Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 492
________________ भर्णिमाच्यावरी उ० ६ सू० १५-१९ कापस्य कौकुधिकादिषट्परिमन्थुवर्णनम् १५३ 'इंट्टं यक्षाविष्टाम् व्यन्तरदेवपरिगृहीताम, यद्वा उम्मायपत्त उन्मादप्राप्ताम् , तत्रोन्मादो नाम-रोगादिना चित्तानवस्थता तथुक्काम, उसग्गपन उपसर्गप्राप्ताम्-देवमनुष्यतिर्यगादिकृतोपसर्गविशिष्टाम् णिगर्थि निम्रन्थीं श्रमणीम् निगाथे निम्रन्थः श्रमणः गिण्डमाणे गृहन् क्वचित्यतनादितः क्वचिद्रौत्रधादिपानार्थ वा अंलग्नमाणे ना मवलम्बमानो वा पारयन् वा णाइक्मइ नातिकामति तीर्थकराज्ञां नोल्लङ्घयति ॥ सू० ११-१४ ॥ !. .. सूत्रम्- साहिगरण || सू० १५॥ सपायच्छित ॥ सू० १६ ॥ भत्तपाणपडियाइक्खियं ।। खू०१७ ॥ अट्ठजायं निगथि णिग्गये गिण्डमाणे वा अवलंबमाणे वा 'माइक्कमइ ।। सू०१८॥ 1. .. r' छाया-साधिकरणाम् सि०१५ ॥ सपायश्चित्ताम् । सू०-१६ ॥ भक्तपानप्रत्याख्या ताम् ।। सू० १७ ।। अर्थजातां निर्घन्धी निर्ग्रन्थो गृहन् वा अवलम्बमानो या नातिमामति ॥ सू० १८॥ __पूर्णी- 'साइिंगरण' इति । साधिकरणां, तत्राधिकरणं कलहः तेन युक्तामिति साधिकरणाम्-कलाहासतमानसाम् , तथा संपायरिंछत्त सम्रायश्चित्तां प्रायश्चितेन युक्तामिति सप्रायश्चिताम् प्रायश्चित्तप्राप्तां-प्रायश्चित्तेन चलचित्तामित्यर्थः भत्तपाणपडियाइक्खियं भक्तपानप्रत्याख्याताम् , तत्र भक्तमोदनादिक, पानं जलम्, ते प्रत्याख्याते यया सा भक्तपानप्रत्यारन्याता-ताम् गृहीतानशनव्रतामित्यर्थः, अजायं अर्थ जाताम्-अर्थलब्धाम् भूमिपतिनं सुवर्णादिकं दृष्ट्वा तद महीतुं नम्रीभूताम् , कुत्राप्यर्थराशि दृष्ट्वा सातविकारेण चलचित्ताम , यद्वा-अर्थाकुलं पतिपुत्रादिकं ज्ञात्वा तत्सहानिमित्तं द्रव्योपार्जनाय संयमाच्चलितचित्ताम् , यद्वा शिष्यानिमित्तं द्रव्यलाभार्थ गन्तुकामाम , पतादृशीम् णिग्गथि निर्मी--श्रमाणीम् गिण्डमाणे गृहन् उपदेशेन शरीरेण वा स्पृष्ट्वा निवारयन् अबलम्बमाणे वा अवलम्बमानो वा णिगांये निम्रन्थ:-श्रमणः जाइक्कमइ नातिकामति-तीर्थकरस्याज्ञां मोल्लायतीति भावः ॥ सू० १५-१८ ॥ श्रमणीनां सामाचारीलक्षणं कल्प दर्शयित्वा संप्रति कल्पस्य प्रतिबन्धकान् दर्शयितुमाह -'छ कप्पस्स' इत्यादि । सूत्रम्-छ कप्पस्स पलिमंच पन्नत्ता, तंजहा-कोकुइए संजमस्स पलिमंधु १, मोहरिए सच्चवरणस्स पलिमयू २, तितिणिए एसणागोयरस्स पलिमंधू ३, चखलोलए

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518