Book Title: Vyavaharsutram Bruhatkalpasutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 475
________________ वृहरकापत्र स्थातुं निषत्तुं वा नोचितमिति ।। सू. ३६ ॥ सम्प्रति निम्रन्थविषये विधिसूत्रमाह-कप्पई' इति । कल्पते निर्ग्रन्थानां सावत्रये सावष्टम्मे आसने स्थातुं निषतुं वा , यतो ग्लानत्वादिकारणान्निरालम्बमुपवेष्टुमशक्तानां निर्मन्थानां सावष्टम्भमासनं कापते, निम्रन्थीनां सर्वथा न कल्पते इति भावः ॥ सू. ३७॥ पूर्व सावष्टम्भासनविपये निम्रन्थीनां निपेघसूत्र, निम्रन्थानां च विधिसूत्रमुक्तम् , सम्प्रति सविषाणपीठफलकविषये तदेवाह-'नो कप्पर' 'कणई' णादि । मूत्रम्-नो कप्पर निम्गथीण सविसाणप्ति पीईसि वा फलगंसि वा चिटिनए वा निसीइत्तए वा ॥ सू. ३८ ॥ कप्पइ निग्गंथाणं सविसाणंसि पीदसि का फलगंसि वा चिट्टित्तए वा निसीइसए वा ॥ सू० ३९ ॥ छाया-नो कल्पते निर्ग्रन्थीनां सविषाणे पीठे वा फलके वा स्थातुं चा निषत्तुं पा ॥ १० ॥ ३८ ॥ कल्पते निर्ग्रन्थानां सविषाणे पीठे वा फलके या स्थातुं वा निप वा ॥ सू० ॥ ३९॥ चूर्णी—'नो कप्पई' इति । नो कल्पते निम्रन्थीनां मविषाणे-विषाणं शृङ्गम् , विषाणमिव विषाणं शृङ्गाकार उपर्युत्थितः काष्ठविशेषः, तेन सहितं सविपाणम्-तस्मिन् सविपाणे सशृङ्गे पीठे काष्ठनिर्मितासनविशेपे, फलके वा शयन के स्थातुम् ऊर्वस्थानेन निषत्तुम्-उपवेष्टु न कल्पते इति सम्बन्धः । यस्य पीठत्य फलकस्य वा उपरि शोभाथै शृङ्गाकारम् ऊर्वलम्बकाष्ठं निर्मितं भवेत् तादृशे पीटे फलके वा स्थाननिषीदनकरणे ऊर्वकाष्ठरूपतदाकारावलोकनेन उदीर्णमोहत्वेन भुक्तभोगिनीनां निर्मन्धीनां पादकर्मस्मृतिकरणादिदोषसंभवात्, अभुक्तभोगिनीनां च कौतुकसंभवात् निर्गन्थीनां सविषाणपीठफलकादौ स्थानदि कत्तुं नोचितमिति भावः ॥ सू० ३८ ॥ विधिमाश्रित्य निर्ग्रन्थसूत्रमाह-कप्पई' इति । पूर्वोक्ते सविषाये पीठे वा फळके वा स्थातुं निषत्तुं वा निम्रन्थानां कल्पते, श्रमणानां पूर्वोक्तदोषानापत्तेः ।। मू० ३९ ।। पूर्व सविषाणपीठफलकविषये निर्ग्रन्थीनां निषेधसूत्रम् , निम्रन्थानां च विधिसूत्रं प्रतिपादितम् , सम्प्रति सवृन्तकालाबुर्विषये तदेव सूत्रदयमाह-'नो कप्पई' 'कपइ' इत्यादि ।। सूत्रम् - नो कप्पइ निग्गंथीणं सवेंटगं लाउयं धारित्ता वा परिहरित्तए वा ॥ सू० ४०|| कम्पइ निग्गंधाणं सवेंटग लाउयं धारित्तए वा परिहरित्तए वा ॥ सू० ४१॥ छाया-नो कल्पते निम्रन्थोना सवृन्तकम् मलावु धारयितुं या परिहते पा | ०४० ॥ कल्पते निन्थानां सबुन्तकम् अलावु धारयितुं वा परिहा बा । सू०४१ ॥

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518