Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 481
________________ Ramananeyle पहत्कल्पसले निकारणं शरीरसौन्दर्यार्थ मुगन्धिद्रव्यजातेन गात्राणामुपलेपनमुद्वर्तनं च मुनीना न कल्पते, तादृशावस्थायां कारणे सति यतनया कल्पते इति भावः ॥ सू० ५० ॥ पूर्व निर्ग्रन्थनिन्थीनां निष्कारणं गात्राम्यगनादि निषिद्धम्, सम्प्रति निष्कारणं गात्राम्यङ्गनादिकारी कारणे चायतनया करणशीलः परिहारतपःप्रायश्चित्तभागी भवतीति परिहारकल्पसूत्रमाह--'परिहारकापट्टिए' इत्यादि । सूत्रम्-परिहारकापट्ठिए भिक्खू बहिया घेराण वेयावडियाए गच्छेजा, से य आहच्च अइक्कमिज्जा, तं च घेरा जाणिज्जा अप्पणो आगमेणं अन्नेसि वा अंतिए मुच्चा, तो पच्छा तस्य अहालहुस्सए नाम ववहारे पट्टवेयवे सिया ॥ सू०५१॥ छाया -- परिहारकल्पस्थितो भिक्षुः बहिः स्थविराणां वैयावृत्त्याय गरुछेत् , सच आइत्य मतिकामेत् , तच्च स्थविराः जानीयुः आत्मन आगमेन, अन्येषां पा अम्तिके श्रुत्वा, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितथ्यः स्यात् ।।२०५॥ ___चूर्णी-परिहारकप्पष्टिए' इति । परिहारकल्पस्थितः परिहारतपो वहमानः भिक्षुः श्रमणः बहि:-स्थितस्थानादन्यत्र ग्रामनगरादौ, तत्रैव या उपाश्रयान्तरे स्थिताना स्थविराणां वैयावृत्त्याय-वैयावृत्त्यनिमि सम् उपलक्षणाद् नास्तिकादिवादिजयाथै वा तादृशकार्यक्षमान्यश्रमणाभावे आचार्योपदिष्टो गम्छेत् , सच तत्र आहत्य-कदाचिद् अनिवार्यकारणवशाद् अज्ञानावा अतिकामेत्-प्रतिज्ञाततपोविशेषम् उल्लछयेत् तच्च तस्यातिक्रमण दोषसेवनरूपम् स्थविराः येषां वैयावृत्यामागतस्ते प्रधानाचार्याः आत्मनः स्वस्य आगमेन-आगमोक्तावध्यादिज्ञानेन, वा--अथवा मन्येषाम्-तत्पाईस्थान्यमुनीनां गृहस्थानां दा अन्तिके समीपे श्रुत्वा जानीयुः, तस्यातिक्रमण स्वस्य ज्ञानविषयीकृतं स्यात् तदा ततः पश्चात् तज्ज्ञानानन्तरं तस्य वैयावृत्त्यार्थमागतस्य परिहारकल्पस्थितस्य श्रमणस्य 'अहालहुस्सए नाम' इति यथालधुस्वकनामकः यथालघुस्वकः यथासंभवं स्तोकप्रायश्चित्तरूपः व्यवहारः प्रस्थापयितव्यः दातव्यः स्यात् । तस्मै यथाशक्यलघुप्रायश्चित दातव्यमिति भावः ।। सू० ५१॥ पूर्व परिहारकल्पसूत्रं कथितम्, सम्प्रति भक्तप्रसङ्गात् निम्रन्थीनां पुलाकभक्तसेवन विधिमाह-'निगंथीए य' इत्यादि । सूत्रम्-निग्गंथीए य गाहावइकुलं पिंडचायपडियाए अणुप्पविहाए अन्नयरे पुलागमत्ते पहिग्गाहिए सिया, सा य संथरिज्जा कप्पद से तदिवस तेणेव भत्तढणं पज्जोसवित्तए, नो से कप्पइ दुच्चंपि गाहावइकुलं पिंडवायपडियाए पविसित्तए वा, सा य नो संथरिज्जा एवं से कप्पई दुच्चं पि गाहावइकुल पिंडवायपडियाए पविसित्तर सू०५२॥ ॥ पंचमोईसो समनो ॥५॥

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518