Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
१५०
हत्कल्पस्ने 'विसोहेमाणी या' विशोधयन्ती समुद्धरती णाइक्कमइ नातिकाम्यति तीर्थकराज्ञाम् , सा तीर्थकराज्ञाया उल्लङ्घन न करोति, जिनाज्ञाविराधिका न भवतीत्यर्थः ॥ सू० ३ ।।
सूत्रम्-णिग्गंधस्स य अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा तं च गिरगंथे नो संचाएइ पणीहरीत्तए वा विसोहित्तए वा तं णिग्गंथी गीहरमाणी वा विसोहमाणी वा, माइक्कम ॥ ५० ४॥
छाया · निर्मथस्य चाििण माणो वा, पोज या, रजो वा, पर्यापयेत तच्च निर्ग्रन्थो को शक्नुयात् निहतम् घा, विशोधितुं घा, तं निग्रन्थी निदरन्ती घा पिशोघयन्ती वा नातिकामति ।। सू० ४ ॥
चूर्णी-णिग्गयस्स य इति निर्ग्रन्थस्य श्रमणस्य अच्छिसि अक्षिणि नेत्रे पाणे वा प्राणो वा-क्षुद जीवो मशकादिर्वा बीएवा बीज वा शालिगोधूमादिबीजं, 'रए बा' रजो वा-धूलिकणो वा पारियावज्जेज्जा पर्यापयेत परिपतेत् , नेने यदि क्षुद्र जन्तुप्रभृतिकं वस्तु मेत्रकष्टकारक पतितं भवेदित्यर्थः, तं च निगये नो संचाइए णीहरित्तए वा-विसोहिचए वा तच्च निम्रन्थोऽन्यः कोऽपि श्रमणः न शक्नुयात् निहत्तु वा विशोधयितुं वा तद् नेत्रपतितं क्षुद्रजीवादिकम् निर्मन्योऽन्यः धमणः साधुः नेत्रपतितं क्षुदजीवादिकं साधुनेत्रात् निहत्तु निकासयितुं विशोधयितुं वा न शक्नु यात् समर्थो न भवेत् तदा तं णिग्गंधी जोहरमाणी वा विसोहेमाणी वा माइक्कमइ तच्च श्रमणनेत्रपतितक्षुदनीवादिकं श्रमणस्याऽशक्तौ सत्यां निमन्धी श्रमणी निहरन्ती साधुनेत्रात शुदजीवादिकं निःसारयन्ती विशोश्यन्ती अपनयनं कुर्वन्ती नालिकामति तीर्थकराज्ञां नोल्लस्यति । सू० ४ ॥
सूत्रम्-निग्गंधीए य अहे पायंसि खाण वा कंटए वा हीरए वा सक्करए वा परियावज्जेज्जा, तं च णिगयी णो संचाएइ णीहरिलए वा विसोहितए वा तं च णिग्गं नीहरमाणे वा चिसोद्देमाणे वा माइक्कमइ ॥ ०५ ॥
छाया-निर्धन्याश्याधः पादे स्थाणुर्वा कण्टको था हीरकं या शर्करें या पर्यापोत तंच निम्रन्थी नो शक्नुयात् निईत वा विशोधयितुं वा तं च निग्रन्थो गिईरन् पा विशोधयन् वा नातिकामति ।। सू० ५॥
चूर्णी-णिग्गंधीए य' इति निम्रन्थ्याः अहे पायंसि अधः पादे चरणस्याधोभागे पादतले इत्यर्थः खान वा स्थाणुर्वा पूर्वोक्तस्थाणुकण्ट कहीरकशर्करादिकं परियायज्जेज्जा पर्यापर्धेत संलगेत स्थाणुप्रतिमा पादो विद्ध इत्यर्थः तं च निग्गंथी नो संचाइए णीहरित्तए वा विसोहित्तए वा तश्च निर्भन्थी नो शस्नुयात् निहत वा, विशोधयितुं वा, तत्र तत् श्रमणीपदसलानफण्टकादिकं श्रमणी स्वयं यस्याः पादे स्थाण्यादि लग्नं तद्यतिरिक्ता वा साची नो शस्नुयात् न
Loading... Page Navigation 1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518