघनेफला ... जन्मन् ......... २९ ३० (२७० जन्मिन् ... ... २९ ३० जघन्य .......... छत्राकी......... १०५ १ (३२२ १५८ (१८०५८ जघन्यज (३२२ १५८ छदन... .... जंगम ......... २६९ ७४ जन्यु ... ...... २९ ३० छदिस् जंगमेतर ...... २६८ जप ............ छमन .... जंघा ......... १४९ जपापुष्प जंघाकरिक ... १९७ जंपती छंद ...... जंघाल ......... १९७ जंबाल ......... ५६ ९ . . २३ १४१ छद ............ ...... 1 २३८ २ जबाट...... ९७ जंबीर ३७ जंबु ........ २८७ २२ २२९ छंदस् ......... जटा १५५ २९६ छन्न ..... जटाजूट ..... । २७४ जटामांसी...... जंबुक छल........... २०६ जटिन् ८७ ३२ जंब .. १८ १७ जाटेला ......... जंभ ......... छवि...... १४३ ४९ जभभेदिन ... छाग..... (१५० ७७ जंभल छागी ... २२९ ७६ जठर ... ..... २६९ ७६ जंभीर (३३० २८८ छात.... १२७५ १०३ जट ...... .१९ १९ जय ............२२६१ २८० छात्र...... छादित ......... २७४ ९८ जतु ............ १६१ १२५ जयन छांदस ६ जतुक ४० जयंत छाया ३२२ १५७ जतुका ... छित...... २७५ १०३ जतुकृत् .. छिद्र...... ५०२ जतका ११४ १५३ जय्य ... छिद्रेित२७४ ९९ जत्रु .. १५० ७८ जरण छिन्न ... ...... जनक १४१ छिन्नरूहा ...... ९९ ८२ जनंगम......... २४३ १९ जरद्रव......... छरिका......... २०२ ९२ जनता ......... २८६ ४३ जरा........... १४१ १२६ __ २६ जयंती .. ११४ १५३ जया.... जरत २२५ For Private And Personal Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir EY ९ २० जाबाल.......... ५४ ६३ जांचव ... ६९ १० जायक .... २०९ ६. २५ जाल ... ......१३३३ १९९ जूति ८३ १६ जूति जभ ... : शब्दानुक्रमणिका. शब्दः . पृष्ठम् श्लोकः शब्दः पृष्टम् श्लोकः शब्दः पृष्ठम् श्लोकः जरायु ......... १४० ३८ जातु ... ...... ३५० ४जीवन ....... जरायुज जैविन ...."" जातुप ......... २०९ १ । ५५ ३ जातोक्ष ... ... २२५ ६१ जीवनी......... जल..... ११२ १४२ जानु ... ...... ... १४९ ७२ जीवनीया ...... ११२ १४२ जलजंतु ... ... २४१ ११ जीवनौषध...... २०८ १२० जलधर......... जामातृ......... जलनिधि ...... जामि ......... ३१८ १४२ जीवतिका......१६ र जलनिर्गम...... जलनीली ...... ८४ १९ जीवंती......... ११२ १४२ जांवूनद ... ... २३४ ९५ जीवा ... ...... ११२ १४२ जलपुष्प ...... १६१ १२५ जीवातु ......... २०८ १२० जलमाय ... जाया ......... जीवांतक ...... जलमुक् ... ... जलव्याल जायाजीव ....... जीविका ...... २३ जायापती ...... जलशायिन् ... जीवितकाल ... २०८ जलशुक्ति ६. २३ जायु........ जुगुप्सा ...... जलाधार ...... ६० २५ जार......... जुग........ जुह...... जलाशय ......१११७ १६४ जूति .... २८५ २८६ जलोच्छास ... ५६ १० जालक ......... ३ जालिक ... ... २४२ जलौकस् ...... ६० जाली ......... १०६ ११८ जंभण ११८ जभण ......... ४९ अलौका ३५ ... ... जल्पाक ... ... जाल्म ..... २४२ १६ १९८ जल्पित......... । १९८ - जिघत्सु......... २५७ २० जेमन २२४ जव............ जिंगी ...... जय ............ जित्वर ......... जैत्र ........ १९१ १९८ जवन ... १९८ जिन......... ४६ जैवातृक जवनिका ...... २६० १२० (१९८ ७७ (२८९ ११ जन्हुतनया ... ७१ जोंगक ......... १६२ १२६ जागरा......... १४१ जोत्स्नी ... ... १०६ ११८ जागारेतृ ...... २५९ ३२ जिह्मग. जोषम् ......... ३४६ २५० जागरूक ...... ३२ जिव्हा ......... १५४ ९१ज्ञ ... ......... १६६ जागर्या......... १९ जीन............ ज्ञपित ...... जांगलिक...... ५३ ११ १७ ज्ञप्त........... जांघिक ... ... १९७ ७३ जीमूत ......... ज्ञप्ति ........ (३०० ५८ ज्ञातसिद्धांत जात ... ...... १३.६ जीरक ......... २१९ ३६ जाति ९५ जीर्ण ... ...... जातरूप ...... ४१ ४२ ज्ञात......... २५९ ३० जातवेदस ...... १६ जीर्णवस्त्र ...... ११५ ज्ञातेय. जातापत्या ... १३५ १६ जीणि ......... २७९ ९/ज्ञान.. ज्ञानिन्..... जाति .........२ ९६ १९ जीव ... ...... १ २०८ ११९ ३०२ जातीकोश...... १६३ १३२ जावक "११२ १४२ ज्याघातवारण... २०० ८४ जातीफल ...... १६३ १३२ जीपंजीव ...... ९२८ ३५ ज्यानि ......... २७९ ०० १९॥ 1 २८५ ३९ जिष्णु ....... ६२ ३१ जिह्म .. १२ २ . Twitter २४ राज्या ........ ६७ ९. जीवक ......... For Private And Personal Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३० शब्दः ज्यायस् ज्येष्ठ ज्योतिरिंगण .... ज्योतिषिक ज्योतिष्मती ज्योतिस् ज्योत्स्ना ज्योत्स्नी ज्वर ज्वलन ज्वाल झटामला झटिति झर... झर्झर झल्लरी झप झषा झाटल झाटलि झावुक झिटी झिल्लिका झीरुका टंक टिट्टिभ टीका टुटुक डमर. डमरु डयन डहु डिंडिम डिंडीर डिंब. ****** J १४१ (३४१ झ ट ड पृष्ठम् श्लोकः | शब्द: J २६ २९७ १२७ १८३ १४ ११३ १५० ३४० २२९ १४५ २८५ १२ १२ ४३ २३४ १८ १६ २३ ५ १०८ ३४९ ७८ ४२ ३६० डिंभ १६ | डिंभा ४१ डुंडुभ २८ डुलि.. * २४.७ ३७० १२८ ३५९ ५६ ३९ ५६ ६० तक्र तक्षक तक्षन् तद तटिनी तडाग १२७ | तडित् २ तडित्वत् ५ तंडक ८९ ४० ९५ ९७ १२६ २८ १२६ २८ ५८ १७ १०६ ११७ ८९ ३९ ३७२ ततस् ३८ तत्काल तत्व.. तत्पर तथा तथागत तथ्य सद् ८ तंडुल १० तंडुलीयक w w w ३४ शब्दानुक्रमणिका. ३३ ३५ ७ ९२ ५६ ढक्का १४ २८० ४२ १९३ ९३ ४२ २३६ १०५ २८० १४ तत www.kobatirth.org तदा... तदात्व तदानीम् तनय तनु ८ तनुत्र ५२ तनू ६० तनकृत 4 | तनूनपाद् तनूरुह ढ મ पृष्ठम् श्लोकः | शब्दः ३८ तंतु १२९ (३१७ १३४ | १४१ ४१ तंतुभ ५१ ५ ६० २४ तंतुवाय ४२ २२३ २८७ २४० ५६ ६२ ६१ १७ १७ २७१ ३५० १८७ ४३ २५४ ३५१ ४ ३९ ३५० ३७० ३३ १०३ १०६ ११० १३६ ४१ ४ ८६ १९६ १४८ तंत्र तंत्रक ६ तंत्रिका तंद्री. ५३ | तप ४ २७४ १२ १२८ १५६ ९ ७ तपन ३० २८ For Private And Personal १४८ ७१ २६६ ६१ २६७ • ३१२ ११२ Acharya Shri Kailashsagarsuri Gyanmandir ९ तपस् ७ तपः क्लेश सह तपनीय ३५५ ५२ तमानुद १८७ २९ तमोपह ३५६ २२ तरक्षु १३७ २७ तरंग तपस्य... तपस्विन् तपस्विनी तम तमस् ३ २९ | तमस्विनी ९ तमाल ९ ९ १३ तमिस्र २२ तमिस्रा · ३ तमी ३६ ९९ तमालपत्र तरंगिणी ६६ तरणि ६४ | तरपण्य ७१ तरल ९९ ५६ | तरला तरस् ...... पृष्ठम्: ( २१३ ( २४५ २१३ १२२ ( २४० ३२९ १८ १५८ ११२ २७ १७६ २१ ५३ १७ २८ ९९ ८२ २३४ २६ ( ३४१ १७ १३ ५० (३२७ १७५ ६ २९ ५१ (३४० २३ f ९५ ( ३७१ ३७ * १९ ४३ ३१ १ २६ १५ १७६ ४२ ११० १३४ २० २६ ९४ १५ २३१ २९ ३ २३० * ६८ ३३ 2 १२३ १६१ ५१ ३ २३ ४ २३ ४ ३०७ ८९ ३४२ २३७ १ ११९ ५५ ५ ६२ ३० २१ ३० ५७ १० ९७ ७३ ५७ ११ १५६ १०२ _ २६९ ७५ २२२ ५० १४ ६७ (२०५ १०२ Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ताट. तर्क N .........। १९ ..........1३२० १६९ ९३ (१०८ १२७/तिष्यफला...... (२७८ १७० १९ तालु.... ।२९९ ५३ ... तिक्तक...... ३२ ९तीर............ शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः तरस ....... १४७ ६३ तारा ......... १९ २१ ___७३ तारुण्य......... तरस्थिन् १४० १४३ ४० ४९ १३१५ १२७ । ७ ३१ तिलक ........ १४७ ६५ तरि...... २० तार्क्ष्य ......... १३१९ १४६ १६१ १२३ २२० ६ तायशैल ...... २३६ तरु ......... ४३ १०२ तरुण तिलकालक ... १४३ ४९ तरुणी तिलपर्णी १३३ ..... का तिलपिंज ...... तिलपज .... तर्कविद्या तिलित्स ...... तर्कारा......... ६५ तालपत्र ...... १५६ तिल्य ......... २१० तर्जनी ८१ तालपर्णी तिल्व ......... २२५ ८७ तर्णक ........ ६१ तालमूलिका ... २१८ ३४ तालतक १४/तालांक......... ६ तर्पण ... २२४ ताली ... (११८ १७ तर्मन् ... तीक्ष्ण .........२२३५ ४७ २८मावत तर्ष... ........ तावत् ......... ... ३४५ २४५ तीक्ष्णगंधक ... २२४ ८७ ३१ तिक्त (२०० तल ..... "१ ११४ १५६ तीर्थ............300 तलिन .... ३१५ १२६ तिक्तशाक ...... तल्प .............. तीत्र............ १४ तिग्म ......... तल्लज ...... तीत्रवेदना तष्ट ............ तिवंतचय... (३४३ तस्क र ......... २४४ २४ तितउ ......... २३५० १० तितिक्षा ...... ४६ २४ ३७१ तितिक्षु......... तात............ तित्तिरि ...... (२६८ तांत्रिक......... तिनिश......... २६ तुंगी............ १११ १३९ तापस ......... तिंतिडी ...... तुच्छ .. तापसतर...... तितिडीक .... २१८ ३५ तुंड ...... तापिच्छ ...... तिंदुकी... ... ३५९ ८ तामरस ...... तिमि ......... तामलकी...... तिमिगिल ...... २० तुंडी (न्) तामसी......... तिमित......... ०१ ९५ तांबूलवल्ली...... १२० तिमिर......... ५१ ३ तुत्था ......... (१०८ १२५ तांबूली......... १२० तिरस् .........६३४८ २१६ तुत्थांजन ...... २३६ १०१ ताम्रक ......... तुंद ............ १५० ताम्रकर्णी ...... २ तिरस्करिणी ... १ तुंदपरिमृज ... २४३ ताम्रकुट्टक...... २४० तिरस्क्रिया ... ४७ २२ दिन .......... २४१ ४४ ताम्रचूड ...... १२३ १७. ....... १४६ ६१ तार..............1३२४ १६५ तिरोधान ...... १८ १२ टिळ ......... १३ तंदिल .........२४ १४१ ४४ तारकजित ... ९ ४२ तिरोहित ...... २०७ ११२/७५० तारका......... २९ २१ तिर्यच ......... २६० ३४ तुन्न ............ १०८ १२७ २-७४ तंग... ८९ १९ २९ तुंडिकेरी .. ३३ . ३. तुंदिभ ४४ १४१ ......... २ तिरीट ..........८७ १३६९ तार............! ४१ For Private And Personal Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १९० ४३ जनी ४३ त्रिखट्टी तेजसू ..... ३४१ . १६२ २२८ तेम २३२ ८७ तेमन .......... २२१ ४४ १५८ १२५ २६ ६ २१० ". शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः तुन्नवाय ...... २४० ६ ४७ २७ त्रिक ... ... ... १५० तृष् .............1२२४ तुबरिका (व)... १०९ १३१८ ५५ त्रिककुद ... ... ७७ २ तुमुल ......... २०६ १०६ तृष्ण क......... २५७ २२ त्रिकट... ...... २३८ १११ .२९९ तुंबी............ ... ११५ १५८ तृष्णा ५१ त्रिका ११६ १६१ त्रिकूट ..... तुरग ......... १९० ३ तजन ... तेजनक ... ... ११६ तुरंग १६२ त्रिखट तेजनी ......... तुरंगम ......... तुरंगवदन...... २३३ त्रिगुणाकृत ... २११ तुरासाह ....... १० तेजित ...... ९१ त्रितक्ष ३७३ तुरुष्क ........ त्रितक्षी......... तेम............ तुला ......... त्रिदशा......... तुलाकोटि तेजसावर्तिनी... त्रिदशालय...... तुल्य २४७ त्रिदिव ......... तैत्तिर... ...... तुल्यपान २२४ तैलपर्णिक...... त्रिदिवेश ... ... तुवर त्रिपथगा ९ तैलपायिका ... १०४ १०८ तैलंपाता ...... ३५८ त्रिपुटा......... तुष ...... १०८ १२५ तैलीनवत् ...... त्रिपुरांतक ... तैष ............ तुषार ..... त्रिफला ...... २३८ १११ तोक ......... त्रिभंडी......... .. १०४ १०८ तुषित १० तोकक ......... १२३ त्रियामा ...... .... २३ ४ तुहिन ......... २८ तोक्म .... त्रिलोचन ...... ८८ तोटक .... तूणी. ...... तोत्र.............१२१२ तूणीर तूद .. ८९ ४१ तोदन ......... २१२ १२ त्रिविष्टप ... तृर्ण ... तोमर ......... ९३ वित् ......... तोय ... ... ... त्रिता ......... १०४ १०८ तूल ............ १२३७ १०६ तोयपिप्पली... १०४ ११२ त्रिसंध्य..... तूलिका......... २४६ ३३ तोरण ......... १६ त्रिसीत्य तूवर ......... ३२४ १६४ तौर्यत्रिक ...... ४३ १० त्रिस्रोतस् ...... तूष्णींशील...... २६१ ३९ त्यक्त ... ...... २७५ १०७ त्रिहल्य......... २११ तूष्णीक ...... २६१ ३९ त्याग ......... १७३ २९ त्रिहायणी ...... २२७ ६4 तूष्णीकाम् ... ३५१ . ९ त्रपा ............ तूष्णीम् ...... ३५१ ९त्रपु ............ २३७ १०५ त्रुटि ........... २२६६ तृण............ .... ११८ १६७ त्रयी............ ३४ ३ २९६ तृणम ......... ११८ १७० त्रस............ २६९ ७४ वेता......... तृणधान्य ...... २१५ २५ त्रसर ... ... ... २८२ । २४ वोटि ........ तृणध्वज ...... त्रस्त ... ... ... २५८ त्र्यंबक ......... तृणराज ...... ११८ १६८ ... (२७५ १०६ व्यंबकसख तृणशून्य ...... । २७९ त्र्यूषण ३८ १११ तुण्या ......... ११८ १६८त्रात... ... ... २७५ १०६ वकक्षीरी..... २३८ १०९ तृतीयाकृत ... वापुष ......... तृतीयाप्रकृति... १४० त्रायंती......... ११३ त्वकपत्र ....... तृप्त...... ...... २७५ १०३ त्रायमाणा...... ११३ १५० त्वक्सार ...... १२६ १६० तृप्ति ......... २२४ ५६ त्रास ... ... .... ४६ २१ त्व ............ २७०८२ V० तू ण ......... २८२ त्रिवर्ग १२ त्रिविक्रम २०३ सात्य ...... दर १२५ ६२ (१७० m: ३०३ ९५ त्राण ......... २४५ For Private And Personal Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पृष्ठम् श्लोकः ६१५९ ११४ २ (१४ ६८ तशठा... ११९८३ दंतावल .. दम ......... १२७८ दाडिम......... ६ दंशी.. शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः . स्वच् ......... ८२ १२ दंतधावन ...... ९१ ४९ .... दशा............ त्वच ......... ११० १३४ दंतभाग ...... १८९ ४०/५० 1३३७ त्वचिसार...... ६८५ २१ दशानीकिनी ... २०० त्व रा ......... दंतशठ......... त्वरित...... २४० दस्यु............१९८२ ३४दन ............ ११ त्वरितोदित ... ३९ २० दंतिका. दहन ... .... त्वष्ट............ २७४ १९तिन .... ३४ाधार ४. २४ दाक्षायणी .......1 १९ 5२४० २१ त्वष्ट.... दंदशक... २९५ दभ्र............ २६६ ६१ दाक्षाय्य ...... १२५ २१ त्विट् (प) ...... । २२ (१८५ २१ दाक्षिण्य ... ... २५३ ५ । ९४ ६४ त्विषांपति..... २१ ३० दमथ ......... २७८ सरु ......... दिमित ......... ९७ दाडिमपुष्पक ... ९१ द दमुनस् ..... दांडपाता ...... ३५८ दिंपती दात............ २७५ १०३ दंशन ६४ दंभ ...... दात्यूह ......... १२४ २० दंशित ...... ६५ दंभोलि... ५०/दात्र ....... ........ २१२ १३ .... १२६ २७ दम्य............ २२५ ६२ (१७३ दंष्ट्रिन् दया............ ४५ २८ दान ........... दयालु दक्ष दयित दक्षिण ......... २६५ ५३ दानव दक्षिणस्थ । ४६ २१ दानवारि ...... ३ दक्षिणाग्नि ...... (३२९ १८४ दानशौंड ...... २५३ दक्षिणार ...... २४४ दरत् ... ... 'दक्षिणार्ह ... दरिद्र ..... १२७४ दक्षिणीय ...... २५३ ६ दरी. ७८ ६ दांति दक्षिणेर्मन् ...... २४४ २४ दर्दुर ६० २४ दापित.. २६१ दग्ध ............ २७४ ९९ दर्पक दाम........ २२८ दग्धिका ...... २२२ दपेण १६५ १४० दामनी. २२८ (२१ ११७ १६६ दामोदर दंड .......... २१ दर्वि............ ३४ दांभिक (२९७ दर्वीकर......... दायाद . दारद ......... २ दर्श ...... दंडनीति ...... ४८ दारा दंडविष्कंभ २८ दर्शक ......... ६ दारित दंडाहत......... २२३ दर्शन .. २८४ दारु.... दद्रुघ्न ......... दल ........ दव ......... ३३४ २०५ दारुण ....... दविष्ठ ......... दारहरिद्रा ... १०२ दद्रुरोगिन् ...... १०२ दवीयम् दारुहस्तक ... २१८ ३४ दधित्थ. दशन ......... १५३ ९१/दाघाट ...... १२३ १७ दधिफल दशनवासस् ९१/दार्विका १०६ ११९ दधिसक्त ...... दशवल........ १४ दावी ... ...... दनुज १२ दशमिन् ... ... १४१ ४३ दाव............ ३३४ २०५ दंत ............ १५३ ९१ दशमीस्थ ... ३०६ ८७/दाविक ......... ६३ दर ..... . १७६ दांत.. दात. २६३ . २७८ . . ....... . . 6 १२० १८५ २१८ ५२ ३०७ . १ ३५ ८३ . . For Private And Personal Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ૪ शब्दः दाश दाशपुर. दास. दासी दासीसभ दासेय दासेर दिगंबर. दिग्गज.. दिग्ध दित दितिसुत दिधिषु दिधिषू दिन .... दिनांत दिव... दिवस दिवस्पति दिवा दिवाकर दिवाकीर्ति दिश दिश्य दिष्ट दिष्टांत दिष्ट्या दीक्षांत दीक्षित. दीदिवि दधिति दीन.. दीनार दीप दीपक दीप्ति दीप्य ... २०१ ( २७२ पृष्ठम् श्रोः | शब्दः ५८ १५ दीर्घ. १०९ १३१ दीर्घकोशिका... १७ दीर्घदर्शिन. २४२ ९७ ७४ दीर्घपृष्ठ.. ३६८ २७ दीर्घत २४२ २४२ २६१ १६ { २७५ ४ १३६ १३६ २३ २३ २ १५ २३ १० ३५० २१ दिविषद् दिवौकस् दिव्यगायन दिव्योपपादक... २६४ १६ १६ ૨૪૨ २४३ ३ ३ शब्दानुक्रमणिका. | २२ २९ १७ दीर्घसूत्र १७ दीर्घिका ३९ ४ / दुःख.. www.kobatirth.org ८८ दुःपत्र ९० | दुःप्रर्षिणी १०३ दुःषमम्. १२ दुःस्पर्श. २३ दुःस्पर्शा २३ दुकूल २ दुग्ध.. १३. दुग्धिका ६ दुदुम १ दुंदुभि ८ दुर्गत दुर्गति ७ ३१६ १३२ | दुर्गंध ५० | दुर्गसंचर १ दुर्गा... २ ४५ दुरध्व ६ दुरालभा २८ दुरित १० दुरोदर १९ दुर्ग २. दुर्जन १ दुर्दिन २८ दुर्नामक २९५ ३५ दुर्नामन् ११६ / दुर्बल २०७ ३५१ १० दुर्मनस्.. १७२ १६७ २२२ २२ २६३ २९० १४ दुष्कृत १६५ १३८ दुष्ठु २८९ २७ दुर्मुख ८ दुर्वर्ण ४८ दुर्विध ३३ दुर्हृद ४९ दुश्यवन ११ दुहितृ ३४ दूत २२ १०४ १११ | दूती. पृष्ठम् श्रोक : | शब्द: २६८ ६० १६६ ५२ ९२ २५६ ६१ ५४ ( ३६६ १०२ ११३ | ४२ ( ३१७ १०८ १०५ ११४ ३५३ १४ संधि. १०० ९९ इति १०१ ९४ हब्ध १५९ ११३ दृश् २२३ ५१ दृषद् १०९ २६३ ५३ ३२ २८३ ९ २६३ १८ ७१ १६ १४४ ६० ६९ दूत्य.. २५ दून ६ दूर ८ दूरदर्शिन् ५७ दुर्वा .. १७ दूषिका. २८ दृष्य ३ | दुष्या २३ १४१ २५४ २६० २३४ २६३ २८२ १० २८ ३५४ १२८ | दृढ १३७ १८४ १३५ २८ २३ For Private And Personal ३२६ १७१ १८४ १०० | दृष्ट १४८ | दृष्टरजस् दृष्टांत Acharya Shri Kailashsagarsuri Gyanmandir ६ १३५ दृष्टि ........... ९२ दु देव १७ देवकीनंदन ४९ | देवकुसुम १ देवखातक १२ | देवखातबिल २५ देवच्छंद ३९ देवजग्धक ४७ देवतरु १२ देवता ५४ | देवताड २५ देवदारु ४४) देवद्र्यङ देवन ३६ ९६ देववल्लभ ४९ | देवभू *** १० | देवमातृक ४७ | देवयोनि २३ देवर. १९ देवल २८ देवशिल्पिन् १६ देवसभा १७ | देवाजीव पृष्ठम् श्लोकः १८४ १६ २७५ १०२ २६८ ६८ १६६ ६ ११५ १५८ ૨૪૮ ६७ १६० १२० १९० ४२ १४ २६९ २९७ २६९ ७५ ३६४ १९ २७१ ८६ १५४ ९३ ७८ ४ १८७ ३० १३३ ፡ ३०१ ६२ ९३ ३८ ९ ७ १३ ५ २१ १६१ १२५ ६१ २७ ७८ ६ १५७ १०५ ११७ १६६ ११ ५३ ३ ९५ ( १५४ २९६ २४ ३ ४४ ९२ २६० ७० ७६ ४४ ९ ६९ ५४ ३४ ४५ २४९ (३१३ ११७ ८५ १७८ ७० २९५ ११ २४१ २६ ५२ १२ ४ ११ १३८ ३२ २४१ ११ ३५ ५१ ११ Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १.९९ 1१०९ १२२ ४३ द्रविण ..... देव..... ...१२९४ द्रव्य. (३२१ १६६ २७६ १८८ द्रुघण ...... ६२ ३५ ११९ शब्दानुक्रमणिका. शब्दः पृष्ठम् शोकः शब्दः पृष्टम् कः शब्दः पृष्ठम् भोकः (२०५ १०२ हास्थित ...... १८१ ६ देवी........... २२३३ ९० द्वास्थितदर्शक १८१ ६ २९९ द्विगुणाकृत ... १११ ९ १२७ ९० द्विज देश...... ३२ देशरूप...... द्विजराज ...... देह ......... द्राक्......... ३४९ द्विजा ......... १०६ देहली... १३ द्राक्षा......... द्विजाति ...... देतेय ...... १२ द्रापिष्ठ द्विजिह......... दैत्य........ द्राविडक ...... द्वितीया ...... दैत्यगुरु ... द्विप............ दैत्या ......... दैत्यारि......... दुकिलिम ... ... द्विपाय......... देन्य........... | द्विरद ......... . दैर्ध्य ... ...... गुण ............ द्विरेफ ......... द्विष............ १८२ २८ द्वणी ... ...... ३५९ ९ द्विषत् द्विहायनी...... २७ । २७२ ८९ द्वीप देवज्ञ .......... १८३ १४ दुत ...... द्वीपवती ...... देवज्ञा ... ...... दीपिन्......... ............. द्वेषण १८२ ९५ द्रुमामय......... १८४ ५३ द्रुमोत्पल ... ... दोषश ......... दोषा ... ...... ८५ द्वैमातुर.. ६ दुवय ... ... ... दोकरश...... ४६ दुहिण ......... ५ दोस् ... २३२ २७ द्रोण............ ।२९८ ४८ घट ...... दोहदवती...... २१ द्रोणकाक...... १२४ २ द्रोणारा ...... २२८ धन ............ शुति ... ...... १७ द्रोणदुग्धा ...... २२८ धनंजय......... द्रोणी ... ... धनद ......... शुमाणि ......... धनहरी......... द्रोहचिंतन...... धनाधिप बन्न ............ दौणिक......... . २११ बूत ............ १२९ धनु-पट......... द्वयातिग... ... धनुर्धर ......... बतकृत द्वादशांगुल ... धनुष्मान् ...... यो (यौः).. द्वादशात्मन् ... धनुस् ....... २०० धन्य ......... २५३ थोत ......... २२ ३४ द्वापर २३२३ द्रप्स ... ...... द्वार...... धन्वन 5 ४९ ३२ द्वार द्रव ...... द्वार............ १६ धन्वयास द्वारपाल ...... ६ धन्विन्......... द्रवंती ......... १० ८७ द्वास्थ ......... १८१ ६ धमन ......... ११६ १६ २७ ०१ १२६/दष्य... दोला ... द्वैव.... . १९३ . १७ द्रयष्ट १५१ २१ धत्तूर ... ९८ यु: (स)......... २३३ ......११०१ २३३ "hr .hu धनिन् ३८ धनिष्ठा... ३३६ २११ पतकारक...... ........ १५२ For Private And Personal Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पृष्ठम् भोकः १५५ ९७ विकत ......... ७७ धिकृत ......... .......... ११७ धरित्री... Nm ४. २१ शब्दानुक्रमणिका. शब्दः पृष्ठम् लोकः शब्दः पृष्टम् भोकः शब्दः धमनि. १४७ ६५ धावनी ......... १०१ ९३ धोरण ......... १९४ ५८ धमनी..... १०९ १३०धिक ... ... ... ३४३ २३९ धौतकौशेय ... १५८ ११३ धम्मिल्ल ...२६१ ३९ धौरितक ...... १९२ धर धौरेय ......... धरणि ६७ २ धिषण ......... - २० २४ ध्याम धरा... ६७ . २ धिषणा......... ६७ २धिष्पय... ३२१ २५४ ध्रुव ..... २८ २४ धी ..... २६८ धर्म ..... ३ धांद्रिय ...... ३८ धीमत् ......... धर्मचिंता ...... ४७ २८ धीमती... १२ ध्रुवा... धर्मध्वजिन् ... १७९ ५४. १४ ध्वज धीर...... धर्मपत्तन ...... २१९ २०४ ३६ १ ध्वजिनी .. १९८ ७८ धीवर ......... ध्वनि ४० २२ धर्मराज ......२ १३ ६१ धीशक्ति ध्वनित......... २७३ ९४ (२९४ ३१ धीसचिव ...... ध्वस्त ......... २७५ १०४ धर्मसंहिता ... ६ धुनी ......... ध्वाक्ष धर्षणी ......... १३३ १० धुर ...... ध्वान १३९ १३ धुरंधर ......... २२६ ६५ धव .............1३३४ ध्वांत २०५ धुरीण ........ २२६ धवल ... १३ धुये ............ २२६ धवला ......... २२७ ६७ धूर्वह ......... २२६ धवित्र ......... २३ धूत........ नकुलेष्टा ...... २७५ १०२ नक्तक धातकी..... ७ धूपित ... २७५ १०२ नक्तम् धूमकेतु......... ५० नक्तमाल धातु............ ३०२ ६५ धूमयोनि ... धातुपुष्पिका... १२४ धूमल .१६ नक्षत्र ......... ४३ नक्षत्रमाला ... धात्री ......... १७६ धूम्याट......... १६ नक्षत्रेश... २२२ ४७ धूम्र ... धूम्र............ धानुष्क ३६ नख... धान्य ......... ...... ४४ नखर .... धान्यत्वचू...... नग.............. धान्याक २१९ ९० नगरी धान्यांश ...... २९८ नगौकस ...... १२८ धान्याम्ल ...... ३०४ नन..... .... २६१ धामन् ......... नग्न ......... . २४९ ४२ धष्ट ............ २५८ धामार्गव १३२८ ११०६ २५८ २५ धाय्या ......... १७१ ' ' नट... ..... २४१ १२ धारणा......... नटन........... ४३ १० धारा ......... १९२ "।२९० १५ नटी............ १०८ १२९ धाराधर ...... धनुष्या २२८. धारासंपात ... (११६ १६२ धनुक ......... २२५ ई नड ... धाराष्ट ...... १२५ २४ धैवत ......... ४० १ नडप्राय......... ६९ ९ न............... १० १२४ धूपायित ७नक्र १७ धूम्या ... धात २८६ धाना १ २१ ७७ २१५ ४७/नग. .. ७२ २०४ २५८ २५/ननिका... ............1३७१ ३३ For Private And Personal Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व नाद.. 6 ७२ ७१ ....." ३४९ 03 १२ शब्दानुक्रमणिका. शब्दः . पृष्ठम् श्लोकः शब्दः पृष्टम् लोकः | शब्दः पृष्ठम् शोकः नहसंहति ...... ११८ १६८ नलद ......... ११७ १६४ (१४७ नडया ......... ११८ १६८ नलमीन ...... ५८ १८ नाडी नड़त .......... नलिन ...... (२९७ ४२ ६९ नइल नाडीव्रण ...... ९ नलिनी ......... नली ... ..... १०८ १२९ नाथवत् ...... २५६ नत............. नतनासिक ... नल्व.......... नद ............ नव ............ नदी............ ६१ २९ नवदल ......... ६५ ४३ नादेयी ... नदीमातृक १२ नवनीत ... ... ११८ नदीसजे ... ... ९० ४५ नवमालिका ... नध्री............ ३१ नवसूतिका नाना ननांह ......... २९ नवांवर......... १५८ ११२ नानारूप ...... २७३ ननु ............१३ २४७ नवीन ......... २६९ नांदीकर ...... १४ोडत .... २६१ २३५३ १४ नवोदत ...... २२३ ५२ नांदीवादिन् ... २६१ नंदक ......... ७ ३० २० नव्य ... ...... २६९ ७७ नापित ......... २४१ नंदन ...... १० नष्ट ............ नंदिक सनष्टचष्टता...... ४९ नंदिकेश्वर ...... ३३ नाभि ......... नदिदृक्ष ...... १०८१२नष्टांग्रे......... १७९५३ नंद्यावर्त ...... ७४ १०नष्टंदुकला...... २४९ नाम ....... ३४७ नपुंसक ... ... १४० ३९ नस्तित......... २२६ ६३ नामधेय ... ... ३६ नपत्री ......... नस्योत...... २२६ नामन् ...... नहि............ नाय......... नायक ......... नभस ......... २५४ ११ २ २६ २६ ना ............ ३५२ (३४१ २३१ नारक ......... नभसंगम ...... नारद ...... १२८ ३४ नाक......... नाराच......... नभस्य......... २६ १७ (२८७ नाराची ...... नभस्वत ...... १३६६ नाकु ... ...... ७० १४ नारायण .... नमस् ........ ३५४ १८ नाकुली ... ... १०५ ११४ नारायणी...... नमसित ...... २७४ नमस्कारी...... १११ १४१ १८८ नारिकेर ...... ११८ १६८ ३४ १३१ २ नमस्या ......... १७४ ३५ नाग........ ३५. नाग............१२३७ १०८ नारा ......... नमस्यित ....... २७४ १०१ नमुचिसूदन ... १० ४६ ४२ १२९२ २१ नाल............२६४ ।२१५ नय...... २७९ ९४ ६५ ९नागकेसर ...... २२ नयन ... ...... १५४ ९० नागजिव्हिका ... २३७ १०८ नाविक......... ५७ १२ नर......... १३० १ नागवला ...... १०६ ११७ नाव्य नरक नाश ......... नागर ...... नरकांतक...... नासत्य ...... नरवाहन .. नागरंग ..... नतेक ... नागलोक ...... नर्तकी .... ८नागवल्ली ...... नासिका....... नर्तन ......... ४३ १० नागसंभव...... २३६ १०५/नास्तिकता ... ३०४ नर्मदा ........ ६२ ३२ नागांतक ... निशलाक...... नर्मन् ......... ३२ नाट्य ......... १० निःशेष......... नलकूबर ...... १५ ७३ नाहिंधम ...... २४० निशोध्य ...... २६५ ५६ २८ नासा ..........1१५३ १ ८९ १८५ For Private And Personal Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir .. ३५३ १४ नित्य ......... १२६८ .... २६३ २६७ २७२ २८४ ३१ निदेश.... १७९ निरस्त २५२ ७९ शब्दानुक्रमणिका. पृष्ठम् शोकः शब्दः पृष्ठम् श्लोकः । शब्दः पृष्ठम् भोकः निणि ....... ७६ १० नितंबिनी ...... १३१ ३ नियुत ..... निःश्रेयस ...... ३१ ६ नितांत......... १४ ७० नियुद्ध २०६ १०६ निःषमम् ... १४ १४ ६९ नियोज्य ... निःसरण ... निर् ३४७ २५२ निरव .... निरन्तर २६७ ६६ निकट ......... ६६ निदाघ.........{ २७ निरय निकर ......... निदान......... २९ निरर्गल ...... २७० निकर्षण निदिग्ध ...... निरर्थक ...... निकष ......... निदिग्धिका ... निरवग्रह १०० ३६४ निरसन ...... .... निकषा..... """" ३५० " (३२७ निकषात्मज ... २२०१ ८८ निद्रा .............. निकामम् ...... (२६१ ४० निद्राण......... २५९ निकाय......... ३३ निराकरिष्णु ... २५९ ३० निद्रालु......... निकाय्य ...... निराकृत ...... २६१ ४० (२०७ ११६ १५ निधन ..........1३१४ १२२ निराकृति ......१९८४ १११ ।१७९ ५४ निकार.......... २२८५ निधि ......... निकारण ...... १५. ७५ निरामय ...... १४५ २०७ ११ ५७ निकुंचक ...... २३२ १७९ ५७ निधुवन निरीश......... २७८ निकुंज ......... निर्ऋति निध्यान ..... २८४ निकुभ...... निर्गुडी. निकुरब ... ... १२९४० ननद ..... निनाद ..... ४० २२ निग्रंथन निकृत ...... निंदा...... १३ निघोष......... निकृति......... ३० निप ३२ निर्जर ......... निकृष्ट ......... ६४ निपठ ......... २९ निर्जितेंद्रियग्राम निकेतन ...... निपाठ......... .... २८३ २९ निर्झर ..... ७८६ निकोचक... निपातन ...... २७ निर्णय निकण ......... निपात......... निर्णिक्त निकाण ... ... निपुण ......... निर्णेजक ...... निखिल ... ... निबंध ......... १४४ ६५ निर्देश ......... निगड .... १९० ४१ निवर्हण ..... २०७ निगद ......... १२ निभ ......... निभूत ...... २५८ २६ निर्मद ...... निगम ......... " ३९ निमय ......... ८० निर्भुक्त...... निगाद... २८० १२ निमित्त ३०४ ७६ निर्मोक......... निगार.. २८५ ३७ निमेष ...... ११ निर्याण.. निगाल...... ४८ निम्न १४ निर्यातन ...... ३१३ निग्रह २८० १३ निम्नगा...... ३० निर्यास... ३२१ निघ ... ...... ३६ निंब......... ६२ निर्वपण निघास ... ... ५६ निंबतर २६ निर्वर्णन ...... निघ्न......... १६ नियति......... २८ निर्वहण निचुल......... ९३ ६१ नियंत ...... . १९४ निर्वाण....... निचोल ... ... १५९ ११६. निज ... ...... २९५ ३२ नियम ......... ३० निर्वात.......... २७३ १७८ नितंब ......... """1 १४९ ७४ नियामक ...... ५७ १२ (२६२ २१७ to २५३ ... २४१ 9 ११२ निर्भय .... २४८ ० १ . . . २२४ २५६ . २७३ निर्वाद......... १३३७ For Private And Personal Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३९ २९/नीवाक...... (२४८ मनिष्टर .......... ३०६ २१२ ५. ३वाननम् २६८ .0 शब्दानुक्रमणिका. शब्दः . पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः निवौपण ...... २०७ ११४ ४४ नीलिका ...... ९६७० निर्वार्य......... २५५ १३ निष्ठान.........१२२१ """३१२ ११५/नीलिनी ...... १०१ ९५ निर्वासन ...... २०७ ११३ निधीवन ...... २८५ ३० नीली नीली ......... .... १०१ ९४ नित्त ......... .. २७४ १०० २८२ २३ (२४८ ३९ निष्ठुर ......... १२६९ ७६ नीवार ........ निवेश... ......२ २९ निष्ठयत......... २७१ ८७ नीवी (३३६ २१४ (३३६ . निष्ठयति ....... २८५ निर्व्यथन ...... ३० नीत् ....... निर्गृह......... ३४२ २३५ निष्ठेव ......... २८५ ३८ नीशार निहार ......... २८१ १७ निष्ठेवन ... ... २८५ ३८ नीहार निहोरिन् ...... ३२ ११ निष्णात ...... २५३४ नु निर्हाद ...... निष्पक......... २७३ ५५ नुति ............ निष्पतिसुता ... निलय ..... १३३ ११ नुत्त २७१ ७ निवह ....... निष्पन्न......... २७४ १०० नुन्न निवात... निष्पाव ... ... २८२ २४ नूतन ......... २६९ ७७ निवाप..... १ निष्प्रभ......... २७४ १००/तूत्न... २६९ ७८ निष्प्रवाणि [३४६ २४९ निवीत...... ।१७८ ५० निसर्ग. २३५३ १६ निसृष्ट ......... २७२ नपुर ... ...... दद १५८ नित .......... २७१ १०९ निस्तल ... ... नृ ... ......... निवेश ... निस्तहण ...... २०७ ११४ नृत्य. निशा ......... निस्त्रिंश ... ... निशांत ......... नृप ............ निस्राव ......... २२२ निशापति ...... ४९ नृपलक्ष्मन् ........ ૨૮૮ ૨૨ निस्वन......... २३ नृपसभ......... ३६८ निशाख्या ...... २२० निस्वान नृपासन निशित......... २७२ निहनन ... ... २०७ ११४ नृशंस निशीथ ... ... २४ निहाका ...... नसेन निशीथिनी ... नि हिंसन ..... नेत ............ २५४ निश्चय ......... निहीन ......... २४२ १६.. निषंग २०१ ३८७ नत्र ... निषंगिन् १९७ 1३२८ १७९ निद्वव ...... १५४ नीकाश ... ... निषद्वर......... २६८ ६८ नीच ......... २४२ निषध.......... नीचैस् ...... ३५३ १७ 71 निषाद .... नीड........ १२९ ३७ नेमि...... २०/नीडोद्भव १२८ निषादिन् ...... १९४ ३४ नेमी..... नीध्र... निषदन..... १३ नीप........ निष्क .......... २९० १४ नीर....... निष्कला १३६ २१ नील निष्कासित ... नचिकी ... ... २२७ ६७ निष्कुट नेपाली......... निष्कुटि नीलगु ......... २३ नमेय ... ...... २३० निष्कुह ... ... १३ नीललोहित ... ३६ नेयग्रोध ... ... ८४ १८ निष्क्रम ...... २६/नीला ......... १५ नीलांबर ...... निष्ठा ......... १२९४ १२९७ ४० नीलांबुजन्मन्.. ७० नैष्किक ... ... १८१ ७ २३ onam.. २०७ नेत्रांबु निषद्या..... १६ नेदिष्ट १० नेपथ्य ४३ ... २०७ नकभेद... ८९ ४ (२२९ नेगम ७९ नीलकंठ .... 06 १०८ to २६ नैर्ऋत ...... { १३ ६३ For Private And Personal Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यग्रोध.........1300 J१६५ १२१ २७३ २४ ...पति .........."1२५४ २३० न्युज शब्दानुक्रमणिका. হা : पृष्ठम् श्लोकः शब्दः पृष्टम् श्लोकः शब्दः पृष्ठम् श्लोकः स्त्रिंशिक ...... १९७ ७० पंगु ............ १४३ ४८ पण्याजीव...... २२९ ७८ नो ............ ३५२ ११ पचपचा ...... १०२ १०२ पतग ......... १२७ ३३ नौ ......... ५७ १०/पचा ......... २७९ ८.. १२७ २८ नौकादंड .... पतंग ...... १३ पंचजन ...... "" २९१ २० नौतार्य ......... ५७ १० पंचता ......... २०७ ११६ पतंगिका ...... १२६ २७ न्यक्ष ... ...... ३३९ २२४ पंचदशी ...... पतत् .... १२७ ३३ 5 ८७ ३२ पंचम ......... पतत्र ......... १२८ ३६ पंचलक्षण ...... पतत्रि ......... न्यग्रोधी ...... १०० ७ पंचशर......... २६ पतत्रिन् ...... १२७ न्यङ् ... ...... २६८ ७० पंचशाख ...... १५१ द पंचांगुल ...... ९१ ५१ पतद्रह ......... न्यंकु ... .. पंचास्य ... ... १९८१ न्यस्त पतयालु ..... २५८ २७ पंजिका ... ... ३५९ ७ न्याद २२४ परताका ......... २०४ पट ............ १५९ ११६ न्याय १८६ ताकिन् ...... १९७ पटचर ......... (१८६ (१३९ न्याय्य........३२३ १६० पटल .........1३३३ १ न्यास २०० पतिवरा ...... २३२ १४६ पटलपांत ...... ७५ १४ पतिवत्नी ...... न्यूं ख ... ...... ३६४ पटवासक ...... १६५ १३९ पतित्रता ...... २३२ ६ न्यून ... ...... ३१५ ४२ ६ पत्तन ......... पटह ....... २०६ १०८ १९६ पत्ति ............२ पकण ३६ पत्तिसंहति ... १९६ ६७ पक्क..... (२९६ ३९ पटपर्णी ...... १११ १३८ पत्र ..... । १९४ पटोल ......... पक्ष........ (३२७ १७८ पटोलिका...... . १०६ ११८ ......... पट्ट............ १३२ ३३८ पट्टिका......... ४२ पत्रपरशु ...... पक्षक ......... पत्रपाश्या ...... पट्टिन् १५६ १०३ पट्रिश ......... पक्षात...... २१ पत्ररथ .......... १२७ ३३ पत्रलेखा ...... १६१ ६१ १२२ पक्षहार २४८ पण पक्षभाग २४९ पक्षमूल २९८ ४६ पत्रांगुलि ...... १६१ १२२ पक्षांत ...... ७ पणव (१२३ १५ पक्षिन् ......... २ पणायित ...... २७६ १०९ पत्रिन् .........१२.१ पक्षिणी ... ... पणित ......... पक्ष्मन् ......... ३१३ १२० पणितव्य ...... पंड ............ m १५५ पत्ति ३३ १२८ ३६४ १७ पत्नी २३२ ३९ पत्रांग .......... 1 २३८ १११ ० २७६ २३० २२ १४. पंक............1 ५६ ३९ पत्रोर्ण ......... ९ पंडित .......... पंकिल ......... ६९ १० पंडितंमन्य ... ३१० ३१०/पथिक पंकेरुह......... ६४ ४० पण्य ... ...... २३० ८२/पथिन ......... पंक ........ ८०४पण्यवीथिका... ७२ पथ्या ..... १३०३ ७१ पण्या ......... ११३ १५० पद् ............ १४९ ९३ ......... १च्या ९ For Private And Personal Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ...... ७०VM ..... १९६ ६७पराक्रम ... ...1३१७ १३८ पारप १८२ ७१ २५७ २० परिमल ... ... 1 २८० १३ २७७ शब्दानुक्रमणिका. ४१ शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् भोकः शब्दः पृष्टम् श्लोकः पद ............ ३०८ ९३ परंपराक ...... १७२ २६ परिदेवन ...... ३८ १६ पदग १९६ ६६ परवत् ......... २५६ .१६/परिधान ...... १५९ ११७ पदवी ७१ १६/परशु ......... २०२ ९२ पदाजि.... ९३ परिधि.. १९६ ६६ परश्वध......... २०२ पदाति......... १९६ ६६ परश्वस् ... ... ३५५ ५२ परिधिस्थ...... १९५ ६२ परिपण ... ... २३० ८० पद्दति ......... परिपंथिन् परिपाटी १७५ ३७ पद्म ......... २६४ ३९ पराग परिपूर्णता...... पद्मक ......... पराङ्मुख ...... ३३ परिपेलव ... १०९ १३१ पद्मचारिणी ... परिप्व ......... .. पराचित ...... २६९ ७५ पद्मनाभ ...... परिबर्ह ... ३४२ २३८ पराचीन ...... पद्मपत्र..... परिभव ... ... ४६ २२ पराजय ... ... प राग ...... परिभाषण...... ३७ १४ पराजित परिभूत ...... २७५ १०६ पराधीन पमा १०० (११२ १४६ परान्न ......... पद्माकर ..... पराभूत ... ... २०७ ११२ परायण ... ... २.परिरंभ......... २८४ ३० पमाट ......... परारि...... ... ३५४ २० परिवर्जन ...... २०७ पद्मालया परार्ध्य .......... २६५ ५८ परिवादिनी ... ४१ पद्मिन् ......... परासन......... २०७ ११३ परिवापित ... २७१ पद्मिनी परासु ......... २०७ ११७ परिवित्ति ...... १७९ पद्य............ परास्कंदिन ... २४४ परिदृढ पद्या ......... परिकर ...... ३२४ १६५ परिवेत्त ... ... १७९ पनस परिकर्मन् ...... पनायित १२१ परिवेष......... २१ पनित ......... २७६ १०९ पारक्रम परिक्रम ... ... पन्न...... ...... २० परिव्याध ......२६० २७५ २०४ परिक्रिया ...... २८१ परिक्षिप्त ...... पन्नग ... परिव्राज् ...... पन्नगाशन.... परिखा......... परिषद्......... परिग्रह ... ... परिष्कार ...... १५६ १०१ पयस् .........२२२३ ५१ परिघ .... परिष्कृत ...... (३४१ २३२/ २९३ परिष्वंग ...... २८४ ३० पयस्य ......... २२३ ५१ परिघातिन ... २०२ ९१ परिसर ९१ पयोधर ...... ३२४ १६३ परिचय ... ... परिसर्फ..... परिचर ...... परिसर्या ...... पर.............२१८२ परिचर्या ... परिस्कंद ...... ३३१ १९० परिचाय्य...... १७० २० परिस्तोम ...... पर शत......... परिचारक परजात ...... २८ परिणत ... ५ परिदृत् ... ... परतंत्र ......... १६ परिणय ... ... १७९ परपिंडाद...... २० परिणाम ...... २८१ १५ परिसूता ...... २४८ परभृत् ......... २० परिणाय ...... २५० ४६ परीक्षक परभृत......... १२४ १९ परिणाह ...... १५९ ११४ परीभाव ...... ४६ २२ परमम्......... १२ परितस् ... ... ३५२ १३/परीवर्त. ........ २३० ८० परमान्न ...... १७१ २४ परित्राण ...... २७८५ परीवाद ...... ३७ १३ परमेष्ठिन ...... ५ १६ परिदान ...... २३० ८० परवाप ...... ३१५ ३४२ 6 २४२ २७ परिस्यंद ...... २७३ For Private And Personal Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४२ . शब्दः शब्दानुक्रमणिका. पृष्टम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः ३२५ १६८ पृष्टम् श्लोकः ८३ ८६ २४ १४॥ २९/पाठ... ६२६९ १० पलाश ....... १२८३ २९ परीवार ...... परीवाह ...... परीष्टि.. ....... परीसार परीहास परत ......... ८०८ /पाठा ........ ९८ ८० : पाठिन्...... पाठीन......... पाणि ........ पाणिगृहीती... पाणिघ ... ... पाणिपीडन पाणिवाद ...... .. १५१ १३२ २४१ : २१ पलाशिन् ..... ३२/पलिनी ... ... २० पलित ..... १९ पल्यंक...... १६२/ पल्लव ........ (पल्वल ....... ६ पव ........ पवन ... ... पवनाशन पवमान ... ... N ६२ २८ " १३ २४१ परुस् ..... परेत ... ...... परेतराज ...... परेद्यवि ... ... परेष्टका ... ... परैधित ... ... परोष्णी ...... पर्कटी ......... पर्जनी ......... पर्जन्य ......... १३ २४ पांडर दीपांड. २४२ पांड............ पांडुकंचालिन् ... पांडुर ......... पातक......... २२६ पवि...... १० ३७१ १०२ २०२ पवित्र .........२१७७ पाताल........ ८६ ....... २८५ ३९ पात्र..... ३४४ २४२ ४७ २६/पात्री २७० ८१/पात्रीव.. ६८७पाथस् .. ४ पस्त्य ११ पाट.. १३३ २०४ . (१२९ २५८ ११० २७९ १०८ पादकटक ...... पादग्रहण पवित्रक ... ... पर्ण....... पशुपति पशुप्रेरण ...... .... पर्णशाला ...... पशुरज्जु पर्णास .. पश्चात् ... पर्यंक ......... पात्ताप ...... पर्यटन .. पश्चिम ......... पर्यंतभू .......... पश्चिमोत्तर ... पर्यय ......... ......... "। २८४ पांशुला......... पर्यवस्था ...... २८२ पांसु ... ...... पयोप्त ......... २२४ पर्याप्ति......... २७८५ पाक ... " १७५ पर्याय ...... ३७पाकल......... पाकशासन ... पर्युदंचन ...... पाकशासनि ... पर्येषणा ... ... पाकस्थान...... पवेत ......... ७७ पाक्य ......... पर्वन् .... पाखंड ......... पांचजन्य ...... पर्वसंधि ... ... पांचालिका ... पशका ......... पाह ........... पल ......... २०१ पाटचर ... ... पलगंड.......... २४० पलंकषा ...... १०२ पलल ......... १४७ ६३ पाटला......... पलांडु ......... पलाल ......... २१५ २२ पाटलि ......... ३ १४ पादप ..... (११६ २९ पादात. २४८ पादबंधन ...... पादस्फोट...... २२० पादाग्र.. पादांगद १५८ १०९ १९६ ६७ २९ पादातिक पादुका......... २४६ ३० ३५० २४४। २४६ पादुकृत् ... ... २४० पाय ... ...... पानगोष्ठिका ... २४९ ९२ पानपात्र ...... २४९ २९ पानभाजन ... २१८ ३२ ९४ पानीय ......... ५९ ४ २६/ पादू... ६पाटल .........1 २१३ 89 For Private And Personal Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४३ पाप.......... ३३ १४५ १६. (२८९ ९७० ४५ पितामह ......... २८६ ४३ पितृपति ......1 १६ २ ९१ १७ 2 शब्दानुक्रमणिकाशब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्टम् श्लोकः पानीयशालिका.' ७४ पाणि .......... १४९ ७२/. . ६२१७ ३१ पांथ ......... १८४ १७/पाणिग्राह ... २८२ १०/पत्र १३३. १८७ (२८ २३ पालन .......... ११८ १६७ (१८९ ३७ ६३ ४७ पालंकी......... १०७ १२१ कि ..... २३६ १०४ पापचेली ...... ८५पालाश...... २३५९८ पाप्म न्........ २८ २३ ।३६४ पामन ५८पालि ..... पिंडक ......... पामर पिंडिका |पालिंदी......... ...... १९४ पामा ......... १०४ पिंडीतक ...... ९२ पाल्लवा ......... ३५८ पायस ......... |पावक ......... १२ (१७१ २४/ पिण्याक पायु............ ७३ | पाश...... ४६ पितरौ ......... "२४९ पाय्य ......... २३१ ८५ पाशक ........ पार............ ११३८ पारद .......... २३५ ९९पाशिन्......... ९८ पारंपर्योपदेश १३पाशुपत ...... दशपित..... १६९ पाशुपाल्य...... |पितृदान ...... १७३ पारशव पारवधिक ... १९७ ७० पाश्या REE ......... पारसीक ...... पाश्चात्य ...... २८० पाषाण......... पारस्त्रैणेय ...... ४पितृपितृ ...... .... १३८ ३३ पारायण ...... ૨૭૭ पाषाणदारण... | पितृप्रसू. | पितृवन . २०८ ११८ पारावत ...... १२३ पारावतांघ्रि ... ११३ पिंग............ |पितृव्य.......... पितृसन्निभ ... २५५ पिंगल ...... पारावार पित्त ......... १४६ पिंगला ......... १७१ २४ पाराशरिन ... १७६ पिचंड ......... पारिकांक्षिन् ... १७६ ४२ पिचडिल ...... |पित्सत् ..... ५३ पिचु ......... पिधान...... .. २६ पिचुमंद २ पिनद ......... पारितथ्या ... ५६ २०३ पिचुल ......... पिनाक...... पारिप्लव ...... २६९ ७५ पारिभद्र ...... २३७ १०५/पिनाकिन् ...... पारिभद्रक ... ९२ ५३ पिच्छ ... (१२७. ३१ पिपासा पारिभाव्य ... २३६९ ३० पिपीलिका ... पारियात्रिक ... ९० ४७ पिप्पल. पारिषद ...... १ पिप्पली ...... पारिहार्य ...... ०७ पिच्छिल ...... पिप्पलीमूल ... २३८ ११० पारी ......... तिला .... ९० ४६ पिप्ल... १४३ ४९ पारुष्य......... ..... ३७ २४ापाच्छला ..... . ६२ पिल्ल............ १४६ ६० पार्थिव......... पिंज........... . २०७ ११५ पिशंग ......... पार्वती......... २३६ १०३ पिशाच पार्वतीनंदन ३१ पिशित......... पार्च ७९ पिंजल ......... २०४ (१६१ १२४ ४२ पिट............ २१६ २६ पिशुन पार्श्वभाग ...... १८९ । ४० ।१४४ ५३ पार्धास्थि ....... १४८ ६९ १० १२४५ ३० पिशुना......... १०९ १३३ १४ पिक..... M ห้ १६ ४ पित्र्य 2 १२८ पारिजातक ... { २ पिच्चट ७८ पिच्छा ..........1३५९ ९ firar नाव ...... For Private And Personal Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १९७ ७२ , |त्तिका ...... पीतद्रु ३४९ पीतन ........ ११३ ४४ शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः पिष्टक......... २२२ ४८ पुण्यक......... १७५ ३८ प्ररोग ..... पिष्टपचन ...... २१८ पुण्यजन ...... पुरोगम ...... पिष्टात......... १६५ १३९ पण्यजनेश्वर ... पुरोगामिन पीठ............ १६५ १३८पण्य भमि... ... ६९ ८ पुरोडाश पीडन ......... २०६ १०९ पुण्यवत २५३ ३ पुरोधस् पीडा ..... ३ पुत्तिका १२६ २७ पुरोभागिन् पीत........... ३३ २४ पुत्र..... २७ पुरोहित ...... पीतदारु ९२ ५३ पुत्रिका... ४५ २९ पुलाक ......... ९३ ६० पुत्रौ.... ......... १४० ३७ प्रलिन ... ३६५ २० पुलिंद २७ पुनःपुनः.. पुलोमजा २५२ पुषित ......... २७३ (२३६ १०३ पुनर् .... पीतसारक ... पुनर्नवा.... पीता .......... २२० पुनर्भव ..... २३ पुष्कर ... पीतांबर ...... पुनर्भू १३६ | ११२ १४५ २३ पीन............ (३२९ १८५ पुन्नाग ......... पीनस ......... पुमस् ...... पुष्करात ...... पीनोध्नी S८७ ३४ पुष्करिणी...... ६१ २७ । ११ ५१ पुर ...... पुष्कल ......... १९७ | पुष्ट ............ पुर-सर..... २८ (३३१ १९० पुरद्वार पुरंदर ....... पुरंध्री ....... पुष्पक...... पीषन् ......... २३६ १०३ पीवर ......... २६६ ६१ पुरस् ३२८ १८३ पुष्पकेतु ...... २३६ पीवरस्तनी ... ३०६ पुरस्कृत ८३ पुष्पदंत ...... १६ पुंश्चली ......... १३३ १० पुरस्तात् पुष्पधन्वन् पुस्............ १३० पुरा...... ३४७ | पुप्पफल ...... पुक्कस ......... पुष्परस ...... पख............ पुराण १२६९ पुष्पलिह पुगव २० २३ पुष्पवती ...... १३६ पुच्छ पुराणपुरुष ... ... ७ पुष्पवतो ...... २५ १० पुरातन......... पुंज ...... पुटभेद ...... पुरावृत्त पुष्पसमय ...... पुरी............ पुटभेदन पुरीतत् ...... "३२० १४६ पुरीष ......... ६८ पुष्यरथ ...... १९२ ५१ पुरु............ पुस्त पुंडरीक ......२ ....... २४५ २८ १२८ २६९ पूग ...... पुंडरीकाक्ष ... १९ पुरुष ... पूजन ....... पुंड ............ ३२२ १५६ पूजा............ १७४ पुंडक ......... पूजित .२७४ पुण्य .........१३२० (३२३ १ पीयूष .........१ ८६ ३५० १९३ पुरतस्. पीलुपी ...... ११११ २२८ ( ३५ . . . .. . पुटी..... ७२ पुरुषोत्तम ..........1३२० For Private And Personal Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८. ७ ३ पौंडर्य ... पौर्णमास १ पुषत् पोलि पूर.. ६५ ७६ प्रकार ब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः (१७७ ४५ (१२९ ३८ पोत्रिन ..... ११९ २ पूत ............२२१५ २३ पृथुक ..........१२२२ ४७/पोष्ट ......... ३०१ ५९ (२६५ ५५ १०४ १२७ पूतना ......... ९३ ५९ पृधुरोमन् ...... ५८ १७ १३८ २९ पूतिक ......... ९१ ४८ पृथुल ......... २६६ ६० पोर.. पूतिकरज ...... ४८ .. २७० ८० 5 ९२ ५४ पृथ्वी ...... २२१९ पूतिकाष्ठ (२२० ४० पौरुष २३३८ २२२ पूतिगंधि ...... पृथ्वीका ...... १०८ १२५ पौगोगाव .. २१६ २७ प्रदाकु ......... ५१ ६. पूतिफली ...... १७७ ४८ प्रभि ... ...... ...... १४३ ४८ पूप ............. २२२ प्रभिपणी ...... पौर्णमासी. पूर ............ पौलस्त्य ......... २२२ ४७ पूरणी ४६ प्रपत ......... पौष......... पूरित ..... प्याट् पृषक प्रकर्ष ......... २७६ ११२ पूरुष ......" पृषदश्व ६५ 5२८ २७ (२७४ पूर्ण....... ९८ पृषदाज्य २४ प्रकांड ....... ८२ १० """ २६७ ६५ पट ............ १५०७८ प्रकामम ... २२४ ५७ पूर्णकुंभ... ८८ ३२ पृष्ठवंशाधर १५० .. ३२३ २६२ पूर्णिमा.. ७ पृष्ठास्थि ...... २७२ प्रष्ठय ... ... (२७० ८०१ पूर्व ........ प्रकीर्णक ... (३१६ १३३ पेचक ......... ।१२३ पर्वज ......... ४१ पूर्वदेव २४५ ३० प्रकृति ... पूर्वपर्वत पेटी.......... पूर्वेद्यस् ... ... ३५५ ......... १५१ पूषन् (२४३ प्रक्ति २७९ ९पेशल ... ........... पृच्छा ......... ३७ ३३४ २०४ प्रक्रिया (१९८ ७८ पेशी ... ...... १२९ ३७ प्रक्कण ... ८१ पठर .......... २२१८ प्रकाण पृथक् ......... प्रक्ष्वेडन ... ... पैतृष्वसेय ...... पैतृष्वस्त्रीय ... प्रगंड पृथपर्णी...... १०१ पत्र............ प्रगतजानुक १४२ ४७ पृथगात्मता प्रगल्भ २५८ २५ ७५ पोटगल ।११६ १६२ प्रगाढ ..... २९७ ४४ २४२ पृथग्जन ......१३९० १०६ पोटा प्रगुण २६८ ७२ .......... १३४ १५ प्रगे प्रगे ....... प्रथग्विध ...... २७३ ९३ पोत............ १२९ ३८ (२०८ ११९ प्रथिवी......... ६७३ .१ ६९ प्रग्रह २३४२ २३६ (२१९ ३७ पोतवणिज ... ५७ १२ प्रवाह ३४२ २३६ २२० पोतवाह ...... प्रग्रीव पृथु ...... पोताधान ...... प्रघण ........... (२७६ ११२ पोत्र............ ३२८ १८० प्रघाण ......... ७५ १२ ..... पत.......... ४६ प्रकाश ..... ४२ १५ ६ प्रकीर्य ३० पेटक पेटा.......... (० ३ ४२ (३०३ पेलव २१ पक्रम ४० पृतना .........1२०० ३४९ . २६६ For Private And Personal Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६९ २२ ११३४ १२ प्रतिभू .... प्रतिमान ...... 1२४७ ३६ पर शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्कः प्रचक्र ......... २०३ ९६ प्रतिच्छाया ... २४७ ३६ प्रतीर २४७ ३६ प्रतीर ......... ६ प्रचलायित ... २५९ ३२ प्रतिसागर ... २८३ २८ प्रतीवाप ...... ३१२ ११५ २६७ ६३ प्रतिज्ञात ...... २७६ १०८ ( ७६ १६ प्रचेतस् ...... १३ ६४ प्रतिज्ञान ... ... ३१ प्रतीहार ... प्रचोदनी ... .. १०१ ९४ प्रतिदान ... ... २३० ८१ ३२५ प्रच्छदपट ...... प्रतिध्वान ...... २६ प्रतीहारी ...... प्रच्छ न्न......... ४ प्रतिनिधि ...... ३६ प्रतोली......... प्रच्छर्दिका...... प्रत्न............ प्रजन ......... प्रतिपत् ... ... १ प्रत्यक्... प्रजविन ... ... ७२ प्रतिपन्न......... २७६ १०८ प्रत्यकपर्णी ... १०० ८९ प्रजा ... ...... ३२ प्रतिपादन...... १७३ १०० ८८ प्रजाता........ २९ प्रत्यकश्रेणी ...1११२ १४४ प्रतिबद्ध......... प्रजापति ...... प्रतिबंध......... .... २८३ २७ प्रत्यक्ष ......... २७० ७९ प्रजावती ...... २० प्रतिभय ... ... ४६ २० प्रत्यग्र .......... .१ प्रतिभान्वित ... २५८ २५ प्रत्यंत ......... ६९ प्रज्ञा ... ... ७ ४४ प्रत्यंतपर्वत ... ७९ ७ प्रज्ञान ......... ३१४ १२२ प्रतिमा... ३६ प्रत्यय ......... ३२० प्रज्ञ............ १४२ ४७ (१८९ ३९ प्रत्ययित ... ... . ... १८३ १३ प्रडीन ......... १२९ ३७/ प्रत्यर्थिन् ...... २५/प्रतिमुक्त ... ... १९६६/प्रत्यवसित...... २७६ ११० प्रणय ........... प्रतियत्न ...... प्रत्याख्यात ... २६१ ।। प्रणव ... ३५ प्रतियातना...... २४७ प्रत्याख्यान ... ९८४ प्रणाद ... ११ प्रतिरोधिन् ...... प्रत्यादिष्ट ... ... २६१ २४४ प्रणाली........ ३५ प्रतिवाक्य ...... प्रत्यादेश ... ... २८४ प्रत्यालीढ ...... प्रतिविषा ...... प्रणिधि....... प्रतिशासन २८४ प्रत्यासार ...... प्रणिहित ...... २७१ प्रतिश्याय प्रत्याहार ...... प्रत्युत्क्रम... ... १७० २० प्रतिश्रय ... ... प्रणीत ....... २२२१ ४५ प्रतिश्रव ... ... प्रत्युषस् ... ... प्रत्यूष ......... ४० २३ २७६ प्रणुत .... १०९ प्रतिश्रत ... ... प्रत्यूह ... ... २८१ प्रणय प्रतिष्टंभ......... २८३ (२७० प्रतन २६९ ७७ प्रतिसर......... ३२६ २७३ प्रथम ......... . १५२ ८४ प्रतिसीरा ...... २६० १२० प्रथा............ २७९ प्रतिहत ......... २६२ प्रथित ... ...... प्रतापस प्रतिहारक ...... २४१ प्रदर........ ३२४ प्रति ............ प्रतिहास ... ... प्रदीप ......... प्रतिकर्मन् ...... १५६ ९९ प्रदीपन.......... २७१ ' प्रताक .......... प्रतिकूल ...... १२८८ प्रदेशन ......... १८७ प्रतिकृति ...... २४७ ३६ प्रतीकार ... ... २०६ ११० प्रदेशिनी ... ... १५१ ८१ प्रतिकृष्ट ...... ५४ प्रतीकाश ...... प्रदोष ...... २४ प्रतिक्षिप्त ...... ४२ प्रतीक्ष्य......... प्रधुन्न .... प्रतिख्याति ... २८३ २८ प्रतीची. ...... १६ प्रद्राव २०७ १११ प्रतिग्रह ... ... प्रधन ......... १६५ १३९ प्रतीत ... .....1३० २०५ प्रतिग्राह ...... ट २९ प्रतिघा......... २६ प्रतीप ......... ' ३१९ प्रतिघातन...... २०७ ११४ प्रतीपदर्शिनी ... १३१ २ प्रधान (३१४ १ १९९ (३०९ २ प्रतल प्रताप २५४ १६५ (१४८ २४६ २६५ For Private And Personal Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पृष्ठम् श्लोक: __७४ ७/प्रलाप ... : ११३ १४७/प्रवर्ह २८२ : ح س : س ک २०३।। शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः। शब्दः पृष्ठम् श्लोकः | शब्दः प्रधि....... १९४ १६ (२८ २२ प्रसह्य ......... ३५१ १० प्रपंच २९४ २८ प्रलय .........२४९ ३३ (२०७ ११६ प्रसाद प्रपद .......... १४९ ७ १ ३८ १५ प्रसाधन ... ... प्रपा............ प्रवण ........ प्रपात प्रसाधनी ...... १६५ प्रवयस् ..... ... १४१ प्रपितामह...... ४२ प्रसाधित ...... १५६ प्रवर्ह ..... .... २६५ ५७ प्रसारिणी...... ११४ १५२ प्रपन्नाड ...... प्रपौंडरीक...... प्रवह........ प्रसारिन् ...... प्रवहण ......... १९३ प्रसित प्रफुल्ल ......... ......... प्रवलिहका...... प्रसिति......... २८० प्रबंधकल्पना ... प्रवारण ... ... २७८ २ प्रसिद्ध ..... ३१० १०४ प्रवाधन ... ... (१३८ प्रभंजन ......... १३ ६६ प्रवाल ... ९३ प्रसू ......... (३४० प्रभव ... .. ३३५ २०९ प्रसूता ........ प्रभा............ ३४ प्रवाह प्रसूति ......... प्रभाकर प्रवासन ... ... प्रसूतिका ...... प्रभात प्रवाहिका ...... प्रसूतिज ...... प्रभाव १८५ २/प्रविदारण ...... २०५ १०३ ८३ १७ प्रभिन्न ......... प्रविश्लेष प्रसून ....... २३१४ १२२ प्रभु ............ प्रवीण ......... प्रसूजनायतारी- १३९ ३७ प्रभूत ... ... ... २६७ ६३ प्रत्ति ......... परत. . २७२ ८८ प्रभ्रष्टक प्रमथ ... ...... (२६९ प्रसूति १५२ प्रमथन ......... २०७ ११६ प्रद्ध ......... ..... २१६ २६ प्रमथाधिप...... प्रसेवक.. प्रमद............ ર૮ २४ प्रवेक ......... २६५ प्रमदवन ... ... प्रस्तर ....... प्रमदा ......... प्रवेणी .........११९० ४२ प्रस्ताव........... प्रमनस् ......... २५४ प्रवेष्ट ... ...... १५१ प्रमा ........... .... २७९ २० प्रब्यक्त......... २७० ८१ प्रस्थ ... ... प्रमाण ......... ५३ प्रश्न... ३०७ ८७ प्रमाद ......... ३० प्रश्रय ... २५ प्रस्थपुष्प...... ९८ प्रमापण ... ... २०७ ११२ प्रश्रित .. २५८ प्रस्थान ... ... प्रमिति ......... प्रस्फोटन ...... प्रमीत .........१७२ २६ प्रष्ठवाह. २०८ २१७ प्रष्ठाही ... प्रमीला......... ५० ......... ३७ प्रसन्न ३२७ २७६ प्रसन्नता ...... प्रहरण ......... प्रमुख ... ... ... २६५६७ प्रसन्ना ... ४० प्रहस्त ... प्रमुदित......... २७५ प्रसभ १०८ प्रहि ............ प्रमोद ...... प्रसर ... ...... ૨૮૨ २३ प्रहेलिका प्रयत............ प्रसरण ......... २०३ प्रयस्त ......... २२१ ४ (२७९ मव १० प्रांशु ......... २६८ प्रयाम......... २८२ २३ १३३५ २०७ प्रयोगार्थ ...... २८३ २६ प्रसवबंधन...... ८३ १५/ प्राक्.........."२३५५. २३ प्रलंबन ......... ६ २४ प्रसव्य ......... २७१ ८४/प्राकार ......... ७३ ३ १८ प्रसूता .. ८८ प्रसेव १३१ प्रवेणी .........६१५५ २७९ १० प्रष्ठ ............ ६३ प्रस्रवण .. ७० प्रस्राव २४ प्रहर ... .. ९६ प्रल्हन्न । For Private And Personal Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शब्दानुक्रमणिकाशब्दः पृष्टम् श्लोकः शब्दः पृष्टम् श्लोकः शब्दः पृष्ठम् श्लोकः प्राकृत ......... २४२ १६ प्रालविका...... १५७ १०४ प्राग्दक्षिण ...... ७प्रालेय ......... १९ १८ प्रोष्ठपद......... प्राग्वंश......... १६ प्रावरण ... ... प्रौद........ प्राग्रहर......... २६५ ५८ प्रावार ......... १६० ११७ प्राग्य ......... प्रात माघार ......... प्रादृष् प्राघुणक ३४ प्रावृषायणी प्राणिक ...... ३४ प्रास ... ...... प्लव ...... प्राचिका .... ८प्रासंग ......... प्राची ...... १प्रासंग्य......... २२६ ६४ (११९ प्राचीन......... ३ प्रासाद ..... ७४ ९प्लवग ... । १९२ २४ प्राचीना ...... ८५ प्रासिक.......... प्राचीनावीत ... प्लवंग ... प्लवंगम ......... प्राच्य १२ प्रिय ............ प्लाक्ष............ प्राजन प्लीहन् .. प्राजित... ro 0 १२८ २४३ २१२ ४२ श्रीहशत्रु प्रियक ......... ९२ १३४ . २६७ . ६३ प्रियंगु .... २०/प्लोष... २७९९ २७६ ११० . प्राज्ञा १३४ प्राज्ञी प्राज्य प्राडिवाक ...... २२१४ प्रियता ...... २०५ १०२ प्रियंवद... २६० प्राण ..........१२०८ ११९ प्रियाल... १०४ प्रीणन ...... प्राणिन......... २९ ३० प्रीत...... .... २७५ प्रातर् ......... ३५४ प्रीति ......... प्राथमकल्पिक २६८ ............ प्सात ३६ ३५ फटा ... ...... ४ फणिज्जक १०३ फणिन् ......... ५२ . प्रष्ट ............ (३४८ २५५ प्रेक्षा ... ......1३३९ २०.७ ७ : ८६ प्रेमन् ... ....... 1 ४७ २७ फलिन् प्रादुस् "३६२ १२ २२३ फलक ......... २०२ प्रादेश ......... १५२ ३/ खा ......... १९३ ५३ फलकपाणि ... मादेशन......... ३० प्रेखित ......... २७१ ८७ फलत्रिक ...... प्राध्वम्......... प्रेत ............ फलपाकांता ... प्रांतर ......... प्रेता...... फलपूर ......... १०४ प्रत्य............ ३५१ ८ फलवत्..... प्राप्त............ " (२७१ फलाध्यक्ष... प्राप्तपंचत्व ... २०७।। प्राप्तरूप ...... ३१६ १३१ प्रेषण ... ...... २८४ ३४ फलिन प्राप्ति ......... .. ३०३ ६८ प्रेष्ठ ............ २७६ १११ प्राप्य ......... २ प्रैष ............ प्राभूत १८७ ७प्रेष्य ... ...... २४२ १७ फली. ३ प्रोक्षण ......... २६ फलेग्रहि ... ... प्राय..... १३२१ १५३ प्रोक्षित ......... १७२ २६ फलेरहा ... ... प्रायस प्रोथ ... ... १९२ (२६ प्रार्थित...... ... २७४ ९७ प्रोद्यत ......... ३०६ ८५ फल्गु ... ...... २ प्रालंब ......... १६४ १३६ प्रोष्ठपदा ...... १९ २२ (२६५ ३३७ २१९ फलिनी.... ७ १५ ५६ For Private And Personal Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra शब्दः फाणित फांट फाल फाल्गुन फाल्गुनिक फाल्गुनी कुछ ... फेन फेनिल फेरव फेरु. फेला बक बकुल बडिश बत बदर बदरा बदरी बंदिन बद्ध बधिर बंधिकी. बंधन बंधनालय बंधस्तंभ बंधु बंधुजीवक. बंधुता बंधुर बंधुल बंधूक बंधूकपुष्प बभ्रु · रा ब वर्हपुष्प ५४ {२१२ २६ २६ ३५८ ८१ द पृष्ठम् श्लोकः | शब्द: २२१ ४३ बर्हिण २७३ ९४ बर्हिन् १५८ १११ बर्हिर्मुख २३६ ( ३६४ ८७ ८८ १२० १२० २२४ २०४ ( २६२ ( २७३ १४२ १३३ १८६ ( २८० १३ बर्हिः १५ / बर्हिष्ठ १५ १३७ ९६ ८ बल शब्दानुक्रमणिका १०५ | १९ ३१ / बलदेव. ३६ / बलभद्र १२५ ९४ ५८ ३४४ ८८ ३७ १०५ ११६ बलि ८८ ३६ ९७ ५६ १११ १ १२७ ( ३४१ बलवत् ... बलविन्यास बला २२ बलाका.. ६४ बलात्कार १६ बलाराति २४३ | बलाहक बलभद्विका १८९ ४१ १३४ ९६ १३९ २६८ बलिध्वंसिन् ४२ | बलिन ९५ बलिपुष्ट ४८ बलिभ २०८ ११९ बलीवर्द www.kobatirth.org १० बलिभुज् २६ बलिर १४ बलिसमन् २०० ९० १३९ । ३४ बल्लव ७३ बल्बज ३५ वष्क्रयणी ६९ | वस्त २६ बस्ति ७३ बहिर्द्वार ४४ | बंहिष्ठ ९० ३२५ १७० बहिस् चहु ३१ | बहुकर २३५ बहुगवाक् १०९ १३२ बहुपाद् पृष्ठम् श्लोकः | शब्दः १२७ ३० | बहुप्रद १२७ ३० बहुमूल्य ९ बहुरूप ३ १२ १०७ ६ १९८ ३६६ २०५ (३३२ ६ ६ ११३ १४१ | *પુર્ १९९ १२५ २०६ १० १७ २१६ । २२४ ११७ २२८ ५७ १२२ बहुल १०३ १०७ २६७ (२७३ २५ ७८ बहुला २२ २५६ २६० ८७ १०२ बहुलीकृत १९४ | बहुवारक २४ २४ १५० For Private And Personal बहुसुता बहुसूति ४४ बाकुची २ ५ १४२ १२४ १४२ ४५ १२४ २० १४३ ४९ ५० १ २२५ ७९ बाढं • १६९ १८६ ( ३३१ १९४ बांधव २१ वात ४५ २० बाल Acharya Shri Kailashsagarsuri Gyanmandir २५ १०८ | बाण સુદ ६ बाणा बादर १४ बाधा २७ वांचकिनेय २२९ ७६ २४९ ७३ ७६ १६ २७६ १११ ३५३ बहुविध. बहुवेतस १७ बालतृण ५९ बालमूषिका २७ बाला ५७ १६३ बालिश. ७१ ११३ बाल गर्भिणी | बालतनय बालेय | बालेयशाक वाल्य बाष्प बाष्पिका | बाहु.. बाहुज बाहुदा १७ बाहुमूल ३६ बाहुयुद्ध ३२ | बाहुल ४९ पृष्ठम् श्लोकः २५३ ६ .१५८ ११३ १६२ १२८ ९ २६७ ६३ ८३३३ १९८ १०८ १२५ [ ३३३ १९८ २१५ २३ ८८ ३४ २७३ ९३ ६९ ९ १०२ १०० २२७ Go १०१ ९६ १४ ७० २७६ ११३ २९७ ४४ २०१ १२९८ ९७ १५८ ५४ १३७ १३९ ८६ ४५ ७४ १११ २६ ३४ ८४ १९ ३ ४४ [ २६३ १०७ १२२ १४१ ४२ _ ३३४ २०४ ७० २२७ ९१ ४९ ११८ १६७ १२२ १२ १४ ४८ ३३७ २१७ २२९ ७७ १०० ९० १४० ४० ३१५ १३० ४० २२० १५१ ८० १ १८० ६२ ३३ १५० ७९ २०६ १०६ २६ १८ * Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir {१९१ १६ वहती ..... २० २१४ ३५९ १८९ ३९ बन्न ........... १११ १३९ ब्रह्मचारिन ... ...... २२ शब्दानुक्रमणिका. शब्द: पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः बाहुलेय ... ... ९ ४२ ६१०१ ९३ २३०४ ७४ भग......... २९३ २६ बाल्हिक ...... १३७० ३२ बंहित ..... २०६ १०७ भगंदर ......... । १२४ बृहत् ... भगवत् ......... वाल्हीक ......२२८९ ९ वहतिका ...... १६० ११७ भगिनी ... ४० बृहत्कुक्षि भंग............ बाह्य ... ...... १७ बृहद्भानु २७ भंगा ... ...... बिडाल......... बृहस्पति ...... भंगि ... ...... बिडोजस् ४४ बोधकर ... ... २०४ ९७ भजमान ...... १८६ २४ बिल...... २ वोधिद्रुम ...... ८४ २० भट ............. बिंदु ............ ५५ ६ बोल..... २३६ १०४ भटित्र ......... बिंदुजालक २१ २८ भट्टारक ...... ४४ १३ बिंब............ १८ १५ (१६६ ३ भहिनी......... ४४ १३ बिंबिका ..११७६ ४३ भंटाकी......... १०५ ११४ बिलेशय ब्रह्मण्य ८९ ४१ भंडिल ......... ९४ ६३ बिल्व ......... ब्रह्मत्व १७८ ५२ भंडी ... ...... १०० ९१ बिस ... ...... ब्रह्मदर्भा ११२ १४५ भद्र.............1 २२५ बिसकंठिका ... ब्रह्मदारु ... ... ५९ बिसप्रसून ...... ५ १६ भद्रकुंभ ... ... १८८ ३२ बिसिनी ब्रह्मन् ...... ३१२ ११४ भद्रदार......... बिस्त ब्रह्मपुत्र........ १० भद्रपर्णी ...... ८८ । २९ २८ ब्रह्मबंधु.. १०३ भदबला बीज ... .. ब्रह्मभूय...... १७८ ५२ भद्रमुस्तक... बीजकोश .... ब्रह्मयज्ञ......... १६९ १४ भद्रयव ......... ९५ बीजपूर ... ... ब्रह्मवर्चस ...... ३९ भद्रश्री ......... १६३ १३१ ब्रह्मबिंदु ...... ३९ भद्रासन ... ... १८७ बीजाकत ...... २११ ३१ बीज्य ४६ ......... ब्रह्मसायुज्य ... १६६ ब्रह्मसू ......... ७ २८ भयंकर......... ४६ २० . १७८ ब्रह्मसूत्र.... बीभत्स .... ५० भयदृत ......... २६२ ४२ ब्रह्मांजलि ...... १७५ ब्रह्मासन १७६४० भयानक ...... ५५ २० बुक..... २७ भर ........ बुक्का ... ... ब्राह्म ... ...... ।१७८ ५१ भरण ....... ब्राह्मण ......... ४ भरण्य ......... २४८ ब्राह्मणयष्टिका... ८९ भरण्यभुज...... बुद्धि......... ब्राह्मणी . १०० ८९ भरत ... ....... २४१ बुद्बुद ......... ३६४ ब्राह्मण्य ... ... भरद्वाज ... ... । २० ( ८ ३७ भर्ग ............ ८ बुध........ १६६ ब्राह्मी ३४ (१११ १३.७ भर्तृ ............९९३ ३०१ बुधित ......... २७६ १ भर्तदारक ...... ४३ वुन ..... १९ २१/भर्तृदारिका ... ४४ बुभुक्षा ......... २२४ भक्त......... ..... २२२ ४८ भर्सन ......... ३७ बुभुक्षित भक्षक ......... २५७ २० बुस ............ भक्षित ......... २७६ १२० भमन् .......... 1२४८ बुस्त ... ...... भक्ष्यकार ...... २१६ २८ भल्ल ............ ३६५ २१ ४५ ४८ ......... For Private And Personal Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५१ पृष्ठम् श्व भाववोन २६ भाषा ... .... ७५ २४३ साभाष्य ... २४६ भास ३ भास ... ०६ २९ भतकेश.. ३३९ __ २७ भिक्षु १८ शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः । शब्दः पृष्ठम् श्लोकः शब्दः भल्लातकी ...... ८९ ४२ ४३ ११ भुजग ......... भल्लुक ......... ११९ ३ माव......... २१ भुजंग ......... २०५ भल्लक ......... ११९ भुजंगभुज ...... भावबोधक ... ४६ २१ भुजंगम......... भव... (१६४ १३४ भुजंगाक्षी...... २३३४ २०५भावित.... १०५ ११५ ४६ भुजशिरस्...... १५० ७८ भवन ...... भुजांतर ... ... १५० ७७ भवानी.... ३९ भावुक......... भुजिष्य......... भविक ....... भवित ......... ..... २५९ २९/ ३४ भुवन ... .... भविष्णु......... २५९ २९ भाषित ..... भव्य ...... २८ २६ ३१ भू ... ...... भषक ......... भस्त्रा ... ... ... ३०० ५७ भूत...... ८२७५ भस्मगंधिनी ... भास्कर......... ३१ २८ भस्मगी (३०४ ... ... भा ............ भास्वत् ........ २२ ... २३८ १११ (२७९ . भूतवेशी ... ... ८९ भिक्षा ... ९६ भाग ... ...... २३३ ७१ भूतात्मन् .. ३१० १०५ भागधेय भूतावास ...... ९३ ५८ भागिनेय ...... १३८ भागीरथी...... 8 भात............1३०३६९ भित्त ... ६२ भित्ती... भूतिक ......... २८८ ८ २७८ भूतेश भिदुर ......... भाजन ........ भूदार ...... भिदिपाल ... ... २०२ (२१८ भूदेव ... २२९७ भिन्न........ भूनिंब ...... ११२ १४३ १२७० भाद्र............ भूप... ...... भिषज ......... भाद्रपद......... भूपदी ...... १९ भाद्रपदा ...... भिस्सटा २२ भूभृत् ...... भिस्सा ......... भूमन् भी ........ २१ भूमि......... भानु... भीति ...... (३१० ( S८८ ३८ ३६ भूमिजंबुका ...1१०६ ११८ भामिनी ... ... १३१ भीम......... । ४५ २० भार..... २३२ भूमिधर......... ३०१ भारत ......... ६ भीरु............ ६१३१ १२५८ २६ भूमिस्पृक् ...... २०८ १ भारती भीरुक ......... २५८ २६ भूयस् ......... २६७ ६३ भारद्वाजी...... १०६ भीलुक २५८ २६ भूयिष्ठ ......... २६७ ६३ भारयष्टि ... ... २४६ भीषण ......... भारवाह ... ... २४२ भारिक ......... ૨૪૨ भीष्मसू......... ६२ ३१ भूरिफेना भार्गव ......... भुक्त............. २७६ भूरिमाय ... ... भार्गवी ......... ११६ १५८ भुक्तसमुझित.. २२४ ५६ भूरंडी भार्गी ......... २६८ ७१ भूर्ज ४६ भार्या ......... १३२ भुग्न ............ 1२७२ ९१ भूषण ... ...... १५६ भार्यापती ...... १४० ३० भुज ............ १५१ ८० भूषित ......... १५६ भाग्य ... ....."३२१ १५४/ भिदा १३ भांड....... १८० ३०१ ६० ४५ २० भूरि......... सभीष्म १४३ १०० For Private And Personal Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५२ शब्दः भूष्णु भूस्तृण भृगु भृंग भृंगराज भृंगार भृंगारी भृंगी. भृतक भृति.. भृतिभुज् भृत्य भृत्या भृशम् भेक भेकी भेद भेदित भेरी भेषज भैक्ष भैरव भैषज्य भोग भोगवती भोगिन् भोगिनी भोजन भोस् भौम भौरिक भ्रंश कुंस भ्रकुटि भ्रम भ्रमर भ्रमरक भ्रमि भ्रष्ट भ्रटयव भ्राजिष्णु भ्रातरौ : १९० १२३ १२७ पृष्ठम् श्लोकः शब्दः २५९ २९ भ्रातृज ११८ १६७ भ्रातृजाया ७८ ११४ १८८ १२६ २४२ २४८ २४२ २४२ ९ ४३ २४८ १४ ६० ६० १८५ २७४ ४२ १४३ १७७ ४५ १४३ २९२ ३०३ ५२ ३० ५५ २७९ शब्दानुक्रमणिका - ४ भ्रातृभगिन्यौ. १३४ भातृव्य. १६ भ्रात्रीय. २९ भ्रांति १५१ भ्राष्ट्र. ३२. भ्रुकुं २८ भ्रुकुटि १५ ३८ भ्रूकुंस १५ भ्रुकुटि .. १७ २८ भ्रूण ७० २४ / भ्रष २४ २१ | मकर १००| मकरध्वज ६ मकरंद ५० मकुष्टक ४७ | मकूलक १९ मक्षिका... ५० मख २३ मगध ६९ मघवन् ८ मंक्षु ५ मंगल ५५ मंगल्यक www.kobatirth.org १३१ २२४ ३५० ७ मंगल्या .. २० २५ मचचिका १८९ १८६ ४३ ५० ७ मज्जा २३ मंच ११ मंजरि ३७ मंजिष्ठा ४ मंजीर ७ मंजु ९ मंजुल २९ मंजूषा ९६ | मठ ९ १२७ १५५ २७९ २७५ १०४ २२२ ४७ २५६ १०१ मणिक १३९ ३६ मणिबंध मइडु मणि... म पृष्टम् लोकः । शब्दः १३९ ३६ १३८ ३.० १३९ ३१९ १३९ ३० २१७ ४३ ५० १५४ ४३ ५० १४० २९८ [ ३१७ १८६ ५९ ६ ८४ २१३ ११२ १२६ १६९ २०४ ९ ३४९ २८ २१३ १६२ २८ ८२ १६५ २३४ २१७ १५१ For Private And Personal मंडन ३६ मंडप १४५ मंड ४ ३० मंडल ११ मंडलक ३७ | मंडलाग्र ९२ मंडलेश्वर ११ | मंडहारक मंडित ३७ मंडीरी ३९ मंडूक ४५ हूकपर्ण १३५ | मंडूकपर्णी २३ मंहर मतंगज. २० मतल्लिका २७ मति.. १७ १७ | मत्त Acharya Shri Kailashsagarsuri Gyanmandir १४४ २६| मत्तकाशिनी १३ मत्सर ८२ १३ १०० ९० १५८ २०९ २६४ ५२ २६४ ५२ २४५ ३० ७४ ४२ ৩ ९७ मत्स्य ४४ | मत्स्यंडी २ मत्स्यपित्ता २५ | मत्स्यवेधन. १७ | मत्स्याक्षी १३८ १२७ मत्स्यात्वग २७ मत्स्याधानी १२ मथित मद मदकल.. मदन ८ ८ मदनस्थान मदिरा ९३ | मदिरागृह - ३० ३१ मदोत्कट ८१ महु पृष्ठम् श्लोकः ५१ [ ९९ । २२२ ३९ १५६ ( २५९ ७४ ९ ६ १७ १८ १५ २१ ३२ ५४ ६० ९२ १०० २३५ १८८ १०२ १४४ २०२ ८९ १८० * * * २४१ १० १५६ १०० १०० ९१ २.४ ५६ १८८ २५७ _ २७५ २९ २८ ૨૭ ३० १ Foo ६ ९२ ९८ ९१ २४८ २४८ ९८ ३४ १३१ ४ ३२६ ७४ १८८ १२८ १७२ ५८ १७ ३६ २३ १०३ २२१ ** ९९ ८६ ५८ १६ १११ १३७ ३३७ २१८ ५८ १६ २२३ ५३ १८९ ૩૭ २८० १२ ३०७ ९१ १८८ ३५ २६ ७८ ४१ ४० ረ ३५ * Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३० मयूख ........ मधुपर्णिका ... 1१०१ .... २१९ की ६ २६४ मरीचिका . . शब्दानुक्रमणिका. ५३ शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः मद्गुर .......... ५९ १९ मनस् ......... २९ ३१ मन्वंतर ... ... २७ २२ मद्य............ २४८ ४० मनसिज ...... ६ २७ मय ............ २२९ ७५ ( २५ १६ मनस्कार ...... ३० २ मयु ............ । १५ ७४ | २४८ ४१ मनाक् ... ३५१ ८ मयुष्टक......... २१३ १७ मधु............ । २३७ १०७ मनित ......... २७६ १०८ ०२ मनीषा ......... १२९१ १८ मधुक ......... १०९ मनीषिन् १०४ मनु ......... मधुकर......... ३७२ ३०/मयूर ....... मधुक्रम ... ... २४८ मनुज ......... १३० १ (१०० मनुष्य ......... मधुदुम.. १३० मयूरक...... मनुष्यधर्मन् मधुप १२७ मरकत......... २३३ मनोगुप्ता ...... २३७ १०८मरण ... ... १०८मरण ......... २०७ ११६ मनोजवस ...... मरीच ........ मधुपर्णी मनोज्ञ ......... २६४ ५२/ । २० ३१७ १३८ मरीचि.......... २७ मनोभव मधुमक्षिका ... "। २२ ३३ ४७ २७ मधुयष्टिका ... १०४ १०९मनारथ ...... मनोरम मधुर .......... मनाहत ... ... २६२ ४१ मरु ... १३२४ १६२ मधुरक......... ११२ १ मनाहा......... २३७ २० मतु ............ १८६ (९९ २६ मरुत् मधुरसा ...... ।१०३ मंत्र ............ मंत्रव्याख्याकृत मरुत ......... । मधुरा ......... ......... मरुत्वत् ... ... मधुरिका ...... मंथ... मरुन्माला...... मधुरिपु .... ... मंथदंडक ..... ९२ ५२ मधुलिह ...... मंथन् २२८ "। ९८ ७९ मधुवार ... ... ४८ मंथनी ......... ७४ मर्कट ......... ११९ ३ मधुव्रत......... मंथर ......... मर्कटक......... .१२२ मधुशि मंथान ......... २२८ मधुश्रेणी ...... १०० मधुष्ठील २६ २८ मंद ९४ मर्त्य ... ...... मधुस्रवा मंदगामिन् ... मदन ... ...... मधूक ......... मधूच्छिष्ट ...... मंदाकिनी...... मधूलक ... ... ८६ २८ मंदाक्ष ........ मर्मर ... ...... मधूलिका ...... मर्मस्पृश (१५१ ७९ मंदार .........२ ८६ मध्य ... मल............ मध्यदेश मंदिर ...... मलदूषित ...... १ मंदुरा .. मलयज......... मध्यम.. मंदोषण......... मंद्र ......... २ मलिन ......... २६ मलिनी......... ८३/मंतु. १०० मंत्र. मंत्रिन् २२८ २२८ ७४ ७४ मरुबक... मर्कटी.. १३० ....... 0.00 ०८.66 २३/मर्मन 90 १८ दशमयोदा ।१३३ मध्यमा ... ... 1१५१ मन्मथ ..........1 ८४ ८२/ २२ मलिम्लुच...' मध्याह्न...... ३ मन्या ......... १४७ ६५ मलीमस ...... मध्वासव ...... २४८ ४१. ४७ २५ मल्ल मन शिला ...... २३७ १०८ """ ३२१ १५३ मल्लक ......... ३७ For Private And Personal Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०४ ५ १८ १७६ ४२ १५४ ९५...... (२१९ माधव .......... . . ७५ मागध शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः शब्दः पृष्टम् श्लोकः मल्लिका ... ... ९५ ६९/महेच्छ ......... २६३ ३ मल्लिकाक्ष ...... १२५ २४/महेरुणा ...... १०७ १२४ ४४ १४ मल्लिगंधिन् १६२ १२७ महेश्वर ......... १३८ २९ महोक्ष...... २२५ मसी ... ...... ६१ २२६ ६६ महोत्पल ...... मात्र........... २१३ ३२७ १७७ मसूर ... ...... महोत्साह...... २६६ ६२ मसूरविदला ... महोबम ... ... मात्रा .........1३२७ १७७ २५३ मसण ......... २२१ ४६ १०० माद ... ......... २८० १२ मस्कर......... ११६ १६७ महौषध ... ...२११३ १४८... मस्करिन् ...... ३८ माधव """" २६ २६ मस्त क......... माधवक ... ... मस्तिष्क ...... १४७ ६६ मा ..... । ३५२ ११ माधवी......... ९६ ७२ मस्तु ... ...... २२४ ५४ १४७ मांस .... ६३ माध्वीक ... ... २४८ ४१ मह........ ८. दामास "" """" ३६६ २२ मान ............ ४६ २२ महत ६६ मांसल ......... मानव ... १३० महती ३०३ ६९ मांसात्पशु...... २९७ ४२ मानस ......... २९ ३१ महस ......... ३४० २३० मासिक ... ... २४२ १४ मानसौकस् ... १२५ २३ महाकंद ... ... ११३ १४८ माक्षिक ... ... २३७ १०७ मानिनी......... महाकुल ...... १६६ मानुष ... ...... १३० महांग मानुष्यक महाजाली...... माया ... ...... महादेव......... मागधी......... १०१ मायाकार ...... २४१ महाधन ... ... मायादेवीसुत ... महानस ...... ७३ मायु............ महामात्र ...... मायूर ...... १३० माठर ......... महायज्ञ ....... .......... मार ......... महारजत ...... २३४ माराजित् ... ... महारजन...... २३७ १०६ माणवक मारण २०७ ११४ महारण्य ૪૪ ૨૪ मारिष ......... माणव्य ... ... २८६ ४१ महाराजिक ... माणिक्य ...... ३७० मारुत ... ...... ३१ महारौरव ...... मार्कव ......... ११४ १५१ माणिमंथ...... २२० महाशय ...... महाशद्री ...... १३४ १३ मातंग ......... 1 २९२ १९ मार्ग २२ महाश्वेता ...... १०४ ११०.... मातरपितरौ ... (२०१ २८४ ३० ६४ मार्गण ..... मातरिश्चन् ... महासहा ....... १३ (२६४ ४९ १३८मातलि......... १० ४८ महासेन ... .. ४१ मातापितरौ ... १३९ ३७ मार्गशीर्ष ...... २६ १४ महिला ......... २/मातामह ...... १३९ ३३ मार्गित ......... २७५ १०५ महिष ......... ७८ मार्जन ......... महिषी......... मातुल ......... ३१ मार्जना......... १६० १२१ मही ... ...... मातुलपुत्रक ... ७८ मार्जार...... १२० महीक्षित १८० ३० मार्जिता ... ... २२१ ४४ मातुलानी ...... 1२१४ महीध्र मार्तंड ......... २१ २९ महीरह ... मातुलाहि ... मागिक ...... महीलता ...... मातुली ......... ३० माष्टिं १६० १२१ महीसुत ... ... २० २५ मातुलुंगक ...... ९८ ७८/मालक ......... ९४ ६२ 386 १५८ ११३ माघ ... ...... २१६ २७ माध्य ... १६९ १४ मादि १०६ ९० For Private And Personal Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मुख........ ....७७ १९ मूर्छित .... २६० ३६ मूर्त........ २५५ ___ ७८ ३. (१४३ ... ४८ मूईन् . १५४ १८० म तिरि २५ ..NA २७३ ३५२ ३१ मुंडिन् ......... ११ सद............ मल............१३३३ २४ मूल ............ ३० सुधा 914 (३२६ १६६ मुनींद्र ......... शब्दानुक्रमणिका. ५५ शब्दः पृष्ठम् श्लोकः । शब्दः पृष्टम् श्लोकः शब्दः पृष्ठम् श्लोकः मालती......... ९६ ७२ मुक्ति ......... ३१ ६ मूील ......... १४६ ६१ माला .......... (१४६ ६१ मालाकार...... २१५३ ८९ माछत मालातृणक मुखर मालिक ... .... मुखवासन...... मालधान ...... ४० मूर्ति ... ...... १३०२ मालूर ...... मुख्य ........ ६६ माल्य २२ मूर्तिमत् ...... २६९ माल्यवत माषपर्णी १११ १३ मुंड ........ मास ... ...... मासर ......... २२२ ४९ मुंडित १२७१ ८५ मूर्वा ... ...... ९९ मासिक......... २४१ मास्म ......... माहिष ........ मुदिर ...... माहेयी......... २२६ ६ मुद्गपणी ...... मूलकर्मन् ...... २७८ मितंपच ...... २६३ मुद्र ......... मूलधन ... ... २३० मुधा ... ...... ३५०४ (२९९ मित्र..... १२ मुनि ... ...... २४८ १७६ ४२ मूषक ......... १२२ ४२. मिथस् ...... २४६ मुरज ......... मूषा....... मिथुन ......... ३७२ मुरमर्दन .. मिथ्या ......... मुरा............ मूषिकपर्णी ... १०० मिथ्यादृष्टि ... मुषित ......... २७१ मूषित मिथ्याभियोग... मुष्क ......... (१२० मिथ्याभिशंसन (२८४ मुष्कक......... मिथ्यामति ... मुष्टिबंध ....... २८० १४. मिशी ......... ११० १३४ मुसल ......... मृगणा ......... २८४ मिश्रेया......... मुसलिन् मृगतृष्णा ...... २२ मृगदंशक ...... २४३ १०६ २१ मिसि . मुसली.... ११९४ १५२ उस ११२२ मृगधूर्तक ...... १२० मृगनाभि ...... मिहिका ...... १९ १८ मुसल्य....... मृगवधाजीव ... २४३ मिहिर ......... २९ मुस्त क ......... मृगबंधिनी ... २४६ २६ मीद............. २७३ ९६ मुस्ता ... मृगमद ......... १६३ १२९ मीन............ ५८ १७ मुहुः.... मृगया ......... २४४ मीनकेतन ...... मुहुर्भाषा ३८ मृगयु २४३ २१ मुकुट ......... मृगरोमज ...... ६ २३ मूक...... २५५ मुकुंद ... ..... ११०७ १२१ मूढ ..... मृगव्य......... २६३ मुकुर मृगशिरस्...... ...... १६५ २७३ १४० मूत ..... ९५ मृगशीर्ष ...... मुकुल ......... ८३ १६ मूत्र.... मृगांक ......... मुक्तकंचुक ... १ ६ मूत्रकृच्छ ... मृगादन ...... मुक्ता ......... मूत्रित .. मृगित ......... मुक्तावली ...... १५७ १०५ मूर्ख..... ४८ मृगेंद्र............. सुक्तास्फोट ... ६० २३ मूछा ......... २०६ १०९ मृजा ... ...... १६० M ८९ vN००९ ३० मृग .......... १६३ २३ m २५ For Private And Personal Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . २९ . . . ६८ (१७९ शब्दानुक्रमणिका. पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्टम् श्लोकः मृड ........ ८ ३३ मेनकात्मजा ... ९ ४० यजमान......... १६७ ८ मृडानी....... ३९ मेरु ....... यजुस् ... ...... मृणाल..... ६४ ४२ मेलक यज्ञ ... ......... मृत्...... ६८४ मेष ....... २२९ यज्ञपुरुष ... ... मेषकंबल ...... मृत..... यज्ञशेष ......... २०९ ३ मह ............ यज्ञांग ......... मृतस्नात ....... २५६ ९ मेहन ... ...... १५० मृत्तालक यज्ञिय ......... १ मैत्रावरुणि...... १०९ मृत्तिका .... मैत्री............ यज्वन ... ...... मृत्यु ... ... मध्य ............ यत् ............ मृत्युंजय ... यतस् ......... ......... यति मैथुन ... ... मृत्सा ......... (६८४ मैरेय ... ...... यतिन् ......... २४९ मृत्त्ता ..... यथा............ ३५१ यथाजात... ... ६३ मृदंग ......... यथातथम् ...... (२६९ ७८ मोघ............ मृदु ...... २७० यथायथम...... ३५३ मोघा ... ...... यथार्थम् ... ... मृदत्वच ...... ९० ४६ मोचक......... ८७ यथार्हवर्ण ...... १८३ १३ मृदुल ......... यथास्वम् ...... . ३५३ मृद्धीका ... ... १०३ १०७/माचा ......... १३ यथेप्सित ...... मृध............ २०५ मोदक ..... यदि ............ मृषा............ ३५३ मोरट २३८ ११० यदृच्छा मृषार्थक ...... ... मोरटा ...... १९४ मृष्ट ............ २६५ मोषक ......... २४४ २४ यंत.......... मेकलकन्यका... ६२ . मोह............ २०६ १०९/ . १५.७ १०८ मौक्तिक ... १७६ ७६ २ १३१ मोक्ष............। मेखला .........१२०२ . २३३ ९२ यम ......... se ९० मौद्रीन ... ३३१ १९२ ययु १ ३९ २१ १६१ मेघ ............ १७ मौन............ यमराज........ मेघज्योतिस् ... १७ मौरजिक ...... २४१ १३ यमुना मेघनादानुलासिन् १२७ ३० मौर्वी २०१ यमुनाभ्रातृ...... मेघनामन् ...... ११६ १५९ मौलि मेघनिर्घोष ... मौष्टा ... ... ३५८ ५ यव ... मेघपुष्प ५मौत यवक्य ......... मेघमाला ...... ८ मौहर्तिक १८३ १४ यवक्षार...... मेघवाहन ...... ४७ म्लिष्ट ......... यवफल...... म्लेच्छदेश ...... यवस ... ... ३१ म्लेच्छमुख....... २३४ ९७ यवागू २२ यवाग्रज...... २३७ १०८ मेंढ़ ............ २२९ यवानिका ...... १२ १४२ मेदक ......... २४९ ४२ यकृत् ... ...... १४७ ६६ यवास मेदस ...... यवीयस् ... ... मेदिनी...... २१० मेदुर ...... २५९ ३० यक्षकर्दम ...... १६३ १३३ यशःपटह ...... ४२ ६ मेधा ......... ३० २ यक्षधूप......... १६२ १२७/यशम मेधि ... ...... २१३ १५ यक्षराज ... ... १४ ७१ यष्टि. मध्य ... ...... २६५ ५५ यक्ष्मन् ......... १४३ ५१ यष्टिमधुक...... १०४ १०९ १४७ ६४ यक्ष ............1 १५ ७३ यव्य.. 0M... For Private And Personal Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६४ ४२ युवराज ... ... ... १८८ १३ ३६ रक्षस् ... ...... . . MAM यात्रा ... ........1३२६ १६४ १३० २१२ . WWW २३ रजत ... ......१३०५ २३४ शब्दानुक्रमणिका. पृष्टम् श्लोकः शब्दःम् श्लोकः शब्दः पृष्ठम् श्लोकः यष्ट ....... १६७ ८ युगल ... ...... १२९ ३०/ (१६३ १३२ याग............ १६९ १३ युग्म............ १२९ ३८ रनी चदन ....."1२३८२१२ २६४ (१९४ ४९ याचक ५८ रक्तपा ......... यग्य ........ ६० १२२६ ६४ रक्तफला ... ... ११२ याचनक १०३ रक्तसंध्यक...... याचना.......... ........ १७३ याचित......... युध ............ २०९ २०६ १०६ रक्तसरोरुह ... ४१ ६४ याचितक ...... २०९ युवति ......... १३३ रक्तांग ......... ४२ रक्तोत्पल ...... युवन् ......... ६२७३ याच्या ......... २२७९ . ४३ १२ रक्षःसभ... यूथ............ याजक ......... १७० यूथनाथ ...... यातना ......... यूथप ... ...... १८८ रक्षा............ यातयाम यूथिका ... . ९६ ७१ रक्षित यातु............ ८९ ४१ रक्षिवगे १८१ यातुधान ...... यूप...... """ ३७१ ३५ रक्षण ......... यात............. १३८ यूपक ......... ..... ३६४ १९ रंकु .... (२०३ यूपकटक .. १७० २८ रंग २३७ गूपखंड.. ६७ रंगाजीव याद पति ...... यूपान २७० १९ रचना यादम् ......... ५९ यूष ........... . ३७१ ३५ रजक ... २४१ १० यादसांपति ... योक्त्र ..... (१८४ यान........... योग ... ..... २९२ १९४ योगेष्ट ......... २३७ यानमुख ... ... १९३ योग्य ... ...... याप्य ... ...... योजन ......... याप्ययान ...... योजनवल्ली याम ......... २०४ यामिनी ... ... २३ (३४० योध............ यामुन ......... योधसंराव...... रजस्वला यायजूक ...... याव............ १६१ १२५ ......... यावक ........ योषा ........ २१४ योषित् १३१ रंजनी... यावत् ३४५ २४५ २०५ यावन ... ...... यौतक .... २३१ ८६ रण ........... याष्टीक... २९८ यास ... ...... १०० यावत... ...... १३६ । यौवन ...... १४० ४० रंडा..... युक्त............ युक्तरसा ...... १११ १४० रतिपति ...... ६ युग......... युगकीलक ... २१२ १४ रहस् ... ...... १४ ३१४ ६७ र ३३ १५ रत्नसानु युगंधर......... रक्त ........ युगपत् ......... १६१ १२४ रत्नि ... ...... १५२ ८६ युगपत्रक ...... ८५ २२ युगपार्षग...... २२६ ६३ रक्तक ......... ९६ ७३ रथ ............. ११९२ ५१ २५ रजनीमुख ६९ १३६ २१२ रजस् योनि रंजन २७२ १९७ ७० यातव ... १८६ १७९ ९३ १२६ WAR २५५ ७२ For Private And Personal Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५८ शब्दः रथकटया ...... रथकार रथगुप्ति रथदु रथांग रथिक रथिन् रथिन रथ्य.... रथ्या रद रदन रदनच्छद रंध्र रभस रमणी रमा रंभा रय रल्लक रव रवण रवि... रशना रश्मि रस रसगर्भ रसज्ञा रसना रसवती रसा ... रसांजन रसातल पृष्टम् श्लोकः | शब्दः १९३ २४० । २३९ १९४ ८६ ( १९३ ( १९४ १९८ १९५ १९८ ५६ १९९ · ७३ ( १९३ ९ रसाल ४ ५७ रसित २६/ रसोनक ५५ ६६ १९८ ७६ रह रहस् रहस्य ७६ राका ६० राक्षस ७६ राक्षसी. शब्दानुक्रमणिका राक्षा ४६ शंकव ३ राज् ५५ राजक www.kobatirth.org ९१ | राजकशेरु ९१ | राजन ९० | राजन्य १५३ १५३ १५३ ५० ३६५ १३१ ৩ १०५ ११३ राजराज १४ ६७ | राजलिंग २| राजन्यक २१ | राजन्वत् १४ राजबला २९ राजवीजिन् ( १९९ ११६ राजवंश्य ૩૬ १७ राजवत् राजवृक्ष ४० २२ राजसदन २६१ ३८ राजसभा २१ ३१ राजसूय ९५७ १०८ राजहंस | २२ ३३ (३१७ १३७ राजादन ३१ ७ ३२ १९. राजाई. १७ राजि ४५ २३६ १०२ १५४ ९१ १५४ २१६ २३५ ९९ राजिका ३३९ २२६ राजिल राजीव ९९ राज्यांग २७ रात्रि ६७ २ रात्रिचर ९९ ८४ रात्रिचर (१०७ १२३ | राद्वांत २३६ १०१ राध... ५० १ राधा पृष्टम् श्लोकः | शब्दः ८७ -३३ ११७ १६३ राम २२१ ૨૪ ३०७ १६६ ७० १७ १९३ १८६ १८५ १८६ २४ १३ ६२ राष्ट्र १०८ १२८ राष्ट्रका १६१ १२५ राष्ट्रिय १५८ १११ १८० १८० ३३० १८० १८० १८० ७० ११४ १६६ १५ ८५ ७४ ३५९ ३६९ १२५ ( ८८ ९० १६२ ८० २१४ ५१ ५९ ६४ १८४ २३ १३ १३ ३० २६ १९ ८ रामठ १४८ रामा २३ रांभ.. For Private And Personal २२ राल २३ | राशि . ३ रासभ ३ १८७ १ राहु १ रिक्तक रिक्थ ४ १३ / रिंगण १५३ / रिटि रिपु ७२ रिष्ट ९१ रिष्टि २ रीढा ३५ ४५ १२६ | Acharya Shri Kailashsagarsuri Gyanmandir रास्ना २३ रीति १० ९. रीतिपुष्प ३१ रुकप्रतिक्रिया... २४ | रुक्म ४ १९ | रीण.. १९ ४१ | रुक्मकारक रुक्ष ५ | रुचक रुग्ण... रुच् रुचि १८ १४ | रुचिर ६३| रुच्य ... ६३ रुज् .. ४ हजा १६ रुत २२ रुदित पृष्ठम् श्लोकः ६ २४ १२१ ११ (३१८ १४० २२० ४० १३१ ४ १७७ ४६ १६२ १२७ १३० ४२ ( ३३६ २१३ ३२९ १८३ २०१ ९४ ४४ १४ २२९ १०५ .१११ २० २६५ २३३ ५० १८२ २५६ २०१ ४६ २७२ | २३४ ( ३०२ ৩৩ * * ११४ १४० २६ ५६ ९० ૩૬ ४३ १० ३५ ८९ २३ ९२ ९७ ६८ २३६ १०३ १४३ ५० २३४ ९५ २४० ८ ३३९ २२४ २७२ ९१ २२ ३४ ७८ ११ ५१ ९८ २३८ १०९ - २४० ४३ २२ ३४ २९४ २९ २६४ ५२ २६४ ५२ १४३ ५१ ૪૨ ५१ ४० २५ ४९ ३५ Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra शब्दः रुद्र रुद्र रुद्राणी रुधिर रुरु दशती रुष् रुहा · रूप रूपाजीवा रूप्य रूप्याध्यक्ष रूपित रेचित रेणु रेणुक रेणुका रेतस् रेफ रेवतीरमण रेवा रे (राः) रोक रोग.... रोगहारिन रोचन रोचनी रोचिष्णु रोचिस् रोदन रोदनी रोदसी रोदस्यो रोवस् रोप रोमन रोमंथ रोमहर्षण रोमांच ****** पृष्ठम् श्लोकः | शब्द: ९० रोप १० रोहिणी ३६ २७२ ३ ८ { ९ १४७ _ ३६६ १२१ ३८ ३१ १३५ २२ | रोहितक १० रोहिताश्व २० रोहिन् ४७ २६ ११६ १५८ २२३ १६० २३३ ९१ २३४ ९६ १८१ ७ २७२ ८९ १९२ ४८ २०४ ९८ ( ३१६ ३९ | रोहित ६४ २६५ ५४ २३३ . ३२४ रौद्र ७ रोमक १९ रौरव ५० १४३ १४५ ९० शब्दानुक्रमणिका. ६ ६२ ३२ १०४ ११३ १५६ २१३ १६ / लकुच १०६ १२० लक्ष............. १४६ ६२ रौहिणेय लक्षण लक्ष्मण १३२ / लक्ष्मणा रोहिप २४ लक्ष्मन्. ९० १६२ | लक्ष्मी www.kobatirth.org ५६ ७ २०१ ८७ १५५ ९९ ३६४ १९ ४९ ३५ ४९ ३५ २ ५१ लक्ष्मीवत् ५७ लक्ष्य ४७ १०८ | लगुड १४६ लग्न १०१ | लग्नक २२ ३४ १५४ ९३ १०० ९२ ३४० २२८ ३४० २२८ लघुउय. लघु | लंका लेकोपिका... लटा.. ત્ર ****** लज्जा लज्जाशील लज्जित पृम् लोकः | शब्दः ४७ २६ ६७ ल २२७ { १२१ { ३३ १५ ५९ १९ १० ९१ १२ ९१ ४५ ४६ ८ १२१ ९३ २०१ १८ २५५ १२६ ऽ १८ ( ३१४ २२० ५३ ६ २० ११७ २६६ लय १० ७ १०५ २०० २५५ ४९ । २०१ ३६४ २० २४९ ४९ ५८ ४९ लपित १७ २० For Private And Personal लता ... लब्धवर्ण ४२] लब्धानुज्ञ १ | लभ्य २५ लंबन २६ लंबोदर लतार्क लपन १४ ३३ ८६ लब्ध १४ ६८ १०९ १३३ _ २९३ २८ ६० ८६ १७ १४ २५ लव ११७ १६५ ३५९ ७ १०९ ४६ Acharya Shri Kailashsagarsuri Gyanmandir १७ १२४ लवंग २८ ११२ लवण ८२ २२८ २८ २७२ ९९ ३६० १० ललना ललंतिका ललाट ललाटिका ललाम ललामक ललित २८ २७ ४४ लाक्षा लवणोद लवन लवित्र लशुन लस्तक लांगलिकी १३३ लांगली. २३ लांगूल ५९ पृष्ठम् श्लोकः ८१ ९ ८२ ११ ९६ ७२ १०९ १३३ -११३ १५० लाजाः लांछन लाभ ११३ १४८ १५३ ८९ ३४ १ .१२७५१०७ । २७६ १०४ १६६ ६ १६८ १० १८६ २४ १५६ १०४ ९ ४१ ४३ ९ १३१ ३ १६६ १०४ १५४ ९२ १५६ १०३ ३१९ १४३ १६४ १३५ ४८ ३१ २८२ २४ २६६ ६२ १६१ १२५ ३२ २२० ३६६ ९ ४१ २३ ५४ २ २८२ २४ २१२ १३ ११३ १४८ २०१ ८५ दाक्षाप्रसादन ... लांगल ... ८९ २१२ लांगलदंड २१२ १४ लांगलपद्धति २१२ १४ १०६ १०४ १९२ १६१ १२५ ३६० १० ४१ १३ Ma ११८ १११ ५० २२२ ४७ २८ १७ २३० ८० Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७ लाव.. ७४ ४३ लोल ... . . 4 १७९ १८३ २७२ (३६६ २०१ १३ लोहित .........११४७ शब्दानुक्रमणिका. शब्द: पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः लामज्जक...... ११७ १६५ लोपत्र ......... २४४ २५ वज्रपुष्प ...... ९७ ७६ ४७ २८ लोध्र .. ३३ वज्रिन् लालसा ... ...1३४० २२८ लोपामुद्रा... १९ २० वंचक ........ २६३ ४७ लाला ........ लोमन् ......... १५५ ९९ वंचित .... लालाटिक ...... २९० लोमशा......... ... ११० १३४ वंचुक .... १२८ ३५ - २६९ लासिका .... २३३४ २०४ वंजुल ..... लास्य ४३ १० लोलुप ... ...... २५७ २२ लि कुच ......... लोलुभ ..... २५७ २२ वट ...... लिक्षा ......... लोष्ट............ २१२ १२ वटक ... लिखित लोष्टभेदन ...... २१२ १२ वटी........... लिंगत्ति (१६२ १२६ वडवा .... लिपि ......... २३५ ९८ वड़ लिपिकर ...... वणिक्......... .... २२९ लिप्त............ २२ वणिकपथ...... लिप्तक......... लोहकारक ... २४०७ वणिज्या ...... २२९ लिप्सा ४७ २७ लोहपृष्ठ ... ... १२३ १६वंटक ......... लिाव ......... १८३ २६ लोहल ......... २६० लीढ...... २७६ २१० लोहाभिसार ... २०३ ९४ वत्स ... ....... लीला ......... लोहितक ...... , २३३ वत्सतर ... ... लुठित ......... २५७ २२ लोहितचंदन ... १६१ १२४ वत्सनाभ लोहितांग ...... २० लुब्ध क......... २४३ वत्सर ललाय वत्सल लूता ....... १२२ १३ व ... ......... ३५१ ९ वत्सादनी...... ९९ लून ...... वद ............ लूम ....... वंश ....... लेख............ (३३६ २१३ लेखक ......... २५३ वंशरोचना ... २३८ १०९ वदान्य......... लेखर्षभ ... ... ..." ३२३ वंशिक लेखा ... ...... वध............ ९ वक्तव्य वध्य ... ...... लेश ..... २६६ वंध्य ... ...... १५३ वंध्या २२७ ६९ वक्र....... ७१ वधी... वक्षम् लोक ... ..... १४९ १२८७ २वंग .... १०६ वधू ......... लोकजित् ...... १३ वचन ......... लोकमातृ ...... ७ २९ वचनेस्थित ... २५८ २४ लोकायत ...... ३७० ३२ वचस ......... ३४ २ वन """""""""" ३१४ लोकालोक ... ७७ २ वचा ... ...... १०२ १०२ वनतिक्तिका ... ९९ ८५ लोकेश.......... ५ १६ १० ५० वनप्रिय......... १२४ १९ वज............१ लोचन ......... ११०३ १०५ वनमाक्षिका ... १२६ २७ लोचमस्तक ... १०४ १११ वज्रनिर्घोष ... १७ २० वनमालिन् ... ५ २१ ६४ वत्सक .... M ........ २७५ ०२ १६५१ वदन ....." ... ....... २८३ ८९ १८३ ३२३ लेष्ट ..... १२ वक्त्र .. A. A लेह ...... ६ वंक्षण १७ For Private And Personal Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शब्दः ।३०४ २७५ १०२ वर्ष Halte वंदारु .... २ वरुण ... (१३ १४ वर्षाभ्वी १६२ वर्षीयस् शब्दानुक्रमणिका. पृष्टम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः (१०२ ९९ वराट ......... २४५ २७ वर्धिष्णु......... वनमुद्र ........१२१३ २५९ १७ ६६४ ४३ वर्मन ......... वनशंगाट ...... वराटक .१३७२ ३८ वमन ११९६ ६४ वनसमूह ...... वरारोहा १३१ ४ वर्मित ... वनस्पति ...... वराशि......... १५९ ११६ वर्य वनायुज १९१ ४५ वराह ......... ११९ २ वर्या..... १६१ वनिता .... वरिवसित...... २७५ १०२ वर्वणा वरिवस्या ...... १७४ ३६ वनीपक ...... २६४ १९ वरिवस्थित ... वनीयक ....... २६४ ४९ वरिष्ट वनौकस ...... ११९३ वरिष्ठ ..... २७६ १११ वर्षवर .. ....... १८२ वंदा........ ८२/वरी............ वर्षाः .. ...... २५८ २८ वरीयस् ...... ३४२ २३४ वर्षाभू वन्या ......... ....... १४१ ४३ वपा............. १४७ ६४ । ८५ २५ पषांपल वपुस् ........ १४८ ७० वरुणात्मजा ... २४८ ३९ वर्मन ७० ७३ ३.वरूथ .... (३१४ १२३ वप्र ... २ वरूथिनी १९८७८ वलज वरेण्य... ... ... २६५ ५७ वलजा २९४ ३२ ५ वर्कर ......... २४४ २३ वलभी वमथु . (१८९ ३७ वर्ग............ १३० ४३ वलय १०७ वमि ........ १४५ ५५ वर्चस् ......... ३४० २३० वलयित......... वयस् ......... ३४० २२९ वर्चस्क..... १४८ ६८ वलीक वलीमुख । ९३ ५८ वयस्था .........२१११ १३७ १९०४२ | वल्क (२९८ वल्कल..... (१४१ वल्गित...... वयस्य ... वर्णक वल्गु वयस्या ......... वल्मीक वर्णित ...... १३४ . १२ ... २७६ वर्णिन ......... १७६ ४३ (१२८ .२२७९ वर.... वल्लभ वर्तक .. वल्लरि २५ वर्तन ..... वरटा ।१२६ वर्तनी....... वल्लूर वरण १६४ १३३ वश ............ वर्तिष्णु...... २९ वशक्रिया ...... वरंड ......... वर्तुल ...... २६८ १८८ वरत्रा ... वर्मन् ३१३ १२१ वशा ।२४६ वर्धक ... १०० वरद............ २५४ वर्धकि .. २४० ९ वशिक ......... २६५ वरवर्णिनी...... १२२० ६१०२ ४१ वर्धन वरांग ......... २९३ २६ वर्धमान ... ... ९१ ५१ वश्य ......... २५० वरांगक ...... ११० १३४ वर्धमानक...... २१७ ३२ वषट् ......... ३५१ ८ वर्ण .......... सर - (३२६ ....... वल्ली V । ८५ २६ वर्ति ... (१९० २२७ १ ..... . ..९१३१ . २५९ वर्धन .........१२७९ २४ वशिर वाशर ........... 1२२० M 20 For Private And Personal Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५९ वायसी..... ९८ (२०९ : २१३ २४० वाराही... : ६२ शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः वषट्कृत ...... १७२ २७ (१२८ ३३ वामलूर ...... ७० १४ वसति ......... ३०२ ६६ वाजिन्.........२१९० ४४ वामलोचना ... १३१ ३ वसन ..... १५९ ११५ (३११ १०७ वामा ......... २३१ २ वसंत ...... २७ २८ वाजिशाला ... ७४ ७वामी ......... १९१ ४६ वसा ......... ६४ वांछा ........ २७ वायदंड......... २४५ २८ १० वाटी ..... ३७३ ४२ वायस ......... १२४ ८१ वाट्यालका ... १०३ वसु ........... १०७ वायसाराति ... १२३ १५ २३३ ९० ११४ १५२ वाडव ......... २१६६ वायसोली...... .. ११२ १४४ १९१ वायु........... वसुक (२२० ४२ वाडवानल ... १२२ वायुसख ..... वसुदेव ....... वाडव्य......... २८६ वार..... वसुधा .. वाणि २४५ २८ वार..... वसुंधरा.. वाणिज २२९ वसुमती वारण ......... १८८ वस्तु ............ ३६२ वाणिज्य वारणबुसा ... वस्त्र ............. १५९ वारमुख्या ...... १३५ १९ वाणिनी वस्त्रयोनि ...... ...... १५८ वारवाण ...... १९५ ६३ वाणी ३४ १ . वस्त्रवेश्मन् ६० वारस्त्री......... १३५ १९ वात............ १३६६ वस्त ............ २२९ ७९ वातक ......... वनसा ......... वारि ..... वातकिन् ...... १४६ ५९ वह ............ २२६ वारिद वातपोथ ...... वारिपर्णी...... वन्हि .... वातप्रमी वारिप्रवाह वन्हिशिख...... वातमृग वारिवाह वातरोगिन् ... (३४६ २४८ २ वातायन ...... ___७४ ९वारुणी......... २९९ वा ...... २३५१ वातायु......... १२० ८ ३५३ वातूल ......... वाक्पति ...... वात्या ......... वाक्य ......... वात्सक २२५ ६० वार्ता २०९ वागीश .......... २६० वादित्र......... वागुरा......... २४४ वाद्य .......... ६/वार्ताकी ...... वागुरिक २४२ वान............ ... ८३ १५ वार्तावह ...... २४२ वाग्मिन् ...... ८६ २८ वाईक .. वाङ्मुख ....... ९ वानप्रस्थ " १६६ ३ वाधुषि वाचू ......... वानर ......... ३ वाधुंपिक वाचंयम ...... वानस्पत्य...... ८. ६ वार्मण .... २८६ ४३ वाचक.. ३४ वानीर...... ३० वार्षिक......... ११३ १५० वाचस्पति...... वानेय ... ..... १०९ १३१ वाल.. वाचाट......... वापी ...... ६१ २८ वालधि......... वाचाल......... २६० ३६ वाप्य ..... .... १०८ १२६ वालपाश्या ... १५६ १०३ वाचिक ...... वाम......... ३१९ १४४ वालहस्त ...... १९२ ५० वाचोयुक्ति...... ३६० ३५ वामदेव ...... ३४/वालक वाज............ (१६ ३/वालका ३०३ ७३ वाजपेय ...... ४६ वाल्क ......... वाजिदंतक ... १०३ १०३ २६८७०वावदक ...... २६० : GAM १४६ ५९ वारी ...... बा ..... १३०४ २६० ३३२ ४ ।३०४ : २६० २८ २०१ ३६६ ३१/ वामन ..... For Private And Personal Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८ र८ १६ 844 २० विग्रह ......... १०४ वास्त्र ....." १३. शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः वाशिका ....... (२०५ १०२ वितंडा......... ३५९ ९ विक्रम.. वाशित......... वितथ ......... ३९ वास ......... ६ विक्रय ......... वितरण ... ... वासक ......... ०३/ विक्रयिक ...... ७९ वितर्दि......... ७६ वासगृह ...... ८ विक्रांत......... ७७/वितस्ति ... ... वासंती ७२ विक्रिया ..... २८१ (१६० १२० १५ वितान... ..... वासयोग ...... १६४ १३४ विक्रेत ..... २२९ ७९ २३१२ ११३ वासर... २ विक्रेय ........ २३० ८२ वितुन्न ......... ११३ १४९ वासव ......... १० ४५ विक्रव ......... २६२ ४४ वासस् . ....... १५९ ११५ विक्षाव......... २८५ ३७ वितुनक २१९ १६४ १३४ विगत ......... २७४ वासित...... (२३६ १०१ २२१ १३६ ४६ विगतार्तवा ... वासिता ...... ३०४ ७५ विग्र............ १४२ ४६ वित्त .........२२२२ (२५४ वासुकि......... विदर ......... २७८ ५ वासुदेव विदल ... ...... वामू... विदारक ...... वास्तुक विदारी......... वास्ताप्पति ... १० ४६ विघस... विदारिगंधा ... १०५ विघ्न विघ्नराज ...... ९ ४० विदित ।२७६ १०९ वाह...... २३२ विचक्षण विदिश......... १६५ वाहद्विपत्... विचयन ...... विद्............ १८९ विचिका ... १४४ वाहन ......... वाहस ......... विचारणा...... विचारित ...... वाहित्थ ...... १८९ २७४ विचिकित्सा... विद्ध ... ... .. वाहिनी विच्छंदक ...... विद्धकर्णी ..... विच्छाय ...... विद्याधर १८५ वाहिनीपति ... २९५ ६२ विजन ......... विद्युत् कि ............ १२८ विद्रधि विशति......... विजय......... विकंकत ...... विजिल ...... विकच......... ७ विज्ञ विद्रुत ... विकर्तन ...... २९ विज्ञात......... __९ विद्रुम ... २३३ विकलांग ...... विज्ञान......... ...... १०८ १ विकसा ...... विकसित ...... विट्...... .२०८ १ विवस् ..... ...१३४१ २३३ विकस्वर ...... ३० विट.......... १७ विद्वेष ..... विकार......... २८१ १५ विटंक ... विकासिन् वाकर......... १२८ विटप ....... "१३१६ १३० विधा ..... " २४८ विकिरण ... विटपिन् ..... ५ विधात.......... विकुर्वाण ...... विखदिर...... । ४५ १९ विचर ... २४४ २३ विधि ....... २२० ४ २ मा विकृति......... २८१ १५ विडंग ......... १०३ १०६ ty र... (३०५ २०६ ४६ विद्रव ... ...... ___६ विद्रुमलता ।१४८ ६४ १५ विधवा..... २५२ ... ९८ विकृत ..........1१४५ ५८ विड...... For Private And Personal Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६४ शब्दः विधिदर्शिन् विनीत विंध्य विन्न विन्यस्त विपक्ष विपंची. विपण विपणि विपत्ति विपथ विधु विधुत विधुंतुद विधुर विधुवन विधूनन विधेय विनयग्राहिन् विना विनायक विनाश .......... २८२ विनाशोन्मुख... २७२ विपद् विपर्यय ... विपर्यास विपश्चित् विपाह विपादिका विपाशा विपिन विपुल विप्र... ... विप्रकार विप्रकृत विप्रकृष्टक विप्रतीसार पृष्ठम् श्लोकः | शब्दः १६९ ६ १८ १४ ३०९ ९९ २८२ २७८ २७८ २५८ २५८ ३४९ { विप्रलंभ २७५ १०७ विप्रलाप २० २६ विप्रभिका २० विष ४ ९ २८८ { ( २५८ २९७ १८२ ४१ २३० २२ विभीतक ९१ विभूति ४४ विभूषण २५ विभ्रम ७८ ३ २०० ७१ १६ विप्रयोग २२ विप्रलब्ध विभ्राज २७४ ९९ विमनस् (२७५ १०४ | विमर्दन. २०० २८४ शब्दानुक्रमणिका. २८४ १६६ ६२ १४४ ६२ ७९ २६६ १६६ ( १६६ ४ विश्व ४ विबुध २४ विभव २४ विभाकर ३. विभावरी १४ ४० विभावसु ६ ७२ २. वियहंगा २९९ ५१ वियम ८२ वियात १६ वियाम... ८२ विरजस्तमस्... ३३ / विरति ३३ विरल www.kobatirth.org ४४ विमला ११ विमातृज ३ विमान ८३ वियत् ५ विराजू. ३३ विराव ५२ विरिंचि ३३ विरिण ६१ १ विरूपाक्ष विरोचन २ ४ विरोध २८० १५ विरोधन २६२ ४१ विरोधोक्ति २६८ ४७ ६८ विलक्ष २५ विलक्षण पृष्ठम् श्लोकः | शब्दः २८३ २६२ ५० ( २८३ ३८ १३५ ५५ २८० ३ २३३ २१ २३ १२ २१ १५६ २५४ २६७ १८० ४० ३०० ረ | २१ (३११ ४७ २८२ ३८ २५८ २६८ Acharya Shri Kailashsagarsuri Gyanmandir २८ विलंबित ४१ विलंभ ३६ विलाप ( ३३९ २२५ विवाद ९३ ५८ विवाह ረ ३८ विविक्त १५६ १०१ ४८ ३१ विविध ३१८ १४७ विवेक For Private And Personal २८. विलास. १६ विलीन २० विलेपन ६ १०१ विव्वोक ८ विश २८० १३. विश... १९२ ९४३ विशंकट १३७ २५ विशद ११ ५१ | विशर १५ ११ २८१ २५८ २८१ १७७ २८५ १४ विलेपी ७ विवध ९० विवर २८ / विवर्ण ४ विवश ५९ | विवस्वत् ३० २ ५२ विशल्या १८ २५ विशसन १८ विशाख ४५ | विशाखा ३८ विशाय ... ६६ विशारण १ विशारद २३ विशाल १७ विशालता ५६ | विशालत्वच् ३४ विशाला ३० विशिख १०८ ... २५ विशिखा विशेषक २१ १६ विश्राणन २६ | विश्राव.. २ विश्रुत ... पृष्ठम् श्ोकः ४३ ९ २८ १६ ३१ २७४ १०० १६४ १३३ २७ २८३ ३८ * ( २८३ २२२ ५० ३०८ ९६ ५० १ १६ ४४ २४२ २६२ ( २१ ( ३०० ३६ १७९ १८५ (३०५ २९ ५७ २७३ १७५ ४८ १६६ ३३६ २१३ २६६ ६० ३२ १२ २०७ ११५ ७३ ( २०१ ९ ५६ २२ ८२ २८३ ९३ ३८ ८३ ९९ ११० १३६ ३२१ १५५ २५४ २०७ १९४ ९ ४२ १९ २२ ३२ २८४ २०७ ११२ ३०८ ५५ २६६ ६० १५९ ११४ २५ ११५ १५६ २३ ३१ २ ७३ ३ १६१ १२३ १७३ २९ २८ ३ ८६ ९ Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra शब्दः विश्व *** *** ... विश्वंभर विश्वंभरा विश्वक ३११ विश्वकर्मन् विश्वभेषज. २१९ विश्ववसु विश्वसृज् विश्वस्ता विश्वा ... विश्वास..... विष विषधर विषमच्छद विषय ... विषयि विषवैद्य विषा विषाण. विषाणी विषुव विषुवत् विष्किर ... विष्कंभ विष्टप विष्टर विष्टरश्रवस् विष्टि विष्ठा विष्णु विष्णुक्रांता विष्णुपद विष्णुपदी विष्णुरथ विष्य... विष्वक्विष्वक्सेन ... पृम् श्लोकः | शब्द: ३ २१९ २६७ २४३ ६ ६७ ३ ५ १३३ १०२ १८६ ५२ ( ३३८ ५२ ८५ २ १० १७ ११ ९९ २३ १० विसंवाद ३८ | विसर ६५ विसर्जन २२ विसर्पण विसार १०८ ३८ | विसारिन् विस्तृत २२ ९ २२२| ३१ २८० ३२१ १२२| २६३ ३५२ विस्फोट विस्मय.. विस्मयान्यित ७ विस्मृत २३ | विस्र.. ३१ . ५३ ११ शब्दानुक्रमणिका. ७ ११ विसंभ १७ विसृत्वर विस्टमर विस्तर विस्तार विस्रसा विहग विहंग ९९ विहंगम १०२ ३०० ५५ | विहंगिका. १०६ ११९ विहसित २६ १४ विद्दस्त २६ १४ | विद्यापित १२८ विहायस ७६ ६८ ३२५ १६९ ५ १८ ५४ ३ १४८ ६८ ५ १८ १०३ १०४ १५ २ विस्तृत विस्फार ६२ ३१ ६ विहायस् www.kobatirth.org विहार विह्वल वीकाश वीचि वीणा ३१ ७ ४५ वीणादंड वीणावाद वीत. वीतंस वीत वीतिहोत्र १३ ५ १९ विष्वक्सेनमिया ११४ १५१ वीथी विष्वक्सेना ९२ ५६ विष्वद्यङ् २६० ५६ वीध ... ३४ वीनाह पृष्ठम् श्लोकः | शब्दः ६० १२९ १७३ २८२ ५८ २५९ २७१ २५९ २५९ २८२ २८२ २७१ १४४ ४५ २५८ २७१ ३२ २०६ १०८ वीरसू ५३ वीरहन् १९ वीरुध् २६ ८६ १४१ १२७ ४९ २६२ १७३ १५ J १८६ (३१७ १३५ १५ . १२७ ३६ ३९ वीर. २९ २४४ १९० १२ २३ वीरण १७ वीरतर... ३१ वीरतरु ८० ( ३०६ २६५ ६१ ८६ वीरपत्नी ३१ वीरपान ३१ वीरभार्या २२ वीरमातृ २२ वीरवृक्ष ८६ वीराशंसन १२७ ३२ १२७ ३२ २४५ ३० ३५ ४३ २९ For Private And Personal १२ २३ | वीवध टक.. | वीर्य.. ४१ ३२ टकधूप. Acharya Shri Kailashsagarsuri Gyanmandir २ ३२ २८१ १६ वृजिन २६२ ४४ ३३६ २१४ वृत ५५ ५ ४१ ३ ऋति.. ४२ ७ २४१ १९० टक्ण वृक्ष ४३ ५६ २ वृक्षादनी वृक्षाम्ल वृक्षभेदिन वृक्षरुहा वृक्षवाटिका १३ | वृत्त ४३ २६ ८७ ४ वृत्ति वृत्तांत ५५ वृत्र .... २७ वृत्रहन् .......... ६५ पृष्टम् श्लोक: ४५ १७ ४५ १८ १९८ ७७ ११७ १६४ ११७ १६४ ९० ४६ १३५ १६ २०५ १०३ १३५ १६ १३५ १६ ८९ ४२ २०४ १०० १३५ १६ १७९ ५३ ८१ ९ ४८ १४६ _ ३२१ ३०८ १२० ७ १६२ १२८ १६२ १२९ २७५ १०३ ८० ५ २४७ ९९ ८० ९९ २९ ६२ १५४ ९६ ૩૪ ८२ | ७३ । २७९ २६८ २७२ _ ३०५ | ३६ ( ३०१ २ ८२ ३४ ३५ २९८ २८ २३ २६८ ७१ ३११ १०८ २७२ ९२ ३ ८ ६९ ९२ ७८ ७ ६३ '२०९ १ २०९ २ ३०३ ७२ ३२४ १६३ १० ४५ Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ६६ शब्दः वृथा वृद्ध वृद्धत्व वृद्धदारक वृद्धनाभि वृद्धश्रवस् वृद्धसंघ. वृद्धा वृद्धि वृद्धिजीविका ... वृद्धिमत् वृद्घोक्ष याजीव वृंत वृंद दभेद वृंदारक छंदिष्ठ वृश्चिक तृप टपण तृपदंशक वृषध्वज वृषन् वृषभ वृषल वृषस्यंती टपा.. वृषाकपायी वृषाकपि टषी. दृष्टि ॠष्णि वेग वेगिन् पृम् श्लोकः | शब्दः ४३४६ २४६ वेणि १३५० ४ वेणी १०७ १४१ १४० १३४ २७९ २०४ ३०६ २२५ २१० ८३ १२९ १३० शब्दा शुक्रमणिका. १२२ वेणु (३०९ १०० वेणुध्म वेतन | वेतस १४० ४० ११० १३७ १४६ ६१ ९ ४४ ४० १२ ९ ४ ८५ ६१ ५ ४२ | वेणुक ३२२ ३१५ १७७ वेतस्वत् विताल वेत्रवती. वेद वेदना वेदि वेदिका. वेध वेधनिका वेधमुख्यक १५ ४० वेधस् ४१ वेथित ३ ९ २७६ ११३ वषथु वेमन् २९० १६ | वेला. २७६ ११२ वेल्ल १२२ १४ वेल्लज १२२ १४ २८८ ७ वेल्लित २८ २४ १०३ १०३ वेश १०६ ११६ वेशत २२५ ५९ वेश्मन् • ३३८ २२० वेश्मभू ७६ | वेश्या १५० १२० ८ १० २२५ २३८ १३३ १०० www.kobatirth.org ३६ ४५ वेषवार. ५९ वेष्टित १ विहत् ९ ८७ १५५ | वैकक्षिक १२९ | वैकुंठ ४६ वैजनन १७ ११ वैजयंत.. २२९ ७६ वैजयंतिक २९२ २० वैजयंती १९८ ७३ वैज्ञानिक पृष्ठम् श्लोकः | शब्दः १५५ ९८ ९५ ६९ १९६ १८९ २४१ २४८ ८६ ६९ ३६५ ६३ ૩૪ २७८ १७० ७६ २७९ २७४ ५० २४५ ३३२ १०३ २१८ २६८ ८२७१ ७२ ६१ ७३ ७७ वैणव १६१ वैणविक ४१ वैणिक १३ वैतंसिक ३८ |वैतनिक २९ वैतरणी ९. वैतालिक २१ ६४ २४७ ३४ वैनतेय ११० १३५ वैनीतक Acharya Shri Kailashsagarsuri Gyanmandir {३४० २२७ वैमात्र ९९ वैर वैदेहक ३. वैदेही ६ वैद्य For Private And Personal १८ वैद्यमातृ १६ वैधात्र ८ वैधेय १३५ ६ वेश्या जनसमाश्रय ७२ वेष १५६ २१८ २७२ २२७ १ ३५० ( ३५३ १५ ३८ वैरनिर्यातन २८ वैरशुद्धि १९७ वैरिन् १०६ वैवधिक ३५ वैवस्वत.. ७० वैशाख ८७ २. वैश्य.. २८ वैश्रवण.. ४ वैश्वानर १९ वैसारिण १९ वौषट् १६४ १३६ २ व्यक्त ९९ व्यक्ति ३५ व्यग्र... ९० व्यंगा ६९ व्यजन ५ व्यंजक व्यंजन १८ व्यक ३९ व्यत्यय ... १४० १० ४९ व्यत्यास १९७ ७१ व्यथा २०४ ९९ व्यथ २५३ ४ व्यध्व पृष्ठम् श्लोक ८४ १७७ २४१ १३ २४१ १३ २४२ १४ २४२ १५ ५३ २ २०४ ९७ २३९ २२९ १०१ ९६ १४५ ५७ १०२ १०३ ५४ ११ ર૬. ७ १९४ १३७ १९३ ४७ १३ २६ २२८ २०६ ११० २०६ ११० २०५ १५ १२ १८ ४६ १८२ १० २४३ १५ ६२ १६ ७४ ३५९ ३०९ (३६६ ३ ७८ १ -७२ ५६ ५८ १७ ८ ६२ २९ ३१ ३३० १८९ ३२० १.७६ १६६ १४० ४६ १६ ३१२ ११५ २३ ५१ ३३ ९१ २८४ २८४ ४८ ३१ ५८ २५ ५३ २५ २७९ ७९ ५४ ३ ८ १६ Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra शब्दः व्यय. व्यलीक व्यवधा व्यवसाय व्यवहार व्यवाय व्यसन व्यसनात व्यस्त व्याकुल. व्याकोश व्याघ्र व्याघ्रनख व्याघ्रपाद व्याघ्रपुच्छ.. व्याघाट व्याघ्री व्याज व्याड व्याडायुध व्याध व्याधि व्याविघात व्याधित व्यान व्यापाद व्याम व्याल व्यालग्राहिन् व्यावृत्त व्यास व्याहार व्युत्थान व्युष्टि व्यूढ... व्यूढकंकट व्यूति व्यूह व्यूहपार्किंग व्योकार पृष्टम् श्लोकः | शब्दः २८१ २८९ १७ | व्योमकेश १२ व्योमन्.. १८ १२ व्योमयान ३३६ २१२ व्योष ३३ ९ १७९ ५७ ३१३ १२० २६२ ४३ ७२ व्रण २६८ २६२ ८१ ( ११९ ( २६६ १०८ ८८ ९१ १२३ १०१ १ ५९ ४३ व्रणकार्य ७ व्रत ३० ३३ - १२९ १९९ व्रतति १२९ | व्रतिन् ३७. त्रश्वन | १०८ ૪૩ ८५ २४ १४५ ५८ १४ ६७ ३० १५२ शब्दानुक्रमणिका ५० त्रात. १५ व्रात्य ९३ त्रीडा त्रीहि ४२ त्रीहिभेद ४८ ( ४९ २९७ १०८ १२९ त्रैहेय २४३ १२ १२६ ५१ व्रज व्रज्या २९७ ४४ ४ ८७ | शकुंत ५२ ७ (३३२ १९५ ५३ २७२ ९२ २८२ ३४ ३१३ ११८ शकृत् २९६ १९६ २४५ २८ शकट शकल शकुलिन् शकुन शकुनि www.kobatirth.org ११ शकुलाक्षका _३४२ २३७ १९९ २४० शकुंति शकुल २२ शकुलादनी १ शकुलार्भक ३८ शकृत्कारे ६५ शक्ति ३९ शक्तिवर ७९ शक्तिहेतिक शक्र ७९ ७ | शक्रधनुस् श बुष्टम् श्लोकः | शब्दः ८ १५ ११ २३८ ( १२९ । २२४ ૨૦૪ ( २०३ २४४ ३३० १७५ ८१ ( ५०२ १६७ २४६ १२९ २७९ ४६ २१३ २१४ २१४ २१० * २०५ ३२० १९७ १० ९५ १७ ३६ | शक्रपादप For Private And Personal १] शक्रपुष्पिका ५१ | शत्रु १११ शंकर ३९ ३० शंकु ३६ ९५ ५४ शंख Acharya Shri Kailashsagarsuri Gyanmandir १८८ ३८ शंखनख ९ शंखिनी.... ६६ शची ७ शचीपति ३३ /सटी. ३९ शठ ५४ | शणपण २३ | शणपुष्पिका १९३ १८ ५८ १२७ १२७ १२७ (३०० १२७ ५९ १९ ११६ १५९ ९९ ८६ (१०४ १११ ५८ ૨૪૮ ३२५ १५ शणसूत्र... २९ शतकोटि २० शतद्रु ६ शतपत्र ५२ १६ १७ | शतपर्विका ३२ ३२ ३२ ५७ ३२ शतपत्रक शतपदी शतपर्वन् शतपुष्पा शतप्रास शतमन्यु शतमान शतमूली शतयष्टिका. शतवीर्या शतवेधिन् १७ शतह्रदा.. ६७ शतांग ६२ शतावरी १९ १०२ / शत्रु ६६ शनैश्वर ९ ४३ शनैस् ६९ शपथ ४५ शपन ६६ शफ.. १० शफरी ६७ पृष्ठम् श्लोकः ९२ ५३ ११० १३६ २६० ३६ ७ ३२ ५९ २० ८१ . २०३ ९३ ६० २३ १०९ १३० _ २९१ १८ ६० १०८ २३ १२६ १० ४७ १० ४६ ११४ १५४ २६३ ४६ ११३ १४९ १०३ १०७ ५८ १६ ५० ३३ १० ६२ ६४ ४० १२३ १६ १२२ १३ ११६ १६१ १०२ १०२ (११५ १५८ ११४ १५२ ९७ ७६ १० ४५ ३७१ ३४ १०२ १०० १५७ १०५ ११६ १५९ • ११९ १४१ १७ ९ १९२ १०२ १८२ . १८२ २० ३५३ ३६ ३६ १९२ ५८ ५१ १०१ ९ ११ २६ १७ ९ ९ ४९ १८ Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २७ २२ शस्त्र............. ३४ ८६ शस्त्री Am ९२ शमी .........1२१५ Mmm २३ शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः | शब्दः पृष्टम् श्लोकः शब्दः पृष्टम् श्लोकः शबर ......... २४३ २० शरण ......... २९९ ५२ २०० ८२ शबरालय...... ७७ २० २३२७ १७९ शबल ......... ३४ १७ शरद ... ......२ २७ २० शस्त्रक......... २३५ ९८ शबली......... ९२ शस्त्रमार्ज ...... २४० ७ शरभ ११ शस्त्राजीव ...... १९६ ६७ शब्द ... २ शरव्य ...... २२ शराभ्यास.. २०१ शब्दग्रह ... ... १५४ ९४ शरारि......... शाक ... .......१२१८ ३४ शब्द न ......... २६१ ३८ शरारु २५९ २८ शाकट ......... शम ............ २७८ ३ शराव शाकुनिक ...... शमथ ..... २७८ शरावती ...... ६३ शाक्तीक ... ... ६१ शरासन ... ... शमन ... ... २६ शरीर ......... शाक्यमुनि.. ३२ शरीरास्थि शमनस्वट...... शाक्यसिंह...... ... शमल ......... १४८ ६७ शरीरिन् ...... २९ शाखा ......... शमित ......... शाखानगर '७२ २ ७० ५२ शर्करा .......... शाखामृग ...... शाखाशिफा ... शमीधान्य... शर्करावत् ...... शाखिन् ... ... शमीर ......... शर्करिल शांखिक ...... २४० शंपा.......... शर्मन् ......... शाटक ......... शंपाक ......... शर्व ........ १२ शादी ......... ३७२ ३८ शंब ........... शर्वरी शाठय ... शर्वाणी ३९ शाण ... ...... २४६ ३२ शंबर ... ... १२१ १०शल ..... शाणी ......... शंबरारि .... २७ शलभ .... २८ शांडिल्य ...... शंबरी ८७ शलल १२०७ २८ २५ 'शात ... ... शंबल ......... ३७१ ३४ शलली.. १२० शंबाकृत ...... २११ ९ शलाह ........ १५ शातकुंभ ...... २३४ शंबूक ६० २३ शल्क ... २८९ शातला......... ११२ १४३ शंभली......... १३५ १९ १३ शात्रव ......... १८२ ११ S७ ३२ शल्य ... .. १२० शभु............"1३१७ १३४ २०३ ९३ शाद.. शम्या १४ शव ....... २०८ ११८ शादहरित ...... शम्याक २३ शश ........ १२१ ११ शाद्रल शय.... ..... १५१ ८१ शशधर ...... १५ शांत............ २७४ | शशलोमन् ...... २३७ शांति ...... २७८ शयन ११६५ १३८ शशादन ४ शाबरी......... २४९ शयनीय १६४ १३७ शशोर्ण .. २३७ १०७ शार............ ३२४ १६५ शयालु... ३४९ शारद ......... ३०८ ९४ शयु............ शारदी......... १०४ १९९ शय्या ......... १६४ १३७ 1३५२ शारिफल ...... २५० ४६ ... ...... ११८ १६८ शारिवा ... ... १०५ ११२ शार्कर ......... शरजन्मन् ...... १२७६ १०६ शान्.ि ........ ५ १९ . . . . . . (५६ शयित .... २२ शश्वत् ......" 1३४४ शर .......... ७० ११ For Private And Personal Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra शब्दः शार्दूल शार्वर शाल शाला शालाटक शालि शालीन. शालूक शालूर शालेय शाल्मलि शाल्मलीवेष्ट शावक शावर शाश्वत शाकुलिक शासन शास्तृ शास्त्र शास्त्रविद शिक्य शिक्यित शिr शिक्षित शिखंड शिखंडक शिखर शिखरिन्. शिखा शिखावत् शिखावल शिखिग्रीव शिखिन् शिखिवाहन शिग्रु. ११९ ( २६६ { पृष्ठम् श्लोकः | शब्दः १. शिग्रुज ७३ ८२ २८९ २१५ २५८ ६३ ६० | १०३ १२१० शिंजित ३३० १८७ शिंजिनी ५९ १९ शितशुक ८० ५ शिति ९० ९० १२९ ८७ २५३ १२७ १५५ ५९ ६ ७७ ( ३१० शब्दानुक्रमणिका. १२७ १५५ - २९१ ६ शितिकंठ १९ शितिसारक २६८ ४० २८६ शिरोधि २५ शिरोरत्न १८६ १४ शिरोरुह शिरोस्थि (३१० www.kobatirth.org १२ शिपिविष्ट २४ शिफा २६ शिफाकंद ३८ | शिविका २४ शिबिर १०५ शिवा ४ ३२७ १७९ ६ शिल २५३ २४६ ३० शिला ८९ २७२ ३५ ४ शिलाजतु ९ ८७ १२१८ ६ शिरस् ४६ शिर ४ शिली ३१ शिलीमुख ९६ शिल्लो ४ शिल्प ७८ ( ८२ १२ शिल्पिन् ४७ शिरस्य .. ३८ शिरा ३३ शिरीष ७२ शिरोग्र १२ ६० शिवक ३१ ९७ शिवमल्ली १९ शिल्पिशाला १ १०६ शिव.... १२ ५८ १२७ ३० शिवा २३६ १०१ १२७ ३० १०६ शिशिर. ४२ ३१ शिशु ३४ शिशुक... .... पृष्ठम् कः | शब्दः २३८ ११० शिशुत्व ४० २०१ २१३ ३०६ ८ { { ረ २९५ ८२ ६४ १९३ १८८ २१५ १५४ १९६ १६६ १४७ ९४ ८२ १५३ १५६ १५६ ७८ ७ २८ १४८ २०९ २ ७५ १३ २२८ ९८ २४ शिशुमार ८५ शिश्न १५ शिश्विदान ८२ शिष्टि ३४ शिष्य ३८ शीकर ३४ शीघ्र ११ १२९ ५८ ४३ ५३ शीत ३३ २३ ९५ शीतक ६४ शीतभीरु For Private And Personal ९८ ६५ | शीतल ६३ २३६ १०४ ६० २९१ १८ ७७ २४७ २३९ ७४ १२ शीतशिव ८८ १०२ शीधु ९५ शीर्ष ६९ Acharya Shri Kailashsagarsuri Gyanmandir ४ शीर्षण्य २४ शील १ शुक्र. ३५ १२ शुक्ति २५ ७३ ८१ ३९ ९२ ५२ ९३ १०८ ५९ शुक्रल १२७ शुक्रशिष्य १२० ५ शुक्क्र.. -३३६ २११ शुच्· १९ १९ शीर्षक शीर्षच्छेय २६ १८ ५ शुकनास ७ शुक्त.. ཡྰ १८ ३८ शुचि शुक्र...... ६९ पृष्ठम् श्लोकः १४० ४० ५९ २० १५० ७६ २६३ ४६ १८६ २६ १६८ ११ १७ ११ १४ ६८ १९ १९ ८६ ८८ -३६६ १९ १९ ३० ३४ २२ १८ ७० ९ १९ १९ ११३ १४९ २४३ ९६ १०३ १०५ १०७ १२२ २२० ४२ ३७१ ३.४ १५४ ९५ १९५ ६३ २६२ ४२ १५५ ९८ ( १९६ ६४ २६ f ४७ ( ३३३ २०० १०९ १३२ ( १२५ २१ ९२ ३०६ ६० (१०९ १२ २६ ५७ ८२ १२ ५९ २० २५ २६ १६ १४६ ६२ ३३८ २१९ ४ १२ ३२ १२ ४७ २५ ३२ ४५ २३ १३० ५९ १६ १२ १७ Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२ नंगी १०२ २४३ ५० : ३० : शुभ्र ....." ३३१ . २८ श्यामा ......... १०५ १२ ९७ शैक्ष... शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः शब्दः पृष्टम् श्लोकः । शब्दः पृष्ठम् श्लोकः शुंठी............ २१९ ३० भंगार ......... ४५ १७ शौकल्य ... ... १४१ ४१ शुंडापान ...... २४८ ४१ अंगिणी ...... २२६ ६६ शीड ... ...... २५७ २३ शुतुद्रि... ..... शौंडिक ...... शौंडी ......... शुद्धांत ........ १०० शौद्धोदनि...... शुनक ........ (१०६ ११६ शौरि ... शुनी ....... २२ टंगीकनक ... २३४ ९६ शोर्य ... .. २५ त............ २७३ शौल्किक ..... शुभ...... ७६ शेखर ... १६४ १३६ शौष्कुल २३ शेफस् ......... ...... १५० ७६ श्योत .... शुभंयु ......... २६४ 5 ९६ ७० श्मशान......... २०८ ११४ शुभान्वित...... २६४ ६०/शेफालिका ...१३५९ ७. श्मश्रु १५५ ६.३२ . .१३ शेमुषी श्याम शेलु............ ३४. श्यामला ...... ३३ शुभ्रदंती ... शेवधि ......... । ९२ शुभ्रांशु......... शेवाल १०४ १०८ शुल्क ........ शेष ....... (२३४ शुल्ब ... २२४५ शैखरिक ...... श्यामाक ...... शैल ............ श्याल शुश्रपा ......... १७४ ३५ शैलालिन् श्याव शुष्कमांस ...... श्ये त ... ...... ३२ शुष्म २२४१ १२ श्येन... शुष्म न् ......... १२ ५७ शैलेय १०७ १२३ श्यैनंपाता .. ... २१५ . ६३ ३८ श्रद्धा ३१० शूककीट ...... १२२ १४ शैवलिनी ..... ६२ ३० श्रद्धालु.. शूकधान्य...... २१५ शैशव ......... शूकशिबि ...... ०० ८७ शोक ४७ २५ श्रयण .... शद............ शोचिष्केश ... ५७ श्रवण ......... १५४ शुद्रा ......... १३४ शोचिस् ३४ श्रवस् ... शद्री......... १३४ १३ ..... १५ श्रविष्ठा..... शोण ........1६३ शून्य १६५ ३४ श्राणा .. शर.... १९८ __ ७७ शोणक......... ९३ ५७ श्राड ...... शूर्प......... २६ शोणरत्न ...... २३३ ९२ श्राद्धदेव .. शूल......... ३३२ १९६ शोणित.... ६४ श्राय ... ...... शूलाकृत २२१ ४५ शोथ ... १४४ ५२ श्रावण ......... शुलिन् ......... १२ शोथन्त्री ... ... १४९ आवणिक ...... शल्य ४५ शोधनी.. गाल......... खल १५७ १०९ शोधित... श्रीकंठ ....... झंखलक ...... २२९ १४४ ५२ श्रीघन .... ४ शोभन .... २६४ ५२ श्रीद............ श्ग............२११२ १४२ शोभा . १८ १७ श्रीपति......... शोष ... . श्रृंगवेर......... २१९ ३७ शौक ......... १३० ४३ भंगाटक ...... ७१ १७ शौक्तिकेय ...... ५२ १० श्रीपर्णिका...... ८९ ४० २४१ २०५ २०० शैलूप .. ३५८ २३ शैवल ... शक... २८० W २२२ ७५ to ११३ २२१ श्री ........."। २००। ४६/श्रा ............ ७५ शोफ .... १४३ ५२ श्रीपर्ण .........१२९९ ५२ For Private And Personal Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पृष्ठम् श्लोकः ....... १६२ १२९ श्वसन ......... १ ९२ ५२ शब्दानुक्रमणिका. शब्दः ' पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः श्रीपर्णी ... ... ८८ ३६ वत्ति ......... २०९ २ संवत्सर ...... २७ श्रीफल......... ८७ ३२ श्वशुर ......... १३८ ३१ संवत् ......... ३५३ १६ श्रीफली १०१ ९५ वशुरौ......... १४० ३७ संवनन ......... २७८ ४ श्रीमत् ......... १४ श्वशुर्थ संवर्त ......... २८ श्रीमान् ........ ४० श्वश्र...... संवर्तिका ...... श्रील ... ...... १० वअश्वशुरौ ... १४० ३७ सवसथ ... ... ७७ श्रीवत्सलांछन... ६ २२ संवाहन ... ... २८२ श्रीवास......... १६२ १२९ श्वस् ............ १५५ श्रीवष्ट ......... ५४ संविद् ......... श्रीसंज्ञ......... श्रीहस्तिनी २९ धाविध......... १२० संवीक्षण ...... २८४ ३० श्रत ............ ३०४ ७६ श्वित्र ...... ... १४४ ५४ संवीत. संवेग ......... ... ......२१५४ २३४ सर्वद २७८ ६ संवेश ......... [८० संव्यान......... १६० ११८ २२५ २३ २३९ संशप्तक ... २०४ ९८ श्वेतच्छद ...... संशय २४ चैतमरिच ...... २३८ संशयापनमानस ६वतरक्त......... ३३ १५ संश्रव श्वतसुरसा...... संश्रत ......... २७६ १०९ श्रेयसी.........) संश्ले ष ......... २८४ ३० ससक्त ......... २६७ ६८ श्रेष्ठ ........ २६६ पोपट्कर्मन् ...... १६६४ १२७ २९ ससद ......... २६९ १५ श्रोण ......... आणि ... पडभिज्ञ १४९ ४ ......... १४ संसरण.......... ओणिफलक ... षडानन...... पइग्रंथ ........ संसिद्धि ... ... श्रोत्र ... १६४ १३४ श्रोत्रिय. १६६ पइग्रथा ... ... १०२ १०२/सस्कार ... ... पइग्रंथिका ... संस्कारहीन ... संस्कृत . .......... ९४ श्वेत ............. श्वेतगरुत् । (१०२ पद पट्पद श्रीपटू १७९ ३५१ १२ ३२/सस्तर.... पह ............. ट १४० . ८२ १५१ ८८ ११४ १५४ २८० श्लेष्मण ... ... श्लेष्मन... श्लेष्मल......... श्लेष्मातक...... श्लोक श्वःश्रेयस ...... श्वदंष्टा ..... वन ......... श्वनिश......... श्वपच ......... २४३ (५० भ्र....... १२९ (३६५ श्वयथु ......... १४४ ११८२ ९ संस्तव ......... १२ पष्टिक ......... २१५ सस्ताव......... संस्त्याय ३२१ ६० पष्टिक्य......... संस्था ३४ पाण्मातुर...... ९ ४३ संस्थान......... ३१४ १२४ संस्थित...... २०७ ११७ संस्पर्शी ... ... ० संयत ......... २०६ १०६ संस्फोट ... ... २०५ २२ संयत ..... २६२ ४२ संहत ......... २६९ ७५ ४० संयम ......... २८१ १० संहतजानुक ... १४२ ४७ २० संयाम .... २८१ १० संहतल......... १५२ ८६ २ संयुग ......... २०५ १०५/संहति १२९ ४० ८४ संयोजित ...... २)संहनन १४८ २२ संराव ......... ४० २३ संहति ५२ संलाप ......... ३८ २६/सकल ......... २६७ ६५ १०५ . . . For Private And Personal Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ७२ शब्दः सकृत् सकृत्प्रज सक्तफला सक्थि सखि सखी सख्य सगर्थ्य सगोत्र सग्धि संकट संकर संकर्षण संकलित संकल्प.. संकसुख संकाश संकीर्ण संकुल संकोच संक्रन्दन संक्रम संक्षेपण संख्य संख्या संख्यात संख्यावत् संख्येय. संग संगत संगम संगर संगीर्ण संगुढ संग्रह संग्राम संग्राह संव. संघात ... पृम् लोकः | शब्दः ३४४ २४९ सचिव १२४ ९२ १४९ १८३ १६४ १९८३ १३९ १३९ २२४ २७१ ७६ ६ २७३ ३० २६२ २४८ ( २३८ २० | सजंबाल ५२ | सज्ज ७३ सज्जन. १२ १२ सज्जना १२ | संचय ३४ | संचारिका. ३४ संजवन ५६ संज्वर ८५ संज्ञपन २७३ शब्दानुक्रमणिका ९८ / संज्ञा २५ संज्ञ ९३ सटा ४३ ३८ सत् १ सततं २७१ ८५ ( ३०० ५६ / सती ३९ १९ ( २७१ ८५ १६१ १२४ १० २८३ २८२ २०६ ३० २६७ १६६ २३१ २८३ ३८ ( २८३ ( ३-७१ १३० · ५३ । १२९ २ संडीन १०४ २ ४७ सत्व. २५ २१ | सत्पथ ३२४ १६६ २७६ १०९ www.kobatirth.org ३६ ६ सतीनक. सतीर्थ्य.. सत्तम सत्य ६४ सत्यंकार सत्रा सत्रिन् सत्वर सद्ध्याज्य.. ९३ सदन ३६ ६ सदस् २०६ १०५ सदस्य ५ सत्यवचस् ८३ सत्याकृति .. २९ | सत्यानृत १८ | सत्यापन २९ सत्र ३४ २०२ ९० सदा २८० १४ | सदागति ४१ सदातन २ सदानीरा ३९ | सद्दकू पृष्ठम् श्लोकः | शब्दः ३३४ २०५ सहक्ष ६९ १० सदृश १९६ ६५ संदेश ( १६६ . १८८ १९० १२९ १३५ ७३ १२ २०७ २९५ १४२ १५५ १२९ १६६ ( ३०६ १४ १३२ २१३ १६८ २६६ २३० २०९ ७३ १६९ १६९ ३५६ ३ सद्मन् ३३ सयस १३ २६८ ६२ २४७ For Private And Personal ४२ ३९ | सभ्यञ्च्... १७ सनत्कुमार ६ सना ९७ ३७ ५ ८३ ६९ Acharya Shri Kailashsagarsuri Gyanmandir ६० सनातन ११३ सनाभि ३३ सनि... ४७ सनिष्ठीव | २९ (३३६ २१२ सधर्मिणी १६ ६ संतान १२ ५८ ७१ ३९ | संदित २२ (३२१ १५३ संदेशवाचू... २३० ८२ संदेशहर १७६ ४३ / संदेह ८२ संदोह सनीड संततं संतति संतप्त संतमस. संताप संतापित संदान २९ संदानित संदाव ८२ | संधा २३० ३२८ १८० संधान ३५० १८३ १५ १४ १७१ ३ संद्राव ४ संधि ... ६८ संधिनी. २४. संध्या ५ सन्नकद्भु· १५ सन्नद्ध १६ सन्नय २२ सत्रिकर्षण. ६४ सन्निकृष्ट ७२ सन्निधि ३३ सन्निवेश ३७ सपत्न पृष्ठम् श्लोकः २४७ ३७ २४७ ३७ २६७ ६७ ७३ ४ ९ २० ३४ ३५९ १९ २६० ११ ५४ ३५३ १७ २६८ ७२ १३९ ३३ १७३ ३२ ३९ २० २६७ ६६ १४ ६९ १६५ १ २७५ १०२ ५१ ४ J ११ ५३ ( १६५ १ १२ ६० २७१ ८४ २२८ ७३ २७३ ९५ २०७ १११ ( २७३ ९५ । २७१ ८६ ३८ १७ १६ a १८४ ३० १२९ २०७ ३९ १११ ३१० १०२ ૨૪૬ १८४ २८० २२७ २३ ८८ ३ 6.6. १८२ ४२ १८ ११ ६९ ३ १९६ ६५ ३२१ १५० २८२ २३ २६७ ६६ २८२ २३ १९ १० ३५ Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir (३४९ १३९ ९ ३३ समस्त ......... ૨૨૮ १२१ ९ : : : २७९ शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः | शब्दः पृष्ठम् श्लोकः (३९१ ९समर्थ ......... ३०६ सपदि. ८६ समुदाय ......१२०६ १०६ समर्थन......... ...... १८६ २५ (१६९ सपर्या ... १४ समर्थक २५४ ७/समुद्र ......... ३६४ १७ ७४ समर्याद २६७ ६७ समुद्रक......... १६५ १३९ सपिंड समवर्तिन् ...... १३ ६१/ समुद्रीर्ण ...... ३०० ५५ सपीति... समवाय ...... १२९ ४० समुद्धत......... २३ २५७ सप्तकी .. १५७ १०८ समष्ठिला ...... ११५ १५७/ समुद्र सप्ततंतु.. समसन.. ........ २८२ २१ (१०० ९२ सप्तपर्ण. २६७ वाममुद्राता ......२१८६ सप्तर्षि ... (१०९ १३३ समस्या ......... समुदन...... २८३ २९ सप्तला ........ समाः ......... ..... २७ २० समुन्न ......... २७५ १०६ समांसमीना ... सप्ताचिस्...... समुन्नड ...... ३१० १०३ २९ समाकर्षिन् .... सप्ताव......... समुपजोषम् ... सप्ति ......... समाघात ...... २०६ समूरु ......... सब्रह्मचारिन् ... समाज ......... समूह १२९ ३९ सभर्तृका ...... समाधि समूह्य १७० २० समृद्ध २२५ ११ सभा ......... १६९ १६ १४ समृद्धि (३१७ १३७ समान २२४७ ३७ संमृष्ट .... २२१ सभाजन ...... २७९ १२७ संपत्ति ... २०० सभासद ...... समानोदर्य..... ३४ संपद् ......... २०० ८१ सभास्तार...... १७० समालंभ ...... २८३ २७ संपराय ...... ३२० १५० सभिक ......... समादृत्त ...... १०संपिधान ३३४ १२४ समासाद्य... ... ९२ संपुटक......... १६५ १३९ सभ्य ......... ।१७० समासा ...... ३६ ७/संप्रति २४७३७ ...... संप्रदाय ...... २७९ सम..... ६४ समाहित संप्रधारण...... समग्र ....... २६७ ६५ समाहति संप्रधारणा ... (१०० ९०समाह्वय ...... २५० ४६ संप्रहार..... समंगा ...... १११ १४१ (१६९ १५ संफुल्ल ... समज ...... १३० संबाध ......... ४२ समिति. संबोधन ...... समज्ञा......... संभेद... ... ... १५ समित् ..... समज्या ८२ समंजस १८६ १३ ...... २४ समिधू समधिक ७५ समीक ......... समंततस् ...... ३५२ १३ समीप संमद ...... समंतदुग्धा ... ०६ समीर १३ ६५ संमार्जनी समंतभद्र ...... संमूर्छन......... समीरण .... समन्वितलय... सम्यञ्च ...... समम् ४समुच्चय......... सम्राज.. १समुच्छ्रय ...... ३२ ३२१ १५१ सरक ......... २४९ समय ....... ३२० १४८ समडिझत...... २७५ १०७ सरघा ३४७ २१ समुत्पिज...... सरट १२२ समया .. ।३५० समुदक......... २७२ ९० सरणा समर ......... २०५ १०४ समुदय......... १२९ ४० सणि ......... ७२ ९ २४९ ३७ समाहार ६३ २०५ १०१ संभ्रम माधक ...... mews २०४ For Private And Personal Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ७४ शब्दः सरत्नि सरमा सरल सरलद्रव सरला सरस् सरसी सरसीरुह सरस्वत् सरस्वती सरित् सरित्पति सरीसृप सर्ग. सर्ज... सर्जक सर्जरस सर्जिकाक्षार सर्प सर्पराज सर्पिस् सर्व सर्वंसहा सर्वरस. सर्वला सर्वलिंगिन् सर्ववेदस् पृष्ठम् कः | शब्द: १५२ २४३ सर्वान्नीन सर्वाभिसार ९३ _२५४ १६२ १०४ ६१ ६१ ६४ ५४ ( ३०० ३४ ( ६३ ६१ ५४ ५२ सर्वज्ञ सर्वतस् सर्वतोभद्र ९४ सर्वतोभद्रा ረ ५२ सर्वतोमुख.. सर्वदा ३५५ सर्वधुरावह २२६ सर्वधुरीण. सर्वमंगला.. { २२३ २६७ ६७ ४ ८ ७४ शब्दानुक्रमणिका. २९२ ९० ९० १६२ २३७ १०९ | सहज ५१ ५१ २०३ १७७ ८६ सर्वार्थसिद्ध २२ सर्वो ६० सर्षप ८ | सलिल १२९ सल्लकी १०८ सव २८ | सवन २८ सवयस् ४० सवितृ १ सविव ५७ सवेरा १६८ २०३ सर्वसन्नहन सर्वानुभूति सर्वान्नभोजिन् २५७ २५७ २०३ २ सव्य.. ३४ सव्येष्ट २९ सस्य १ सस्य मंजरी ७ सस्यशूक २२ सस्यसंवर ४४ | सह .... ४४ सहकार १२७ | सहचरी www.kobatirth.org ३५२ १३ सहस्य ६ सहधर्मिणी ४ सहन ५२ सहभोजन. ६४ ३. सहस १० सहस्रदंष्ट्र ६२ | सहस्रपत्र ३५ | सहस्रवीर्या ४ सहस्रवेधि २२ सहस्रवेचिन् ६६ सहस्रांशु २२६ ६६ सहस्राक्ष ९ ३९ | सहस्रिन् १३ ३५ सहसा १६२ १२७ ९३ / सहा.. ४५ सहाय ९ सहायता ९४ सहिष्णु.. १०४ १०८ साँयात्रिक. २२ सायुगीन २२ | सांवत्सर ९४ | सांशयिक पृष्ठम् श्लोकः | शब्दः ४ २०३ २१३ ५५ १०७ १६९ १७७ १८३ २१ २६७ २६७ २७१ १९५ ८३ २१४ २१४ ९० ३५० ९७ १३९ १३२ २५९ २२४ ८७ ३३ ७५ ३४ ५ साधुवाहिन १५ साकम् ९४ | साकल्य १७ साक्षात् ३ सागर १२४ साचि १३ साति ४७ १२ सातिसार .... ३१ सात्विक ६४ १९६ ६७ ६७. सादिन्.. ८४ ६० साधन १५ साधारण २१ | साधित.. २९ | साचिष्ठ.... ४४ साधीयत ४ २६ १४ २०५ १०२ (३४१ २३१ For Private And Personal Acharya Shri Kailashsagarsuri Gyanmandir साध्य ३१ ६५ साध्वस. साध्वी ३५० ७ सांत्व २६ १५ ५८ १८ साधु १५८ १० १९५ ९.७ . १०५ ११३ १९७ २८६ २५९ ५७ सानुसांतपन ४० सांद्र. सांदृष्टिक ७१ सामि ४१ सामिधेनी ३१ सामुद्र १२ सपरायिक १९८ ७७ सांप्रतम् १८३ १४ २५३ ५ सायक ......... पृष्ठम् श्लोकः ३५० २७७ ३४४ २४२ ५४ ३५० २८५ ( ३०२ १९५ _ ३११ १४६ ५९ ४५ १६ { • २७० ३१३ ११९ २४७ ३७ ८२ ४ २ १९० ३ ४६ १३२ ७८ १ ६ १७८ ३९ ६७ ४० २६१ २७६ ११२ ३४१ २३४ १६६ ३ २६४ ५२ (३०९ १०१ ६० १०६ ( १८५ ५२ ६८ १८ १८५ २१ सानाय्य २२० ४० साप्तपदीन.. १११ १४१ २१ ३१ | सामन् ४७ सामाजिक.१७० ६२ २९ ३१ ७३ | सामान्य .......... २७० ८२ २८७ ४४ १० २१ ६ १८७ | २५९ ( २६७ १७२ २७ १८३ १२ ३५ ३ २१ १६ २९ ३० ६६ * २४८ ३४६ १७१ २२ ४१ २२० २०५ १०४ ( ३५५ २३ ११ २ Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३ ११४ २५ २३ २१४ १०५ ११२ सुचरित्रा ...... १४४ ६५ सारस ...........११२५ ........ २३०१ . १५ १८ २४ . . . . २० . शब्दानुक्रमणिका. ७५ शब्दः पृष्ठम् श्लोकः शब्दः . पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः सिताछत्रा ...... १५९ सुख .............1३६६ । २८ सायम्.. ९ सिता ......... । ८२ १२ सिताभ ... ... १६३ १३० सुखवर्चक ...... २३७ १०९ सार ... सितांभोज...... सुखसंदोह्या ... २२८ ६४ सुगत ......... . ४ सारंग....... २९२ ३ सिह... ... "२७४ १०० सिद्धांत......... ३० ४ सारथि ... ... १९४ सुगंधि .......... सारमेय ... ... २४३ सिद्धार्थ ..... सारव ......... |सिद्धि ......... सुचेलक ... .. सिध्म ......... ।१३७ सिध्मल ... ... १४६ । ६१ सुत सिध्मला ...... सारसन |सिध्य ......... सुतश्रेणी ...... सिध्रका ...... सारिका ...... सुतात्मजा...... ३५९ सिनीवाली ... मुत्रामन् सार्थ ९५ ६८ उत्या सुत्या ......... सार्थवाह...... २२९७८ सदुक... सुत्वन् .... सार्थम् ......... ३५० सिंदुवार सुदर्शन... साई ... ...... सुदाय .... सार्वभौम सुदूर ... .. ४४ सुधर्मा साल ... ७३ ३ सिंधु .... सालपर्णी ..... १०० सुधा ... सास्ना ...... ६३ सिधुज......... २२० सुधांशु साहस ...... ११ सिंधुसंगम... सुधी............ ६२ सिल्ह १६२ साहन ........ सुनासीर ...... २२८६ सीता सुनिषण्णक सीत्य ... ११८ सिंह ... ...... सुंदर ......... " २६६ सीधु ...... २४९ सुंदरी ......... सिंहनाद ...... २०६ १०७ सीमन् .... सुपथिन् सिंहपुच्छी ... ३ सीमन्त ... ... सुपर्ण ......... सिंहसंहनन ... २ सीमतिनी...... सुपर्वन् ......... सिंहाण ... ... सीमा ......... सुपाचक ...... सिंहासन ...... सीर ... ...... सुप्रतीक ....... सिंहास्य ...... १०३ १०३ सीरपाणि...... सुप्रयोगविशिख सीवन ......... सुप्रलाप ... ... सिंही ..... सीसक......... २३७ सुभगासुत...... सिकता ...... ३०३ ७३ सीहुण्ड......... १०३ सभिक्षा......... सिकतामय ... ३४९ सुम ......... सु ... ..........1३५० सिकतावत् १०७/ सुकंदक ... ... ११३ १४७ सुमनस् ... सुकरा ......... २२७ ७० सुमनसः .. २३ सुकल ......... २५४ ८ सुमना .. २७३ ९५ सुकुमार ... ... २६९ ७८ सुमनोरजस् ... सित ... ९८ सुकृत ......... .... २८ २४ सुमेरु ......... ५३०५ ८० सुकृतिन् ...... २५३ ३ सुर ............ ११५ २०२ m . . २११ . . ७७ . २१२ १ ५ सुमन २३७ सिक्थक ....... 1२८८ २७४ For Private And Personal Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पृष्ठम् श्लोकः ७८ ११९ (२६६ १२ १४० २०९ ५९ सव्य.... ११ Imenika i १२० २४५ ......... (२१६ १३६ ७६ शब्दानुक्रमणिका. शब्द: पृष्ठम् श्लोकः । शब्दः पृष्ठम् श्लोकः | शब्दः सुरंगा ......... ३५९ सुसंस्कृत ...... २२ ४५ सेना ... ...... १९८ सुरज्येष्ठ ...... सुहृद १२ सेनांग ....... सुरत ......... सुहृदय ......... सुरदीर्घिका ... सूकर ......... सेनानी.. सुरद्विष......... सेनामुख ...... सूक्ष्म सुरनिम्नगा ... २०० सेनारक्ष ...... सुरपति ... ... ४६ सूचक ......... २६३ सेवक १८२ १८ सूचन ......... ३१२ सेवन २७८ सुरभि .........२ ३२ ११ सूचि ... ..... ३१७ १३६ सेवा............ सुरभी ......... १०७ ३ लैहिकेय ...... सुरर्षि ......... सूत ........... ९९ सैकत सुरलोक ... ... सैतवाहिनी ... सुरवर्मन् ...... सूतिकागृह ... ७४ दसैनिक ......... सुरसा ......... मतिमास सुरा......... ૨૪૮ ૨૨ सूत्थान......... २४३ सैंधव ... सुराचार्य ...... २० २४ सूत्र............ सुरामंड ... ... सूत्रवेष्टन ...... २८२ २४ सैन्य सुरालय ... ... ।१९८ ११ ५२ सुराष्ट्रज ... ... सूद ........ (३०७ सैरंध्री ..... मुवचन......... ३८ सैरिक ..... सूना ............। ३१२ सैरिभ २३४ सुवर्ण .... सूनु ............ सैरेयक..... सूनृत सोढ............ सुवर्णक.......... ८५ सूपकार ... २२६ २७ सोदर्य ......... सुवाल ......... सूर ........ २१ २८ सोन्माद ७० सूरण सोपप्लव ... ... सूरत २५५ १५ सोपान......... सुवहा सूरसूत ......... १०७ १२३ सूरि .......... सोमप ......... २१११ १४० सूर्मी ... ...... २४७ ३५ सोमपीतिन् ... सुवासिनी...... १३३ ९ सूये....... सोमराजी...... सुव्रता ......... २२८ ७१ सूर्यतनया ...... सुषम ......... २६४५२|सूयाप्रया ...... ३२२ १२७सोमवल्क...... सूर्यदुसंगम मुषवी ......... ११४ १५५ स्टकिणी ... ... १५४ ९१सोमवल्लरि...... १११ ३७ सग ............ २०२ ९१सोमवल्लिका ... १०१ सुषि............ ५० २ स्थाणि ... ...... सोमवल्ली ...... ( ४१ ४साणका ... ... सोमोद्भवा...... सुषिर .. सति ... ...... .५० २ सपाटी...... ३० सौगंधिक ... सुषिरा ......... २९ समर ...... ११ (२३६ सुषीम ...... सौचिक ...... २४० मुषेण ......... सेकपात्र ...... सौदामनी ...... सुषणिका सेचन ......... १३ सौध ......... (३४९ सुष्टु ............१९६७ १४ सौभागिनेय ... १३७ मुष्ठ ..........1३९४ .२ सेत ............१ ७७ १९ सतु ...........1 ८५ २६ सौभांजन ...... ८७ : : ११५ १५७ : : २१ ३२सोम .. सुषमा........ १४८ ३७२ २११७ For Private And Personal Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६१ . १७ 2 M ४४ स्निग्ध २६८ ७८ . १३३ . १०० . . ८१ १३ ३५२ ११ .......... शब्दानुक्रमणिका. शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः शब्दः पृष्ठम् श्लोकः 5२० २६ स्त्री ............ १३१ २ स्नव.. २७९ ९ सोम्य ..........११२३ १६.भारणी...... १३६ २० स्नातक ...... १७६ ४३ सौरभेय ...... २२५ ६० स्त्रीपुम्स ...... ३८ स्नान सौरभेयी ...... ६६ ध्यगार......... ११ स्नायु सौराष्ट्रिक ...... १० स्थंडिल ...... सौरि २६ स्थंडिलशायिन् १७७ २२० सौवर्चल स्थपति " ३०१ सोविद ... ८ स्थल ......... ६८ ५स्नु सोविदल्ल ..... ८ स्थली ३७ स्थविर......... ४२ स्नुत........ सौवीर ........ ३ स्थविष्ठ......... स्नुषा ६ स्तुही सौहित्य ...... २२४. ५६ स्थाणु ...... ___ स्नेह... स्कं द .......... ९ ४२ (२९८ ४८ स्कं ध ...... स्थांडिल ...... १७७ ४६ पश स्थान ......... स्कंधशाखा स्थानीय ...... ।१७३ स्ख लन ......... स्थाने ....... (१८३ स्खलित ...... २०६ १०८ स्थापत्य ...... २३३६ २१ स्त न ......... स्थापनी ९९ ८४/स्पष्ट... स्तनधयी ...... १४१ ४१ स्थामन्......... स्पृक्का स्तनपा......... स्थायुक... स्पृशी स्तनयित्नु ...... स्थाल ..... ३२ स्पृष्टि स्तनित ....... स्थाली..... | स्पृहा स्तब्धरोमन् ... ११९ स्थावर...... स्पष्ट...... ८१ स्तंब .... स्थाविर ...... स्फटा ... स्थासक ...... स्फाति स्तबकरि ...... स्थास्नु......... स्तंबधन ...... स्फार ......... स्तंबन्न .. ३५ स्थिति .... स्फिच ......... ८१ स्तंबरम १८८ ३५ स्थिरतर ..... ७३ स्फुट...... २२७० स्तं भ ......... स्त २७८ बक ......... ८३ स्फुटन ......... १६ स्थिरा ..........1१०५ २७९ स्त स्फुरण ......... व............ स्तिमित १०६ स्थिरायु ...... ९० स्फुरणा.... ...... स्तुत............ स्थूणा स्फुलिंग......... स्तुति ......... ५० स्फूर्जक.. २०४ ९७ स्थूल २६६ स्तुतिपाठक ... ६१ स्फूर्जथु..... ३३४ २०३ स्फेष्ठ .... स्तूप............ ३६४ १९ स्तन ......... २२४ २४ स्थूललक्ष्य...... (३५० १२० स्म ........ स्तम .......... २८३२९ स्थलशाटक ... १५९ स्तेय .......... २४४ २५/ स्थूलोचय ...... स्म र......... स्तैन्य ......... २४४ २५ स्थेयस्..... २६८ ७३ स्मरहर.... स्तोक ......... .२६६ ६१ स्थाणेय......... १०९ १३२ स्मित ... ...... ४९ ३४ स्तोत्र ११ स्थौरिन् ...... ३९ स्थौल्य ......... स्यद............ १४ ६७ A . du २७९ : WWW ३१ ४७ . ३ . . १२ 10 १५० ३१७ १३४ - ~ 281 . . . १९१ ४६ पति ३६ स्तोम .........1३१८ १४१ ३३२ २९४ स्मृति ......... For Private And Personal Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ૭. शब्दः स्पंदन स्पंदनारोह स्पंदिनी स्यन्त्र स्यूत स्यूति स्योनाक सिन् नज् स्रव गर्भा त्रवंती सवा स्रष्टृ स्रस्त स्राकू व सुवाक्ष स्रोतस् ... स्रोतस्वती स्रोतोंजन स्व स्वच्छंद स्वजन स्वतंत्र स्वधा स्वधिति स्वन.... स्वनित स्वप्न स्वप्नज् स्वभाव स्वभू स्वयंवरा स्वयम् स्वयंभू स्वर् स्वर · पृम् श्लोकः | शब्दः ८६ . १९२ १९५ १४८ २७२ ९२ | स्वर्ग २१६ २६ स्वर्ण (२७४ १०१ स्वर्णकार २७८ ५ स्वर्णक्षीरी ५७ स्वर्णदी ९२ ८६ १३४ २७९ २२७ ६२ ९९ ५ २७५ ३४९ २७२ { १७६ ሪ ९२ २५ ३७ ५७ ११ _ ३४१ २३२ ६२ २३५ १०० स्वाप २६ ५१/स्वरु. ६० ६७ / स्वरूप २५९ ५० १३२ ३५३ ५ २८ स्वर्भानु १३५ | स्वर्वैश्या ९ स्वर्वैद्य १३९ (३३५ २१० शब्दानुक्रमणिका ६९ स्वस्ट ... ३० स्वस्ति ८३ स्वस्तिक १७ स्वस्त्रीय १०४ स्वाति २ | स्वादु ३५ ४० १३९ ३४ २५५ ३५१ स्वान ३० स्वांत २५५ १५ स्वामिन . २५६ १६ ३४ स्वापतेय स्वादुकंटक www.kobatirth.org स्वादुरसा स्वाद्री स्वाध्याय २०२ ९२ स्वित् ४० २२ स्वेद.. ९४ स्वेदज २७३ ५० ३६ स्वेदनी ३३ स्वैर १६ १५ | स्वाहा ረ १६ स्वाराज स्वैरिणी ३८ १८ स्वैरिता. ७ स्वैरिन् .. {३४८ २५३ ६ ह ४ हंस १ पृष्ठम् कः शब्दः {३३६ १६७ ..... ५० ३८ हंजे (३१६ १३१ हट्ट ह २ २३४ २४० १११ ११ २० ११ ११ १३८ ३४३ ७४ १३८ ३७२ ३०८ ८८ (१०२ ६ हटविलासिनी ९४ | हठ "हंडे १३८ ३५० ५२ हनु २६ ५५ हंत ५४ हन २९ / हय २४० | हयपुच्छी हयमारक १० ३२ हर For Private And Personal ११२ १४४ १०७ ३८ ९४ हरि. १०३ १७७ ४७ ४० २९ ५० २३३ १८४ १७ Acharya Shri Kailashsagarsuri Gyanmandir हरण ३७ ९८ हरिचंदन हरिण हरिणी २३ ३१ | हरित ३४३ २४१ ४९ ३३ ( २५४ १० | हरितक १० ४६ हरिताल २१ ∫ १७१ ( ३५१ ८ हरिदश्व ३३ ९० | हरित हरितालक हरिद्रा हरिद्राभ २६४ २१७ ३० हरिमणि ३३१ १९९ | हरिप्रिय १३३ ११ हरिप्रिया २ हरिमंथक ३५५ १५ हरिवालुक २७८ ५१ हरिदु हरिहय.. | हरीतकी ५ हरेणु ३१ २१ १२५ २३ | हर्म्य [ ३३९ २२५ हर्यक्ष पृष्ठम् श्लोकः १५८ १०० ४४ १५ ३६४ १८ १०९ १३० २०६ १०८ ४४ १५ १०९ १३० १५३ ९० १६ । ३३ ३४४ २४३ २७३ ९६ १९० ४४ | ३३ ( ३६४ १११ १३८ ९७ ७६ ሪ ३५ १८७ २८ १९८ _ ३२६ ११ ३३ १२० २९९ २९९ २१८ २७० २३६ २१ २२० ३३ १०२ २३३ ८९ ७ २१४ १०७ १० ११० ९३ = १०६ _२१३ ८९ ७४ ११८ १ १७४ ५३ १३ ८ ५० ५० १ १४ १४ १९ ३४ * * * * * * * * * * * * * * * * ३२ १०३ २९ ४१ १४ १०१९ ९२ ४३ २८ १८ १२१ ४६ ५९ १२० १६ ९ १ Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra शब्दः हर्ष हर्षमाण हल हला. हलायुध हलाहल हलिन् हलिप्रिया हल्य... हल्या हलक हव हविस् हव्य हव्यपाक हव्यवाहन इस हसनी हसंती हस्त.. ********* हस्तधारण. हस्तिन् हस्तिनख हस्तिपक हत्यारोह हा हाटक हायन हार हारीत हार्द हाला हालिक. हाव हास. हास्तिक हास्य हाहाः हि ********. .............................. पृष्ठम् श्लोकः | शब्दः २४ हिंसा २८ २५४ २१२ ४४ ६ ५२ ६ २४८ २११ २८६ ६३ ( २७९ . ३३४ ( १७२ . २२३ १७१ १७१ १२ ४५ २१७ २१७ १५२ १५५ (३०१ ७ हिंसाकर्मन् १३ हिंस्र १५ हिका २४८ २२६ ४८ ४५ १८८ २४ हिंगु.... १० हिंगुनेिर्यास २५ हिंगुल ३९ हिंगुली ११ ३४८ ( ३५० शब्दानुक्रमणिका. 4 हिज्जल.. ४१ हिंताल ३६ / ८ हिम २०६ २७८ १८८ ७६ १९४ १९४ ३४८ २५५ २३४ ९४ २७ हिमवत् ५२ हिमवालुका २४ | हिमसंहति... २२ हिमांशु.. ५८ हिमानी १८ हिमावती ३० २९ हिरण्य ८६ ९८ हिरण्यगर्भ .. ५८ हिरण्यबाहु ५ हिरण्यरेतस् ३४ हिरुक् ४७ २७ www.kobatirth.org १७ ५९ | हिलमोचिका ... ५९ ही हीन. २७ २० हुतभुप्रिया ( ३११ १०७ हुतभुज.. १५७ २०५ १२८ ३४ / हुम ४५ १७. ४५. ३९ / इति.. ६४ ३२ ******... १९ ३६ | हृद् ********* 家家 हृणीया १९ हृदय... ५५ हृदयंगम २६६ हृदयालु.. ५ स्य पृष्ठम् कः | शब्दः ३४० २२८ स्टषीक २८१ १९ षीकेश २५९ २८ | दृष्ट ३५९ २२० ९४ ३६५ १०५ ९३ ११८ १९ १९ ( ३६५ १९ १११ '२३३ २३४ २३३ ६३ १२ ३४९ ( ३५० ७८ ३ | हेमपुष्पक १६३ १३० हेमपुष्पिका १९ १८ हेमाद्रि १८ १३ हेरंब . १८ | हेला.. / ३६ ( २७९ ११ २८४ २९ १४७ {{ pri २९ ८ दृष्टमानस ४०. हे ६२ ३८ २५३ २६५ २० ११४ हेतु ३ यंगवीन ७ होतृ १९५ १५७ होम.. ३५१ ९ होरा For Private And Personal हेति. ( ३५४ १८ ( ३४७ ६१ हेमकूट १६९ हेमदुग्धक १८ हेमन् १९ २२ हेमंत २७५ १०७ ह्यस्.. (३१५ १२७ हृद २१ ह्रसिष्ठ १७१ १२ ५८ हस्व.. २५१ ह्रस्वगवेधुका ८ ह्रस्वांग . ८ Acharya Shri Kailashsagarsuri Gyanmandir १३८ हषा ९१ है ९४ हैम ९० ५८ १६ हैमवती. ३४ हादिनी ३२ ३१ ६४ ही ३१ हीण. ६४ हीत. १८ ह्रीवेर ३ हेषा.. ५३ ल्हादिनी ७९ पृष्ठम् श्लोकः ३१ ५ २७५ २५४ ३५० | १२ ( ३०३ . २९ ७८ २३४ (३६६ v སྱཱ ཨྠ १८ १०३ २८ ३ ८५ २२ ७ ६० ७० J १४२ ( २६८ २६ ९४ ६३ ९६ ७१ ११ ५२ ९ ४१ ४८ ३२ १९९ ४७ ३५० ७ १८८ ३२ १०६ ११२ ९४ २३ १८ ८ ३८ ९३ ५९ १०२ १०३ - १११ १३८ २२३ १७० १६९ १४ ३६० १० ३५५ ५२ ६० २५ २७६ ११२ ५२ १७ ४६ ७० ११७ १४२ १० ५० १७ ९ ६२ - ३१२ ३० ११२ ४६ २३ २७२ ९१ २७२ ९१ १०७ १२२ १९१ ४७ १०७ १२४ Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८० शब्दः अ ९ चोय .... अंशुमालिन् ......... अक्षपाद ......... अंडज ... ..... अच्छ... अधोगंत.......... अनेडमूक ब्जिनीपति .... अभ्यंजन......... अभियोग ... ... अवधान ..... अवलेप ...... अवष्टंभ अवाक्भव अवाचीन अष्टमूर्ति... अहिर्बुध्न्य ... क्षपकेश्लाकशेब्दानुक्रमणिका. पृष्ठम् । शब्दः पृष्ठम् शब्दः कंठीरव ........ ११९ चित्रकाय ... ... कमलोद्भव ५ चिरंजीविन्...... कर्ममोटी... कर्मसाक्षिन् कपिल १६७ किंजल्क....... २९१ छायानाथ कुट्टिम ... कुतप........ ३१६ कुंभिनी जगञ्चक्षुष् ...... कुंभानस .... ५२ जगती ........ कूलंकषा. ६२ जलशायिन् कृसर ...... २२३ जालिक. १४५ जैमिनीय.. १६ कौशिक . झंजावात ... ......... क्षमा ........ ४६ कशघ्न... . १ . . क्षार ... .................. क्षीरसागरकन्यका ... ............ आ १५० ३८ ..... ...... .... स वात आक्रोश ......... आक्षेप ............... आदिकवि आईक ........ आशिस्...... खद्योत ... १६७ खनक...... खेटक........ तमित्रहन् ..... तारापथ......... तिलौदन ......... तेजसांपति ...... त्रयीतनु ......... इन्द्रलुप्त ...... ........ : गजारि गंजा ..... गणिका गद ... ... गव्हरी २९१ गाय ... गुच्छ ....... : . . . १६ गोकर्ण उत्कलिका उदभव ... उदीचीन....... उद्धव ...... उंदुर ........ उल्का ...... . ७ गो............... १२२ ग्रंथ .......... दंतक.... दर्प ... ... १७/दव ... ... १७५, दारक............ १४ दारुक ..... २२ दाव ......... दिनमणि.. दिवस्पृथिव्यो दिवांध ... ...... दिवाभीत ... ... दुरेषणा ....... देशिक ... ..... द्विरसन ........ द्वैपायन ९बावापृथिव्यो ३८ धावाभूमी : धूक ... ........ : : एकहष्टि ...... : মাতা . औलुक्य............ १६७ चर्चिका . : . चर्ममुंडा.. चटु ....... २९४ चाटु .... ५२ चामुंडा २९० चार्वाक २९० चित्तोद्रेक . कंचुकिन् ... ......... कटक ......... कंटक............... १६७ धामनिधि ............ ४६ धात्री......... . For Private And Personal Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शब्दः पृष्ठम्. न 291 148 भूति ......... नाभिजन्मन् नायक नासामल ...... निधन......... निबहाभू ... ... ... निर्झरिणी... निशाटन............... नैयायिक...... 122 46 क 39 वेणी क्षेपक श्लोकमान्दानुक्रमणिका. पृष्ठम्. शब्दः पृष्टम्. शब्दः भानुज ... ... . 16 वरण ..... भार्गवी ...... वार्धक....... 292 भूतधात्री...... 67 वाल्मीक 13 विधु......... भोग ......... 52 विपुला भोगधर ........ 52 विश्वामित्र ............ विस्पष्ट ... ... 123 मद ... 7 मनोहारिन ... महानट वेदांतिन् .. महाबिल ....... 16 वैशेषिक..... महावात ...... व्यास ........ महीसूनु 67 शाकशाकट ............ मीमांसक 291 145 मृगद्विष .... 119 शाकशाकिन् ... ... 119 शाप मृगदृष्टि .... 175 मृगरिपु 119 शाई 148 मृगाशन ... 119 शिरोगृह मृत ... 307 शुक्र ... मुंडन ........ 178 शुल्क .............. मेघपुष्प ...... 7 शून्यवादिन् .... मेघाध्वन् ...... 15 शैव्य ....... मैत्रावरुणि 174 श्राव्य मौकुलेि 24 श्लाघा........ म्रक्षण...... 223 श्रीवत्स ....... स्लीपद ... .... 167 167 175 पंचनख ....... पद्माक्ष... पर्यंक......... पाक ......... पादवल्मीक.. पाराशर्य....... पिंजूप ... ... .. पुंडरीक ...... पुध्वज ... पुराणपुरुप .... 16 प .... 28 119 123 पूर्व.. पेटक ......... प्रकंपन .. प्रकटोदित ...... प्रणिधान प्रत्यकूभव ... प्रतीचीन...... प्रद्योतन ........... प्राभव... प्राचीन ........ प्राचेतस..... रजोमूर्ति.... रत्नगर्भा... रतिकूजित रवि सिमा रोदसी 52 रोदस्यौ रोधोवक्रा 5 सत्यक ... 67 सत्यवतीसुत..... सदानंद ......... 16 समाधान... 72 सरस्वती... 72 सांख्य ... 71 सागरांबरा ..... सिंघाण ... सुग्रीव...... फणधर .............. 72 सोत्पास. 291 सोलुंठन ...... सौगत ........ 21 स्मय बलाहक ......... बुध ... ... ............ 26 लवणाकर बृहस्पति...............। लुब्ध क ......... ब्रह्मवादिन् ............ 26 लाकजननी लोकबंधु ......... लोकत्रांधव ...... भग ... ............... लेलिहान ......... भणित ............... 39 लोकायतिक............ भद्राकरण ... ......... 178 भासत ........ बनहुताशन ........... भस्म न् ....... 13 वपन .................. 21 स्व र्भानु .... 2 स्याद्वादिक ... 1 हंसवाहन........ 3 हारे ... .... For Private And Personal