Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 482
________________ पूर्णिभाष्यापधुरी उ०५ सू० ५२ मिथ्याः पुलाकभक्ताहारविधिः १४३ छापा-निर्गन्ध्या च गाथापतिकुल पिण्डपातप्रन्ययेन अनुप्रविण्या अन्य तरत् पुलाकभक प्रतिगृहीतं स्यात् , सा च संस्तरेत् कल्पते तस्थाः तहिवसं तेनेष मक्तार्थेन पर्युषितुम् , नो तस्याः कल्पते द्वितीयमपि गाथापतिकुल पिण्डपातप्रत्ययेन प्रवेण्टुम् , सा च नो संस्तरेत् एवं तस्याः कल्पते द्वितीयमपि गाथापतिकुलं पिण्डपात. प्रत्ययेन प्रवेष्टुम् ॥ ० ५२ ।। ।। पञ्चमोदेशः समाप्तः ||५|| चूर्णी --'निग्गंधीए य' इति । निम्रन्थ्याश्च साध्याः गाथापतिकुलं गृहस्थगृहं पिण्डपातप्रत्ययेन भिक्षाग्रहणनिमित्तेन अनुपविष्टया-प्रवेश कृतक्या यदि अन्यतरत्-बहूनां मध्या. देकम् , पुलाकं त्रिविधं भवति-धान्यपुलाकम् , गन्धपुला कम् , रसपुलाकी चेति, तत्र धान्यपुलाकं वल्लादि, गन्धपुलाकम् --लालवङ्गजातिफलादीनि यानि उकटगन्धानि द्रव्याणि, तद्हुलं भक्तम्, रसपुलाकम् क्षीर-दाक्षा-खजूरादिरसरूपम् , एपां त्रयाणां पुलाकानां मध्याद् एकतरत् पुलाकभक्तम्, पुलाकम् असारमुच्यते यत आहारितानि एतानि त्रीण्यपि पुलाकानि निर्मेन्थी संयमसाररहितां कुर्वन्ति प्रवचन वा निस्सारं कुर्वन्ति ततस्तानि पुलाकानि प्रोच्यन्ते, एषां मदजनकस्वभावत्वात् । एतानि पुलाकानि निग्रन्थी मदविकलां कुर्वन्ति तेन सा संयमसाररहिता भवति । तेषां कदाचिद् ग्रहणे तद्विधिं प्रदर्शयति-तत् पोक्तं पुलाकभक्तं कदाचित-अनाभोगादिकारणात् प्रतिगृहीतं स्वोकृतं स्यात् तदा यदि सा च निग्रन्थी संस्तरेत् तेन प्रतिगृहीतेन पुलाकमक्तेन निर्वाहं कुर्यात् निवाई समर्था भवेत् तदा कल्पते तस्याः तं दिवस तेनैव पूर्वानीतेनैव भक्तार्थेन पुलाकभक्तेन पर्युषितुम्-तं दिवसं व्यत्येतुं कल्पते किन्तु नो-नैव तस्याः कल्पते द्वितीयमपि निहालौल्येन द्वितीयवारमपि गाथापतिकुलं पिण्डपातप्रत्ययेन तद्ग्रहणवाञ्छया प्रवेष्टुम् । अथ सा च निर्ग्रन्थी कदाचित् तपश्चरणग्लानत्वादिना बुभुक्षाप्राचुर्यप्रसङ्गात् पूर्वानीतेन पुलाकमक्तेन भुक्तेन नो संस्तरेत शुधापरीपहसहनसामाभावात् त दिवसं व्यत्ये समर्था न भवेत् तदवस्थायां तस्या निम्रन्थ्याः कल्पते द्वितीयमपि वारं गाथापतिकुलं-गृहस्थगृहं पिण्डपातप्रत्ययेन मिक्षाग्रहणनिमित्तेन प्रवेष्टुं गृहस्थगृह प्रवेश का कल्पते, तदिवसनिवाहसामर्थे सति द्वितीयवारं भिक्षार्थ न गच्छेदिति भावः । एकवारगृहीतपुलाकमोजनेन यथाशक्यनिर्वाहसामध्ये सति जिह्वालोलुपतया पुनरपि द्वितीयवारं भिक्षार्थ गृहस्थगृहे गच्छेत् तदा निन्थ्या आज्ञाभङ्गादयो दोषा भवन्ति, संयमात्मविगधना च भवेत. तत्र स्त्रियाः सुकुमालप्रकृतित्वेन धान्यफुलाके मुक्ते उदरे वातप्रकोपः संजायते, गन्धपुलाके मुक्त

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518