Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
गृहत्कल्पसूचे वणादिषु किञ्चिद् एकवारम् आलेपनं कत्तुं विलेपयितु-विशेषेण लेपयितुं अनेकवारम् न कल्पते इति सम्बन्धः । किं सर्वथैव न कल्पते ! इत्याह–'नन्नत्थ' इत्यादि, नान्यत्र गाढागाद्वेभ्यो रोगातङ्केभ्यः गाढागाढेभ्यः अत्यन्तप्रगाढेभ्यः भयङ्करभ्यः रोगातकम्यः सादिविपत्रणसघोघातिक्षुद्रणप्रमृतिप्राणघातकरोगरूपातङ्केभ्यः अन्यत्र न कल्पते, पूर्वोक्तकारणे कल्पते इति भावः ।। सू. ८ ॥
पूर्व परिवासितालेपनेनाऽऽलेपननिषेधः प्रतिपादितः, तत्प्रसङ्गात् सम्प्रति परिवासिततैलादिना गात्राभ्यङ्गनम्रक्षणनिषेधं प्रतिपादयितुमाह-नो कप्पई' इति ।
सूत्रम् –नो कप्पड़ निग्गंथाण का निगंयोण या परिवासिएणं नेल्लेण वा घरण वा णवणीएण वा बसाए वा गायाई अम्मगिसए या मक्खिसए वा नन्नस्थ गाटागाडेहि रोगायंकेहिं । सू० ४९॥
छाया - मो कल्पते निर्घन्धानां वा निन्थीनां वा परिवासितेन तैलेन पा घृतेन घा नवनीतेन वा वसया घा गाणि अभ्यनितु वा नक्षितु वा, नान्यत्र गाढागाहेभ्यः रोगातङ्केभ्यः ॥ सू० ४९ ।।
चूणी-'नो कप्पइ' इति । नो कल्पते निम्रन्थानां का निर्ग्रन्थीनां वा परिवासितेनप्रथमत्रहरानीतचतुर्थप्रहरमानेन तैलेन वा-तिलसर्पपादिजन्यस्निग्धद्रवपदार्थजातेन, घृतेन वा प्रसिद्धन, नवनीतेन वा-म्रक्षणेन 'मक्खन' इति भाषाप्रसिधेन, वसया वा स्निग्धरसविशेषेण वा मात्राणि हस्तपादमुखाथङ्गानि अभ्यजितुं वा- प्रचुरतैलादिना उद्धर्तयितुम् , म्रक्षितुं वा स्वल्पेन तैलादिना म्रक्षण कत्त वा न कल्पते इति पूर्वेण सम्बन्धः । यद्येवं परिवासितेन तैलादिना गात्राणामभ्यङ्गनं प्रक्षां च न कल्पते तहिं अपरिवासितेन तत्तत्प्रहरानीतेन तत्तत्प्रहरेऽभ्यतनं म्रक्षणं च निम्रन्थनिम्रन्थीनां कापते, इत्यायातम् तत्राह--परिवासितेन अपरिवासितेन वा तैलादिना मुनीनां गात्राभ्यङ्गनं न कल्पते, तस्य शरीरविभूषासूचकत्वात्, शरीरविभूषाया भगवता निषिद्धत्वाच्च, उक्तं च"........कि विभूसाए कारणं" इति दशवैकालिसूत्रोक्तभगवद चनात् निर्घन्धनिर्गन्धीनां तैलाद्यभ्यतनं न कल्पते । अथ च तेलाद्यभ्यङ्गने संयमविराधना आत्मविराघना चापि संभवेत्, तत्र संयमविराधना अभ्यजितक्षिते गात्रे सचित्तरजो लगति, तदगन्धेन च पिपीलिकादिवसप्राणिनो लगन्ति तेषां विराधनेन संयमविराधना भवेत् , पुनश्च तैलादिना चीवराणि मलिनीभवन्ति, तेषां धावनेऽधावने वा द्विधापि दोषाः समापतन्ति, यथा-यदि धाव्यन्ते तदा प्राणिनामुत्प्लावना भवेत् उपकरणशरीरयोर्बकुशत्वं भवति । यदि न धाव्यन्ते तदा निशिभक्तदोषापत्तिर्भवेत् । अभ्यङ्गितम्रक्षिते शरीर पादयोधूलिस लगतु' इति बुद्धया पादौ वनादिना पिनाति तेन
Loading... Page Navigation 1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518