Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
माप्यम् उ० १० गुं० ३
........................... घनमध्यचन्द्रप्रतिमास्वरूपम् २३७ क्रमेण, 'अहाकप्पं यथाकल्पम्-सूत्रोक्तसाधुक्रल्यानतिकमेण, 'जाव अणुपालिया भवः' यःवद् मनुपालिता भवति, यावरपदेन यथामार्ग सम्यक्कायेन स्पर्शिता पालिता शाधिना तौरिता कीर्तिता आजया, इत्येतेषां महणं भवति । तत्र यथामार्ग ज्ञान-दर्शन-चारित्रानतिक्रमण, सम्यग् निरतिचार कायेन स्पर्शिता सेवनतः, पालिता जीवरक्षातः, शोधिता गुरुकथनानुसारतो निरतिचाराचरणतः, तीरिता. पर्यन्तं नीता, कीर्तिता आचार्याणामने 'मया प्रतिमा संपादिता' इति निवेदिता, तीर्थकराणामाज्ञया अनुपातिता भवतीति ॥ ०२॥
यवमध्यचन्द्रप्रतिमाकोष्ठकम्
शुक्लपक्षे प्रति. द्वि. तृ. च. पं. प. स. अ. न. द. एका. द्वा. यो. चतु. पूर्णिमा
। । । । । । । । । । । । । । १ २, ३, ४, ५, ६, ७, ८, ९, १०, ११, १२, १३, १४, १५
कृष्णपक्षे प्रति. वि. तृ. च. पं. प. स. अ. न. द. एका. द्वा. प्रयो. चतु. अमा.
१४, १३, १२,११, १०, ९, ८, ५, ६, ५, ४, ३, २, १, .
अभक्तार्थः
पूर्व शुक्लपक्षमाश्रित्य कियमाणा यवमध्यचन्द्रप्रतिमा प्रदर्शिता, साम्प्रतं-बहुलपक्षादारभ्य क्रियमाणां वजमध्यचन्द्रप्रतिमा प्रदर्शयति- 'वइरमग्झं णं' इत्यादि ।।
सूत्रम्-'वडरमज्झं णं चंदपडिमं पडिबन्नस्स अणगारस णिच्च मासं वोसट्टकाप चियत्तदेहे जे केइ परिसहोवसग्गा समुप्पज्जति तंजहा-दिव्या वा माणुस्सगा वा तिरिक्खजोणिया वा अणुलोमा वा पडिलोमा वा । तत्थ अणुलोमा ताव वंदेज्जा वा नमसेज्जा वा सक्कारेजना वा संमाणेज्जा वा कल्याण मंगलं देवयं चेइयं पज्जुवासेज्जा । पडिलोमा अन्नररेणं दंडेण वा अद्विणा वा जोनेण या वेनेण वा कसेण वा काए आउद्देज्जा ते सव्वे उप्पन्ने सम्मं सहेजा खमेमा तितिकखेज्ना अडियासेज्जा ।। मू० ३ ॥
छाया-धज्रमध्यां जलु चन्द्रप्रतिमा प्रतिपन्नस्याऽनगारस्य मित्यं मास व्युत्सृष्ट काये त्यक्ती ये केचित् परीषदोपसर्गाः समुपचन्ते तद्यथा-दिव्या या मानुषका वा तिर्थयोनिका वा अनुलोमा वा प्रतिलोमा था, सत्राऽनुलोमा नाष घन्देत नमस्येत् सत्कारयेत् संमानयेत् कल्याणं मङ्गलं दैवतं चैत्य पर्युपासेत । प्रतिलोमा अन्यतरेण वण्डेन