Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
पूर्णिमायावजूरी १०५ ० ४९-५१
परिहारकल्पस्थितस्य प्रायश्चित्तविधिः १४१
गर्वनिर्दिवतादयो दोषा भवन्ति । पुनश्च यावत्कालं गात्रस्याभ्यङ्गादि करोति लावत्काल सूत्रार्थपरिमन्थो भवेत् , मुनिना च सर्वसामयिकत्वात् क्षणमपि निरर्थकं न नेतव्यमिति भगवदाज्ञाभङ्गदोषोऽवश्यम्भावीति । मात्मविराधना-तैलादिनाऽम्यजिते गात्रे तद्गन्धेन समापतिताः पिपीलिकादिप्राणिनः क्षतं करोति, स्नग्ध्येन पादं वा प्रस्खलतीत्यादिनाऽऽमविराधनासंभवः, तस्मात् परिवासितेनापरिवासितेन वा तैलायभ्यङ्गनं निग्रन्थनिन्धीनां न कल्यते इति भावः । किं सर्वथा न कल्पते ! लवाइ--'मन्नत्य' इत्यादि, नान्यत्र- अन्यत्र न, केभ्यः ! इत्याह-गाढागादेभ्यः-गाददुःखजनकेभ्यः रोगातकेभ्यः, गाडागाढरोगातवान् बिहायान्या न कल्पते, वथाविधे कारणे कल्पते, कारणं यथा - मब्वगमनेनातीव श्रास्तत्वम्, वातरोगेण काटेबन्धनम् , कच्छुपामादिपीडितत्वं च भवेत् , इत्यादिकारणे तैलायभ्यङ्गनं यतनया कर्त्तव्यमिति भावः ॥ सू. १९ ॥
पूर्वसूत्रे गात्राणामभ्यङ्गनं प्रक्षणं च निषिद्धम्, सम्प्रति--उपलेपनम् उदतनं च निषेषयितुमाह-'नो कप्पई' इत्यादि।
सूत्रम्--नो कप्पइ निग्गंधाण वा निमगंधीण वा परिवासिएण करकण या लोद्धेण वा पवणेण वा अन्नयरेण वा आठेवणजाएण गायाई उवलित्तए वा उध्वहित्तए वा, नन्नत्य गाढागादेहि रोगायकेहिं ।। सू० ५०॥
छाया-नो कल्पते निर्मग्यानां या निधीमा वा परिवासितेम करकेत पा लोप्रेण पा प्रधृपनेन घा अन्यतरेण वा-आलेपनजातेन गात्राणि उपलेपयितु वा सर्तयितुवा, नाम्यत्र मादागाभ्यो रोगातभ्यः ॥ ० ५० ॥
___ चूर्णी—'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा परिवासितेन पर्युषितेन प्रथमप्रइरानीतचतुर्थप्रहरमासेन कल्केन वा उत्कालिससुगन्धिदयविशेपेण, लोधण वा स्निग्धचूर्णरूपमुगन्धिद्रव्यविशेषेण, प्रधूपनेन वा भगुरुचन्दनप्रभृतिसुगन्धिपनद्रव्येण, एवम् अन्यतरेण वा एतादृशेन केनापि अनेकविधसुगन्धिद्रव्यमध्यादेकेन सुगन्निद्रव्यम रेण आलेपनजातेन आलेपनयोग्यदल्यविशेषेण गात्राणि-अङ्गानि मुसहस्तपादादीनि उपलेपयितुं वा सामान्येन लेपितानि कतु बा, तथा उद्वर्तयितुम् उपमर्दयितुं वा न कल्पते इति सम्बन्धः । किं सर्वथा न कल्पते ! इत्याह-'नन्नत्य' इत्यादि, नान्यत्र गादागादे यः रोगातम्या , गादागाद्वेभ्यः अत्यन्तमरणादिभयजनकेभ्यः रोगातकेन्या, रोगरूपातयः-कुक्षिशूनदयाल मस्तकशूलरक्तविकारादिजनित विषमप्रन्थिप्रतिरूपेभ्यः, भरणादिभयजनकरोगातङ्कान् विहाय
Loading... Page Navigation 1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518