Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
पृहरकल्पस्ने चूर्णी—'णिग्गपे णिग्गयी वा' इति । निर्मन्थः निम्रन्थी सेयंसिवा सेके वा, तत्र सेको जलसहितकर्दमाशोधकः तथा च सेके जलसहितकर्दमे वा पंकसि व पंके वा शुष्कप्राये कर्दमे पणगसि वा पनके सततजलसम्पत्पिाषाणादौ संलग्नो इरितवों वनस्पतिविशेष: 'लीलणा- मूलग' इति प्रसिद्ध तस्मिन् उदगंसि वा उदके जले वा ओकसमाथि वा अवकर्षन्तौ वा जलस्रोतसा नीयमानां 'ओबुडमाणि वा' मव इन्ती जलसहितकदमे के जले वा निमजन्ती श्रमणी श्रमणः 'गिण्हमाणे' गृह्णन् उद्धरणेच्छया तथा 'अवलंबमाणे वा' अवलम्बमानो वा धारयन् वा 'नाइक्कमइ नातिकामति तीर्थकृतामाज्ञा नोल्लइयतीति ।। सू० ८ ॥
सूत्रम्--मिगंथे णिग्गयिं गार्व आरोहमाणि वा ओरोहमाणि वा गिण्डमाणे वा अवलंबमाणे वा गाइक्कमइ ।। ५० ९॥
छाया-निर्ग्रन्थो निर्गन्धी नाघम् पारोहन्तीं या अपरोहन्ती वा गृह्णन् वा अघलम्बमानो वा नातिकामति ॥ स. ९ ॥
चूर्णी-'निग्गंधे' इति । निर्ग्रन्थः 'णिगंर्थि' निग्रन्थी 'णा' नावं नौका 'आरोहमाणिवा' मारोहन्ती-समारोहन्ताम् ‘ओरोहमाणि का' अवरोहन्तीम् अवतरन्तीम् ‘गिण्हमाणे वा' गृहन् अवलंबमाणे वा अवलम्बमानो वा श्रमणः णाइक्कमइ नातिक्रमस्ति तीर्थकराज्ञां नोल्लक्ष्यति न विराभयतीति भावः ।। सूत्र ९ ॥
सूत्रम्-खिचचितं निगर्थि निगये गिण्हमाणे वा अवलंबमाण वा पाइक्कमई ।। सू०१०॥
छाया-क्षितधितां निम्रन्थी निर्भन्यो गृमन् वा अवलम्बमानो वा मातिकामति ॥ सू० १०॥
चूणी—खित्तचित्त' इति । क्षिप्तचित्ताम्, तत्र क्षिप्त विक्षिप्तम् उद्विग्नं मनोग्लान्यादिना चित्तमन्तःकरणं यस्याः श्रमण्याः सा क्षिप्तचिचा, ताइशीम् निर्मन्थी निर्मन्धः श्रमणः 'निण्हमाणे वा गृह्णन् वा अवलम्बमाणे वा अवलम्बमानो वा धारयन् वा 'णाइक्कमइ नातिकामति तीर्थकराज्ञां नोल्लयति || सू० १० ॥
सूत्रम्-एवं दित्तचिचं० ॥ सू० ११॥ जक्खाइह ।। सू०१२ | उम्मायपत. ॥सू० १३॥ उवसग्गपतं णिग्गंथि णिग्गथे गिण्डमाणे वा अवलवमाणे वा नाइक्कमई ॥ ५० १४ ॥
छाया - पवं दीप्तचित्तां यक्षाविष्ठामुन्मादप्राप्तामुपसर्गमाप्तो निर्ग्रन्थीं निर्गन्यो गृखन् वा अवलम्बमानो वा नातिकामति || सू० ११-१४॥
चूर्णी—'एवं दित्तचित्त एवं दशमसूत्रोक्तप्रकारेण दीप्तचित्ताम्, तत्र दीप्तं लौकिकलोको तरिकवस्तुविषयकोद्रेकेण भ्रान्तं चित्तमन्तःकरणं यस्याः सा दीपचित्ता, ताम् । यदा जक्खा
Loading... Page Navigation 1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518