Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 490
________________ पूर्णिभाष्याषी १० ६ सू०६-१० प्रस्खलनादिकारणेसाच्या प्रहणे साधोविधिः १५१ समर्था भवेत् निर्हतम् निष्कासयितुं विशोयितुं पादादुद्धर्तुम् तदा 'तं णिगथे नीहरमाणे या विसोहमाणे वा णाइक्कमइ तच्च निग्रन्थो निर्हरन् वा विशोधयन् वा नातिकामति तीर्थकराज्ञां नोलायति ॥ सू०५॥ सूत्रम्-णिगथीए अच्छिसि पाणे वा चीए वा रए वा परियावज्जेज्जा तं च णिर्माथी णो संचाएइ णीहरिचए वा विसोहिचए वा तं च णिग्गये णीहरमाणे वा विसोहेमाणे वा णाइक्कमइ ॥ सू० ६॥ छाया-निर्ग्रन्ध्या अक्षिणि प्राणो वा बीजं घा रजो वा पर्यापयेत तब निर्बन्धी नो शक्नोति निहत्तुं वा विशोधयितुं वा तच्च निम्रन्थो निईरन् वा विशोधयन् वा नातिकामति ॥ सू० ६ ॥ चूर्णों-णिगबीए' इति । निम्रन्ध्याः 'अच्छिसि' अक्षिणि-नयने पाणे वा प्राणो वा-प्राणः क्षुद्रजन्तुर्मशकादिः वोपवा बीजं वा लघुतमं फलादेबीजम् रए वा रजो वा-धूलिकणो वा कारणवशात् श्रमण्या नेत्रे 'परियावज्जेज्जा' पर्यापधेत परिपतेत नेत्रे समापतितं भवेत् 'तं च णिग्गंधी गो संचाएइ गीहरितए वा विसोहित्तए वा' तच्च निग्रन्थी नो शक्नोति निहन वा विशोधयितुं वा तत्र तं श्रमण्यक्षिपतितं क्षदर्जीवमशकादिकम् यदि निग्रन्थी श्रमणी निहत निष्कासयितुं विशोधयितुमपाक न शक्नुयात् तदा "तं च निगये पीहरमाणे वा पिसोडेमाणे वा नाइकमइ” तं च निम्रन्थो निर्हरन् वा विंशोथयन् वा नातिकामति ॥ सू० ६ ॥ सूत्रम्-णिग्गथे णिथि दुग्गंसि वा विसमंसि वा पञ्चयंसि वा पक्खलमाणि वा पवडमाणि वा गिद्रमाणे या अवलंबमाणे वा जाइक्कमइ ॥सू० ७॥ छाया-निर्मन्यो निम्री दुर्गे घा विषमे वा पर्वते वा प्रस्थलन्ती वा प्रपतन्ती था गृहन् चा अवलम्यमानो या नातिकामति ॥ सू० ७ ॥ ___चूर्णी-णिगये णिगंधि' इति । निम्रन्थः निम्रन्थीं कदाचित् दुग्गसि वा दुर्गे वा पर्वतादिविकटभूमौ पिसमंसि वा विषमे उपचनीचप्रदेशे पिच्छलप्रदेशे वा 'पव्ययंसि वा पर्वते वा पक्सलमाणि वा' प्रस्खलन्ती चरणादिसंकाचेन पतन्तीमित्र भवन्तो वा पत्रडमाणि वा प्रपतन्ती का पतितुमारग्धां गिण्हमाणे वा गृहन् हस्तादिना तस्या ग्रहणं कुर्वन् अवलंबमाणे वा अव. म्यमानो वा पतन्त्याः देहयष्ट्याद्याश्रयेण साहाय्यं कुर्वन् इत्यर्थः गाइक्कमा नातिकामति ॥ सू० ७॥ सत्रम-णिग्गंधे णिग्गंथि सेयंसि वा पंकसि वा पणगंसि वा उदगंसि वा ओकसमाणि वा ओशमाणि वा गिण्हमाणे वा अवलंबमाणे वा जाइक्कमइ ॥ मू० ८ ॥ छाया -निन्धो निग्रंथी सेके वा पके या पनके वा उदके वा अचकर्षन्ती षा अवगुडन्तीं पा रखन् या अबलम्बमानो वा नातिकामति ।। मू० ८॥

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518