Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
अथ षष्ठोद्देशकः व्याख्यातः पञ्चमोई शकः, साम्प्रतं षष्ठो देशको व्याख्यायते. तत्र पूर्वगतपञ्चमोदे शकस्यान्तिमसूत्रेण सहास्य षष्टोदेशकप्रथमसूत्रस्य का सम्बन्धः । इत्यत्राह भाष्यकारः-'मत्तगहण' इत्यादि । भाष्यम्- मत्तगहणं पुर्य, कहियं तस्स य अलाभसमयम्मि ।
तस्थावयणं भासइ, सस्स णिसेहोऽत्य संबंधो ॥१॥ छाया-भक्तप्रवण पूर्व कथितं, तस्य घालामसमये ।
तत्राऽवचनं भाषले, तस्य निषेधोऽत्र सम्बन्धः॥ अयचूरी- भत्तगहणं' इति । पूर्व पञ्चमोद्देशकस्यान्तिमसूत्रे भक्त ग्रहण कधितम् , तस्य भक्तस्य च मलाभसमये साधुस्तत्र कदाचिद् अवचनं भाषते इति तस्याश्चनस्यात्र पाठो देशकस्य प्रथमसूत्र निषेधः प्रतिपादितः, एष एवात्र अस्मिन् पष्ठोद्देशक सम्बन्धः ॥१५॥ इत्यनेन सम्बन्धेनायातस्यास्य षष्ठोदेशकस्येदमादिम सूत्रम् - नो कपड़ इत्यादि ।।
सूत्रम्-नो कप्पई णिग्गंथाण वा णिगंधीण वा इमाई छ अवयणाई दिनए, तं जहा-अलियबयणे, हीलिपक्यणे, खिंसियवयणे, फरुसवयणे, गारस्थियवयणे, विउस. वियं वा पुणो उदीरिचए ॥ मू०१॥
छाया-नो कल्पते निर्मन्धानां वा निर्ग्रन्थीनां वा इमानि षट् अवधनानि पविमु, तथथा- लोकवचम् , हॉलितवचनम्, खासतवचनम्, परुषवयनम् , गार्हस्थ्यषचनम् , व्युपशमितं वा पुनरुदीरितुम् ॥ सू०१ ॥
चूर्णी-'नो कप्पइ' इति । नो कल्पते-न युज्यते णिगंयाण त्रा निम्रन्थानां वा णिगंथीण वा निर्घन्धीनां श्रमणीनां वा इमाई इमानि-बक्यमाणानि छ षट्-पदसंख्यकानि
अवयणाई अवचनानि, तत्र वक्तुं योग्यं वचनम् सदचनमित्यर्थः न वचनमित्यवचनं वदितुमयोग्यमसवचनादिकम् । कानि तान्यवचनानि ! तानि दर्शयितुमाह-'तंजहा' तद्यथा-अलियवयणे मलीकवचनं असत्यभाषण तथाहि- असत्यवचनोच्चारणं साधुभिः साचोभिर्वा न कर्तव्यमिति प्रथमम् १ । हीलियवयणे हीलितव वनम् , यस्मिन् वचने उच्चारिते साधूनां गृहस्थानां वा अवहेलनं भवति, तथाहि साधुविषये होलितवचनं यथा-साधुः सन्नपि त्वं न सम्यक्तया चारित्रं पालयसि, यद्वा कस्त्वं गणिनामाऽसि-गणी मवन्नपि न एवं किमपि जानासि, केन वं गणिपदे स्थापितः । इत्यादिकथनम् , तथा गृहस्थविषये हालितवचनं जन्मजात्यायुद्घाटनपूर्वकमपमाननं, यथा-वं जन्मकुलजात्यादिहीनोऽसि इत्यादि कथनम् २। खिसियवयणे खिसिलवचनम्-जन्मकर्माथद्घाटनपूर्वकं सरोषवचनम् , अथवा रे मूर्ख ! रे दास : इत्यादि श्रुतिकटुवचनम् ३ | फरसवयणे परुषवचनम्-कर्कशवचनम् रूक्षवचनमित्यर्थः, रे नीच रे अधम 1 इत्यादि । गारस्थियवयणे गार्हस्थ्यवचनम्-ग्रहस्थस्य भावो गाईख्यं तत्सम्बन्धि तवचनप्तश वचनं गार्हस्थ्यवचनम् , हे तात ! हे पुत्र ! हे मातुल ! हे भागिनेय ! इत्यादि भाषणम् ,
Loading... Page Navigation 1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518