Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 477
________________ बृहत्कल्पसूत्रे प्रमार्जनिकरूपम् न कल्पते इति भावः ॥ सू० ४४ ॥ निर्मन्थविषये विधिसूत्रमाह - ' कप्पड़' इति । कल्पते निर्मन्थानां दारुदण्डकं काष्ठमयदण्डिकायुक्तं पादप्रोज्नकम् दण्डोपरिभागबद्ध दक्षिका समूहं पादमनार्थं प्रमार्जनिकरूपं धारयितुं परिभोक्तुं वा कल्पते ।। सू० ४५ ॥ पूर्व ब्रह्मचर्यत्ररक्षणार्थं विशेषतः श्रमणीमधिकृत्य एकाकिनी विहारादिदारुदण्डकपादप्रोछनधारणपर्यन्तवक्तव्यता प्रतिपादिता, सम्प्रति तस्यैव तस्य रक्षणार्थं निर्मन्थनिर्मन्थीद्वयमधिकृत्य मकसूत्रमाह- 'मो कप्पड़' इत्यादि । ०. सूत्रम्-नो कप्पइ निम्गंधाण वा निम्गंधीण वा अन्नमन्नस्स मोयं आपिबित्तए वा आयमित वा नन्नत्थ गाढागा देहिं रोग। यंकेहि ॥ सू० ४६ ॥ छाया -नो कल्पते निर्ग्रन्थानां वा निर्गन्धीनां वा अन्योन्यस्य मोकम् आपातुं घा आमितुं वा मान्यत्र गाढागाढेभ्यो रोगातङ्केभ्यः ॥ ०४६ ॥ I चूर्णी 'नो कप्प' इति । नो कपले विन्यानां वा निर्मन्थन वा श्रमश्रणीनां अन्योन्यस्य - परस्परस्य - साघोः - साध्याः साध्याश्च साधोः इत्येवम् एकद्वितीययोः मोकम् प्रत्रवणम् आपातुं आचमितुं वा न कल्पते, परस्परमकपणे वशीकरणादिदोषसंभवात् । किं सर्वथा न कल्पते इत्याह-' नन्नत्य' इति नान्यत्र, अन्यत्र न कुछ न इत्याह- 'गाठागा देहिं' इति । गादागादेभ्यः रोगातङ्केभ्योऽन्यत्र न गाढागाढा इत्यत्यन्तगादाः कष्टसाध्या रोगातङ्काःरोगाः-व्याधयः, ते च ते आतङ्काश्व कुछ जीवितकारित्वात् रोगातङ्काः कष्टसाध्या व्याधयः सर्पमण्डूकादिदशनरूपाः, अथवा रोगाः- रक्तविकारपामादिरूपाः भाताः - सद्योघातिनः सर्पादिविषयो निहृदयशूलादयः, रोगाश्च आतङ्काश्चेति रोगातङ्काः तेभ्योऽन्यत्र निर्मन्थनिर्मन्थीनां मोकं परस्परमापातुम् आचमितुं वा न कल्पते, अनेनायातम् - गाढागादरोगातङ्ककारणे कल्पते, तदेवम् - सर्पादिविषं पामादिरक्तविकाररोगश्च नरसूत्रेण शाम्यति, तदुक्तं भावप्रकाशे "नरमूत्रं गरं हन्ति सेवितं तद् रसायनम् | रक्तपामाहरं तीक्ष्णं, मक्षारलवणं स्मृतम् ॥ गोज्जाऽविमहिषीणां तु खीणां मूत्रं प्रशस्यते । खरोष्ट्रेभनराश्वानां, पुंसां सूत्रं हितं स्मृतम् ॥ सू० ४६ ||" पूर्व मोकसूत्रं प्ररूपितम्, पानप्रसङ्गात् पर्युषिताहारविषयं सूत्रमाह – 'नो कप्पड़' इति । सूत्रम् नो कप्पर निधाण वा निषीण वा परिया सियं भोयणजायं जाव तयप्यमाणमेस वा भूप्यमाणमेतं वा तोयर्विदुष्पमाणमेतं वा आहार आहरितए नन्नत्थ गाढागाहिं रोगार्थकेहि ॥ सू० ४७ ॥ छाया-नो करूपते निर्मन्थानां वा निर्ग्रन्थीनां वा परिवासितं भोजनजातं यावत् स्ववाप्रमाणमाश्रमपि भूतिप्रमाणमात्रमपि तोयबिन्दुप्रमाणमात्रमपि आहारम् अहम्, नान्यत्र गाढागाछेभ्यः रोगातङ्केभ्यः ॥ सू० ४७ ॥ he

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518