Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
tov
unnamanenanaamannanawani
मादीन् वा न प्रत्युपेन्शम्से, निष्कारणं च दिवा स्वावयन्ति, भाण्टोपफरणं निक्षिपन्ह पाददाना वा तं न प्रत्युपेक्य निक्षिपन्ति आददति च, यथायोगं विनयमपि न प्रयुञ्जते, सूत्रा
पौरुषी, सूमार्थचिन्तनां वा न कुर्वन्ति, अस्वाध्यायकाले सूत्रस्वाध्यायं कुर्वन्ति काले च न अन्ति, पाक्षिका बालोनां न इदशि, संवडी वा पश्यन्ति, मण्डल्यां भक्तपानादिसमुद्देशनं न कुर्वन्ति, सावधभाषां भाषन्ते, पटलकेषु 'थैली' इति भाषाप्रसिद्धेपु समानीतं भक्तपानादिक भुजते, शय्यातरपिण्डं वा भुञ्जते, उद्मोत्पादनादिदोषदुष्टमाहार गृहन्ति । इत्यादिपु विधीदने प्रयो मला सन्ति तत्र विधिमाह-गच्छो विषीदति नाचार्यः' इति प्रथमभड़े सामाचार्य विषीदन्तं राष्छमाचार्यः स्वयं वा प्रेस्यति । 'आचायों विपीदति न गछ; एवंरूपे द्वितीयभने विषीदन्तमाचार्य गच्छः स्वयं वा प्रेरयति । गच्छोऽपि विषीदति आचार्योऽपि विपोदति' इत्येवं रूपे दतीयमों गच्छाचा विषीदन्तो कोऽपि मुनिः स्वयं प्रेरयति, अथवा तत्र ये न विपीदन्ति तैस्तान् प्रेरयति, किंबहुना स्थान प्राप्य अनुलोमविलोमादिवचनैः प्रेरयति । एवं चाचार्योपाध्यायादिकं भिक्षुक्षुल्लकादिकं वा पुरुषवस्तु ज्ञात्वा यस्य यादृशी अनुलोमा विलोमा वा नोदना योग्या भवेत्तया प्रेरयति, यो वा खरसायो मूदुसाध्यः करोऽऋरो वा यथा नोदनां झाति से तथा प्रेरयेत् गच्छमाचार्य तदुभय वा विषीदन्ते स्वयं ब्रुवन् अन्यैर्चा प्रेरयन् तिछेत् । साध्वाचारविशोधनार्थ नानाविधिप्रेरणायां कृतायामपि यदि ते शिथिलाचारस्वं न मुञ्चन्ति तदा भिक्षुः आचार्यादीन् पृष्ट्वा तदाज्ञां गृहीत्वा गणान्तरसंक्रमणं कुर्यात् इति जिनाज्ञा बोध्या । पूर्वावस्थायां तत्र स्थितिमानमिदम् - पते उच्यमाना अपि नोचमं करिष्यन्तीति ज्ञात्वा तत्रोत्कृष्टेन पञ्चदश दिवसान् तिष्ठेत् । आचार्य वा विषीदन्तं जानन्नपि लज्जया तद्रौरवेण वा त्रीणि पञ्च था दिनानि अनोदयन्नपि शुद्ध एच, न दोषभाग् भवति । यदि च नोधमानोऽपि गच्छ आचार्यस्तदुभयं वा यात्-'विषोदरम् अस्मत्सु तव किं दुःखम् ! यदि वयं विषीदामस्तहिं वयमेव दुर्गति गमिष्यामः, स्वां न किमपि कथयिष्यामः, वे स्वकीयमात्मानं प्रेरय, किमन्यैस्तव प्रयोजनम् !' इत्येवंविध भावे परिणते तेषां त्यागं कात्वा यत्रौत्तरि को धर्मविनयो लभ्येत तत्र गच्छे गच्छेदिति भाष्यगाथाविस्तरः ॥२॥
पूर्व भिक्षोः संभोगप्रत्ययेन गछान्तरगमनं प्ररूपितम् , सम्पति गणारच्छेदकस्य संभोगप्रत्ययेन गच्छान्तरगमनं प्रतिपादयितुमाह-इत्यादि 'गणावगच्छेयए यं
सूत्रम् ---गणावरछेयए य गणाओ अबक्कम्म इच्छेचा अण्णं गणं संभोगपडियाए उवसंपज्जिचा णं विइरिचए पो से कप्पा गणावच्छेयत्त अणिक्खिवित्ता अण्णं गणं संभोगपडियाए उत्रसंपज्जित्ता णं विहरित्तए, पइ से गणावच्छेयनं णिविखविना
Loading... Page Navigation 1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518